________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४८ )
तद्धितस्य यो ङयां लुक् । २-४-६८ लोहितादिशकलान्तात्, शाकल्यायनी, लोहित संशित कति । २-४-६९ पावटाद्वा, गोकक्ष्यायणी गोकक्ष्या । २-४-७० कौरव्यमाण्डुका सुरेः, आसुरायणी । २-४-७१ इञ इतः ङीः, सौतंगमी । २-४-७२ नुर्जातः इतो ङी, दाक्षी । २-४-७३ उतोऽप्राणिनश्चायुरज्ज्वादिभ्यः ऊङ् नुर्जातेः, कुरूः इक्ष्वाकू, अलाबू: ताच्छीलिकानांसंज्ञात्वेनाजातित्वा भीर्चिति । २-४-७४ बाह्रन्तकद्रुकमंडलोर्नाम्नि ऊङ्, भद्रबाहूः । २-४-७५ उपमानसहितसंहितसहशफवामलक्ष्मणाद्युरोः ऊङ्, वामोरूः।२-४-७६ नारी सखी पगु श्वश्रू, धवयोगेऽपि च । २-४-७७ यूनस्तिः, युवति:, किदतेयुवती, निर्यूनी । २-४-७८ अनार्षे वृद्धेऽणित्रो बहुस्वर गुरूपान्त्यस्यान्त्यस्य ष्यः, कारीषगन्ध्या दैवदत्या वार्या औलोम्या | २-४-७९ कुलाख्यानां अनार्षे वृद्धेऽत्रिन्तानामन्त्यस्य यः, पौणिक्या, भूणिक मुखर गुप्ति । २-४-८० कोड्यादीनाम् अणिजन्तानामन्त्यस्य ध्यः, क्रोड्या लाड्या, व्याडि आपक्षिति आपिशलि चौपयत इत्याद्याः । क्रौड्येय इति । २-४-८१ भोजसुतयोः क्षत्रियायुवत्योः ष्यः, भोज्या । २४-८२ दैवयज्ञिशौचिवृक्षिसात्य मुग्रिकाण्ठेविद्धेर्वा ष्यः । २-४-८९ सूर्यागस्त्ययोरीये च यो लुक् चात् ङयां, सूर्यस्य मानुषी स्त्री सूरी, सौरी प्रभा । इति स्त्रीप्रत्ययाः
For Private and Personal Use Only