________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२८) चापि खचपि च। क्लिशौ विवाधने। अश भोजने । इष आभीक्ष्ण्ये, वेडपि तादौ । विष विप्रयोगे। ग्रुष प्लुष स्नेहसेचनपूरणेषु । मुष स्तेये। पुष पुष्टौ । कुष निष्कर्षे ( बहिःकर्षणं)। ४-४-३९ निष्कुशः स्ताद्यशितो वेद, निष्कोषिता निष्कोष्टा निरकोषीत् निरकुक्षद, निनिसौ । ध्रसू उञ्छे । इतिपरस्मैपदं ॥ वृङ् संभक्तौ (सेवा) वरिषीष्ट वृषीष्ट । इति ज्यादयः शितः ॥
चुरण स्तेये। ३-४-१७ चुरादिभ्यो णिच् , उभयपदमपि णिच:, चोरयति , णीत्यादिना डे द्वित्वे गेलुंकि हस्वे दीर्घत्वे च अचूचुरत् चोरयामास । पृ पूरणे, पुरपि । धृ स्रवणे,घ सू आवरणेऽपि । शुल्क वल्क भावने, अववल्कत्। नक्क धक्क नाशने। चक्क चुक व्यथने, चिक्कोऽपि। टकु बंधने, टंकयति टंकति, अनित्यो णिच् । अर्क स्तवने, आर्किकत् । पिच्च कुने । पच्चु विस्तारे। म्लेच्छ म्लेच्छने । ऊजे बलपाणयोः। युज पिजु हिंसाबलदाननिकेतनेषु । क्षुजु कृच्छ्रजीवने । पूज पूजायां। गर्ज मार्ज शब्दे, अममार्जन, मर्चमर्जावपि । तिज निशाने । वज ब्रज मार्गण ( शर) संस्कारगत्योः , मार्गसंस्कारेऽपि । रुज हिंसायां। नट अवस्यंदने (भ्रंशः) । चट तुट चुट चुटु छुटु छेदने । कुट्ट कुत्सने च। पुट्ट चुट्ट पुट्ट अल्पीभावे, सुट्ट अनादरेऽपिच। पुट मुट संचूर्णने। अट्ट स्मिट अनादरे, अट्टोऽल्पीभावेऽपि । लुट स्तये च। स्निट नहने । घट्ट चलने । खट्ट संवरणे । षट्ट स्फिट्ट हिंसायां,
For Private and Personal Use Only