Book Title: Siddhaprabha Vyakaranam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Catalog link: https://jainqq.org/explore/020738/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir પૂ. મુનિશ્રી હું સસાગરજી મ. તથા પૂ. મુનિશ્રી લબ્ધિ સા, મ. તથી પૂ. મુનિશ્રી પ્રબોધ સા. મ. આદિની નિશ્રામાં સાહિત્યમંદિરમાં ઉપધાન કરનારા શ્રાવક શ્રાવીકાઓ તરફથી પૂ શ્રમણ વર્ગને રાાનદાન. - [ પાલીતાણા સં' ૨૦૦૭ સૌભાગ્ય પંચમી, For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir को श्री सिद्धप्रभा-व्याकरणम् श्री सिद्धहैमशब्दानुशासनानुगतं ( उणादिसूत्रन्यायधात्वकादिक्रमयुतं) प्रकाशिकाकर्पटवाणिज्यश्रेष्ठि-मीठाभाइ कल्याणचंदनाम्न्या श्रीसंघसंस्थया समर्पितद्रव्येण मालवदेशान्तर्गतश्रीरत्नपुरीय- श्रीऋषभदेवजी केशरीमलजी नाम्नी श्रीश्वेतांबरसंस्था 43 Aarke मुद्रयिताइन्दौरनगरे श्रीजैनबन्धुमुद्रणालयाधिपः श्रेष्ठि जुहारमल मिश्रीलाल पालरेचा. TERJE 3 वीर सं. २४६० विक्रम सं. १९९० क्राइस्ट १९३४ प्रतयः २५० * पण्यं 3-८-० सर्वेऽधिकाराः स्वायत्ताः स्थापिताः 2ी प्राप्तिस्थानं श्रीजैनानन्द पुस्तकालय गोपीपुरा सुरत. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपक्रमः सर्वेषां शेमुषीमतां विदितचरमेतद् यदुत सर्वाऽपि भाषा विना व्यवस्थां व्यवहर्तृणामकौशलं व्यकीकुर्यात् , विशेषतश्च संस्कृता या केवलमधुना शास्त्रनिचयमेव निश्रिता, न तु लोकव्यवहारं सा लेशतोऽपि शोभितवती, अतस्तस्यास्तु विना व्यवस्थां कौतस्कुती सम्यग्व्यवस्थितिः, व्यवस्थापकं च तस्या व्याकरणमेवेति शास्त्राण्यधिजिगमिष्णामादित एव तस्योपयोगः, परमर्षयस्तु स्पष्टमूचुर्वाङ्मयविस्तरे यदुताध्येतैव व्याकरणस्य मृषावादविरमणमलं रक्षितुं, तथा च स्पष्टमेवैतत् यदुत विना व्याकरणाध्ययनं न सद्गतिलिप्सापूर्तिः न च दुर्गतिपात रक्षा, अत एव च कलिकालसर्वज्ञोपपदैः श्रीहेमचन्द्रसूरिभिमुनित्रयेणापूरितमपि पूरितं स्वयं व्याकरणं, किंच निम्नलिखिता नूतनतात्र विदुषामवश्यमवलोकनीयाः १ अष्टाध्यायीक्रमोऽत्र प्रायः प्रक्रियाक्रमानतिवृत्तिः २ धातुपाठे पदक्रमेण अकाराद्यन्तक्रमेण च पाठः ३ उणादिषु परःसहस्रेष्वपि अकाराद्यन्तक्रमेणैव पाठः (विना क्रममपि धातूणादिसूत्रान्वेषणमत्रैव ) एवं विविधाश्चर्य: कृद्विधानमप्येतत् व्याकरणं स्वल्पप्रज्ञानामध्येतुं धारयितुं च दुष्करमिति संक्षेपार्थमेषोऽत्रोद्यमोऽस्माकं, विदिततचा विद्वांसः अत्रत्य स्खलनासद्भावं क्षंस्यंते यतः स्वभाव एवैष एतेपामिति शं।। २४६० आश्विनशुक्ला द्वितीया महेशाने । निवेदकः श्रमणसंघसेवकः आनन्दसागर: For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीसिद्धप्रभागत विषयानुक्रमः www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकारादिक्रमे द्वादशपृष्ठीया अत्राङ्काः, षोडशपृष्ठीये तु तदनुसारेण विषयः षोडशीयः २ धावत् संज्ञा स्वरसन्धिः असन्धिः व्यंजन सन्धिः रसन्धिः स्वरान्त पुंलिंगाः स्वरान्तस्त्रीलिंगाः स्वरान्तनपुंसकं व्यञ्जनान्त पुंलिंगाः व्यञ्जनान्तस्त्रीलिंगाः व्यञ्जनान्तनपुंसकं युष्मदस्मदी अव्ययानि स्त्रीप्रत्ययाः कारकाणि द्वादशीयः २ यावत् ४ ५ ८ १० १५ १७ १८ २१ २२ २३ २५ ३१ ३६ ४३. For Private and Personal Use Only १० १३ २० २२ २३ २८ २९ ३० ३३ ४२ ४७ ५८ Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० १२१ १२५ १२६ १२६ १२८ १३६ समासाः म्वादयः अदादयः (ह्वादियुतः) दिवादयः स्वादयः तुदादयः रुधादयः तनादयः ऋयादयः चुरादयः णिगन्ताः समन्ताः यङन्ताः यड्लुबन्ताः नामधातवः कण्ड्वादयः पव्यवस्था भावकर्मप्रक्रिया कर्मकर्तृप्रक्रिया विभक्तिव्यवस्था १०२ १०४ १०५ १३८ १४० १४२ १०८ १४४ ११० १४७ १११ १४८ ११३ १५१ ११४ ११४ १५२ १५३ १५८ ११८ For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृदन्ता १२१ १२२ १२६ कृत्याः कतृप्रत्ययाः कर्मोपपदाः क्तक्तवतू क्वसुकानशत्रानशः शीलाद्यर्थाः भावाधिकार क्त्वाख्णमधिकार: १२९ १३० १३३ १३८ १६३ १६८ १७१ १७३ १७४ १८३ १४१ १८६ प्राकृत १४७ १५२ १५३ २०० २०१ २०३ संज्ञादयः षड् लिङ्गानि युष्मदस्मदी अव्ययानि समासा: तद्धिताः गणधातवः णिगंतादिप्रक्रियाः कृदंता: १५५ १५६ २०४ २०५ १६३ २१४ २१५ २२०. १६४ १६८ तद्धिताः १७९ प्रारजितीयाः For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra समूहार्थकाः विकाराद्यर्थकाः निवासाद्यर्थकाः देवताद्यर्थकाः वेश्याद्यर्थकाः शेषार्थाः जिताद्यर्थाः इकणाधिकारः येयाद्यधिकारः भावाधिकारः क्षेत्राद्यधिकारः प्रमाणाद्यधिकारः मत्वाद्याः तरप्तमधिकारः कधिकारः द्वित्वाधिकारः लिंगविवेकः उणादयः सूत्राकारादिः न्यायाकारादिः धावकारादिः छंदांसि www.kobatirth.org ( ४ ) १७६ १७६ १७८ १७९ १७९ १८५ १८७ १९० १९१ १९३ १९५ १९६ १९८ २०० २०२ २०२ २०३ २३९ १-५४ Acharya Shri Kailassagarsuri Gyanmandir ५४-५७ ५७-८४ ८४-८७ For Private and Personal Use Only २३० २३१ २३३ २३४ २३५ २४२ २४५ २४८ २५१ २५३ २५५ २५७ २६२ २६४ २६५ २६६ २६७ ३१३ १-६९ ६९-७१ ७१-१०६ १०६-११० Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पृष्ठं १० २५ ५० ५८ ६१ ६४ ६५ ६७ ७६ ८१ ८६ ८६ ८७ ८८ ८९ ९५ लाईन २ १ १० १ १ ८ १० V ५ ३ २ www.kobatirth.org ( ५ ) शुद्धिपत्रकम् । अशुद्धः कतो घमः कुमहद्भ्या २-९-९३ भ्रष्टाने रानु ४-४-७९ Acharya Shri Kailassagarsuri Gyanmandir ष्ण कर्मणिङ प्ययत्र्यंव्यंजेने धुगू ४-१-२०२ धाये समुच्छ्राय लीङ ३-४-९० ४-४-३७ शुद्धः X For Private and Personal Use Only धर्मः कुमहद्भ्यां २-३-९३ भ्रष्ट्राने रादनु ४-४-७८ ன் कमेर्णिङ् प्वय्व्यंजने धूग् ४-२-१०२ धान्ये समुच्छ्राये लीड् ३-४-८० ४-२-३७ पृष्ठ १० X १-१-२७ अधातुविभक्तिवाक्यमर्थवन्नाम, स्वार्थी द्रव्यं जिंगं संख्या शक्तिरित्यभिधयोऽर्थः समुच्चयादिद्यत्योऽर्थः, वृक्षः बुद्धि:, अविभक्तीति स्त्रीकृत्तद्वितप्रत्ययानां स्यात्, अजा कर्ता Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १०३ १०६ १०६ १०७ १०८ ११० ११३ ११३ ११६ ११७ ११९ १२० १२१ १२३ १२४ १२५ १२७ १३५ १३६ १३६ १३६ १ ४ ११ ७ १२ ६ १ १३ ११ ९ १३ ९ १३ www.kobatirth.org ( ६ ) लीङ्लीनो नगणा ऋतां ३-४ ३-४-२३ ७-४-३६ परानोः ३-४-६५ ५-४-३ ५-४-११ गत्थर्थाकर्मक स्वामी ४-१-११४ सकृत् ५-१-१२५ ४-२-६६ ४-२.७५ क्रने Acharya Shri Kailassagarsuri Gyanmandir ५-३-१०४ ५-३-१०३ ४-३-१०५ For Private and Personal Use Only लीलिनो न गृणा ऋमतां ३-४-१४ ३-४-२२ ७-४-३८ ३-३-१०१ परानोः ३-४-६९ ५-४-७ ५-४-२७ गत्यर्थाकर्मक० स्वामि० ४-१-१४ शकृत् ५-१-१२६ ४-२-६५ ४-२-७६ क्रमे ५-३-१०३ ५-३-१०४ ५-३-१०५ Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७ ) १३८ १३९ १४१ ه ه १४१ १४२ ه ه ه ه १४४ १४५ १४६ १४६ १४८ ه ه १४८ ه उपसगात् उपसगांत ५-४-५४ ५-४-५३ ५-५-८८ ५.४.८८ द्यर्यय्यां द्यय्यर्या १.२९६ १-२१६ हरितक्यामितो हरीतक्यामीतो महाराष्टे महाराष्ट्र १-८० १-१७९ अलाव वाऽलाब्ब० १-५८ १-१५८ हिहिहिं हिहिहिं २-१२० २-१३० स्नाम स्नम० २-०२६ २-२०६ इयस्या ईयस्या० वस्वार्थे धास्वाथै, नवल्लो ४-१६१ ४-१६२ ४.१५० ४-१५१ कृपो ४-१७८ ४-१७७ ससे स्रंसे. ه ه م س १५० १५१ १५४ १५६ १५६ १५९ १५९ ۸ १५९ १ क्रपो १५९ १६० . ४ For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८) ३ १६० १६२ १६४ १६४ १६५ १६८ १७० १७० १७० १७० १७१ • or or 9 murv or ३-१४८ ३-१४७ ४-१४० ४-१८० ४.२४६ २.२४७ २-२४८ द्वढे २-२२८ २-१२८ दैवा देवा० ६-१-१९७६-१-१३७ , पाण्डा ,६-१-१०४पाण्डा० पीला बाऽऽयन वाऽऽयन. विदादे ६-१-४१ विदादे ६.१-५१ कल्याणा कल्याण्या ६-१-२२५ ६-१-१२५ पालु १७२ १७२ १७३ १७३ १७५ १७५ १७७ ७४.२५ ७-४-२४ प्रष्ठाद्यः पृष्ठाद्यः न द्या नद्यां देकिण देरिकण ७-४-४९ ७.४.४९ १७८ १३ For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८० १८० १८१ १८१ १८४ १८४ १८७ १९१ १९१ १९१ १९३ १९६ १९८ १९९ २०० २०१ २३१ २३४ m my now ३ ३ ६ ११ १३ १४ १ 20ovvv M १ ११ १ ३ www.kobatirth.org ( ९ ) एषमो ७-४-१५ ६-३-४४ वान्त अनन्त्यंत ७-३-४३ ७६ बा ह्य ६-३-१०२ निवृत्ते, ७-२-२२ ७-२-२३पदार्ध्यं ७-१-२३पाद्यायें ७-२-२४ ७-४-६० धनहरिण्ये दीर्घश्व २३४ २३१ Acharya Shri Kailassagarsuri Gyanmandir -X--- ऐषमो ७-४-१६ ६-३-५४ ७७ For Private and Personal Use Only बाह्य० ६-३-२०२ निर्वृत्ते, ७-१-२२ ७-१-२४ ७-४-५० धनहिरण्ये द्दीर्घश्व वान्ति० अनत्यं ते ७-३-४६ २३१ २३४ Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०) शिष्टानि संस्कृते। अदसोऽकमायनणोः ३२॥३३ न षष्ठथा लुब, आमुष्यपुत्रिका आमुष्यायणः॥ अभिनिष्ठानः २।३।२३ उणादयः ५।२।९३ केशे वा ३।२।१०२ शिरसः शीर्षन् , शीर्षण्याः। अतो म आने ४४११४ वर्धमानः । पैङ्गाक्षीपुत्रादेरीयः ६।२।१०२ देवतार्थे प्राचां नगरस्य ७४।२६ पूर्वोत्तरयोवृद्धिः, सौह्मनागरः । बहुष्वस्त्रियां ६।१।१२४ घन्तस्य दुर्लप्, पञ्चालानामपत्यानि पञ्चालाः। यश्चोरसः ६३२१२ तुल्यदिश्यर्थे, चात्तसिः। येऽवणे ३।२।१०० नासिकाया नस्, नस्यं । वेः स्कन्दोऽक्तयोः २।३१५१ । षः, वेष्कन्ता । शस्त्रजीविसंघाच्यड् वा, स दिः, शाबरों शवराः। समासान्तः ७३२६९ स्वपो णावुः ४।१।६२ पूर्वस्य, सुष्यापयिष्यति । भृतिप्रत्ययान्मासादिकः ७३३९४० पञ्चकमासिकः। मनुर्नभोगिरो वति ॥१२४ न पदं। For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११) प्राकृते आक्रन्देीहरः ४११३१ हः सदादौ, १७२ सइ सया ईहरे वा ११५१ आदेरतः। एरदीतो म्मी वा ३२८४ एतदः । ओत्पूतरबदरनवमालिकानवफलिकापूगफले १११७० क्ष्माइलाघारत्नेऽन्त्यव्यञ्जनात् २।१०१ पूर्वोऽत् । ग्रहो वलगेण्हहरमंगनिरुवाराहिपच्चुआः ४।२०९ घूर्णो घुलघोलघुम्मपहल्लाः ४।११७ चतुरश्चत्तारो चउरो चत्तारि न दीर्घा णो ३११२५ चतुरो वा ३११७ दीर्घः, भिसादिषु । छोऽक्ष्यादौ २०१७ संयुक्तस्य । तिर्यश्चस्तिरिच्छः २।१४३ । धनुषो वा १२२ हः। वाऽऽमंत्र्यात् सौ मः ३३३७ स्वस्रादेः पलिते वा श२१२ तो लः।। भो दुहलिहवहरुधामुच्चातः ४।२४५ कर्मभावे । मधूके वा १११२२ उ. लघुके लहोः २।१२२ व्यत्ययः वैरादौ वा १११५२ अइः। For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२ ) सप्ततीर: श२२० तः ह्रो ल्हः २७६ सत्येतानि। द्विहेतो। ४२ पृष्ठे. धेघाशा० । ६५ क्षेः क्षी ।१२६ किरो । १३५ अथ । १४५ इ. स्वप्ना. १४४ दामन्या० २०२ For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवीतरागाय नमः। प्रणम्य परमात्मानं, साधुशब्दार्थदर्शिनम् । जिनं सर्वज्ञमर्हन्तं, वीरं सिद्धप्रभां ब्रुवे ॥१॥ १-१-१ अहम् शास्त्रादौ प्रणिधेयम् । १-१-२ सिद्धिः स्याद्वादात् नित्यानित्यत्वाधनेकधर्मशबलैकवस्त्वङ्गीकाररूपात् । १-१.