________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५० )
नेतव्याः । २-२-४ वा कर्मणामणिक्कर्त्ता णौ कर्म, लेखयति मैत्र मैत्रेण वा अर्थान्तरसंग्रह प्रसिद्धयविवचातोऽप्यकर्मकः । २-२-५ गतिबोधाहारार्थशब्दकर्म ( क्रिया व्याप्यं च ) नित्याकर्मणामनीखाद्यदिहाशब्दायक्रन्दाम् गमयति मैत्रं प्रामं, बोधयति गुरुः शिष्यं धर्म, भोजयति बहुमोदनं, उपलंभयति शिष्यं विद्यां, आसयति मैत्र चैत्रः । बोधविशेषे नेति । काला•वमा देशैः सर्वे सकर्माणः, प्रेषणादिना व्याप्यत्वे नियमः । २-२-६ भक्षेहिंसायां, भक्षयति सस्यं बलीवर्दान् मैत्रः । २२-७ वहेः प्रवेयः, वाहयति भारं बलीवर्दान् । २-२-८ हृक्रोर्नवा, विहारयति देशं कारयति कटं वा चैत्रं चैत्रेण वा । २-२-९ दृश्यभिवदोरात्मने ( पदे ) अणिकर्त्ता णौ वा कर्म, दर्शयते अभिवादयते वा राजा भृत्यान् भृत्यैर्वा, णिज्णिग्नामधातुष्वपि । २-२-१० नाथः आत्मने व्याप्यं वा कर्म, सर्पिषो नाथते सर्पिर्वा । २-२-११ स्मृत्यर्थदयेशः, मातुः भातरं वा ध्यायति, यत्न शेषश्चात्र कर्म ।२-२-१२ कृगः प्रतीयत्ने, गुणाधानापाय परिहाराय समीहायां, एधोदकस्यैधोदकं वोपस्कुरुते । २-२-१३ रुजार्थस्याज्वरिसंतापेर्भावे कर्त्तरि, रोगव्याध्यामयशिरोऽर्तिमुखाः भावाः, चौरस्य चौरं वा व्यथयति रोगः । २-२-१४ जासनाटकाथपिषो हिंसायां, चौरस्य चौरं वा पिनष्टि, आकारोपान्त्य एव त्रयाणां । २.२-१५ निप्रेभ्यो नः हिंसायां व्याप्यं वा कर्म, चौरस्य चौरं वा निप्रहन्ति । २-२-१६ विनिमेयद्यूतपणं
For Private and Personal Use Only