________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२९९)
मंडिचंडियत्यंजिमस्यसिवनिध्वनिसनिगमितीमग्रंथिभंथिजनिमण्यादिभ्यः, पदिः राशिश्व मोक्षाध्वा, ठल स्थाने, गाधिर्विश्वामित्रपिता, वंदिग्रहणिः, नंदिर्भरिः, वाशिः वनौ रश्मौ ध्वनौ कान्ती, अंजिः सञ्ज गतौ बले, वनिः यांचा पक्षी मुनिर्वह्निः, सनिर्दानाध्वम्लेच्छेषु, गमिराचार्यः, तमिरलसः, जनिः वध्वां भगिन्यामुद्भवे, इत इति गौरादित्वाद्वा डी ॥८किलिपिलिपिशिचिटित्रुटिशुठितुंडिकुंडिमंडिहुंडिहिंडिपिंडिचुल्लिबुधिमिथिदिविरुहिकीादिभ्यः, रोहिः शस्यं जन्म च, देविर्भूः ॥ ९ नाम्युपान्त्यकृगप्रपूङ्भ्यः कित् , लिखिः शिल्पं, शुचिः पूते बुधे धर्मे, भुजिवह्नौ नृपे वक्त्रे, मुदिर्वाल:, किरिः सूकर आखुश्च, गिरिरद्रौ च कंदुके, शिरिः हिंस्रेऽसावुपले शोके, पुविर्वातः ॥ १० विदिवृ. तेर्वा ॥ ११ तृभ्रम्यद्यापिहभिभ्यस्तित्तिरभृमाऽधाऽपदेभाश्च, देभिः शरासनं।१२मनेरुदेतौ चास्य वा॥१३क्रमित. मिस्तंभेरिच नमेस्तु वास्तभिः सौत्रः।।१४अंभिकुंठिकंप्यंहिभ्यो नलुक् च, कुठिः कुठारे गेहेऽधे, वप्रे वृत्रे भुजंगेऽहिः ॥१५ उभेद्वैत्री च ॥ १६ नीवीप्रहृभ्यो डित् , अहिः कूपोदपानयोः ॥ १७वौ रिचेः स्वरान्नोऽन्तश्च ॥ १८कमिवमिजमिघसिशलिफलितलितडिवजिवजिवजिराजिपणिवणिवदिसदिहदिहनिसहिवाहितपिवपिभटिकंचिसंपतिभ्यो णित् , वामिः स्त्री, घासिर्गर्ने रणे बदनौ, वाजिरश्वे शरान्ते च,
For Private and Personal Use Only