________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४७ )
।२ ४-५२पाणिगृहीतीति ऊढायाम्, इतिः प्रकारे तेन पाण्याती कराती । २-४५३ पतिवत्न्यंतर्वत्यौ भार्यागर्भिण्योः । २-४-५४जातेरयान्तनित्यस्त्रीशूद्रात् ङीः, संस्थानव्यङ्ग्या सकृदुपदेशव्यङ्गत्वे सत्यत्रिलिंगा गोत्रचरणलक्षणा च जातिस्त्रिविधा, कुक्कुटी ब्राह्मणी कठी | अयान्तेत्यादि वतण्डी इभ्या खट्वा शूद्रा । २-४-५५ पाककर्णपर्णवालान्तात् जातेङः, औषध्य एता नित्यस्त्रीलिंगाः । २-४-५९ धवाद्योगादपालकान्तात् आत्, शूद्री, प्रष्ठी अभेदोपचारे, व्यतिरेके प्राष्ठी । २-४-६० पूतक्रतुवृषाकप्यग्निकुसितकुसीदादै च धवाद्, पूतक्र तायी । २-४-६१ मनोरौ च वा चादैः, मनुः मनावी मनायी । २-४-६२ वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः, मृडानी, प्रजापतिवणिजेभ्य एभ्यो णिजंतेभ्योऽपि आहितानि चेति । २-४-६३ मातुलाचार्योपाध्यायाद्वा धवान् ङीः आन् चान्तः, मातुलानी मातुली । २-३-९६ क्षुम्नादीनाम् न णः, तृप्नु आचार्यानी आचार्य भोगीन सर्वनामन् नृनमन नृत्त नर्त्तन नट नद नही नगर निवेश निवास अनि अनूप नंदिन् नन्दन गहन नदन ख्याग् । आवपीति । २-४-६४ सूर्याद् देवतायां वा आन् चान्तः, सूर्याणी सूर्या । २-४-६५ यवयवनारण्यहिमाद्दोषलिप्युरुमहत्त्वे ङीरान् चान्तः, हिमानी । २-४-६६ आर्यक्षत्रियाद्वा मीरान् चान्तः, क्षत्रियाणी क्षत्रिया, धवयोगे एवापीति । २-४-६७ यत्रो डायन् च वा, गार्गी गार्ग्यायणी । २-४-८८ व्यञ्जना
For Private and Personal Use Only