३ लोकात् अनुक्तानां क्रियागुणादिसंज्ञानां परनित्यान्तरङ्गानवकाशानां परं बलीय इत्यादिन्यायानां च सिद्धिः। अआइईउऊऋऋलल । एऐओऔ। अंअः। कखगघङ । चछजझन । टठडढण । तथदधन। पफबभम। यरलव । शषसह । इति वर्णाम्नायः। तत्र-१-१-४ औदन्ताः स्वराः, संज्ञा १ परिभाषा२ऽधिकार ३ विधि ४ प्रतिषेध ५ नियम ६ विकल्प ७ समुच्चया८ तिदेशा ९ नुवादेषु १० संज्ञाऽत्र । १-१-५ एकद्वित्रिमात्रा हस्वदीर्घप्लुताः स्वराः, मात्रा कालविशेषः, द्वन्द्वाद्यन्तपदं प्रत्येकं, अइउऋल. एकमात्रा हस्वाः,आईऊऋलएऐओऔ द्विमात्रा दीर्घाः, अ३ ३३ उ३ इत्याद्यास्त्रिमात्राः प्लुताः । १-१-६ अनवर्णा नामी स्वराः। १-१-७ल्दन्ताः समानाः स्वराः॥१-१-८ एऐओऔ सन्ध्यक्षरम् ,नैषांदस्वाः ।१-१-९अंअः अनुस्वारविसौँ।१-१-१०कादियञ्जनं हान्तः।१-१-११अपञ्चमान्तःस्थो धुट् कादिः। १.१.१२पञ्चको वर्गः कादिमान्तेषु, कचटतपाः। For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २ ) १-१-१३ आद्यद्वितीयशषसा अघोषाः कखचछटठतथपफशषस । १-१-१४ अन्यो घोषवान् । १-९-१५ यरलवा अन्तःस्थाः । १-१-१६ अंअः ५क पशषसाः शिद् । १-१-१७ तुल्यस्थानास्यप्रयत्नः स्वः, अकवर्गहजिह्वामूलीयविसर्गाणां कण्ठः, इचवर्गयशानां तालु, ऋटवर्गरषाणां मूर्धा, लतवर्गलसानां दन्ताः, उपवर्गेपध्मानीयानामोष्ठौ, एऐ कण्ठतालु, ओओ कण्ठोष्ठं, वो दन्तोष्ठ्यः, ङञणनमा अनुनासिकाश्च, सपञ्चमान्तस्थो ह उरस्यः, शषसहा ऊष्माणः । यत्ने स्पृष्टो वर्षाणां, ईषत्स्पृष्टोऽन्तः स्थानां, ईषद्विवृत ऊष्मणां, विवृतः स्वराणां । १-१-३७ अप्रयोगीत्, तस्य लोपः । १-१-३८ अनन्तः पञ्चम्याः प्रत्ययः विहितः ॥ इति संज्ञा १। १-२-२१ इवर्णादेरस्वे स्वरे यवरलम् । ७-४-१०५ सप्तम्या पूर्वस्य यथासंख्यमनुदेशः समानां दध्य् अत्र । १-३-३२ अदीर्घाद्विरामैकव्यञ्जने स्वरादर्हस्यानु द्वे वा । ७-४-१०४पञ्चम्या निर्दिष्टे परस्य, विरामोऽवसानम्, दध्ध्य् अत्र, यावत्संभवस्तावद्विधिस्ततः त्वक्क्क्, विरामे द्वित्वे पुनर्द्वित्वम्, संयुक्तेऽपीति । ७-४- १०९ स्थानीवावर्णविधौ, इति नात्रेवं, वर्णविधित्वात्, अवर्णेति पन्थाः क इष्टः उर केण । ७-४-११० स्वरस्य परे प्राविधौ आदेशः स्थानीवेति स्थानि । ७-४-१११ न सन्धिङीयक्विद्विदीर्घासद्विधावस्क्लुकि स्थानिवदादेशः स्वरस्येति यो द्वित्वविधौ नेवं, असिद्धमित्यस्य For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३ ) बाधनाय द्वीति, 'समाने' त्यतो 'लिला' यावत्सन्धिः । १-३-४९ तृतीयस्तृतीयचतुर्थे घुटः स्वः दद्ध्य् अत्र । १-३-३४ततोऽस्याः, अञ्वर्गादन्तस्थाया द्वे वा दद्ध्य्य् अत्र, स्वरहीनसंयोगे दध्य्यत्र दध्य्यत्र दद्ध्यत्र दध्यत्र, इवर्णादेरिति पञ्चम्यां दधि यत्र, मध्वासनं क्रादिः लित् । १-३-३८ पुत्रस्यादिन् पुत्रादिन्याक्रोशे न द्वे, पुत्रादिनी पापे । १-३-३१ हदिर्हस्वरस्यानु द्वे नवा स्वर - पूर्वात्, नवेति विकल्पानुवृत्यर्थम्, अर्हेति व्यक्तिस्तेन न 'संयोगस्यादा' विति त्वक्क् इत्यत्र कलुक्, मह्य्यत्र । १-२-२३एदैतोsया स्वरे, संनियोगशिष्टानामे का पायेऽन्यतमस्याध्यपाय इत्यस्वे इति नात्र, मुनये रायौ । १-२-२४ ओदौतोऽवान् स्वरे, लवनं ग्लावौ । १-२-२५ व्यक्ये प्रत्यये ओदौतोऽवावौ । ७-४-११४ सप्तम्या आदि: विशेषणं, गव्यं नाव्यं । १-२-२६ ऋतो रस्तद्धिते यि पित्र्यं । १-३-२४स्वरे वा अवर्णभोभगोऽघोभ्यः पदान्तव्यो - लुगसन्धिः, त इह, अन्तरंग बहिरंगादिति न दीर्घः, तयिह, ताविह ता इह । १-२-१समानानां तेन दीर्घः सहैकः। ७-४-१२० आसन्नः स्वस्थानमानादिभिः, दंडाग्रं दधीदं भानूदयः, सर्व वाक्यं सावधारणं तन्नात्र स्याद्वादः, बहुवचनाद् हस्वादि । १-२-३ लत लृ ऋभ्यां वा इकारः लकारः । १-२-४ ऋतो वा तौ च ऋलभ्यां दृल वा ऋल च, पिनृषभः होत्लकारः पितृषभः । १-२-५ ऋस्तयोः ऋकारलकारयोः, कृषभः होतृकारः १-२-६ अवर्णस्येवर्णादिनैदोदरल सह, देवेशः शुद्धोदकं । १-३-४८ , For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org , Acharya Shri Kailassagarsuri Gyanmandir ( ४ ) घुटो धुटि स्वे वा व्यञ्जनाल्लुक्, तवर्धिः तवार्द्धः । १-३-३३ अञ्वर्गस्यान्तःस्थातः द्वे वाऽनु, सल्क्कारः सल्ल्क्कारः सल्ल्कारः सल्कारः । १-२-१२ ऐदौत् सन्ध्यक्षरैः अवर्णस्य सह, सैन्द्री तवौदनः । १-२-१३ ऊटा अवर्णस्यौः, लौः पौः । १-२-१४ प्रस्यैषैष्योढोदयू हे स्वरेणावर्णस्यैदोतौ, प्रैषः प्रेष्यः, अर्थवद्ग्रहणे नानर्थकस्येति ऊढेः प्रोढयति एषेः प्रेषते च, 'उपसर्गस्ये' त्यस्येदं बाधकं 'नोमाङी' त्यस्येति प्रेषः, नोह इति । १-२-१५ स्वैरस्वैर्यक्षौहिण्यां ऐदौतौ, स्वैरः, स्वैरी ताच्छिलिका दिणिनि, नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति स्वैरिणी, अक्षौहिणी । १-२-७ ऋणे प्रदशार्णवसनकंबलवत्सरवत्सतरस्यार् सह ऋता, प्रार्ण, विशेषेण सामान्यं बाध्यते नतु सामान्येन विशेष इत्यर्न, पर्जन्यवल्लक्षणप्रवृत्तेः प्र ऋणं । १-२-८ ऋते तृतीयासमासे, दुःखार्त्तः । १-२-९ ऋत्यारुपसर्गस्य धातौ पराध्नति, पुनराग्रहणानात्र ह्रस्वः, येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञा तेन प्रच्छकः । १-२ - १० नाम्नि वाऽऽर् उपसर्गावर्णस्यर्कारादौ नामधातौ प्रार्षभीयति प्रर्षभीयति, प्रऋषभीयतीति । १-२-११ ऌत्याल्वा, उपाल्कारयति उपल्कारीयति । १-२-१६ अनियोगे लुगेवे अवर्णस्य इव । १-२-१७ वौष्ठौती समासे, बिम्बोष्ठी बिम्बोष्ठी स्थूलोतुः स्थूलौतुः । १-२-१८ ओमाङ, उपेहि, उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभागिति आङत्र, अद्योम् । १-२-१९ उपसर्गस्यानिणेधेदोति, प्रेजते परोखति । १-२-२०वा नाम्नि, For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५ ) उपेडकीयति उपैडकीयति प्रोघयति प्रौघीयति । १-२-२७ एदोतः पदान्तेऽस्य लुक, तेऽत्र पटोऽत्र । १-२-२८ गोर्ना - मन्यवोऽक्ष पदान्ते ओतः, गवाक्षः, अन्यत्र गोऽक्षाणि, गवाक्षाणीति । १-२-२९ स्वरे वाऽनक्षे, गवाग्रं गोऽयं, ओत इति चित्रगविदं । ९ - २ - ३१ वाsत्यसन्धिः, गोअग्रं । १-२-३० इन्द्रे, गवेन्द्रयज्ञः ॥ इति स्वरसन्धिः २ । १-२-३२ प्लुतोऽनितौ स्वरेऽसन्धिः, सुश्लोक ३ आगच्छ, इतौ बेति । १-२-२२ ह्रस्वोऽपदे वा इवर्णादेरस्वे स्त्ररे, न चेन्निमित्तनिमित्तिनावेकत्र पदे, कुमारि अत्र, हस्वान्न यः, कुमार्यत्र, कुमारी अत्रेति, अति एति, समासे ननुदकं, अनुव्यचलदित्यखंडमव्ययं । १-२-२ ऋलति ह्रस्वो वा समानानां ब्रह्म ऋषिः, ह्रस्वविधेर्नार्, ब्रह्मर्षिः, बहुवचनात् ऋ ऋषभः । ७-४-८९ संमत्यसूयाकोपकुत्सनेष्वाद्यामन्त्रयमादौ स्वरेष्वन्त्यः प्लुतः, स्वरस्य ह्रस्वदीर्घप्लुता इत्यनित्यस्तेन स्वरे - ष्विति, एषु आद्यमामन्त्र्यं द्विराद्यस्य चान्त्यः स्वरः प्लुतो वा, माणवक ३ माणवक !। ७-४-९० भर्त्सने पर्यायेण वा प्लुतः आमन्त्र्यं द्विश्व, चौर ३ चौर, चौर चौर ३, चौर चौर । ७-४-९१ त्यादेः साकाङ्क्षस्याङ्गेन युक्तस्यांशो वा प्लुतः भर्त्सने, अङ्ग कूज ३ घातयिष्यामि त्वां । ७-४-९२ क्षियाशीः प्रैषे त्याद्यन्त्यस्य वाक्यान्तराकांक्षस्यान्त्योऽशः प्लुतो वा, क्षिया आचाराद् श्रेषः, सिद्धान्तमध्येषीष्ठाः ३ अध्येषीष्ठा वा तर्क च । ७-४-९३ चिती ܕ For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वार्थे वाक्यस्यान्त्यः स्वरो वा प्लुतः,अग्निश्विद्भाया३त् भायाद्वा । ७-४-९४ प्रतिश्रवणनिगृह्यानुयोगे वान्त्यः स्वरः, गां मे देहि, ददामि ३ ददामि वा । ७-४.९५ विचारे पूर्वस्य अन्त्यः प्लु. तोवा, अहिर्नु ३ अहिर्नु वा रज्जुर्नु७-४-९६ओमः प्रारम्भे स्वरो वा प्लुतः, ओ३म् ओम्बा ऋषभमृषभगामिनं प्रणमत । ७-४-९७ हेः प्रश्नाख्याने वान्त्यः प्लुतः, अकार्षीः कटं ?, अकार्ष हि ३ हि वा। ७-४-९८ प्रश्ने च प्रतिपदं प्लुतः चादुत्तरे वा, अगमः ३ ग्रामाश्न् अगमः ग्रामान् ? वा, अगम३म् ग्रामा३न् अगमम् ग्रामान् वा । ७४.९९ दूरादामन्त्र्यस्य गुरुवैकोऽनन्त्योऽपि लनृत् वा प्लुतः, भो देवदत्त३ देवदत्त सक्तून् पिब देवद३ त्त देवदत्त वा।७-४-१८० हैहेष्वेषामेव स्वरः प्लुतः दूरादामन्त्र्ये, हे३ मैत्र आगच्छ, आगच्छ है३ मित्र ॥७-४-१०१ अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो वाऽन्त्यः स्वरः प्लुतः, अभिवादये मैत्रोऽहं, भो आयुष्मानोध भो ३: भो वा। १-२.३३ इ ३ वा स्वरेऽसन्धिः , लुनीहि ३ इति लुनीहीति वा । १-२-३४ ईदूदेद द्विवचनं, मुनी इत्याह, प्रकृतिवदनुकरणं, पचेते इति, अनी ३ इतीति, तनिमित्तकसन्धिनिषेधात् तवे आसाते । दम्पतीवेति । १-२-३५ अदोमुमी, अमुमुईचा अमी अत्र । १-२-३६ चादिः स्वरोऽनाङ् केवलः,आएवं नु मन्यसे ई ईदृशः संसारः। आङीषदर्थेभिव्यक्ती क्रियायोगेऽवधावपि । आ वाक्ये स्मरणेच स्यादाः संतापप्रकोपयोः॥१॥१-२-३७ ओदन्तः चादिर For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७) सन्धिः ,अहो अत्र,स्वरादौ नु मिथोऽत्र । १-२-३८ सौ नवेतौ ओदन्तोऽसन्धिः, विष्णो इति विष्णविति । १-२-३९ ॐ चोब्, उँ इति विति उ इति । १-२-४० अञ्वर्गात्स्वरे वोऽसन् उओवा, किम्युक्तं किमु उक्तं, वास्ते, नित्यत्वात् प्राग्वत्वमसत्त्वाद् द्वित्वं च, ननिर्दिष्टस्यानित्यत्वात् तद्व्वस्य । १-२-४१ अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः वा, दधिं मधु, अग्नी इत्यादौ न, अन्तो विरामः। १-३-५२ न सन्धिः विरामे, दधि अत्र । वाक्यादन्यत्र नित्यः सन्धिः । इत्यसन्धिः ३।। १-३-६० तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटवौं, तच शेते, यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते इति न तृतीयः,परं यस्य तु विधेनिमित्तमस्ति नासौ विधिर्बाध्यते इति स्यात्, प्राकृते प्राक्स्थितेऽल्पनिमित्ते चान्तरङ्गे प्रत्ययिक बहिःस्थितं बहुनिमित्तं च बहिरंगमसिद्धं तेन न कः, तच्चरति राज्ञः पेष्टा तडीनम् इट्टे । १-३-६१ सस्य शषौ अवर्गष्टवर्गाभ्यां योगे, वृश्चति 'नाम्यन्तःस्थे' त्यादिना न षत्वमसिद्धत्वात्, धनुष्षु बम्भण्षि। १-३-६२ न शात् तवर्गस्य चवर्गः, अश्नुते। १-३-६३ पदान्तादृवर्गादनाम्नगरीनवतेः सतवर्गयोः न पटवर्गों,षण्ण नयाः, अनुनासिकादनु द्वित्वं, षण्णाम् । १-३-६४ षि तवर्गस्य पदान्ते न टवर्गः, तीर्थकृत्षोडशः।२-१-७६धुटस्तृतीयः पदान्ते। १.१.