________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २९८ )
बिसम् ||८०तसः, पट्टसः वेतसः ॥ ८१ इणः, एतसोऽध्वर्युः || ८२ पीङो नसकूँ || ८३कुकुरिभ्यां पासः ॥ ८४ कलिकुलिभ्यां मास || ८५ अलेरंबुसः || ८६ लूगो हः ॥ ८७ कितो गे च, गेहं ॥ ८८ हिंसेः सिम् च ।। ८९ कृपृकटिपटिमटिलटिललिपलिकल्यनिरगिल गेरहः, करहः धान्यावपनं, परहः शंकरः, कटहः पर्जन्यः, मट सादे, मटहः ह्रस्वः, लटहो विलासवान्, पलह आवापे, अनहो रागे, रगहो नटः, लगहो मंडः ॥ ९० पुले: कित्, प्रजापतिः ॥ ९१ कटिशमिभ्य आहः, शमाह आश्रमः ।। ९२ बिलेः कित्, बिलाहो रहः ।। ९३ निर इणः ऊहशू ॥ ९४ दस्त्यूहः || ९५ अने कहः ॥ ९६वलेरक्षः || ९७लाक्षाद्राक्षाऽऽमिक्षादयः ॥ ९८ समिणनिकषाभ्यामाः समया निकषा ।। ९९ दिविपुरिवृषिमृषिभ्यः कित्, वृषा प्रबलः ॥ ६०० वेः साहाभ्यां विसाचंद्रो बुद्धिश्व, विहाः स्वर्गः पक्षी च ।। ६०१ वृमिधिदिशिभ्यस्थायट्याश्रांताः दिष्ट्या ॥ ६०२ मुचिस्वदेर्ध च ॥ ३ सोर्ब्रग आह च ॥ ४ सनिक्षमिदुषेः ॥ ५ डित् मा आ सा वारा प्रा भा हा || ६ स्वरेभ्य इत्, जयिः, हयिः कामः, पविर्वायौ स्वरौ पूते, भविश्चंद्र विधौ सति, हरिश्चंदनशक्राश्वमर्कटादौ, भरिर्भुवि, सरिर्मेघे, परिः क्ष्मायां वरिर्विष्णौ, तरिः प्लवे ॥ ७ पदिपठिपचिस्थ लिहलिक लिबलिबलिवल्लिपल्लिकटिचटिवटिवधि-माध्यर्चिवंदिनंद्यविवशिवाशिकाशि छर्दितंत्रिमंत्रिखंड
1
For Private and Personal Use Only
•