________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २ )
१-१-१३ आद्यद्वितीयशषसा अघोषाः कखचछटठतथपफशषस । १-१-१४ अन्यो घोषवान् । १-९-१५ यरलवा अन्तःस्थाः । १-१-१६ अंअः ५क पशषसाः शिद् । १-१-१७ तुल्यस्थानास्यप्रयत्नः स्वः, अकवर्गहजिह्वामूलीयविसर्गाणां कण्ठः, इचवर्गयशानां तालु, ऋटवर्गरषाणां मूर्धा, लतवर्गलसानां दन्ताः, उपवर्गेपध्मानीयानामोष्ठौ, एऐ कण्ठतालु, ओओ कण्ठोष्ठं, वो दन्तोष्ठ्यः, ङञणनमा अनुनासिकाश्च, सपञ्चमान्तस्थो ह उरस्यः, शषसहा ऊष्माणः । यत्ने स्पृष्टो वर्षाणां, ईषत्स्पृष्टोऽन्तः स्थानां, ईषद्विवृत ऊष्मणां, विवृतः स्वराणां । १-१-३७ अप्रयोगीत्, तस्य लोपः । १-१-३८ अनन्तः पञ्चम्याः प्रत्ययः विहितः ॥ इति संज्ञा १।
१-२-२१ इवर्णादेरस्वे स्वरे यवरलम् । ७-४-१०५ सप्तम्या पूर्वस्य यथासंख्यमनुदेशः समानां दध्य् अत्र । १-३-३२ अदीर्घाद्विरामैकव्यञ्जने स्वरादर्हस्यानु द्वे वा । ७-४-१०४पञ्चम्या निर्दिष्टे परस्य, विरामोऽवसानम्, दध्ध्य् अत्र, यावत्संभवस्तावद्विधिस्ततः त्वक्क्क्, विरामे द्वित्वे पुनर्द्वित्वम्, संयुक्तेऽपीति । ७-४- १०९ स्थानीवावर्णविधौ, इति नात्रेवं, वर्णविधित्वात्, अवर्णेति पन्थाः क इष्टः उर केण । ७-४-११० स्वरस्य परे प्राविधौ आदेशः स्थानीवेति स्थानि । ७-४-१११ न सन्धिङीयक्विद्विदीर्घासद्विधावस्क्लुकि स्थानिवदादेशः स्वरस्येति यो द्वित्वविधौ नेवं, असिद्धमित्यस्य
For Private and Personal Use Only