________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५१)
पणव्यवहोः कर्म वा, शतस्य शतं वा पणायति, वचनभेदाम यथासंख्यं । २-२-१७ उपसर्गाद्दिवः, शतस्य शतं वा प्रदीव्यति । २-२-१८ न अनुपसर्गस्य दिवः, शतस्य दीव्यति, निषिद्धे कर्मणि षष्ठी । २-२-१९ करणं च दिवः कर्म, करणमपि, अक्षानक्षैर्वा दीव्यति, नात्र स्पर्धः, प्रतिकार्य वा संज्ञाभेदः । २-२-२० अधेः शीङ्स्थास आधारः कर्म, ग्रामं अधिशेते, उपसर्गान्यार्थान्तर्भूतक्रियाणिगन्तर्भूतणिग्भिरकर्मका अपि सकर्मकाः। २-२-२१ उपान्वध्यावसः, ग्राममुपवसति, स्थानार्थः अदाधनदायोरनदादिरिति भ्वादिकश्च । २-२-२२ वाभिनिविशः, ग्राममभिनिविशते, व्यवस्थितविभाषेयं कल्याणेऽभिनिविशते । २-२-२३ कालावभावदेशं वाऽकर्म चा. कर्मणां चात्कर्म, मासं मासे वाऽऽस्ते, मासमास्यते भावे, कर्मत्वे मास आस्यते, अत्यंतसंयोगे कर्मत्वमेवेति, क्रोशं पठति श्रुतं ।२-२.४० कर्मणि द्वितीया, कटं करोति, यद्यक्रियाव्याप्यं तत्त
कर्म न केवला प्रकृतिःप्रयोक्तव्येति वा कर्मत्वं,करोति कटं भीष्मं, विशेष्यसमंवा विशेषणं ।२-२-४१ क्रियाविशेषणात्, सयुक्तिक भाषते । २२-४२ कालाध्वनोयाप्ती, मासमधीते क्रोशमधीते, भावादपि गोदोहं वक्रः । २-२-३३ गौणात्समयानिकषाहाधिगन्तराऽन्तरेणातियेनतेनैः द्वितीया, अति वृद्धं कुरून् (कुर्वतिक्रमेण ) अन्तरा निषधं नीलं च विदेहाः, बहुत्वाद् बुभुक्षितं न प्रति भाति किञ्चिदित्यादि हा तातेत्यादावामन्त्र्यं च
For Private and Personal Use Only