२० तदन्तं पदम् स्याद्यन्तं त्याद्यन्तं च, अन्तग्रहणात् संशोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्य ग्रहणं, न तदन्तस्य । For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (6) १-१-२१ नाम सिदय्व्यञ्जने पदं, वाग्भिः कस्यादिः कादिरिति विसर्गानुस्वारयोर्व्यञ्जनत्वे । २-१-८९ पदस्य संयोगान्तलुगिति खो लुकि घुट्त्वे च गः सुदुग्भ्यां । १-३-१ तृतीयस्य पञ्चमे पदान्ते वाऽनुनासिकः, तन्नयनं, परे दोऽसच्चान्न नलोपः, अनुनासिके व्यञ्जनस्य न च ह्रस्वादिति द्विः त्व इति । मण्डूकप्लुत्याऽसत्त्वात् ककुम्मण्डलमित्यत्र नानुस्वारः । १-३-२ प्रत्यये च पदान्ते पञ्चमे तृतीयस्यानुनासिकः, चिन्मयं, चादत्र वाऽनुवृत्तिर्न, अपेक्षातोऽधिकार इति त्वनित्यः। १-३-६५ लिलो पदान्ते तवर्गस्य, तल्लुनाति भवांल्लिखति, नकारस्यानुनासिकलत्वार्थं लाविति तेन 'वाऽष्टन आ' इत्यत्र न सानुनासिक आः, वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते इति तल्लृकारः । १-३-४४ उदः स्थास्तम्भः सल्लुक् उत्थाता, उत् स्थानीमति तूर्ध्वार्थ उत् । १-३-३ ततो हश्चतुर्थः तृतीयात् पूर्वसवर्णो वा पदान्ते, तद्धितं तद् हितं । १-३-१४ तौ मुमो व्यञ्जने स्वौ पदान्तेऽनुस्वारानुनासिकौ, त्वं करोषि त्वङ् करोषि संभवे व्यभिचारे च विशेषणमर्थवदिति मोरपदान्ते चंक्रम्यते चक्रम्यते, त्वन्तरसीत्यादौ 'नोऽप्रशान' इत्यादिना न सकारः लाक्षणिकत्वात् ।१-३-३९म्नां घुड्वर्गेऽन्त्योऽपदान्ते स्वोऽनु, गन्ता अश्चित, वर्गान्त्यर्थं वर्गेति, अनुस्वारमपीति । १-३-४० शिड्ढेऽनुस्वारः, पुंसि यशांसि, बहुवचनात् बृंहणं दंश इत्यादौ न णत्वञत्वद्वित्वादि । १-३-१५ मनयवलपरे हे पदान्ते मोऽनुस्वा " For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रानुनासिकौ,किन हनुते किं नुते । १-३-१६सम्राट् । १-३-१७ णोः कटावन्तौ शिटि नवा पदान्ते, प्रा शेते, प्राङ् शेते, सुगण्ट्सु सुगणसु । १-३-४प्रथमादधुटि शश्छः पदान्ते वा,प्राङ् छेते,आदेशबाधनायान्ताविति, पञ्चम्या तु प्रत्ययता ततो नामत्वं स्यादिश्च । १-३-५९ शिव्याद्यस्य द्वितीयो वा, अफ्सरः; प्राव शेते सुगण्ठसु चेति । १-३-३६ ततः शिटः प्रथमद्वितीयाद्वा द्विः,सुगण्ट्स्सु । १-३-१८ड्नः सात्सोऽश्वः पदान्ते वा, षड्त्सीदन्ति, षट्सीदन्तीति,भवान्त्साधुः, सकार्यमादेशशस्येति अश्व इति,तेन मधुगिति । १-३-१९नः शि ञ्च् वा पदान्तेऽश्चि, भवाञ्च छूरः भवाब् शूरः भवाञ् छूरः भवान् शूरः। १-३-२७ हस्वाद पनो द्वे पदान्ते स्वरे, कुर्वन्नास्ते, असिद्धत्वान णः। १-३-१२ स्सटि समः सोऽन्तादेशोऽनुस्वारानुनासिकौ च पूर्वस्य, संस्स्कर्ता सँस्स्कर्ता ।१-३-१३लुक्समः स्सटि,सस्कर्ता,पृथग्योगानानुस्वाराद्यनुवृत्तिः, अनुनासिक इति संस्कर्ता ।१-३-३५शिटः प्रथमद्वितीयस्य वा द्विः, सस्क्कतो,आदेशानुनासिकाद् द्वित्वे त्वञ् च्छात्रः । १-३-९ पुमोऽशिट्यघोषेऽख्यागि रः अधुदपरेऽनुस्वारानुनासिकौ च पूर्वस्य, से पुंश्चलीति न। २-३-३ पुंसः र: कखपफि सः, पुंस्काम्यति पुंस्काम्यति । १-३-१० नृनः पेषु वा रोऽनुस्वारानुनासिकौ च पूर्वस्य, बहुवचनानाधुट्परतात्र । १-३.५३ रः पदान्ते विसर्गस्तयोः विरामाघोषयोरनु।१-३-५ रः कखपफयोः कपो वा पदान्ते, पाहि पाहि।१-३-११ For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०) द्विः कानः कानि सः अनुस्वारानुनासिकौ च पूर्वस्य, कांस्कान् काँस्कान् , नात्र रुत्वं रानुवृत्तौ सग्रहणात् , अमुख्यव्यञ्जनत्वाच्च न 'पदस्ये ति । १-३-८ नोऽप्रशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुटपरे चटते सद्वितीये शषसाः पदान्ते, आगमोउनुस्वार आदेशोऽनुनासिकः,भवाँश्वरति भवांश्चरति । ७-४-१२१ सम्बन्धिनां सम्बन्धे इति शांस्ततः।१-३-३०स्वरेभ्यः छो द्विः, पदान्तनिवृत्तये बहुत्वं ।१-३-५०अघोषे प्रथमोऽशिटः धुटोऽनु, देवच्छत्रं । १-३-२८ अनाङ्माङो दीर्घाद्वा छः द्वे रूपे पदान्ते, जम्बूच्छाया जम्बूछाया । १.३-२९ प्लुताद्वा दीर्घात् पदान्ते छो द्विः, इन्द्रभूते ३ छत्रं च्छत्रं वा आनय, ह्रस्वदीर्घापदिष्टं न प्लुतस्येति सूत्रम् , विशेषणं तु स्थानोपचारात् । १-३-४७ व्यञ्जनात्पश्चमान्तःस्थायाः सरूपे वा लुक्, आदित्य्यः आदित्यः। १-३-२३ व्योः अवर्णात्पदान्ते घोषवति लुगसन्धिः,वृक्ष गच्छति, क्विप्यभावाद् विचि, अनादौ स्वरजयोरन्यतोऽपीति तेन साध्युदयः ।। इति व्यञ्जनसन्धिः ४ । ॥ २-१-७२ सो रुः पदान्ते, असत्त्वेऽपि षत्वे सप्पिष्षु । १-३-५४ ख्यागि पदान्ते रो विसर्ग एव, जिना ख्यातः, नानुबधकृतान्यसारूप्यानेकस्वरत्वानेकवर्णत्वानि, गिरनुबन्धग्रहणे सामान्यस्य 'अरो' रिति वर्जनात् । १-३-५५ शिट्यघोषात् रो विसर्ग एव पदान्ते,सर्पिःप्सातम् ,न सपत्वादि । १-३-५६व्यत्यये लुग्वा ऽघोषपरे शिटि, क स्खलति कः स्खलति । १-३.६शषसे शषसं For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११) वारः पदान्ते, पुनश्शेते पुनः शेते कस्साधुः कः साधुः, नेतो विकल्प इति वा । १-३.७ चटते सद्वितीये शषसाः, मातश्चरति मातष्टीकते,शषविधानं धुटस्तृतीयत्ववारणाय असिद्धं बहिरङ्गमन्तरङ्गे इति न्यायस्त्वनित्यस्तेन बभुवुष इत्यादावुन्त्वमिति, न च जडौ, व्यक्त्युक्तेः, यथासंख्यत्वाय न चछटठतथे। १.३.२० अतोऽति रोरुः पदान्ते, कोऽर्थः । १-३-२१ घोषवति पदान्तेऽतो रोरुः, को देवः । १-३-२२ अवर्णभोभगोऽघोलुंगसन्धिः रो?पवति पदान्ते, धार्मिका जयन्ति भो गच्छसि, केचित् सौ भवद्भगवदघवतामेते,तन्न, द्विवचनाद्यभावात् ,सन्नियोगेति लुचाऽसन्धिः उत्तरार्थः। १-३-२६ रोर्यः अवर्णभोभगोऽयोभ्यः पदान्ते स्वरे, कयास्ते, असत्वाद्रो त आः, भोयिह भो इह । १-३-२५ अस्पष्टाववर्णात्वनुनि वा, अवर्णभोभगोऽघोभ्यो वयोरस्पष्टौ क्यों स्वरे, भो यत्र भो यु कयु, अवर्णात्वनुजि वा, पटविह पटविह तयिह तयिह, रोर्यो लोप उत्रि, भोआदेः स्वरे चेति । १-३-५७ अरोः सुपि रः रेफस्य, गीर्षु, न विसर्गषकारौ । २-१-७५ रो लुप्यरि अहः, अहर्ददाति । २-१-७४ अहः पदान्ते रुः, अहोरूपं अहोरमते । २-१-६० णषमसत्परे स्यादिविधौ च, दीर्घाहाः,पत्वे णत्वमसत् ,परे२-१-९०स्यादिविधौर-१-९८ यावत्। १-३-५८ वाहर्पत्यादयः, अहर्पतिः अहःपतिः अहः पतिः एवं गीतिधूर्पती हे प्रचेता प्रचेतः । २-३-१४ भ्रातुष्पुत्रकस्कादयः, भ्रातुष्पुत्रः परमसर्पिष्कुंडिका परमधनुष्कपालं परमब For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हिप्पूलः परमयजुष्पात्रं, समस्तार्थमिदं, कस्कः कौतस्कुतः शुनस्कर्णः सद्यस्कालः सद्यस्क्रीः साधस्क्रः भास्करः अहस्करः अयस्काडं तमस्कांडं अयस्कांतः अयस्कुंड मेदस्पिडः अयस्पिडः । १-३-४१ रो रे लुग दीर्घश्वादिदुतः पूर्वस्यानु, पुना रमते, अन्विति अहोरूपं । १-३-४२ ढस्तड्ढे लुग् दीर्घश्चादिदुतः, लीढं गूढं, चकृड्ड्वे इत्यत्र ढद्वित्वे तत्वाभावान लुग , अन्विति मेढा । १-३-४५ तदः से स्वरे पादार्था लुक, सैष दाशरथी रामः, 'रोय' इत्यस्यापवादस्तेन सोऽहं, पादार्थेति स एष भरतो राजा, शब्दार्थानुकरणे प्रकृतिवदनुकरणं न शब्दानुकरणे इति तदः। १-३-४६ एतदश्च व्यञ्जनेऽनग्नसमासे सेलुक, चात्तदः, चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोति, स ददाति एष ददाति परमैष ददाति,तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति प्राप्त अनगिति, सको याति, ना क्रियासम्बन्धात् नबुक्तं तत्सदृशे इति नात्र । २-३-१ नमस्पुरसो गतेः कखपफिरः सः,नमस्करोति पुरस्करोति नमस्कृत्य,अन्यत्र नमःकृत्वा॥२-३-२तिरसो वा, तिरस्कृत्य तिरस्कृत्य, तिरस्कृत्वेति । २-३-४ शिरोऽधसः पदे समासैक्ये रसः शिरस्पदम् अधस्पदम् , कचिदुभयगतेरकृत्रिमे पदे । २-३-५ अतः कृकमिकंसकुंभकुशाकर्णीपात्रेऽनव्ययस्य सः सः समासैक्ये, अयस्कारः, आणि पयस्कामी, अयस्कुम्भकपालानि पयस्पात्री, अनेति उपपयःकारः, गतिकारकेत्यत्र क्विग्रहणात्प्रत्ययान्तावत्र कृकमी,णे पयःकामा, कंस For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३ ) ग्रहणादव्युत्पन्नान्युणादीनि । २-३-६ प्रत्ययेऽनव्ययस्य कखपफि रः सः पयस्पाशं पयस्कल्पं पयस्कं । २-३-७ रोः काम्ये अनव्ययस्य सः, पयस्काम्यति, सिद्धे सत्यारम्भो नियमाय द्वाः काम्यति । २-३-८ नामिनस्तयोः षः कल्पपाशकप्रत्यये रः काम्ये च रोः, सर्पिष्पाशं धनुष्कल्पं धानुष्कं सर्पिष्काम्यति । २-३-९ निदुर्बहिराविष्प्रादुचतुरां कखपकि रः पः, निष्पीतं चतुष्पात्रं, एकदेशविकृतमनन्यवदिति नि३ष्कुल !, बहुत्वान्निर्दुनिस्सां । २-३-१० सुचो वा, चतुष्पचति चतुः पचति, स्वं रूपं शब्दस्याशब्दसंज्ञायामित्यनित्यस्तेन विकल्पेन, परत्वाद् । २- ३-११ वेसुसोऽपेक्षायां सर्पिष्करोति सर्पिः करोति, प्रत्ययाप्रत्यययोः प्रत्ययस्येति मुनिः करोति, मुहुरव्युत्पन्नं चक्रुष्कुलानीति । २-३ - १२ नैकार्थेऽक्रिये, सर्पि कालकं । २-३-१३ समासेसमस्तस्य पूर्वेण, सर्पिष्कृत्य धनुष्खंडं । ७-४-११५ प्रत्ययः प्रकृत्यादेः विशेषणमिति नात्र, बहुसर्पिष्पात्रं अत्र बहुः प्रत्ययः इति रसन्धिः ॥ ५ ॥ $ कर्त्ता आक्षिकः, अवाक्येति चित्रगुः बहुगुडः, अनुकार्यानुकरणयोस्तु विवक्षाधीनैव नामसंज्ञा तेन गवित्ययमाह पचतिमाह । १-१- १९ स्त्यादिर्विभक्तिः, स्यादयः सुबन्ताः तिवाद्याः स्यामहिपर्यन्ताश्च विभक्तयः । १-१-१८ स्योजस्अमीश सदाभ्यां भिस्ङेभ्यांभ्यस्ङसिभ्यांभ्यस्ङमओआमूङिओस्सुपां त्रयी त्रयी प्रथमादिः सप्तम्यन्ता नाम्नः, आदेशग्रहाय बहुत्वं । For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४ ) 1 ७-४-११८ परः प्रकृतेः प्रत्ययः देवः । ३-१-११९ स्यादावसंख्येयः समानशब्दानामेकः शेषः, देवौ, संख्याद्विशती नवतयः । यत्र तुल्यं रूपं ( मातरौ ) अनुप्रयोग माम्यं ( ताभ्यां वेति च । २-१-११३ लुगस्यादेत्यपदे एवोत्तरे इति लुकसंभवे १-४-१ अत आः स्यादौ जस्भ्याम्ये । ७-४-११३ विशेषणमन्तः, देवाः । २-२-१२९ जात्याख्यायां नवैकोऽसंख्यो बहुवत्, संपन्नो यवः संपन्ना यवाः । २-२ - ३२ आमन्त्रये प्रथमा ।१-४-४४ अदेतः स्यमोलुक्क आमन्त्र्ये, हे देव हे देवौ हे देवा', अम्ग्रहणात् कतरत्, आमन्त्र्याभिव्यक्तये देशब्दः । १-४-४६समानादमोतः लुगू, देवम् देवौ । १ ४ ४९ शसोडता सश्च नः पुंसि सह दीर्घः समानस्य, देवान्, स्त्रीत्वात्यागाच्च श्चाः, नान्बाचीयमाननिवृत्तौ प्रधानस्य निवृत्तिरिति नत्वाभावेऽपि दीर्घता, दीर्घत्वायोगाद्गाः, अर्थतः स्त्रीत्वेऽपि दारान् । १-४-५ टाङसोरिनस्यौ अदन्तात् देवेन देवाभ्यां । १ ४ २ भिस ऐम्, अर्थदशाद्विभक्तिपरिणामस्तेनात इत्यदन्तात् । ७-४-१०८ प्रत्ययस्य व सर्वस्य विधिः देवैः । