SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२३ ) । I भाषणे, तर्जनेऽपि । उज्झ उत्सर्गे, दोपान्यः । जुड गतौ । पृड मृड सुखने । कड मदे, भक्षणऽपि कुटादि चापि । पूण् प्रीणने । तु कौटिल्ये । मृण् हिंसायां । द्रुण् गतिकौटिल्ययोश्च । पुण शुभे । मुण प्रतिज्ञाने । कुण् शब्दोपकरणयोः । घुण घूर्ण भ्रमणे । वृतै हिंसाग्रंथयोः, चर्तिष्यति चस्थिति अचतत् । णुद प्रेरणे, णुदीरपि । षद्ल अवसादने, सीदति, पाठो विकल्पेनान्तार्थं ज्वलादौ विकल्पेन णार्थः । विध विधाने । जुन शुन गतौ । छुप स्पर्श, छोप्ता । रिफ कथनयुद्ध हिंसादानेषु ऋफपि । तुफ तृफ तृप्तौ, तृफति फति, पान्तौ न च लुगपि नः । ऋफ ऋफ हिंसायां, र्यादिरपि । फ फ उत्क्लेशे । गुफ गुंफ ग्रंथने । उभ उंभ पूरणे । शुभ शुभ शोभार्थे, सुमपि । भै ग्रंथे । लुभ विमोहने, लोभिता लोग्धा । कुर शब्दे, कुर्यात् कुर्यादपि । क्षुर विलेखने । खुर छेदने ( विलेखनं ) च । घुर भीमार्थशब्दयोः । पुर अग्रगमने । I " संवेष्टने । सुर ऐश्वर्यदीप्त्योः, षादिरपि । स्फुर स्फुल स्फुरणे, चलने कुटादावपि । किल वैत्यक्रीडनयोः । इल गति - स्वप्रक्षेपणेषु । हिल हावकरणे । शिल सिल उँछे, पिलपि । तिल स्नेहने । चल विलसने । चिल वसने । विल वरणे । बिल भेदने । णिल गहने । मिल श्लेषणे । स्पृश संस्पर्श, स्प्रक्ष्यति स्पर्क्ष्यति । रिश् रुश हिंसायां । विश प्रवेशने । मृश आमर्शने ( स्पर्शः ), अम्राक्षीत् अमार्क्षत् अमृक्षत् । लिश रुषै गतौ । For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy