________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११७)
नृतै नर्तने । ४-४-५० कृतञ्चतन्तच्छ्रततृदोऽसिचः सादेवाऽशिति इट् , नर्तिष्यति नय॑ति, ऐदित्त्वं यलुपिक्तयोरनिट - स्वाय । कुथ पूतिभावे ( दुर्गन्धः )। पुथ हिंसायां। गुध परिवे. ष्टने । राध वृद्धौ, साधपि संसिद्धावपिच । ४-१-२३ अवित्परोक्षासेट्थवोरेः न च द्विः राधेर्वधे , रेधिथ आरराधतुः । व्यध ताडने। ४.-१.-८१ ज्याव्यधः किङति वृत् , विध्यति विविधतुः अव्यात्सीत् । क्षिप प्रेरणे, क्षेप्ता। पुष्प विकसने, अपुपीत् । तिम तीम ष्टिम ष्टीम आर्द्रभावे । षिवू ऊतौ ( वानं ) निषीव्यति न्यसीव्यत् न्यषीव्यत् । श्रिवू गतिशोषणयोः। ष्ठिवु क्षिवु निरसने । इप इच्छायां, इष्यति, इपूरपि । ष्णसू निरसने, स्नस्यति, घटादावपि । क्नसू व्हृतिदीप्त्योः । त्रसै भये, सति त्रस्यति त्रेसतुः तत्रसतुः । प्युष् दाहे । षह पुह शक्तौ, तृप्तावपि । पुष पुष्टौ, पोष्टा अपुषत् । उच समवाये । लुट् विलोटने । विबिदा गात्रप्रक्षरणे, स्वेत्ता । क्लिदौ आर्द्रभावे । जिमिदा स्नेहने।४--३--५ मिदःश्ये गुणः, मेद्यति। विश्विदा मोचने च । क्षुध बुभुक्षायां । शुध शौचे । क्रुध कोपे । पिघू संराद्धौ । ऋधू वृद्धौ । गृधू आभिकांक्षायां । रधौ हिंसासंराध्योः । ४-४-१०१ रध डुटि तु परोक्षायामेव स्वरान्नोऽन्तः स्वरे, ररन्धिथ ररद्ध । तृपौ प्रीती । दृपौ हर्षमोहनयोः, अदासीत् अदृपत् अद्राप्सीत् । कुप क्रोधे । गुप व्याकुलत्वे (गर्व:)। युप रुप लुप विमोहने । डिप क्षेपे । टुप समुच्छ्राये । लुभ गायें ।
For Private and Personal Use Only