________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पवमानः अधीयस्तत्त्वार्थ परीषहान् सासहिः कटं कारकः सुज्ञानं तत्त्वं भवता । २-२-९१ क्तयोरसदाधारे नोभयोः, कटं कृतवान् चैत्रः । २-२-९२ वा क्लीवेक्ते कर्तरि षष्ठीन, मयूरस्य मयूरेण वा नृत्तं । २.२-९३ अकमेरुकस्य कर्माण, भोगानभिलाषुकः।२-२-९४ एष्यहणेनः, ग्रामं गामी शतं दायी। २-२-३० क्रियाश्रयस्याधारोऽधिकरणं, दिवि देवाः अनन्यत्र भावे वैषयिक, कटे आस्ते एकदेशसंयोगे औपश्लेषिकं, तिलेषु तैलं समस्तावयवसंयोगेऽभिव्यापकं, गंगायां घोषः सामीप्यकं, युद्धे सन्नयते नैमित्तिकं, अंगुल्यग्रे करिशतमौपचारिकं । २-२-९५ सप्तम्यधिकरणे । २-२-९६ नवा सुजथैः काले, बहुधाऽति अहो वा भुंक्ते । २-२-९७ कुशलायुक्तेनासेवायां, आयुक्तोऽध्ययनेऽध्ययनस्य वा । २-२-९८ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः वा, गोषु गवां वा प्रसूतः २-२-९९ व्याप्ये क्तेनः, आनाती द्वादशांगे । २-२-१०० तद्युक्त हेती व्याप्ययुक्ते, चणि द्वीपिनं हंति । २-२-१०१ अप्रत्यादावसाधुना, असाधुमैत्रो मातरि । २-२-१०२ साधुना अप्रत्यादौ, साधुमातरि, तत्वाख्याने ।२२-१०३ निपुणेन चार्चायां अप्रत्यादौ, पितरि साधुः निपुणोवा। २-२-१०४ स्वेशेऽधिना, अधिमगधेषु श्रीणकः अधिश्रेणिके मगधाः। २.२-१०५ उपेनाधिकिनि, उपखार्या द्रोणः, दोणोऽधिकः । २-२-१०६ यद्रावो भावलक्षणं, गोषु दुग्धास्वागतः, गम्येनापि । २-२-१०७ गते गम्ये
For Private and Personal Use Only