________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११९) नत्र, शमाद्या अपिच । वृत्युपादिः, इति परस्मैपदम् ।
पूडो प्राणिप्रसवे अप्राणिप्रसवे इति । दुङ् परितापे(खेदः। दीङ् क्षये। ४-३-९३ दीय दीङः किङति स्वरे, दिदीये । ४-२.-७ यबक्ङिति दीङ आः, दाता उपादास्त । धो अनादरे, आधारेऽपि । मीङ् हिंसायां मेता, माताऽपि । रीङ् श्रवणे । लीङ् श्लेषणे । ४.२९ लीङलिनोर्वाऽऽतु यबङ्किति अखलचलि, लाता, न लीणः । डीङ् गतौ, वियम्। गतावपि । बीङ् वरणे । वृत्स्वादिः । पीङ् पाने, माङपि । ईड गतो, अयांचक्रे, नाप्याम् । बीङ् प्रीतौ । युजि समाधौ । सृजि विसर्गे । वृतूङ् वरण । पदि गतौ ।३-४-६६ त्रिच ते पदेस्त. लुक्च, उदपादि । विदि सत्तायां, आवित्त । खिदि दैन्ये । ४----३५ सिजाशिषावात्मने नाम्युपान्त्येऽनिटौ कित् , खित्सीष्ट । युधि संग्रहारे । अनो रुधिःकामे । बुधि मनि ज्ञाने, भोत्स्यते अमंस्त । अनि प्राणने, अणिरपि, । जनैप्रादुर्भावे । ४-२-१०४ जा ज्ञाजनोऽत्यादी शिति, जायते। ४-३.५४ न जनवधः कृति णिति बौ च वृद्धिः, अजनि अजनिष्ट, अन्यो वधिहिँसार्थः । दीपै दीप्तौ, अदीपि । तपि ऐश्वर्ये वा। पूरैङ् आप्यायने । घरै जूरैङ् ज्वरायां। धुरै गुरैङ् गतौ। शूरैङ् स्तंभ। तूरैङ् त्वरायां, गतेरपि, घूगदयो हिंसायां च। चूरैङ् दाहे । क्लिशि उपतापे । लिशि अल्पत्वे । काशि दीप्तौ, ऋदिदपि ।
For Private and Personal Use Only