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्यनित्यस्तेन निर्जरसैः एद्रहुसित्यतः सावकाशान्निरवकाशं बलीय इदम् । १-४-६ डेङस्योर्यातौ अतः, देवाय देवाभ्यां । १-४-४ एहुस्भोसि स्यादावतः देवेभ्यः देवात् देवाभ्याम् देवेभ्यः देवस्य देवयोः । १-४-३२ ह्रस्वापश्च आमो नामू, चास्त्रीदूतः । १-४-४७ दीर्घो नाम्य तिसृचतसृषः आमादेशे समा " " For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५) नस्य, देवानाम् देवे देवयोः। २-३-१५ नाम्यन्तःस्थाकवर्गात् पदान्तः कृतस्य सः शिइनान्तरेऽपि षः, देवेषु, पृथग्नोपादानात् शिटा नकारेण वेति निस्से अत्र यन्तरे पुंसु अत्र मोऽनुस्वारे च न षः । सर्वविश्व (द्रव्यावयवप्रकारगुणानां कात्स्न्य) उभ उमयट् अन्य अन्यतर इतर डतर डतम त्व त्वत् नेम समसिमौ सर्वार्थी पूर्वपराऽवरदक्षिणोत्तरापराधराणि व्यवस्थायां स्वमज्ञातिधनाख्यायाम् अन्तरं बहिर्योगोपसंव्यानयोरपुरि त्य तद् यद् अदम् इदम् एतद् एक ( अन्यार्थोऽपि) द्वि युष्मद् भवतु अस्मद् किं इति सर्वादिस्त्रिलिंगोऽसंज्ञायां, हेत्वर्थे सर्वविभक्त्यर्थमुभत्वद्वियुष्मदस्मद्भवतः, अन्यतमनिवृत्तयेऽन्यतरः, सर्वादिः स इति, प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तग्रहणात् अन्यस्यार्थिकाभावाय इतरडतमौ, पुंवद्भावाक्डद्रयः अन्यत्यदादेराः त्यदादिः शेषः आयनिश्च फलं, त्वकपितृक इत्यत्रान्तरङ्गत्वात्पागक, त्वत्कपितृक इति । १-४-९ जस इ. सर्वादेरतः, सर्वे । २.३-६३ रवर्णान्नो ण एकपदेऽनन्त्यस्यालचटतवर्गशसान्तरे, सर्वेण, एकशब्दस्य नियमार्थत्वेन चर्मनासिकः । १-४-७ सादेः स्मैस्माती डेडस्योरदन्तात, सर्वस्मै, सर्वस्मात् । १-४-१५ अवर्णस्यामः साम् सर्वादेः, सर्वेषाम् । १-४-८ : स्मिन् सर्वादेरतः, सर्वस्मिन् । नित्यद्वित्वे उभशब्दः, उभौ, अद्वित्व उभयः, उभये उभयस्मिन् । १४-१६ नवभ्यः पूर्वेभ्य इस्मास्मिन् वा जस्ङसिडीनां, For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६ ) पूर्वे पूर्वाः पूर्वस्मात् पूर्वात् अन्तरस्मिन् अन्तरे बाह्ये शाटके वा । १-४ -१० नेमार्धप्रथमचरमतयायाल्पकतिपयस्य वा अतो जस इः, नेमे नेमाः द्वितये द्वितयाः द्वये द्वयाः अर्धकाः, संज्ञायां नेमाः, एकः संख्यान्यासहायाद्वितीयार्थः । १-४-११ द्वन्द्वे वा सर्वादेर्जस इः, दन्तकतमे दन्तकतमाः । १-४ -१२ न सर्वादिः द्वंद्वे सर्वादिः, कतरकतमानां पुंवद्भावात् कपि कतरकतमका इत्येव, अन्यार्थत्वे प्रियसर्वाय । १-४-१३ तृतीयान्तात्पूर्वावरं योगे न सर्वादिः, पूर्वाय मासेन । प्रत्ययलोsपि प्रत्ययलक्षणं कार्य विज्ञायत इति वर्षावराय । १-४-१४ तीयं ङित्कार्ये वा सर्वादिः, द्वितीयस्मै द्वितीयाय, प्रातिपदिकाप्रातिपदिकयोः प्रातिपदिकस्यैव ग्रहणं पटुजातीयाय, निर्जरः । २-१-३ जराया जरस वा स्वरादौ स्यादौ, स्वान्यसम्ब न्धिनि । ७-४-१०७ अनेकवर्णः सर्वस्य, परं निर्दिश्यमानस्यादेशाः, निर्जरसौ निर्जरसः निर्जरान निर्जरसा निर्जरैः निर्जरसैः निर्जरसः २, इनातोरपीति । २-१-१०१ दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पन्न म्हृदसन् युषन्नुदनदोषन्यकञ्शकन्वा शसादौ स्यादौ, दतः दन्तान् दता दन्तेन दद्भ्यां पदः पादान् पदा पादेन पद्भ्यां पादाभ्याम् यूषान् । १-१-२९ पुंस्त्रियोः स्यमौजम् घुट् । २-१-१०८ अनोऽस्य लुक् ङीस्याद्यघुट्स्वरे, यूष्णः युष्णा । २-१-९१ नाम्नो नोऽनहः लुक् पदान्ते, यूषभ्यां, असवानात For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७ ) आः, देवानिति न नाम । २-१-१०९ ईङौ वा अनोऽस्य लुक, यूष्णि यूषणि । २-१-१०० मासनिशासनस्य शसादौ लुग्वा । ७-४-१०६ षष्ठयान्त्यस्य, मासः मासान् माभ्यां माभिः स्थानित्वेन माद्द्भ्यामिति द्वयोरह्वोर्भवो यह्नः 1१-४-५० संख्यासायवेरहस्याहन ङौ वा यहि दूथहनि, विगतमहो व्यह्नः, सायमन्हः सायान्हः, अत एव मलोपः । २-१-१०७ लुगातोsनापः ङीस्याद्यघुट्स्वरे, हाहः हाहोः हाहि धातोरिति, मुनिः । १-४-२१ इदुतोऽखरीदूत् औता सह, मुनी, परेणापीयादेशेन नेदूत्कार्यबाध इत्यत्रेः । १-४-२२ जस्येदोत् इदुतः, मुनयः । १ -४-४१ ह्रस्वस्य गुणः सिनाऽऽमन्त्रये । ३-३-२ गुणोऽरेदोत् ऋइवर्णानां, हे सुने, गौणमुख्ययोर्मुख्ये कार्यसंप्रत्यय इति स्थानिनो दीर्घत्वे मुनीन् ॥१४- २४ टः पुंसि ना इदुतः, मुनिना । १-४-२३ ङित्यदिति इदुतोरेदोतौ, मुनये । १ ४ ३५ एदोद्भ्यां ङसिङसो रः, मुनेः मुनेः । १-४-२५ ङिडौंः इदुतः, २-१-११४ डित्यन्त्यस्वरादेः लुक्, सुनौ। लंबकर्णवत् तद्गुणसंविज्ञानात् पिता । १-४-८४ ऋदुशनस्पुरुदंशोऽनेहसश्च शेषसेर्डाः, चात् सख्युः, सखा, इतोऽनुवृत्तेः सखीः, सखीयतेः क्विप् । १-४-८३ सख्युरितोऽशावेत् शेषे घुटि, सखायौ, एक-देशेतीतः । १-४-२७ न नाङिदेत् केवलसखिपतेः, सख्या, संख्ये, बहुपत्या बहुसख्येति । १-४-३६ खितिखीतीय उर् For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८ ) > " ङसिङसोऽदितः सख्युः सह खेन सखः तं इच्छति सखीः । विशिष्टातिदिष्टो न प्रकृताधिकारं बाधते, क्विवन्ता धातुत्वं नो मन्ति शब्दत्वं च प्रतिपद्य ते २-१-५० धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये इतीयि प्राप्ते २-१-५६ योऽनेकस्वरस्य धातोरिवर्णस्य, सख्युः पत्युः पतिमिच्छति पतीः पत्युः । २-१-६१ क्तादेशोऽषि असन, लून्युः । १-४-२६ केवलसखिपतेरौः ङिः, सख्यौ, विधानादीन्न । पूजितः सखा सुसखा सुसखायौ सुसखिना सुसखये सुखेः सुसखौ, पतिः पत्या पत्ये पत्युः पत्यौ, पताविति, लक्षणप्रतिपदोक्तयोः प्रतिपदस्येति अतिसखिः अतिसखेः । कतिबईवचनान्तः। १-४-५४ डतिष्णः संख्याया लुप् जश्शसोः, कति प्रियकतयः । ७-४-११२ लुप्यय्वृल्लेनत्न स्थानिकार्य इति नैत्, कतिषु । नित्यबहुवचनान्तस्त्रिः, त्रयः । १-४-३४ त्रेस्त्रयः आमः, त्रयाणाम्, अति त्रयाणामिति, द्विद्विवचनान्तः । २-१-४१ आद्वेरः त्यदादीनां स्यादौ तसादौ च द्वौ द्वयोः अतिथ्यो', वातप्रम्यः वातप्रम्यां वातप्रमी, क्विवन्तवातप्रमीशब्दे । २-१-५८ क्विडतेरसुधियस्तौ इवर्णेावर्णयोव स्वरे, वातप्रम्यं वातप्रम्यि, क्विवृत्तेरिति परमनियौं । बहुव्यः श्रेयस्यो यस्य स बहुश्रेयसी १-४-४५ दीर्घङ पान्व्यञ्जनात् सेः लुक् । ७-४-११५प्रत्ययःप्रकृत्यादेर्विशेषणं, बहुश्रेयसी, दीर्घेति अतिखट्वः, व्यञ्जनादिन्युखास्रद्, 'पदस्ये' त्यस्यासश्वात् । १-४-४३ नित्यदिदूद्विस्वराम्पार्थस्य ह्रस्वः सिनाऽऽमन्त्रये, हे बहुश्रेयसि । । १-४-२९ For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १९ । स्त्रीदूतः डितां दैदासदारदाम् , बहुश्रेयस्यै, नित्यनीति प्रामण्ये, बहुश्रेयसीनां बहुश्रेयस्यां, अतिलक्ष्मी, कुमारीमिच्छन् कुमारी, क्विवन्तानों धातुत्वं शब्दत्वं चेति कुमायौँ कुमार्य कुमारीणां कुमार्या, प्रध्यो। धातौ संयोगाभावात् २-१-५२ संयोगात् धातोर्बोरियुत् स्वरे प्रत्यये इति नेय उन्न्यौ, नीः नियो । १-४-५१ निय आम् डेः, नियां, यवक्रियौ यवक्रियि, सुधीः सुधियो। २-१-५४ स्त्रियाः इवर्णस्य स्वरे प्रत्यये इय, अतिस्त्रियौ अतिस्त्रयः। २-१-५५ वाऽम्शसि, अतिस्त्रियं अतिखि अतित्रिणा अतिस्त्री, प्रभुर्मुनिवत् , वार्णात्प्राकृतमित्युत्त्वे प्राप्ते २-१-५७ स्यादा वः धातोरनेकस्वरस्य, वसुमिच्छन्तौ वस्वो, वस्वः । १-४-९१ कुशस्तुनस्तृच पुंसि घुटि, कोष्टा । १-४-३८ तृस्वसृनप्तृनेष्टुत्वष्टक्षत्त होतृपोतृप्रशास्त्रो घुट्यार, कोष्टारो, नान्येषामारिति स्वस्रादि, प्रस्तोत्रुक्षेत्रुगातृप्रतिहप्रतिस्थातॄणामप्यारिति । १-४-९२ टादौ स्वरे वा कुशस्तुनस्तृच्, क्रोष्ट्रा क्रोष्टुना, क्रोष्टुन् इति १-४-३७ ऋतो डर् उसिङसोः, कोष्टुः, नित्यत्वानाम् क्रोष्ट्रनां । १-४-३९ अौं च ऋतः, चाद् घुटि, क्रोष्टरि, हूहूः हूहौ, लुवौ लुवां, अतिचमूः अतिचम्बै, खलपूः खलप्वौ। २-१-५९ इन्पुनवर्षाकारैर्भुवः वः स्वरादौ, वर्षाम्वौ, पुनर्वः, मकारे दृम्भून् , कारवां, करभ्वौ काराभ्वाविति । नियमात् स्वयंभुवौ, का कर्तारौ हे कर्त्तः ! कर्तृणां कर्तरि । पिता पितरौ, ना नरौ। १-४-४८नुर्वा नामि दीर्घः नृणां नृणां,गौणत्वेऽपि For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०) ।१-४-४० मातुर्मातः पुत्रेऽहे सिनाऽऽमन्त्र्ये, हे गार्गामात ! कृः को क्रः , सेः सयौ सयः हे से ! । १-४-७४ ओत और घुटि, द्यौः।१-४-७५ आ अम्शसोऽता ओतः, द्याम् द्याः,सुद्याः। १२-१-५ आ रायो व्यञ्जने, अतिराः हे अतिराः अतिराभ्याम् राये। ग्लौः ग्लावि । इति स्वरान्त पुंल्लिंगाः ॥ -x अथ स्त्रीलिङ्गाः। माला ।१-४-२० औता सहाप एत् , माले मालाः।१-४-४२ एदापासिनाऽऽमन्त्र्ये, हे माले मालाः।१-४-१९टौस्येत् आपः, मालया। १-४-१७ आपो डिन्तां यैयास्यास्याम्, मालायै मालायाः२ मालयोः मालायाम् , बहुखवायै विष्टराय। आदन्तः सोमपाः सोमपः। २-४-१८आत् स्त्रियामाप , सर्वा । १-४.१८ सर्यादेडम्पूर्वाः यैयास्यास्याम् आपो छिता, सर्वस्यै सर्वस्याः सर्वासाम, द्वितीयस्यै द्वितीयायै, अम्बा हे अम्ब हे प्रियाम्ब!, द्विस्वरेति हे अम्बाडे !, जरा जरसौ जरे जरसः जराः, आपा व्यवधानात् अतिजरे, नसानसा नोभ्याम्, निशः निशा निभ्यां निच्छु, निच्शु इति, निश्शब्दे तु २-१-८७ यजसृजमजराजभ्राजभ्रस्जवश्वपरिव्राजः शः षः धुटि प्रत्यये पदान्ते च, छोऽपि ष इति, निड्भ्याम् नित्सु, मतीः मत्या ।१-४-२८ स्त्रियां डिन्तां वा दैदाम२दाम् इदुतः, मतये मत्ये - For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २१ ) मतेः मत्याः मतौ मत्याम्, जीवपत्यै जीवपतये, प्रियबुद्धये अतिशकट्यै च पुरुषायेत्येव । २-१-१ त्रिचतुरस्ति सृचतसृ स्यादौ स्त्रियां । २-१-२ ॠतो रः स्वरेऽनि स्यादौ एतयो', तिस्रः तिस्रः तिसृणाम् प्रियतिसा ना, प्रियतिस्रौ, आगमात्सर्वदेश इत्यनीति । १४-५९ अनतो लुप् क्लीवे स्यमोः, प्रियतिसु, अमि प्रियत्रि इति । १-४-६४ अनाम्स्वरे नोऽन्तः नाम्यन्तान्नपुंसकात् । १-४-५६ औरीः क्लीवे, प्रियतिसृणी । १-४-५५ नपुंसकस्य शिः जश्शसेाः । १-४-६५ स्वराच्छौ क्लीवे नोऽन्तः १-१-२८ शिर्षुद्र क्लीबे । १-४-८५ नि दीर्घः शेषघुट्परे, प्रियतिसृणि, असिद्धत्वान्न कच, संबुद्धौ लुचि स्थानित्वात्प्रियतिसृ, प्रियास्त्रयो यस्याः सा प्रियत्रिः, उपसर्जनत्वे ङौ घुटि चानि रविकल्प इति, जश्शसोर्नित्यं, अनि स्वरे विकल्प इति च । १-४-६२ वाऽन्यतः पुमाँष्टादी स्वरे नपुंसकस्य, जातिशब्दवन्न गुणद्रव्यक्रियानिमित्तानां स्वत लिङ्गं परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेणापि वदर्थं गमयतीति पुंवत् प्रियतित्रा प्रियतिसृणा, द्वे द्वाभ्यां नदी नद्यौ, इत इत्युक्तेः सखी सख्यौ सख्याः, लक्ष्मी, स्त्री हे त्रि स्त्रियौ स्त्रीम स्त्रियम् स्त्रीः स्त्रियः स्त्रियै स्त्रीणां प्रागेव स्त्रीदूतोः कार्य, स्त्रीमिच्छतीति स्त्रीस्तान् स्त्रियः, धातुत्वान्नित्यमिय । अतिस्त्रि' अतिस्त्रियः अतिस्त्रिया । १ ४ ३० वेयुवोऽस्त्रिया ङितां दैदासूदासूदाम्, समासार्थस्य स्त्रीत्वे अन्यथेति च, अत्र दीर्घत्री " For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२) वर्जनात् स्त्रियां ङितामिति अतिस्त्रियै अतिस्त्रये अतिस्त्रीणां अतिस्रियां अतिस्त्री, श्रीः श्रियौ श्रियः हे श्रीः श्रियै श्रिये । ।१-४-३१ आमो नाम्वा इयुवः स्त्रीदूतोऽस्त्रियाः, श्रीणां श्रियां अतिश्रीणाम् अतिश्रियाम्, प्रधीलक्ष्मीवत्, प्रकृष्टा धीरिति प्रधीः प्रध्यं प्रध्यः, सुधीः श्रीवत् , सेनानीः सेनान्यो सेनानीनाम् , कटावै, कटगुवाम् । २-१-५३ भूश्नोः संयोगादोरुन् ,ध्रुवौ भ्रवः। १-४.९३ स्त्रियाम् क्रुशस्तुनस्तृच, निनिमित्त इति पञ्चक्रोष्भिरित्यत्र डीनिवृत्तावपि तृज् । २-४-१ स्त्रियां नृतोऽस्वस्रादेः कोष्ट्री, स्वसा दुहिता ननान्दा याता माता तिस्रः चतस्रः इति स्वस्त्रादि, विभक्तिनिमित्तयोरपि तिसृचतस्रोः पाठः सनिपातन्यायस्यानित्यत्वार्थः, तेनातिदन्या या सेत्यादौ ङयापौ । पुनर्भूः हे पुनर्भुरिति पुनर्भू हे खलपूः । २-३-७६ कवर्गकस्वरवति पूर्वपदरपुरुत्तरपदान्तस्यागमस्य स्यादेश्च नस्य णः, नतु पक्वस्य, पुनर्पूणाम्।स्वसा स्वसरौ माता मातरौ। इति स्त्रीलिङ्गाः।। १-४.५७ अतः स्यमोऽम् नपुंसकस्य, कुलं कुले कुलानि हे कुल, तृतीयादौ पुंवत् , एवं ज्ञानादयः । १-४-५८ पञ्चतोऽ. न्यादेरनेकतरस्य दः स्यमोः क्लीवे । १-३-५१ विरामे वाऽशिटो धुटः प्रथमः, अन्यत् अन्यद् , स्यम इति हे अन्यत्, प्रियान्यं कुलं, एकतरं अन्यतमं, अतिजरसं अम्ग्रहणात् सनिपातानित्यत्वं अतिजरं । १-४-६० जरसो वा क्लीवे स्यमोर्लक, अतिजरः, द्वितीयाम इति स्यमारविजरसमेवेति च, अतिजरसी अति - - - For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २३ ) जरे। १-४-६६ धुटां प्राक् स्वरात् धुटः शौ नोऽन्तः। १-४-८६ न्स्महतोः शेष घुटि दीर्घः,अतिजरांसि, बहुत्वाद् धुड्वयादपि प्राग् काष्ठतरिक्ष, वर्णपणे जातिग्रहणमित्यनित्यः, अतिजरसैः, हृदयं शसि हन्दि हृदा, उदभ्यां उद्ने, आस्ना आसभ्यः आस्नि आसनि, आसनि इति । २-४-९७ क्लीषे हस्वः, कीलालपं, एदैतोरिव ओदौतोश्रोत , कीलालपेन । ७-४-११९ स्पर्द्ध पर इति इस्वत्वं, वारि वारिणी वारीणि । १-४-६१ नामिनो लुग्वा क्लीवे स्यमोः, हे वारे पक्षे लुब् हे वारि वारिणा वारिणे वारिणाम, निया निना नियां निनि, कुमार्यै कुमारिणे, अतिसखीनि, ११-४-६३ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् टादौ स्वरे, दमा, दनि. दधनि प्रियदध्ना, समासान्तागमसंज्ञाज्ञापकगणननिर्दिधान्यनित्यानीति न कच्, अन्विधानानागमवाधः, सुधि हे सुधि हे सुधे सुधिया सुधिना, प्रियक्रोष्ट्रनि प्रियकोष्ट्रा प्रियकोष्टुना, मृदुना मृदवे, पीलने, का कर्तृणा, अतिहिना, अतिरिणा अतिराभ्यां अतिरीणां अतिराणमिति, न्यायाः स्थविरयष्टिप्राया इति सभिपाताश्रयणानाश्रयणे, अन्यतः क्लीबत्वाभावान.त्र पुंवद्वावः ॥ इति नपुंसकलिंगाः ॥ अन्यव्याकरणपाठिसहाध्यायसौकर्याय हयवरलङ जणनमजडदगबझढधषभखफछठथचटतकपशषस इति व्यञ्जनान्तेषु क्रमः।२-१-८२ हो धुट्पदान्ते ढः, लिट् लिड् लिड्त्सु, असचाल्लिण्मानित्यत्र न मो वः। २-१-८३ भ्वादेर्दादे? हस्य धुद For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २४ ) पदान्ते, धुक् धुम् । २-१-७७ गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये, चात् पदान्ते, धुक्षु, जञ्जब्भ्याम् जञ्जप्सु,प्रत्ययेति नियमेऽपि उभयेति नियमाद् धद्ध्व इति स्यात् नतु दद्ध्व इति प्रत्यये, दामलिट्सु । २-१.८४ मुहद्रुहस्नुहस्निहो वा घः धुट्पदान्ते, ध्रुक् ध्रुग् ध्रुट् ध्रुड् ध्रुक्षु ध्रुट्सु ।१-४-८२ वाः शेषे घुटि अनडुच्चतुरोरुकारस्य । १-४७२ अनडुहः सौ प्राग्नोऽन्तः धुटः, अनवान् अनड्वाही । १-४-८१ उत्तोऽनडुच्चतुरो वः आमन्व्ये सौ, हे अनड्वन् प्रियानड्वन् अनडुहा। २.१.६८ स्रंसध्वंसक्वस्सनडहो दः पदान्ते, अनडुद्भ्याम्, सन्तक्कस् इति कस्स्, येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधक इति ढत्वबाधः, अनडुत्सु ।२-१-११७ दिव और सौ, द्यौः, न स्वरानन्तर्ये स्थानीवेति : आवो नासिद्धत्वं, दिवौ । २-१-११८ उः पदान्तेऽनूत्, दिवः द्युभ्यां, अनूदिति बुभवति, निरनुवंधग्रहणान धातोः, चत्वारः चतुरः। १-४-३३ संख्यानां पूर्णा आमो नाम् , चतुर्णाम् प्रियचतुराम्। १-३-३७ न रात् स्वरे शिटो द्विः, चतुर्पु प्रियचत्वाः प्रियचत्वारौ हे प्रियचत्वः १२-१-६७ मो नो म्वोश्च धातोः, चात् पदान्तानुवृत्तिः, प्रशान् प्रशामौ । २-१-४०किमः कस्तसादौ च थमन्ते, चात् स्यादौ,कः के, साकोऽपि, अतिकिम् । २-१-३८ अयमियं पुंस्त्रियोः सौ इदमः, अयम् , अतीदं पुमान् ,अयकमिति ।२-१-३९दोमा स्यादी इदमा, इमौ। २-१-३७ टौस्यनः इदमः, अनेन इमकेन । २-१-३६ For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५) अनक् व्यञ्जनादाविदम् अद् , आध-तवदेकस्मिन् आभ्यां एभिः। १-४-३ इदमदसोऽक्येव अतो भिस ऐस्, इमकैः, एवकारो नानिष्टार्थी शास्त्रप्रवृत्तिरित्यस्यानित्यत्वात् । २-१-३४ इदमः अन्वादेशे ( कथितानुकथने ) द्वितीयाटौस्येनद् अवृत्त्यन्ते, उद्दिष्टोऽयं श्रुतस्कन्धोऽथो एनमनुजानीत, इमकयोः शोभनं शीलमथो एनयोमहती कीर्तिः। २-१-३५ अद् व्यञ्जने साक इदमवृत्त्यन्तेऽन्वादेशे, इमकस्मै अथो अस्मै, एतदोऽप्यदिति, राजा। २-१-९२ नामव्ये, अनन्तरस्यैव विधिनिषेधो वेति न नो लुक हे राजन् राज्ञः राजीन राज्ञि। २-१-६३ भ्वादेर्नामिनो दीघों ोयेजने, प्रतिदीनः, क्वचिदिति दिवः क्वनि दिवन् दिन्ना दधिव्रज्या, नात्र धातो वौं नामी च । २-१-१११ न वमन्तसंयोगात् अनोऽस्य लुक, तत्त्वदृश्वना । १-४-८७ इन्हनपूषायम्णः शिस्योः दीर्घः शेष एव सौ, वृत्रहा वृत्रहणौ । २-१-११२ हनो हो नः। २-३-९४ हनो घि अन्तरे नो णो न, वृत्रमः वृत्रहाण वृत्रनि, प्लीहानौ, अनिनस्मन्ग्रहणान्यर्थवता चानर्थकन च सदन्तविधिरिति वाग्गमी, वाग्मिनी, दण्डी, पूष्णा, अर्यमा ।२-१-१०६श्वन्युवन्मघोनो ङीस्याद्यघुट्स्वरे व उः, मघोनः मघवभ्याम् , श्वा थानः शुनः, युवानौ यूना यूनि, गोष्ठश्वेन मघवता। १-४-७६ पथिन्मथिनुभुक्षः सी आः। १.४-७७ ए: पथ्यादीनामा घुटि । १-४-७८ थो न्यू पथिन्मथिनोधुटि, हे पन्थाः, पन्थानमिच्छति पथीः पथ्यौ, सुपन्थाः पन्थानः For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६ ) १-४७९ इन्ङीस्वरे लुक् पथिन्मथिनुभुक्षामघुटि, पथः, सुपथ सुपन्थानि, सुपथी स्त्री कुले वा । नन्ता संख्या उतिर्युष्मदस्मच्च स्युरलिंगका इति न 'स्त्रिया' मिति ङी, पञ्च ' अबू ' इति पञ्चानाम्, प्रियपञ्चा प्रियपञ्च्ञा । १४-५२ वाष्टन आः स्यादौ । १-४-५३ अष्ट और्जम्शसोः, अष्टौ, कृतात्वस्येति अष्टः, अष्ट प्रियाष्टौ प्रियाष्टानौ, प्रियाष्टान इत्येवेति स्भादावेवात्त्वमिचित, प्रियाष्टौ तिष्ठति इति केचित, भूत- पूर्वनान्तत्वानाम् अष्टानाम् प्रियाष्ट्नां, नात्र णत्वं स्थानित्वादत्तः, तुण्डप् तुण्डिभौ, भुद् भुत्, बुधौ भुत्सु । १-४-७१ युनोsसमासे घुट घुटः प्राक् नोऽन्तः समाधावपीति । २-१-७१ युजञ्चकुञ्चो नो ङः, युङ् युञ्जौ, समाधौ तु २-१-८६ चजः कगम् धुट्पदान्ते युक् युग्, समासे सुयुक् सुयुग, खन् खञ्ज, राड्भ्यां तीर्थसृद्, परिवाद् । ३-२-८१ । वसुरायो: विश्वस्य दीर्घः, विश्वा विश्वराजौ विश्वाशभ्याम् । २-१-८८ संयोगस्यादौ स्कोल्लुक धुप्रत्यये पदान्ते, साधुलग्, पदान्ते लुग्विधानान्नासत्वं साधुलज्जौ । २-१-६९ ऋत्विजदिगृहग्स्पृश्त्रद्धृषुष्णिहो गः पदान्ते, ऋत्विग् । २-१-९० रात्स एव पदान्ते लुम्, ऊ ऊ । २-१४२तः सौ सः आद्वेस्त्यदां, स्यः त्ये, ते तस्मै तेषाम् तस्मिन् येषां एते. परमैते, बहिरंगापि लुप् अंतरंगान विधीन् बाधते. इत्याद्वेरो न तेनात्येतदः । २-१-३३ त्यदामेनदेतदो द्वितीयाटौस्य क For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २७ ) वृत्त्यन्तेऽन्वादेशे, सुशीलावेतकौ तदेनौ गुखो मानयन्ति । २-१-१०२ यस्वरे पादः पदणिक्यघुटि, द्विपदः, पादयतेः त्रिपि पाद् पदः, व्यपदेशित्वेन पादन्तत्वं द्विपाद्भ्याम् । ४-२-४६ अञ्चोऽनचयां नो लुक् क्ङिति । १-४-६८ घुटि, आपादसमाप्तेरधिकारोऽयं, अपेक्षातोऽधिकारः । १-४-६९ अचः घुटः प्राक् घुटि नोऽन्तः, प्राङ् श्राञ्चः । २१-१०४ अच्च् प्रागुदीर्घश्व अणिक्यघुटि यस्त्ररे, प्राचः अचिति प्राञ्चः, प्रतीचः प्रत्यञ्चः, पितृचः पित्रक्षु । अमुमञ्चति । ३-२-१२२ सर्वादिविष्वगदेवा इंद्रिः कव्यम्ची । २-१-४६ वादी अदसो दो मः । २-१-४७ मादुवर्णीऽनु वर्णस्य, स्वरस्य यथामात्रं हस्वोऽन्यस्य, अदमुयङ् अमुद्रयङ् अमुमुयङ् अदद्र्यङ् अमुमुईचा, विष्वद्रीचा विष्वद्रयग्भ्यां नामेत्यनित्यस्तन्नात्र विषूच्याः । २-१-१०३ उदच उदीच् अणिक्यघुटि यस्वरे प्रत्यये, उदीचा उदञ्चा । ३२- १२३ सहसमः संधिसमि कृव्यञ्चौ सधीचः, समीचा । ३-२-१२४ तिरसस्तिर्यति कयञ्चौ तिर्यङ्, अतीति तिरथः । कुङिति 'नो व्यञ्जनस्येति न नलुक्, कुङ्, कुञ्चौ, पयोमुचः पयोमुक्षु । ऋदिन्महत् । १-४-७० ऋदुदितः घुटः प्राकू घुटि नोऽन्तः, महान् महान्तौ हे महन् पचन् पचद्भ्याम् । उदित् धीमत् । १ ४९० अभ्वादेरत्वसः सौ शेषे दीर्घः, धीमान्, मतुरुकारानुबन्ध इत्यत्तुना तदन्ताविधिः, For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८ ) , भूतपूर्वतया नान्तेऽपि धीमन्तौ, गोमत्यतीति गोमान् नात्र स्वादिः । ४-२-९४ अन्तो नो लुक् द्व्युक्तजक्षपञ्चकस्य, जक्षत् दरिद्रत् जाग्रत् चकासत् शासत् ददद् |५-१-१५२ त्यदाद्यन्यस मानादुपमानाद् व्याप्ये दृशष्टकसकौ च, चात् क्विपू, सक् टिपि । ३-२-१५२ अन्यत्यदादेशः दृग्दृशदृक्षेषु, यादृक् यादृशौ अन्यादृक् । २-१-७० नशो वा गः पदान्ते, नक् नग् न नड्, तचप्राशौ तत्वप्राभ्यां, पटू षड्भ्यः षण्णां प्रियषषां । २-१-६४ पदान्ते स्वादेनीमिनो वर्दीर्घः, पिपठीः पिपठीष्णु, चिकीः चिकीर्षु, दो: दोष्णः दोष्णि दोषणि । संतक्वसिति विद्वान् विद्वांसौ । २-१-१०५ क्वसुमतौ च यस्वरे अणिक्यघुटि, विदुषः विद्वत्सु, सेदिवान् यदागमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते इति सेवासो - रुष् सेदुषः, साहचर्यात्प्रशस्यैव मुनि सुहिंसौ । १-४-७३ पुंसः पुमन्स् घुटि, पुमान् प्रियपुमांसौ पुंसु, उशनाः उशनसौ । १-४-८० वोशनसो नश्चामन्त्रये सौ लुक् च, हे उशनन् हे उशन: हे उशन, सर्ववेधाः । २-१-४३ अदसो दः सेस्तु डौः सः । २-१-४४ असुको वाऽकि सौ, असुकः असकौ असौ, सिनाऽसुसिति । २- १४५ मोऽवर्णस्य अदसो दः, अमू । २-१-४९ बहुष्वेरी: अदसो मात्, अमी अमुके । २-१-४८ प्राणिनात् अदसो मादुवर्णः, अमुना अत्यदा: अत्यदसा, अमुष्मात् अमीषु । श्रेयान् श्रेयांसौ । इति व्यञ्जनान्त पुंलिङ्गाः For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९ ) २-१-८५ नहाहोर्घौ घुटि प्रत्यये पदान्ते च परी णत् परीणद्भ्याम् परीणहः, उष्णिग्भ्याम्, गीः गीर्भ्याम् गिरः गीर्षु, चतस्रः निर्देशाद् रः, चतसृणां का के, इयं इमे इमाः " , अनया, प्रागद् पश्चात् डस् अस्याः, स्रक् खगू स्रक्षु, एषा एतासां वाभ्यां वाक्षु । १-४-८८ अपः शेषे घुटि दीर्घः, आपः बहुवचनोऽयं । २-१-४ अपोद् भे स्यादौ, अद्भिः, स्वापः स्वद्भ्याम् स्वप्सु, बह्नपा इत्यत्र न, व्यवधानात् दिक् दिग् दृग्भ्याम् दृक्षु, त्विषा त्वित्सु विड्सु । २-१-७३ सजुषः पदान्ते