________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३०१) प्लुज्ञायजिषपिपदिवसिवितसिभ्यस्तिः॥ ४७ प्रथेलुक्च वा ।। ४८कोर्यषादिः ॥ ४९ग्रो गृष् च ॥ ५०सोरस्तेः शित ॥ ५१ हमुषिकृषिरिषिविषिशोशुच्यसिपूयीणप्रभृभ्यः कित् , शिती कृश कृष्णौ, इति हेत्वादौ, प्रभृतिः ॥ ५२ कुच्योनौऽन्तश्च, कुन्तिः राजा।। ५३खल्यमिरमिवहिवस्यतॆरतिः, अमतिः चातकेजे गतौ व्याधौ, रमतिः स्वः कामः सभा क्रीडा, गोवाय्वमात्ये वहतिः, क्रोधेऽध्वन्यनिले रतिः॥ ५४ हंतेरह च, व्याधौ मार्गे रथे काले ॥६५५वृगो व्रत् च॥६५६ अञ्चेः क च वा, अंकतिः पवनेऽनले, अचतिरग्निः ॥ ५७ वातेर्णिद्वा, वायतिः ।।५८ योः कित् ।।५९पातेवा, पतिः ॥ ६० अगिविलिपुलिक्षिपेरस्तिक् ॥ ६१ गृधेर्गभ् च ॥ ६२ वस्यर्तिभ्यामातिः ॥ ६३ अभेोमाभ्याम् ॥६४ यजो य च ॥ ६५वद्यविच्छदिभूभ्योऽन्तिः, भवंतिः कालो लोकस्थितिश्च ॥ ६६ शकेरुतिः ॥ ६७ नबो दागो डितिः॥६८ देङः॥ ६९ वीसंज्यसिभ्यस्थिक ॥ ७० सारेरथिः ॥ ७१ निषंजेधित्, निषंगथिः रुद्रो धनुर्धरश्च ॥ ७२उदर्णिद्वा, उदारथिर्विष्णुः, उदरथिः गव्यब्धींधनविप्रेषु ॥ ७३ अर्तरिथिः, अतिथिः पात्रं तमश्च ॥ ७४ तनेर्डित् ।। ७५उषेरधिः ॥ ७६विदो रधिक् ॥ ७७वीयुसुवागिभ्यो निः, वह्निौरग्निश्च ॥७८ धूशाशीडो हस्वच, शिनिर्यादवतर्णयोः॥ ७९ लूधूप्रच्छिभ्यः कित् , धूनिर्वायुः, पृश्निः कृशे वर्णे मयूखे च ॥ ८०सदिवत्यमिधम्य
For Private and Personal Use Only