________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५८)
शन्दशक्तय इति रूढितस्तत्तल्लिंगसंख्योपादानव्यवस्था आपो दारा गृहा इत्यादौ । इति कारकाणि ।।
३-१-१८ नाम नाम्नकार्ये समासो बहुलं समस्यते, ऐका.नुभवे राजपुरुषः, तदभावे उपकुम्भं, बहुलवचनात् क्वचिदनाम भात्यकं नमः, अनाम्ना अनुव्यचलत् , अधिकारात् क्रियाविशेषणं क्रियावता यथा विस्पष्टपटुः, तद्धितार्थे गतपूर्वी, दम्पतीइवेत्यलुप्। ३.२-८ऐकायें ऐकपद्ये स्यादेलुप्। ३-१-२६ तत्रादाय मिथस्तेन प्रहत्येति सरूपेण युद्धेऽव्ययीभावः अन्यपदार्थे, केशेषुरगृहीत्वा मिथः कृतं युद्धं केशाकेशि । ७-३-७४ इच युद्धे । ३-२-७२ इच्यस्वरे दीर्घ आच्च।७-४-६८अवर्णेवर्णस्य तद्धितेऽपदस्य लुक,वाक्यवर्जनात्समासे नामत्वं,स्यादिस्ततः।३-२-६ अनतो लुप् अव्ययीभावात्स्यादेः, दण्डैदण्डैध मिथः प्रहृत्य कृतं युद्धं दण्डादण्डि बाहाबाहवि । ७-४-७० अस्वयंभुवोऽव् उवर्णस्य यस्वरे, बाहूबाहवि, दीर्घत्वयोगात् दो. >षि, अस्यसि । ७-३-७५ द्विदण्डयादिः। ३-१-३९ विभक्तिसमीपसमृद्धिव्यूद्ध्यर्थाभावात्ययासंप्रतिपश्चात्क्रमख्यातियुगपत्सहसंपत्साकल्यान्तेऽव्ययं ऐकायें पूर्वार्थेऽव्ययीभावः, विभक्तिः कारकं, स्त्रीषु आधिस्त्रि, द्वन्द्वैकत्वाव्ययीभावाविति क्लीवता । ३-१-१४८ प्रथमोक्तं प्राक् समासे, अधियुष्मद् , कुम्भस्य समीपं । ३-२-२ अमव्ययीभावस्यातो. ऽपञ्चम्याः स्यादेः, उपकुम्भ, उपकुम्भात् । ३.२-३ वा तृती.
For Private and Personal Use Only