________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३ )
बाधनाय द्वीति, 'समाने' त्यतो 'लिला' यावत्सन्धिः । १-३-४९ तृतीयस्तृतीयचतुर्थे घुटः स्वः दद्ध्य् अत्र । १-३-३४ततोऽस्याः, अञ्वर्गादन्तस्थाया द्वे वा दद्ध्य्य् अत्र, स्वरहीनसंयोगे दध्य्यत्र दध्य्यत्र दद्ध्यत्र दध्यत्र, इवर्णादेरिति पञ्चम्यां दधि यत्र, मध्वासनं क्रादिः लित् । १-३-३८ पुत्रस्यादिन् पुत्रादिन्याक्रोशे न द्वे, पुत्रादिनी पापे । १-३-३१ हदिर्हस्वरस्यानु द्वे नवा स्वर - पूर्वात्, नवेति विकल्पानुवृत्यर्थम्, अर्हेति व्यक्तिस्तेन न 'संयोगस्यादा' विति त्वक्क् इत्यत्र कलुक्, मह्य्यत्र । १-२-२३एदैतोsया स्वरे, संनियोगशिष्टानामे का पायेऽन्यतमस्याध्यपाय इत्यस्वे इति नात्र, मुनये रायौ । १-२-२४ ओदौतोऽवान् स्वरे, लवनं ग्लावौ । १-२-२५ व्यक्ये प्रत्यये ओदौतोऽवावौ । ७-४-११४ सप्तम्या आदि: विशेषणं, गव्यं नाव्यं । १-२-२६ ऋतो रस्तद्धिते यि पित्र्यं । १-३-२४स्वरे वा अवर्णभोभगोऽघोभ्यः पदान्तव्यो - लुगसन्धिः, त इह, अन्तरंग बहिरंगादिति न दीर्घः, तयिह, ताविह ता इह । १-२-१समानानां तेन दीर्घः सहैकः। ७-४-१२० आसन्नः स्वस्थानमानादिभिः, दंडाग्रं दधीदं भानूदयः, सर्व वाक्यं सावधारणं तन्नात्र स्याद्वादः, बहुवचनाद् हस्वादि । १-२-३ लत लृ ऋभ्यां वा इकारः लकारः । १-२-४ ऋतो वा तौ च ऋलभ्यां दृल वा ऋल च, पिनृषभः होत्लकारः पितृषभः । १-२-५ ऋस्तयोः ऋकारलकारयोः, कृषभः होतृकारः १-२-६ अवर्णस्येवर्णादिनैदोदरल सह, देवेशः शुद्धोदकं । १-३-४८
,
For Private and Personal Use Only