________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५५ )
ग्रामाद्वनं, आराद् ग्रीष्माद्वसंत ः, ( गम् ) क्रोशालक्ष्यं विध्यति ( परेण ), इतरोऽन्यतरः । २-२-७६ ऋणाद्धेतोः, शताद् बद्धः ।२-२-७७ गुणादस्त्रियां नवा हेतोः, जाड्यात् जाड्येन वा बद्धः, अग्निर्धूमादित्यादौ गम्ययप् । २-२-७८ आरादधैः वा, दूरं अन्तिकं वा ग्रामात् ग्रामस्य वा । २-२-७९ स्तोकाल्पकृच्छ्रकतिपयादसच्चे करणे वा पञ्चमी, स्तोकात् स्तोकेन वा मुक्तः ( अविशेष्ये ) । २-२-८० अज्ञाने ज्ञः षष्टी करणे, सर्पिषो जानीते, प्रवृत्त्यर्थो ज्ञः । २-२-८१ शेषे स्वस्वामिभावादि संबंधे, राज्ञः पुरुषः, कर्माद्यविवक्षायां सुभाषितस्य शिक्षते । २-२-८२ रिरिष्टात्स्तादस्ताद सतसाता, उपरि उपरिष्टात् पुरस्तात् परस्तात् पुरः उत्तरतः पश्चिमाद्वा ग्रामस्य । २-२-८३ कर्माणि कृतः, तीर्थस्य कर्त्ता। २-२-८४ द्विषो वास्तृशः, चौरस्य चौरं वा द्विषन् । २-२-८५वैकत्र द्वयोः कर्मणोः, अजाया अजां वा मुनस्य सुमं वा नेता । २-२-८६ कर्त्तरि कृतः, भवतः स्वापः । २-२-८७ द्विहेतोररूपणकस्य वा कर्मकर्तृपष्ठीहेतोः, साध्वी खल्वनेकान्तजयपताकायाः कृतिराचार्यहरिभद्रस्याचार्यहरिभद्रेण वा, घमलोः कर्मण्येवेति । २-२-८८ कृत्यस्य वा भवतः भवता वा कार्यो घटः । २-२-८९ नोभयोर्हेतोः कर्तृकर्मषष्ठीहेतोः कृत्यस्य कर्त्तरि, नेतव्या ग्राममजा चैत्रेण । २-२-९० तुन्नुदन्ताव्ययक्वस्वानातृश्शतृणिक च्खलर्थस्य नोभयोः षष्ठी, वदिताsपवादान् मैत्रः श्रद्धालुस्तच्वं कटं कृत्वा तवं विद्वान् मलयं
1
For Private and Personal Use Only