________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३०२)
श्यटिकट्यवेरनिः, अमनिरग्निः, अटनिश्चापकोटिः॥ ८१ रंजेः कित् ॥ ८२ अत्तरत्निः, शमो बाहुमध्यं च ॥ ८३ एधेििनः ॥ ८४शकेरुनिः ॥ ८५अदेर्मनिः, जयेभाश्वग्नितालुनि अनिः ॥ ८६दुमेर्दुभिर्दुम् च ॥८७नीसावृयुगृवलिदलिभ्यो मिः, योमिः शकुनिः, शर्मिमृगः, वल्मी इन्द्रसमुद्रौ, दल्मिः शके विषेमध्यस्त्रे ।। ८८ अशो रश्वादिः ॥ ८६ सर्तेरूच्चातः ॥ ९० कृभूभ्यां कित् ॥ ९१ क्वण्र्डथिः । ९२ तंकिवंक्यं किमक्यहिशद्यदिसद्यशोवपिवशिभ्यो रिः, तंक्रियुवा, वंक्रिः वक्रेऽह्नि कारथे शल्ये, अंक्रिश्चिह्न, मंक्रिमंडनं, शद्रिवज्रे गिरौ साधौ चारौ हस्तिनि भस्मनि, सद्रिमषे गिराविभे ॥९३ भूसूकशिविशिशुभिभ्यः कित् ,भूरिः स्वर्ण,विश्रिाचंयमे यमे, शुभिः सत्ये यतौ विप्रे॥ ९४ जषोरश्च वः,जीविः शरीरं ।। ९५ कुष्ट्रिकुद्रयादयः ॥ ९६ राशदिशकिकद्यदिभ्यस्त्रिः॥ ९७ पतेरत्रिः॥९८ नदिवल्यर्तिकृतेररिः, नदरिः पटहः ॥ ९९ मस्यसिघसिजस्यंगिसहिभ्य उरिः, मसुरिमरीचिः, असुरिः संग्रामः, घमुरिरग्निः, जसुरिः कुधि संपूर्ती, सहुरिः मा रणः सूर्यः तमोऽक्रोधनगोषु च ।। ७०० मुहे कित्, मुहुरिः सूर्यो गौश्च ॥ ७०१ धूमूभ्यां लिलिणौ।। २ पाट्यंजिभ्यामलिः | ३ माशालिभ्यामौकुलिमली, मौकुलिः काकः, शाल्मलिः । ४ दृप्रवृभ्यो विः, पर्विः कंको हिंस्रश्च, वर्विः धात्र्यनःश्येनकाकेषु ।। ५ जृशृस्तृजागृकृनीघ.
For Private and Personal Use Only