रुः, सजूः, नित्यादन्तरङ्गमिति प्राग्दीर्घः, सजूर्भ्याम् सजूष्षु सजूःषु, आशिषा आशीष्षु, असौ अम् अमूः अमुया अमुयोः अमृषाम् अमुष्याम् । इति व्यञ्जनान्तस्त्रीलिंगाः । " स्वनडत् स्वनडुही स्वनड्वांहि, विमलघु दिनं, अन्तर्वर्तिन्या विभक्तेः स्थानिवद्भावेन ' उः पदान्ते ' इति प्राप्ते १ - १ - २५ वृत्त्यन्तोऽसषे न पदं, समासादि वृत्तिः, षत्व प्राप्तौ पदसंज्ञैव तेन दधिसेक् इत्यत्र पदादित्वान्न षः, 'नाम सिदयू ' इत्यत्र प्रकृत्या समुदायस्य निवृत्तिर्नावयवस्येति न सिता गतार्थता, विमलदिवी विमलदिनि, चत्वारि, वारी वारि, इदम् इमानि अन्वादेशे एनत्, एनम् इति, एने अस्य, अहः अहनी अही अहानि अहाभ्यां दीर्घाहा : रोsसच्चात् 'नि दीर्घः', दीर्घाहा, दाम दानी दामानि । २-१-९३ क्लीये वाऽऽमन्त्रये नलुक हे दाम हे दामन, औणादिकः असृकू असृग् असृञ्जि असानि असृजा For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३० ) अस्ना असृक्षु अससु । १-४-६७ ल वा घुट घुटः प्राग् नोऽन्तः, बहुर्जी बहुजि । सर्वेभ्यो लोप इति लुबि यद् ये यानि, एतद् एते एतानि एतस्मै अन्वादेशे एनत् एनानि तिर्यगू तिर्यक् तिरश्री तिर्यश्चि, अर्चायां तिर्यङ् तिर्यञ्च तिर्यञ्च, यकृत् यकानि यक्ना, शकुन्ति शकभ्यां जक्षती । ४-२-९५ शौ वा व्युक्तजक्षपञ्चकस्यान्तो नो लुक्, जक्षति जक्षन्ति भात् । २-१-११५ अवर्णादनोऽन्तो वाऽनुरीङयोः, भान्ती भाती, पूर्वमेवान्तः दीर्घत्वे तु भूतपूर्वकस्तद्वदुपचार इति । २-१-११६ श्यशवः अतुरन्त ईङयोः भवन्ती भवन्ति, दीव्यन्ती दीव्यता । १-४-८९ नि वा अपो दीर्घः, बह्नाम्पि बह्वम्पि, बहुः बहुषि, सर्पिः सर्पिषी न्सिति सर्पषि, षत्वस्य असच्चात्, पत्राणि 'णत्वमसत्, पिपठीः पिपठिषी अतः स्थानित्वात्स्वविधावस्थानित्वात् पिपठिषि, सुपुम् सुपुंसी सुपुमांस, अदः अमू अमूनि । इति व्यञ्जनान्तनपुंसकलिंगाः • अथ युष्मदस्मदौ त्रिषु सरूपौ युष्मदस्मदोरधिकारः २-१-१२ त्वमहं सिना प्राक् चाकः, अन्तरङ्गाच्चानवकाशमिति १३-१४-१५ सूत्रं यावत् त्वं अहं त्वकम्, अत्यहं लुप्यपि । २-१-१० मन्तस्य युवावौ द्वयोः, अमन्ते ओसि युव्योः । २-१-१६ अमौ मः, अकारोऽलाक्षणिकः । २-१-६ युष्मदस्मदोः व्यञ्जनादिप्रत्यये आः, युवाम् आवाम् । २-१-१३ यूयं वयं जसा, यूषं वयं वयकं । २-१-११ त्वमौ प्र For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३१ ) त्ययोत्तरपदे चैकस्मिन् मान्तयोः, लुबन्तरङ्गेभ्यो बलवतीति प्रेत्यादि, त्वदीयः त्वत्कृतं त्वाम् माम् युवाम् आवाम् । २-१-१७ शसो नः, युष्मान् अस्मान् । २-१-७ टाड्योसि यः, त्वया मया युवाभ्यां आवाभ्यां युष्माभिः अस्माभिः । २-१-१४ तुभ्यं मह्यं ङया, तुभ्यं मह्यं युवाभ्यां आवाभ्यां । २-१-८ शेषे लुक् अनाये स्यादौ, अलिङ्गे युष्मदस्मदी इति नादापू स्त्रीलिङ्गे । २-१-१८ अभ्यम् भ्यसः, स्थानित्वादतो न २-१-९ मोर्वा शेषे स्यादौ लुकू । युष्मभ्यम् अस्मभ्यं । २-१-१९ ङश्चात् चात् पञ्चमीभ्यसः, त्वत् मत् युवाभ्यां आवाभ्यां युष्मत् अस्मत् । २-१-१५ तव मम ङसा, तत्र मम युवयोः आवयोः । २-१- २० आम आकम्, युष्माकम् अस्माकम्, आः ण्यन्तार्थं युषाकम् असाकम्, अतियुष्मयामिति । त्वयि मयि । युवयोः आवयोः युष्मासु अस्मासु । २-२-१२२ अविशेषणे द्वौ चास्मदः बहुवद्वा चादेकः, अहं आवां वयं । समस्यमाने इथेकत्ववाचिनी युष्मदस्मदी । समासार्थोऽन्यसंख्यश्चेत्, स्तो युवा त्वमावपि ॥ १ ॥ सिजमूडेङस्सु परत आदेशाः स्युः सदैव ते । एते परत्वाद्बाधन्ते युवावौ च त्वमावपि ॥ २ ॥ द्ववेकसंख्यः समासार्थो, बह्वर्थे युष्मदस्मदी । तयोरद्वयेकतार्थत्वान्न युवाar त्वमौ च न ॥ ३ ॥ त्वमहमादयस्तु स्युरेव । त्वां मां युवां आवां वा अतिक्रान्तः अतित्वं अत्यहं अतियुवां अत्यावां अतिपूयं अतिवयं अतित्वां अतिमां अतियुवां अत्यावां अति For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३२ ) त्वान् अतिमान् अतियुवान् अत्यावान्, युष्मानस्मान्वा अतित्वं अत्यहं अतियुष्मां अत्यस्मां अतियुष्मभ्यं अत्यस्माकं अतियुष्मयि अत्यस्मासु । त्वमिवाचरति त्वद्यते, त्वामाचष्टे त्वदयति, 'नाम्गोऽग्य णिति वृद्धि'रिति त्वापयति, अत एव त्वचः त्वाचयति, सौ त्वां मां त्वं मं वा, क्विपि त्वाप् माप च इति, युवाम् युष्मान् वा आवामस्मान्वाऽऽचष्टे णिचि क्विपि तल्लुकि च युष्म् अस्म्, त्वं अहं युवा आवां यूयं वयं त्वां मां युवां आवां युपान् असान् युष्या अस्या युवाभ्यां आवाभ्यां युषामिः असाभिःतुभ्यं मह्यं युष्मभ्यं युषभ्यं अस्मभ्यं असभ्यं युष्मद् युषद् अस्मद् असद् तव मम युष्माकं युषाकं अस्माकं असाकं युष्यि अस्यि युष्योः अस्योः युषाषु असासु, यत्वेऽनित्ये व्या म्या व्यि म्यि युव्योः आव्योः, सकृद्वाधितं बाधितं चेत् त्वेन मेन युवयोः आवयोः त्वे मे, विबर्थ प्रकृतिराहेति त्वस्मै मस्मै इत्यादि। १-१-२६ सविशेषणमाख्यातं वाक्यं, धर्म शृणु, त्याद्यन्तं पदमाख्यातं, यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते, गम्यमानेऽपि, अस्तीत्युपलक्षणं । २-१-२१ पदाधुग्विभक्त्यैकवाक्ये वस्नसौ बहुत्वे । २-१-२२ द्वित्वे वाम्नौ पदाधुग्विभक्त्यैकवाक्ये ।२-१-२३ ङङसा ते मे पदादेकवाक्ये। २-१-२४ अमा त्वा मा पदादेकवाक्ये, धर्मः त्वा मा वां नौ वो नो वा रक्षतु, शिवं ते मे वां नौ वो नो वा दयिते, ज्ञानं ते मे वा नौ वो नो वा स्वं, स्वस्ते गृहं, अतितुभ्यं इत्यादौ न For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३३ ) १२-१-२५ असदिवामन्यं पूर्व, श्रमणा युष्मान् रक्षतु धर्म, अामाक्षेत्र ! ते स्वमित्यादौ ग्रामाद्यपेक्षया तु स्यात् नित्य, उतरे तु स्यादेव । २-१-२६ जस विशेष्यं वाऽऽमन्त्र्येऽसद् विशपणे परे, जिनाः शरण्या युष्मान् वो वा शरणं प्रपद्ये । २-१-२७ नान्यत् विशेषणपरे विशेष्ये पूर्वे असदिव, साधू सुवहितो वो शरणं प्रपद्ये । २-१-२८ पादायोः न वस्नसादयः, वीरो विश्वश्वरो देवो, युष्माकं कुलदेवता । २-१-२९ चाहहवैवयोगेन वसायाः, ज्ञानं तुभ्यं च दीयते, ज्ञानं शीलं च वो रक्षतु, नात्र योगश्वस्य युष्मदा) २-१-३० दृश्यश्चिन्तायां धातुभिः, जनी मामपेक्षते । २-१-३१ नित्यमन्वादेशे वसायाः, वं विद्वानथों ते क्षमाश्रमणैानं दीयते। २-१-३२ स (विद्यमान)पूर्वात् प्रथमान्ताद्वा वसाधाः अन्वादेशे, धनवांस्त्वमथो लोकस्त्वा त्वां वा पूजयति ॥ इति युष्मदस्मदी॥ १-१-३० स्वरादयोऽव्ययं, सत्त्वासत्त्वयोर्यन्न व्येति तदव्ययं, संज्ञाविधौ प्रहणवति नाम्नि च तदन्तविधेनिषेधेऽपि अत्र 'विशेषणमन्त' इत्यनेन परमोच्चैः इत्याद्याः तदन्तास्तथैव, स्वर् ( स्वर्गः ) अन्तर ( मध्ये ) प्रातर् ( प्रभातं ) पुनर् सायम् नक्तम् (रात्रिः) अस्तम् दिवा (दिनं ) दोषा (रात्रिः) यस ( अतीतं दिनं ) श्वस् ( आगामि ) शम् ( सुखं ) विहायसा (आकाशं) ओम् भूस् (तिर्यक् ) भुवस (अधोलोका.) स्वस्ति (कल्याण) समया निकषा (पार्वे) अन्तरा (मध्ये) पुरा बहि For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३४ ) म् अधस् असांप्रतं ( अयोग्यं ) अद्वा ( कालः ) ऋतं (सत्यं ) मुधा मृषा · वृथा ( मिथ्या ) मिथो ( परस्परं ) अनिशम् (नित्यं ) मुहुस् अभीक्ष्णं (पुनः पुनः ) मंक्षु-- झटिति ( शीघ्रं ) उच्चैस् नीचैस शनैस् अवश्यं विष्वकू ( सर्वतः ) द्राक् स्राक् पृथक् धिक् मनाक् ( स्तोकं ) ईषत् तूष्णीम् ( मौनं ) कामं ( अत्यन्तं ) वरम् आराद् ( दूरमासनं च ) तिरस् नमस् भूयस् ( पुनः २ ) प्रायः स्वयं अलं ( वारणशोभापर्याप्तिषु ) कु अतीव सुष्ठु दुष्ठु ऋते ( विना ) सपदि ( शीघ्रं ) साक्षात् नाना ( अनेक: ) विना सहसा युगपत् (सव ) शश्वत् पुरस् ( अग्रे ) आविस्- प्रादुस् (प्रकटं ) । बहुवचनादिशब्दात् आकृतिगणोऽयं, तेनान्येऽपि । वाचका इमे, न चादिवद् द्योतकाः । १-१-३१ चादयोऽसत्त्वेऽव्ययं सवं लिंगसंख्यावद् द्रव्यं परामृश्य इतियावत् निपाता इत्यपि, अव्ययीभावस्यापि क्वचिदव्ययत्त्व। चैत्यस्योपकुंभमित्यत्र ' तृप्तापूरणाव्यये ' ति समासनिषेधः अक्मागमनिषेधश्च । च वा एव एवम् नूनं चेत् नहि हन्त ( खेदे ) मा न नव् वषट् स्वधा स्वाहा हि अथ अथो नो भोस् भगोस अघोस हो अहो हा ही हे है अयि रे अरे ननु उन उत बत इव तु नु (वितर्के ) किमुत किल आहोस्वित् उदस्वित् नवा खलु यदि नाम यदुत प्रत्युत (विपरीतं ) जातु ( कदाचित् ) यावत् तावत् दिष्टया ( हर्षे ) इतिह ( परंपरा ) सह अमा समम् सत्रा साकम् सार्धम् । अ आ इ ई उ ऊ ऋ ॠ ऌ ऌ ए ऐ ओ औ आत । उपसर्गा:-- For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 344 ) प्र परा अप सम् अनु अव निस् निर् दुस् दुर् आङ् नि वि प्रति परि उप अध अपि सु उद् अति अभि, निस्दुसो रुच्चासच्चान्निरयते दुरयते, बहुवचनान्तादिशब्दादन्येऽपि । १-१-३३ विभक्तिथमन्ततसाद्याभाः अव्ययसंज्ञाः, अहंयुः शुभंयुः कुतः यथा तथा कथं । अहं शुभं १ कृतं पर्याप्तं२ येन तेन चिरेण अचिरेण ३ ते मे चिराय अह्नाय ४ चिरात् अकस्मात् ५ चिरस्य अन्योऽन्यस्य मम६ एकपदे अग्रे प्रगे (प्रातर् ) प्राहणे हेतौ रात्रौ वेलायां मात्रायां ७ अस्ति नास्ति आह आदह आर्दक आतंक | १-१-३२ अधण्तस्वाद्याशसः अव्ययसंज्ञाः । ७-२-८१ व्याश्रये तसुः पक्षे गम्ये षष्ठ्यन्तात्, देवा अर्जुनतोऽभवन् । ७-२-८२ रोगात्प्रतीकारे, प्रवाहिकातः कुरु । ७-२-८३ पर्यः सर्वोभये, परितः अभितः । ७-२-८४ आद्यादिभ्यः संभवद्विभक्त्यन्तेभ्यः, आदितः, मध्यान्ताग्रवक्षः पार्श्वपृष्ठमुख सर्वविश्वोभयान्यपूर्वेकेदंप्रमाणस्वरवर्णशब्दाभिधानयत्तदः, पृषोदरादित्वाद् दलोप एषु । ७-२-८५ क्षेपातिग्रहाव्यथेष्वकर्तुस्तृतीयायाः, वृत्तेन क्षिप्तः वृत्ततः । ७-२-८६ पापहीयमानेन योगेऽकर्तृवाचिनष्टान्तात्, वृत्ततः पापं हीयते वा । ७-२-८७ प्रतिना पंचम्याः, अभिमन्युरर्जुनतः प्रति । ७-२-८८ अहीयरहोऽपादाने, चौरतो विभेति, नत्र - ऋते धर्मात् कुतः सुखं । । ७-२-८९ किमद्यादिसर्वाद्यवैपुल्यबहोः पित्तस पंचम्याः प्रकारः पुंवद्भावार्थः, कस्या इति कुतः सर्वतः विश्वतः यतः ततः बहुतः । ७-२-९० इतोऽतः कुतः , For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वविभक्तिषु । ७-२-९१ भवत्वायुष्मद्दघायुर्देवानांप्रियैकार्थात्, ततो भवान् ततो भवतः कुतः देवानांप्रियः। ७-२-९२ त्रए च, तत्र भवान् ततो भवति, भवदाद्ययोगेऽपि त्रप्तसाविति 1७-२-९३ क्वकुत्रात्रेह, भवदादियोगेऽप्येते, क्व भवान् । ७-२-९४ सप्तम्याः , कस्मिन् इति कुत्र, बह्वीषु बहुत्र । ७-२-९५ किंयत्तत्सर्वैकान्यात्काले दा, कस्मिन् काले कदा। ७-२-९६ सदाऽधुनेदानींतदानीमेतर्हि काले।७-२-१७ सद्योऽद्यपरेद्यव्यहि,समानेहि सद्यः।