SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२७ ) गतावपि । ग्रही उपादाने, गृह्णाति । ३४ ९० व्यंजनाच्छूनाहेरानः, गृहाण । ४-४-३४ गृह्णोऽपरोक्षायां दीर्घः इटः, ग्रहीता ग्रहीष्यति अग्रहीत्, स्थानित्वात्सेर्लोपः । पूगू पवने । ४-२-१०५ प्वादेर्हस्वः शित्यत्यादौ, पुनाति पुनीते | लूगू छेदने । धूग् कम्पने । स्तृग् आच्छादने, स्तरिषीष्ट । कुग् हिंसायां, कृगपि । वृगू वरणे, वृगपि । इत्युभयपदं । ज्यां वयोहानौ, जिनाति, न जेर्गि: लाक्षणिकत्वात् जिज्यतुः । री गतिरेषणयोः । ली श्लषणे । ब्ली वरणे । ल्वी गतौ, ल्वीनातिरपि ल्पीतिच । कॄ मृ हिंसायां । ४-२-२० ऋः शृदृमः परोक्षायां वा, शश्रतुः शशरतुः । पॄ पालनपूरणयोः। वॄ भरणे, धरणेऽपि । भर्जने ( पाकः ) च, ट भर्त्सनेऽपि। दृ विदारणे, भयेऽपि । न वयोहानौ । नृ नये । गृ शब्दे । ॠ गतौ, ऋणाति अरिता अरीता । इति प्वादिःल्वादिश्च । ज्ञा अवबोधने, जानाति । क्षिण हिंसायां, अक्षैषीत्, क्षीरपि । त्री वरणे । श्री भरणे,भये लत्रादी अपि च। हेठ भूतप्रादुर्भावे, हेह्णाति । मृड् सुखने । श्रथ विमोचनप्रतिहर्षणयोः।४-१-२७वा श्रन्थग्रथो नलुक् च वा एर्न च द्विः, श्रेथतुः शश्रन्थतुः श्रन्थप्रन्थदम्भीनां अविति परोक्षायां नित्यमेत्वनलुको अविति नलोप एत्वं चोक्ते इति च । मंथ विलोडने । ग्रंथ संदर्भे । कुन्थ सक्लेशे, श्लेषणेऽपि । मृद क्षौदे । गुध रोष । बंध बंधने, बध्नाति संभत्स्यति । क्षुभ संचलने, क्षुनीत:भ तुम हिंसायां । खव हेठवत्, खौनाति खवान, केट् वलुकू णभ For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy