SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३००) ध्वाजि_जेऽश्वे, राजिः पंक्तिलेखा च, हादिलूता, कांचिर्मेखला पुरी च, संपातिः पक्षिराजः ॥ १६ कृकुटिग्रहिखन्यणिक-- व्यलि पलिचरिवसिगडिभ्यो वा, करिहस्ती विष्णुश्च, कटि: गृहं स्वांग च, चारिर्विषये वायौ पशौ, वसिः शय्याऽग्निर्गृहं रात्रिश्च ॥ २० पादाच्चात्यजिभ्यां ॥ २१ नहेर्भ च ॥ २२ अशो रश्चादिः, राशिः।।२३कायः किरिच्च वा, किकिः पक्षी ज्ञश्च, काकिः स्वरदोषः ॥ २४ वर्द्धरकिः॥ २५ सनेर्डखिः ।। २६ कोर्डिखिः ॥ २७ मृश्चिकण्यणिदध्यविभ्य इचिः, कणीचयः प्राण्यनोनेत्रवल्लीशंखाः ॥ २८ वृगो डित् ।। २९ वणेणित् ॥ ३० कृपिशकिभ्यामटिः ॥३१ श्रेर्हिः ॥ ३२ चमेरुच्चातः, चुढिः क्षुद्रवापी ॥ ३३ मुषेरुण चांतः ॥३४ कावावीक्रीश्रिश्रुक्षुज्वरितूरिचूरिपूरिभ्यो णिः,वाणियुतिः, जूर्णिः यत्ने ज्वरे वायौ सूर्येऽग्नौ ब्रह्मदेहयोः ॥ ३५ ऋघृस्कुवृषिभ्यः कित् , सृणिवेजेऽकुशे वायौ कृशानौ च दिवाकरे ॥ ३६ पृषिहृषिभ्यां वृद्धिश्च ॥ ३७ हर्णिधूर्णिभूर्णिधू यादयः ॥ ३८ ऋहृमृमृधृभृकृतृग्रहेरणिः, सरणिः पन्था रविश्व, मरणी रात्रिः, तरणिः संक्रमे सूर्य, हरणिमृती, व्याधिमेदान्तेषु ग्रहणिः ॥ ३९कंकरिश्वास्य वा ।। ४० ककेर्णित् ॥ ४१ कृषेश्च चादिः, चणिः चम्बामग्नौ मतौ वषे ।४२ क्षिपेः कित् ॥ ४३ आङः कृशुषेः सनः, व्यवसायश्रीकृशानुषु ।। ४४ वारिसादेरािणिक, सिणिः ॥ अदेस्त्रीणिः ॥ ४६॥ For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy