________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(ERR)
कृतै छेदने, कर्त्तिष्यति कर्त्स्यति अकर्त्तीत् । खिद परिघाते, परितापेऽपि, खेत्ता, खेदितेति । पिश् अवयवे, पेशिता ।। इति मुचादि ॥ रिपि गतौ, रियति रिर्यतुः । धि धारणे । क्षि निवासगत्योः । तू प्रेरणे । मृ प्राणत्यागे । ३-३-४२ म्रियतेरयतन्याशिषि च आत्मनेपदं चाच्छिति, म्रियते अमृत मृषीष्ट । कृ विक्षेपे । ४-४-९३ किरो लवने उपात्स्सडादिः । ४-४-९४ प्रतेश्च वधे किरः स्सद् । ४-४-९५ अपाच्चतुष्पात् पक्षिशुनि हृष्टान्नाश्रयार्थे स्सट् । ३-३-३० अपस्किरः आत्, अपस्किरते, चकरतुः अकारीत्, नास्येटो दीर्घ इति । गृ निगरणे ( भोजनं ) । २-३-१०२ । नवा स्वरे ग्रो रो लः, गिरति गिलति गीर्यात् । लिख अक्षरविन्यासे, कुटादिरपि । जर्च झर्च परिभाषणे, तर्जनेऽपि, चर्चोऽपि । त्वच संवरणे । रुच स्तुतौ । ओवचौ छेदने, वृध्यात् । ऋच्छ इंदियप्रलय मूर्त्तिभावयोः, गतावपि, आनछे । विच्छ गतौ, विच्छायेत्, अशर्वाति विच्छेत् शे नित्यं वान्तश्चापि । उच् विवासे ( अतिक्रमः) | मिच्छ उत्क्लेशे (बाधनं ) । उच्छु उञ्छे । प्रच्छ ज्ञीप्सायां पृच्छति । ४-१-१०८ अनुनासिके च छ्वः शूद्, चात् क्वौ घुटि च, प्रष्टा, पिच्छीप । उब्ज आर्जवे । सृज विसर्गे, ससर्जिथ सस्रष्ठ अस्राक्षीत् । रुजो भंगे । भुजो कौटिल्ये । मस्जो शुद्धौ ( स्नानं ब्रुडनं च ) । ४-४-११० मस्जेः सः नो घुटि, ममंक्थ । मंजिः सौत्रः । जर्ज झर्ज परि
"
For Private and Personal Use Only