________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११६ )
ओहाङ् गतौ, जिहीते । माङ् मानशब्दयोः, प्रणिमिर्माते मिमते ममे । इत्यात्मनेपदं ।
,
दाग दाने, ददाति दत्तः ददति दद्यात् । ४-१-३१ हौ दः एर्न च द्विः, देहि, हिव्यक्तेर्दत्तात् अदित | दुधाग् धारणे च दधाति धेहि । २-१-७८ धागस्तथोश्च चात्स्ध्वोः दो धः चतुर्थान्तस्य चानुकृष्टं नोत्तरत्रेति नेदं पदान्ते, यङ्लुज्यपि, धत्ते धत्थः धद्ध्वं घेहि अदधुः धेयात् । दुडभृग् पोषणे च विभर्ति अबिभरुः बिभरांचकार बभार । ४४-५७ ऋवर्णम्यूर्जुगः कितो नेट् एकस्वरात्, बभृषे । णिजृग् शौचे च । ४-१-५७ निजां शित्येत् पूर्वस्य प्रणेनेति । ४-३-१४ द्वयुक्तोपान्त्यस्य शिति स्वरे न गुणः, नेनिजानि । विजृग् पृथग्भावे, वेवेक्ति विचृगपि । विष्लग् व्याप्तौ, वेवेष्टि अविक्षन्त, विषगपि । वृ क्षरणदीप्योः हृ प्रसह्यकरणे सृ गतौ भस भर्त्सनदीप्त्योः किकिती ज्ञने तुर त्वरणे धिष शब्दे धन धा ये जन जनने गा स्तुतौ इत्येकादशापि । इति वृत् ह्रादयः । इति अदादयः कितः । दिव क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु । ३-४-७२ दिवादेः श्यः शिति, दीव्यति । जप् प् जरसि, जीर्यति अजरत् अजारीत् जेरतुः जजरतुः जीर्यात् जरिता जरीता, रिति । शो तक्षणे । ४-२ १०३ ओतः श्ये लुक्, श्यति, योगविभागे यप्यपि, अशात् अशासीत् । दो छो छेदने । षो अन्तकर्मणि, सेयात् । व्रीड लज्जायाम् ।
I
For Private and Personal Use Only