________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११८)
क्षुभ संचलने (रूपान्यत्वं )। णभ तुभ हिंसायां, अतुभत् । नशौ अदर्शने ( अनुपलब्धिः )। ४-४-१०९ नशो धुटि स्वरानोऽन्तः, ननंष्ठ।२-३.७८नशः शः अदुरुपसर्गान्तरोनोरादेणः, प्रणश्यति, प्रनंष्टा प्रक्ष्यति। ४ ३.१०२ नशेनेवाऽङि, अनेशत् अनशत् । कुश श्लेषणे । भृशू अंशू अधःपतने, भ्रश्यति । वृश् वरणे । कृश् तनुत्वे । शुष् शोषणे, शोष्टा । दुष वैकृत्ये ( रूपभंगः)। श्लिष आलिंगने । ३-४-५६ श्लिषः अनिटोऽद्यः तन्यां सक्, आश्लिक्षत, पूर्वेऽपवादा अनन्तरान् विधीन् बाध ते मोत्तान् , तेनाङो बाधः, नतु त्रिचः। ३-४-५७ नासत्त्वाश्लेषे सक् । प्लुषू दाहे । बितृष पिपासायां । तुष हृष तुष्टी, हपूरपि अलीकेऽपि । रुष रोपे । प्युष प्युस पुस विभागे, सो द्वित्वे । २-३-५९ न स्सः षः, सुपुस्स्यति । विस प्रेरणे । कुस श्लेषे । असू क्षेपणे, आस्थत् उदस्यते । यसू प्रयत्ने । जसू मोक्षणे, हिंसार्थोऽपि, धात्वर्थविशेषणम् । तसू दसू उपक्षये । वसू स्तंभे । वुस उत्सर्गे । मुस खंडने, पान्तोऽपि, शुद्धधातूनामकृत्रिम रूपमिति मुसलं । मसै परिणामे (विकारः ), परिमाणेऽपि । शमू दमू उपशमे । ४--२--१११ शमसप्तकस्य श्ये दीर्घः, शाम्यति । तमू कांक्षायां । श्रमू खेदतपसोः । भ्रमू अनवस्थाने । क्षमौ सहने, ऊदिदपि । मदै हर्षक्षये । क्लमू ग्लानौ, क्लाम्यति । मुहौ वैचित्ये । दुहौ जिघांसायां । ष्णुही उद्दिरणे । णिही प्रीती, केचि
For Private and Personal Use Only