________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४६)
पलिता। २-४.३८ असहनविद्यमानपूर्वपदात्स्वांगादक्रोडादिभ्यः वा डीः, अतिकेशी अतिकेशा । क्रोड खुर गुद शफ बाल भाल गल भग उख कर । अविकारो (बहुशोफा) द्रवं कफः) मूर्त (ज्ञानं), प्राणिस्थं (शाला) स्वाङ्गमुच्यते । च्युतं च प्राणिन (बहुकेशी रथ्या) स्तत्तन्निभं च प्रतिमादिषु (किशलयकरा) ॥१॥ २-४-३९ नासिकोदरौष्ठजंघातकर्णशृंगांगगात्रकंठात् वा डीरसहादेः, नियमोऽयमन्यबहुस्वरसंयोगोपान्त्यनिषधाय, समदन्ती समदन्ता, दीर्घजिह्वी, समाहारात् कल्याणपाणिपादा, नाङ्गगात्र कण्ठादपीति । २-४-४० नखमुखादनाम्नि वा डीः, सुमुखी सुमुखा । २-४-४१ पु. च्छात् असहादेर्वा डीः, सुपुच्छी सुपुच्छा । २-४-४२ कबरमणिविषशरादेः पुच्छात्, कबरपुच्छी । २-४-४३ पक्षाच्चोपमानादेः, उलूकपक्षी उलूकपुच्छी । २-४-४४ क्रीतात्करणादेः, वस्त्रक्रीती, धनक्रीतति । २-४-४५ क्तादल्पे करणादेः, अभ्रविलिप्ती । २-४-४६ स्वाङ्गादेरकृतमितजातप्रतिपन्नादहुव्रीहेः, उरुभिन्नी । २-४-४७ अनाच्छादजात्यादेवा अकृतादिक्तान्तात् डीः, शागरजग्धी शागरजग्धा । २-४-४८पत्युनः बहुव्रीहेर्वा, दृढपत्नी दृढपतिः, पत्यन्तश्चेद्रहुव्रीहिः।२-४४९ सादेः पत्युनः जीव वा, अधिपत्नी अधिपतिः। २-४-५० सपत्न्यादी, निपातात् समानस्य सः पुंवद्भावाभावश्व, एक'चारपिंडभ्रात्पुत्रेभ्यः। २-४-५१ ऊढायां पत्युनः हीच, पत्नी
For Private and Personal Use Only