७-२-९८पूर्वापराधरोत्तरान्यान्यतरेतरादेद्युम असि, पूर्वेऽहनि पूर्वेयुः । ७-२-९९ उभयाद् धुश्च अहि, उभयेयुः उभयद्युः। ७-२-१०० ऐषमापरुत्परारि वर्षे, ( इदं-पूर्व-परे ) । ७-२-१०१ अनद्यतने हिः, कर्हि, किंयत्तदेतदन्येभ्य एवेति । ७-२-१०२ प्रकारे था किमादेः, सर्वेण प्रकारेण सर्वथा। ७-२-१०३ कथमित्थं प्रकारे।७-२-१०४संख्यायाधा प्रकारे, द्विधा । ७-२-१०५ विचाले च संख्यायाधा, (संख्यान्तरे) द्विधा । ७:२-१०६ वैका ध्यमन् । ३-३-१ वृद्धिरारदोत् अऋइउवर्णानां । ७-४-१ वृद्धिा स्वरेष्वादणिति तद्धिते, ऐकध्यं एकधा । ७-२-१०७ द्विवेर्धमधौ वा प्रकारे विचाले च, द्वैधं द्वेधा । ७-४-६८अवर्णवर्णस्य तद्धिते लुक् । ७-२-१०९ वारे कृत्वस संख्यायाः, पंचकृत्वः। ७-२-११० द्वित्रिचतुरः सुच वारे, द्विः चतुः । ७.२-१११ एकात्सकृचास्य वारे, सकृद् भुक्त १७.२-११२ बहोर्धाऽऽसने वारे, बहुधा भुक्ते पिबति वा, कृत्वो For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३७ ) ऽपि गणधा तावद्धति | ७-२-११३ दिकशब्दाद दिगदेशकालेषु प्रथमापंचमीसप्तम्या धा स्वार्थे, प्राची दिग् रमणीया। ७-२. १२३ लुबाचे धा एनो वा विहितस्तस्य । २-४-९५ उयादेगौणस्याक्विपस्तद्धितलुक्यगौणीसूच्योः लुक् इति डीलुक् । ७-४-११६ गौणो ङ्यादिः ष्यान्तसमुदायस्य विशेषणं द्वंद्वैकत्वाव्ययीभावी क्रियाव्ययविशेषणे इति नपुंस्त्वं, प्राग्रमणीयं देशः कालो वा ।७-२-११४ अद्रिरिष्टातावुपश्चास्य दिगादौ प्रथमादेः, उपरि उपरिष्टात् । ७२-११५ पूर्वाधराधरेभ्यो. ऽसस्तातौ पुरवधश्चैषाम् .अधः अधस्तात् । ७-२-११६परावरात्स्तात् । ७.२-११७ दक्षिणोत्तराचातस्, परतः उत्तरत्तः 1७-२-११८ अधरापराचात् , दक्षिणात् । ७-२-१२४ पश्चाऽपरस्य दिक्पूर्वस्य चाति, पश्चात् दक्षिणपश्चात् । ७-२-११९ वा दक्षिणात्प्रथमासप्तम्या आः दिग्देशयोः, दक्षिणा १७-२-१२० आही दूरे प्रथमासप्तम्याः, दक्षिणा दक्षिणाहि १७-२-१२१ वोत्तरात् आही, उत्तरा उत्तराहि । ७-२-१२२अदूरे एनः दिग्देशकालेषु प्रथमासप्तम्याः, पूर्वेण, उक्ता अपि सामान्यविवक्षायां अरेऽपि भवन्ति, दक्षिणोत्तराधरेभ्य एवेति । ७-२१२६कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे चिः, करोतिकर्मणो स्वस्तिकर्तुश्च । ४-३-१११ ईश्वाववर्णस्यानव्ययस्य, अशुक्लं शुक्लं करोति शुक्लीकरोति शुक्लीभवति शुक्लीस्यात् । । ७-२-१२७ अरुमनश्चक्षुश्वेतोरहोरजसा लुक च्वौ । For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३८) ४-३-१०८ दीर्घश्वियङ्यक्येषु च, चादाशिषि यि, चिक्येति धात्वधातोः, बहुवचनात् क्यनादिः। वयं चेदं लोपास्वरादेशन्याये तेन चिकीर्ण्यते, अत्राल्लोपो न दीर्घः, अरूकरोति मनीभवति रजीस्यात् ।७-२-१२८ इसुसोर्षहुलं लुक् च्वी, सीकरोति । ७-२-१२९ व्यञ्जनस्यान्त ई: बहुलं, दृषदीभवति । ७-२-१३० व्याप्ती स्सात् कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे, अग्निसात् करोति काष्ठम् । ७.२-१३१ जातेः संपदा च, उदकसाद् करोति भवति स्यात् संपद्यते वा लवणं ।७-२-१३२ तत्राधीने, आचार्यसात् संपद्यते । ७-२-१३३ देये त्रा च सप्तम्यन्तात् कृम्वस्तिसंपदियोगेऽधीने, गुरावधीनं देयं करोति गुरुत्राकरोति । ७-२-१३४ सप्तमीद्वितीयादेवादिभ्यः वा त्रा स्वार्थे, देवत्रा वसति देवत्रा करोति । ७-२-१३५ तीयशम्बबीजात्कृगा कृषी डाच, द्वितीयाकरोति क्षेत्रं । ७-२१३६ संख्यादेर्गुणात् कृगा योगे कृषौ डाच्, द्विगुणाकरोति । ७-२-१३७ समयाद्यापनायाम् ( कालहरणे)। ७-२-१३८ सपत्रनिष्पत्रादतिव्यथने । ७-२-१३९ निष्कुलान्निष्कोषणे (अवयवनिष्काशनं)। ७-२-१४० प्रियसुखादानुकूल्ये । ७-२१४१ दुःखात्प्रातिकूल्ये । ७-२-१४२ शूलात्पाके।७-२-१४३ सत्यादशपथे । ७-२-१४४ मद्रभद्राद्वपने ( मंगले ) मद्राकरोति । ७-२-१४५ अव्यक्तानुकरणादनकस्वरात् कुभवस्तिनानितौ द्विश्व प्रकृतिःचात् डाच, पटपटास्यात्। ७-२-१४६ For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३९ ) इतावतो लुक् अव्यक्तानुकरणस्यानेकस्वरस्य, पटत् इति पटिति। ७-२-१४७ न द्वित्वे तस्यातो लुक् इतौ । ७-२-१४८ तो वा तस्य द्वित्वे इतौ लुक, पटपटेति पटत्पटदिति करोति । ७-२१४९ डाच्यादौ तस्य तो लुक् द्वित्वे, पटपटाकरोति । ७-२. १५० बह्वल्पार्थात् कारकादिष्टानिष्टे पशम् , बहुशो भुक्तमतिथिभिर्विवाहे । ७-२-१५१ संख्यैकार्थाद पीप्सायां शस् कारकनानः । १-१-३९ डत्यतु संख्यावत्। १-१-४० बहुगणं भेदे, कतिशः गणशः पंक्तिशः।१-१-३४ वत्तस्याम् अव्ययं, 1७-१-५१ तस्याहे क्रियायांवत्, साधुवद् वृत्तं।७-१-५२ स्यादेरिवे वत् क्रियार्थे, चैत्रवद्याति देववन्मुनि नमति । ७-१५३ तत्र इवे वत् , सुघ्नवत् परिखा साकेते। ७-१-५४ तस्य इवे वत् , चैत्रवद्गावः । ६-३-२११ तसिः टस्तुल्यदिशि, हिमवतैकदिक् हिमवत्तः । ७-३-८ किंत्याद्येऽव्ययादसत्वे तयोरन्तस्याम् , तरप्तमपोः। ७-३-५ प्रकृष्टे तम गुणक्रिययोः, प्रकर्षवतोऽपि श्रेष्ठतमः । ७-३-६ द्वयोर्विभज्ये च तरप, चात् प्रकृष्टे, पटुतरः । ७-३-७ क्वचित् स्वार्थे तरप, किंतराम् किंतमाम् पचतितराम् पचतितमाम् पूर्वाहेतराम् नितराम् । ३-४-४६ धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तं, चकासांचकार, अव्ययत्वे मोऽनुस्वारः । १-१-३५ क्त्वातुमम्, अव्ययं । ३-२-१५४ अनत्रः क्त्वोयम्, प्रणम्य । ५-४४४ निषेधेऽलंखल्वोः क्वा वा उपपदयोर्धातोः, अलंकृत्वा, For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४० ) खलुकृत्वा । ५-४-४५ परावरे गम्ये धातोः क्त्वा वा, बाल्यमतिक्रम्य यौवनं । ५-४-४६ निमील्यादिमेङस्तुल्यकर्त्तृके कृत्वा वा, नेत्रे निमील्य हसति, व्यतिहारे मेङ्, अपमाय अपमित्य वा याचते, प्रतिदातुं याचते, याचिक्त्वो मेक्त्वोक्तत्वं । ५-४-४७ प्राक्काले तुल्य कर्त्तृके धातोः क्त्वा, भुक्त्वा व्रजति, यदनेन भुज्यते ततोऽयं पचतीत्यत्र तु प्राक्कालताऽभिहिता ततः शब्देन । ५-४-४८ रुणम् चाभीक्ष्ण्ये प्राक्काले तुल्यकर्तृके धातोः कृत्वा च प्रत्य यान्तरनिषेधाय चः, प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत् तत ओदनं पक्त्वा भुङ्क्ते देवदत्त इत्यत्र न कर्त्तरि तृतीया भावे क्त्वि, भोजं भोजं व्रजति भुक्त्वा भुक्त्वा । ७-४-७३ भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादेः । ५-४-५४ विदुद्दग्भ्यः कार्ये णम्, अतिथिवेदं भोजयति । ५-३-१३ क्रियायां क्रियाथायां तुम्णकच भविष्यन्ती । ३-२-१४० तुमश्च मनःकामे लुक, चात्समः, भोक्तुकामो व्रजति, भोजको व्रजति, भोक्ष्य इति व्रजति, णकवचनान्नासरूपविधिना तृजाद्याः । १-१३६ गतिः अव्ययं, कृत्रिमा कृत्रिमयोः कृत्रिमे । ३-१-१ धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थातिवर्जः प्रादिरुपसर्गः प्राक् च, पर्यानीतं, धात्वर्थं बाघते कश्चित्कश्चित्तमनुवर्त्तते । तमेव विशिनष्टयन्योऽनर्थकोऽन्यः प्रयुज्यते ॥ १॥ साधनप्रत्ययात्पूर्वमेव धातुनैषां संबंधः, संचस्कार, प्रतीक्षते अधीते प्राणिति विजयते, आपञ्चभ्य उपसर्गाः, संज्ञा न संज्ञान्तरवाधिकेति न गत्या बाधः । ཙྭ་ For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४१) ३-१-२ऊर्याद्यनुकरणविडाचश्च गतिः धातोः संबंधिनःप्राक् चैते, चादुपसर्गाः, ऊरी अररी उररी भृशाङ्गीकारप्रशंसासु, सनः सहार्थे, श्रौषट् वौषट् वषट् स्वाहा स्वधा देवतासंप्रदानदानमात्रयोः, श्रत् श्रद्धति शीघ्र च, प्रादुस् आविस् प्राकाश्ये इत्यादय ऊर्याद्याः, ऊरीकृत्य पटत्कृत्य शुक्लीकृत्य पटपटाकृत्य, कृभ्वस्तियोगे सर्वे श्रत्तु करोतिदधातिभ्याम् । ३-१-३ कारिका स्थित्यादौ, कारिकाकृत्य, स्थितिं यत्नं क्रियां वा कृत्वेत्यर्थः।३-१-४ भूषादरक्षेपेऽलंसदसत् गतिः, सत्कृत्य ३-१.५ अग्रहानुपदेशेन्तरदः गम्ये, अदःकृत्य । ३-१-६ कणे मनस्तृप्ती, कणेहत्य । ३-१.७ पुरोऽस्तमव्ययम्, पुरस्कृत्य ।३-१-८ गत्यर्थवदोऽच्छः, अच्छगत्य अच्छोद्य। ३.१-९ तिरोऽन्तधौ, तिरोभूय । ३-१-१० कृगो नवा तिरोऽन्तौ, तिरस्कृत्य तिरः कृत्वा । ३-१-११ मध्येपदेनिवचनेमनस्युरस्यनत्याधाने गतिः कृगोवा, उपश्लेषे आश्चर्य वा न चेत् , उरसिकृत्य उरसिकृत्वा । ३-१-१२ उपाजेऽन्वाजे बलाधाने, उपाजेकृत्य उपाजेकृत्वा । ३ - १ - १३ स्वाम्येऽधिः, । ३-१-१४ साक्षादादिश्च्व्य र्थे, साक्षात् मिथ्या चिन्ता भद्रा अमा आस्था अर्थे अग्नौ वशे विकपने विसहने लवणं उष्णं शीतं उदकं आर्द्र प्रादुस् आविस् नमस् १३-१-१५ नित्यं हस्तेपाणावुद्वाहे । ३-१-१६ प्राध्वं बन्धे, प्राध्वंकृत्य । ३-१-१७ जीविकोपनिषदीपम्ये गतिः कुगः, उपनिषत्कृत्य । ३-२-७ अव्ययस्य स्यादेर्लक, अत्युच्चैसौ For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४२) अत्युच्चैसः नात्र लुबन्यार्थत्वात् । ३-२-१५६ वाऽवाप्योस्तनिकीधाग्नहोर्वपी, अवतंसः वतंसः वक्रयः पिधानं पिनद्धं वग्रहः इत्यव्ययानि ॥ २-४-१६ अजादेः त्रियां आए, अजा एडका अश्वा चटका मूषिका कोकिला ( जातयः ) बाला होडा पाका वत्सा मन्दा चिलाता कन्या मध्या मुग्धा (अवस्थाः) ज्येष्ठा कनिष्ठा मध्यमा (धवयुक्ताः) पूर्वापहाणा (टित्) त्रिफला (द्विगुः ) कुंचा उष्णिहा देवविशा ( व्यञ्जनान्ताः) तदन्तान्महाजा । राज्ञी की। २-४-२ अधातुहदितः डीः, विदुषी पचन्ती अतिमहती आतिपुंसी। २-४-५६ असत्का. इप्रान्तशतकाञ्चः पुष्पात् स्त्रियां ङीर्जातेः। २४-८६ अस्य यांलुक्, शंखपुष्पी, सत्पुष्पा प्राक्पुष्पा ।२-४-५७ असंभस्त्राजिनैकशणपिण्डात् फलात् जातेमः, पूगफली, संफला पिण्डफला। २-४-५८ अनमो मूलात् डीजोतेः, दर्भमूली, अमूला । २-४-३ अञ्चः डीः, प्राची उदीची अपाची। २-३-१०५ जपादीनां पो वः, अवाची । २-४-४ णस्वराघोषाद (विहितस्य ) वनो रश्च डीः,(ओण) अवावरी (स्वर) शर्वरी ( अघोष) मेरुदृश्वरी । यज्वा, नात्र नृतो डीः । २-४-५ वा बहुबीहे वनो डी रश्च, बहुधीवा बहुधीवरी । निरनुबंधेत्यनित्यः ।२-४-६ वा पादः, द्विपदी द्विपात्। ७-३-१५० सुसंख्यात् पादस्य पात् । २-४-७ ऊनः । ७-३.