________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४५)
२८ क्ताच्च नानि वा डीः, नीला नीली प्रवृद्धविलूनी प्रवृद्धविलुना। २-४.२९ केवलमामकभागधेयपापापरसमानार्यकृतसुमंगल भेषजात् नाम्नि, मामिका बुद्धि त्रे. ओ डीः। २-४-२२ द्विगोः समाहारात् अतः, पश्चाजी। २-४२० अणयेकणनास्नटितां, औपगवी औत्सी वैनतेयी शिलेयी आक्षिकी स्त्रैणी पौंस्नी पंचतयी शुनिधयी, षष्ठयाः पाणिनीया गौतमा। २-४-३० भाजगोगनागस्थलकुण्डकालकुशकामुककटकबरात् पक्वावपनस्थूलाकृत्रिमामत्रकृष्णायसीरिरंमुश्रोणिकेशपाशे ङीः, जानपदी वृतिरिति, जातौ नागी। २-४-३१ नवा शोणादेः, शोण चण्ड कमल कृपण विकट विशाल विशंकट ध्वज कल्याण उदार पुराण बहु वृत्रहन चंद्र भाग । २-४-३२ इतोऽक्त्यात्, भूभी भूमिः, के अंचतिअहतिअंक तशकटिशस्त्रिशास्तिारिमहिकपिमुनिरात्रियष्टिभ्यः कटिश्रोणिप्रभृतिप्राण्यङ्गवाचिभ्य इति क्तिवर्जितकृदन्तेभ्यश्चे. कारान्तेभ्य एव चेति । २-४-३३ पद्धतेः। २-४-३४ शक्तः शस्त्रे। २-४-३५ स्वरादुतो गुणादखरोः, येन नाव्यवधानं तेन व्यवहितेऽपाति वर्णेऽन्तरे, पदवी पटुः। सच्चे (द्रव्ये ) निविशतेऽपैति, पृथग्जातिषु दृश्यते । आधेय ( उत्पाद्य ) श्वाक्रियाजश्च (नित्यः ), सोऽसत्त्वप्रकृतिर्गुणः ॥१॥ २-४-३६ श्येतैतहरितभरतरोहिताद्वर्णात्तो नश्च, श्येनी श्येता । २४-३७ क्नः पलितासितात् वर्णात्तो कीर्वा, पलिक्नी
For Private and Personal Use Only