१६९ स्त्रियामूधसो न , म For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४३ ) होनी । २-४-८ अशिशोः, अशिश्वी । २४ ९ संख्यादेर्हायनाद्वयसि । २-३-७४ चतुस्नेहयनस्य वयसि णः, चतुर्हायणी गौः । २-४-१० दाम्नः संख्यादेः, द्विदानी । २-४-११ अनो वा उपान्त्यलोपिनः, बहुराज्ञी बहुराजा । २-४-१२ ना-नि अनः, अधिराज्ञी ग्रामः । २-४-१३ नोपान्त्यवतः अनो बहुव्रीहेः सुपर्वा । २-४-१४ मनः, अतिमहिमा । २-४-१५ ताभ्यां बाबू डित् अन्नन्ताद्बहुव्रीहेर्मन्नन्तानाम्नः, सीमानौ सीमे, एकानुबंधे न व्यनुबन्धकस्येत्यस्यानित्यत्वादेदापः, सुपर्वे सुपर्वाणौ बहुराजे बहुराज्ञ्यौ । २-४ -१७ ऋचि पादः पापदे, द्विपात् द्विपदा । २-४-१०७ इच्चापुंसोऽनित्क्यापरे, चादू हस्वो वा, खट्टिका खट्टा का खट्टका, सर्विका अखद्विका । २-४१०४ ङ्यादी दूतः के हस्वः, सोमपिका । २-४-१०५ न कचि ह्रस्वः । २-४-१०६ नवाऽऽपः हस्त्रः कचि, प्रियखवाका प्रियखवका, कम दुर्गका । २-४-१०८ स्वज्ञाजभस्त्राऽधातुत्ययकात् स्विका स्वका भस्त्रिका भत्रका इयिका इभ्यका भूषकिका मूषकका । सुशयिका, इहत्यिकेत्येव । २-४-१०९ द्वयेषसूतपुत्रवृन्दारकस्य वा द्वके द्विके । २-४-११० वौ वर्तिका वा । २-४-१११ अस्यायत्तत्क्षिपकादीनां अनित्वयाप्परे इः, कारिका, तन्मध्य इत्यनित्य इत्ययदित्यादि । २-४-११२ नरिका मामिका । २-४- ११३तारकावर्णकाष्टका ज्योतिस्तान्तवपितृदेवत्ये । २-४-१९ गौरादिभ्यो मुख्यान्डी, For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 88 ) गौर शबल सारंग पिशंग हरिण पाण्डुर अमर सुंदर विकल निकल ( गुणवचनाः ) दास चेट विट भिक्षुक बंधक पुत्र गायत्र आनंद नट ( अजातिवचनाः ) काव्य शैव्य मत्स्य मनुष्य मुकय हय गवय ऋश्य गुण ओकण सौधर्म आरद दोटी वरट नाट मूलाट पाट सुपाट पेट पट पटल पुट कुट धातक केतक तर्कर बदर कुबल लवण बिल्व आमलक भालत वेतस अतस आढक कदर कदल गडुच कुंभ यूष मेष भूष करीर सल्लक मालक मेथ पिष्पल हरीतक कोशातक शम तम शृंग भृंग बर्बर पाण्ड पिंड ग्रूप सूप सूर्प मठ पिठर खार काकण द्रोण आनंद कंदल देह देहल शष्कुल सूच मंजर वैजयंत शालूक सरस अनडुही अ नड्वाही प्रत्यवरोहिणी पृथिवी आग्रहायणी, नात्र पुंवद्भावलुकौ, एहि पर्येहि नद मह गर देव तर सूद चण्ड वरट इत्याद्याः, बहूनदा भूभिः । २-४-८७ मत्स्यस्य यः ङयां लुक् । २-४-२१ वयस्यनन्त्ये ङीरात्, कुमारी परमकिशोरी कलभी तरुणी वधूटी । २-४-२३ परिमाणात्तद्धितलुक्यविस्ता ( षष्टिः पलानि ) ssचित (तौलकं) कम्बल्यात् (उर्णापलशतं) द्विगोरतः, आयामं तु प्रमाणं स्यात्परिमाणं तु सर्वतः । द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी । २-४-२४ कांडात्प्रमाणादक्षेत्रे द्विगोः, द्विकांडी, अप्रमाणादपीति । २-४-२५ पुरुषाद्वा प्रमाणाद् द्विगोस्तद्धितलुकि, द्विपुरुषी । २-४-२६ रेवतरोहिणाद्भे, रेवती रोहिणी, रेवत्यां जाता रेवती । २-४-२७ नीलात् प्राण्यौषध्योः, नीली । २-४ . For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४५) २८ क्ताच्च नानि वा डीः, नीला नीली प्रवृद्धविलूनी प्रवृद्धविलुना। २-४.२९ केवलमामकभागधेयपापापरसमानार्यकृतसुमंगल भेषजात् नाम्नि, मामिका बुद्धि त्रे. ओ डीः। २-४-२२ द्विगोः समाहारात् अतः, पश्चाजी। २-४२० अणयेकणनास्नटितां, औपगवी औत्सी वैनतेयी शिलेयी आक्षिकी स्त्रैणी पौंस्नी पंचतयी शुनिधयी, षष्ठयाः पाणिनीया गौतमा। २-४-३० भाजगोगनागस्थलकुण्डकालकुशकामुककटकबरात् पक्वावपनस्थूलाकृत्रिमामत्रकृष्णायसीरिरंमुश्रोणिकेशपाशे ङीः, जानपदी वृतिरिति, जातौ नागी। २-४-३१ नवा शोणादेः, शोण चण्ड कमल कृपण विकट विशाल विशंकट ध्वज कल्याण उदार पुराण बहु वृत्रहन चंद्र भाग । २-४-३२ इतोऽक्त्यात्, भूभी भूमिः, के अंचतिअहतिअंक तशकटिशस्त्रिशास्तिारिमहिकपिमुनिरात्रियष्टिभ्यः कटिश्रोणिप्रभृतिप्राण्यङ्गवाचिभ्य इति क्तिवर्जितकृदन्तेभ्यश्चे. कारान्तेभ्य एव चेति । २-४-३३ पद्धतेः। २-४-३४ शक्तः शस्त्रे। २-४-३५ स्वरादुतो गुणादखरोः, येन नाव्यवधानं तेन व्यवहितेऽपाति वर्णेऽन्तरे, पदवी पटुः। सच्चे (द्रव्ये ) निविशतेऽपैति, पृथग्जातिषु दृश्यते । आधेय ( उत्पाद्य ) श्वाक्रियाजश्च (नित्यः ), सोऽसत्त्वप्रकृतिर्गुणः ॥१॥ २-४-३६ श्येतैतहरितभरतरोहिताद्वर्णात्तो नश्च, श्येनी श्येता । २४-३७ क्नः पलितासितात् वर्णात्तो कीर्वा, पलिक्नी For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४६) पलिता। २-४.३८ असहनविद्यमानपूर्वपदात्स्वांगादक्रोडादिभ्यः वा डीः, अतिकेशी अतिकेशा । क्रोड खुर गुद शफ बाल भाल गल भग उख कर । अविकारो (बहुशोफा) द्रवं कफः) मूर्त (ज्ञानं), प्राणिस्थं (शाला) स्वाङ्गमुच्यते । च्युतं च प्राणिन (बहुकेशी रथ्या) स्तत्तन्निभं च प्रतिमादिषु (किशलयकरा) ॥१॥ २-४-३९ नासिकोदरौष्ठजंघातकर्णशृंगांगगात्रकंठात् वा डीरसहादेः, नियमोऽयमन्यबहुस्वरसंयोगोपान्त्यनिषधाय, समदन्ती समदन्ता, दीर्घजिह्वी, समाहारात् कल्याणपाणिपादा, नाङ्गगात्र कण्ठादपीति । २-४-४० नखमुखादनाम्नि वा डीः, सुमुखी सुमुखा । २-४-४१ पु. च्छात् असहादेर्वा डीः, सुपुच्छी सुपुच्छा । २-४-४२ कबरमणिविषशरादेः पुच्छात्, कबरपुच्छी । २-४-४३ पक्षाच्चोपमानादेः, उलूकपक्षी उलूकपुच्छी । २-४-४४ क्रीतात्करणादेः, वस्त्रक्रीती, धनक्रीतति । २-४-४५ क्तादल्पे करणादेः, अभ्रविलिप्ती । २-४-४६ स्वाङ्गादेरकृतमितजातप्रतिपन्नादहुव्रीहेः, उरुभिन्नी । २-४-४७ अनाच्छादजात्यादेवा अकृतादिक्तान्तात् डीः, शागरजग्धी शागरजग्धा । २-४-४८पत्युनः बहुव्रीहेर्वा, दृढपत्नी दृढपतिः, पत्यन्तश्चेद्रहुव्रीहिः।२-४४९ सादेः पत्युनः जीव वा, अधिपत्नी अधिपतिः। २-४-५० सपत्न्यादी, निपातात् समानस्य सः पुंवद्भावाभावश्व, एक'चारपिंडभ्रात्पुत्रेभ्यः। २-४-५१ ऊढायां पत्युनः हीच, पत्नी For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४७ ) ।२ ४-५२पाणिगृहीतीति ऊढायाम्, इतिः प्रकारे तेन पाण्याती कराती । २-४५३ पतिवत्न्यंतर्वत्यौ भार्यागर्भिण्योः । २-४-५४जातेरयान्तनित्यस्त्रीशूद्रात् ङीः, संस्थानव्यङ्ग्या सकृदुपदेशव्यङ्गत्वे सत्यत्रिलिंगा गोत्रचरणलक्षणा च जातिस्त्रिविधा, कुक्कुटी ब्राह्मणी कठी | अयान्तेत्यादि वतण्डी इभ्या खट्वा शूद्रा । २-४-५५ पाककर्णपर्णवालान्तात् जातेङः, औषध्य एता नित्यस्त्रीलिंगाः । २-४-५९ धवाद्योगादपालकान्तात् आत्, शूद्री, प्रष्ठी अभेदोपचारे, व्यतिरेके प्राष्ठी । २-४-६० पूतक्रतुवृषाकप्यग्निकुसितकुसीदादै च धवाद्, पूतक्र तायी । २-४-६१ मनोरौ च वा चादैः, मनुः मनावी मनायी । २-४-६२ वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः, मृडानी, प्रजापतिवणिजेभ्य एभ्यो णिजंतेभ्योऽपि आहितानि चेति । २-४-६३ मातुलाचार्योपाध्यायाद्वा धवान् ङीः आन् चान्तः, मातुलानी मातुली । २-३-९६ क्षुम्नादीनाम् न णः, तृप्नु आचार्यानी आचार्य भोगीन सर्वनामन् नृनमन नृत्त नर्त्तन नट नद नही नगर निवेश निवास अनि अनूप नंदिन् नन्दन गहन नदन ख्याग् । आवपीति । २-४-६४ सूर्याद् देवतायां वा आन् चान्तः, सूर्याणी सूर्या । २-४-६५ यवयवनारण्यहिमाद्दोषलिप्युरुमहत्त्वे ङीरान् चान्तः, हिमानी । २-४-६६ आर्यक्षत्रियाद्वा मीरान् चान्तः, क्षत्रियाणी क्षत्रिया, धवयोगे एवापीति । २-४-६७ यत्रो डायन् च वा, गार्गी गार्ग्यायणी । २-४-८८ व्यञ्जना For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४८ ) तद्धितस्य यो ङयां लुक् । २-४-६८ लोहितादिशकलान्तात्, शाकल्यायनी, लोहित संशित कति । २-४-६९ पावटाद्वा, गोकक्ष्यायणी गोकक्ष्या । २-४-७० कौरव्यमाण्डुका सुरेः, आसुरायणी । २-४-७१ इञ इतः ङीः, सौतंगमी । २-४-७२ नुर्जातः इतो ङी, दाक्षी । २-४-७३ उतोऽप्राणिनश्चायुरज्ज्वादिभ्यः ऊङ् नुर्जातेः, कुरूः इक्ष्वाकू, अलाबू: ताच्छीलिकानांसंज्ञात्वेनाजातित्वा भीर्चिति । २-४-७४ बाह्रन्तकद्रुकमंडलोर्नाम्नि ऊङ्, भद्रबाहूः । २-४-७५ उपमानसहितसंहितसहशफवामलक्ष्मणाद्युरोः ऊङ्, वामोरूः।२-४-७६ नारी सखी पगु श्वश्रू, धवयोगेऽपि च । २-४-७७ यूनस्तिः, युवति:, किदतेयुवती, निर्यूनी । २-४-७८ अनार्षे वृद्धेऽणित्रो बहुस्वर गुरूपान्त्यस्यान्त्यस्य ष्यः, कारीषगन्ध्या दैवदत्या वार्या औलोम्या | २-४-७९ कुलाख्यानां अनार्षे वृद्धेऽत्रिन्तानामन्त्यस्य यः, पौणिक्या, भूणिक मुखर गुप्ति । २-४-८० कोड्यादीनाम् अणिजन्तानामन्त्यस्य ध्यः, क्रोड्या लाड्या, व्याडि आपक्षिति आपिशलि चौपयत इत्याद्याः । क्रौड्येय इति । २-४-८१ भोजसुतयोः क्षत्रियायुवत्योः ष्यः, भोज्या । २४-८२ दैवयज्ञिशौचिवृक्षिसात्य मुग्रिकाण्ठेविद्धेर्वा ष्यः । २-४-८९ सूर्यागस्त्ययोरीये च यो लुक् चात् ङयां, सूर्यस्य मानुषी स्त्री सूरी, सौरी प्रभा । इति स्त्रीप्रत्ययाः For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४९ ) २-२-३१ नाम्नः प्रथमैकद्विबहौ स्योजस्ंलक्षणा, स्वार्थ (भावो विशेषणं गुणो वा) द्रव्य (विशेष्यं) लिङ्गसंख्याशक्ति (स्त्रपराश्रयाश्रितक्रियोत्पत्तिहेतुः कारकरूपा तत्पूर्वक संबंध रूपा च ) लक्षणो व्यस्तः समस्तो वा नामार्थः तादर्थ्यवृत्तमानधरणयोगाधिपत्यसामीप्यसाधनैरुपचरितमपि नामार्थः । अश्वः, इयं जातिः, स्त्री, वृक्षः, क्रियते कटः, कुन्ताः प्रविशन्ति, गिरिर्दह्यते, प्रदीपो मल्लिका, यमोऽयं राजा, खारी मुद्राः, तुला चंदनं, रक्तः कम्बलः, ग्रामाधिपतिर्ग्रामः, गंगायां घोषः, आयुर्धृतं । अलिंगं त्वं अलिंगसंख्यं उच्चैः, शक्तिप्रधानं यत्र, स्वरूपमात्रं अध्यागच्छति, त्याद्यन्तपदसामानाधिकरण्ये प्रथमेति तच्चं । २-२- ३२ आमन्त्रये प्रथमा, प्रसिद्ध तत्संबंधस्य अभिमुखीकरणे, हे देव । २-२-१ क्रियाहेतुः कारकं द्रव्याणां स्वपराश्रयसमवेतक्रियानिर्वर्त्तकं कर्तादि, कर्त्ता कर्म च करणं, संप्रदानं तथैव च । अपादानाधिकरणे, इत्याहुः कारकाणि षट् ॥१॥ २-२-२ स्वतंत्रः कर्त्ता, प्रधान आत्मप्रधानो वा, करोति कारयति वा घटं मैत्रः, उक्तार्थानामप्रयोगस्तेन नाम्न इति प्रथमा, एवं कर्मणि । २-२-३ कर्तुर्व्याप्यं कर्म, निर्वर्त्य (घटं करोति) विकार्य ( दधि मध्नाति) प्राप्य (रूपं पश्यति) भेदात्, तदपि इष्टानिष्टानुभयभेदं दुहिभिक्षिरुधिप्रच्छिचिग्नग्शास्वर्थेषु याचि ( अनुनये) जयतिप्रभृतिषु च प्रधानाप्रधाने कर्मणी, क्रियार्थः प्रधानं, अन्यदप्रधानं, दुहादेगौंणे प्रत्ययः गौझते पयः, नीवहिहादीनां तु प्रधाने ग्राममजा For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५० ) नेतव्याः । २-२-४ वा कर्मणामणिक्कर्त्ता णौ कर्म, लेखयति मैत्र मैत्रेण वा अर्थान्तरसंग्रह प्रसिद्धयविवचातोऽप्यकर्मकः । २-२-५ गतिबोधाहारार्थशब्दकर्म ( क्रिया व्याप्यं च ) नित्याकर्मणामनीखाद्यदिहाशब्दायक्रन्दाम् गमयति मैत्रं प्रामं, बोधयति गुरुः शिष्यं धर्म, भोजयति बहुमोदनं, उपलंभयति शिष्यं विद्यां, आसयति मैत्र चैत्रः । बोधविशेषे नेति । काला•वमा देशैः सर्वे सकर्माणः, प्रेषणादिना व्याप्यत्वे नियमः । २-२-६ भक्षेहिंसायां, भक्षयति सस्यं बलीवर्दान् मैत्रः । २२-७ वहेः प्रवेयः, वाहयति भारं बलीवर्दान् । २-२-८ हृक्रोर्नवा, विहारयति देशं कारयति कटं वा चैत्रं चैत्रेण वा । २-२-९ दृश्यभिवदोरात्मने ( पदे ) अणिकर्त्ता णौ वा कर्म, दर्शयते अभिवादयते वा राजा भृत्यान् भृत्यैर्वा, णिज्णिग्नामधातुष्वपि । २-२-१० नाथः आत्मने व्याप्यं वा कर्म, सर्पिषो नाथते सर्पिर्वा । २-२-११ स्मृत्यर्थदयेशः, मातुः भातरं वा ध्यायति, यत्न शेषश्चात्र कर्म ।२-२-१२ कृगः प्रतीयत्ने, गुणाधानापाय परिहाराय समीहायां, एधोदकस्यैधोदकं वोपस्कुरुते । २-२-१३ रुजार्थस्याज्वरिसंतापेर्भावे कर्त्तरि, रोगव्याध्यामयशिरोऽर्तिमुखाः भावाः, चौरस्य चौरं वा व्यथयति रोगः । २-२-१४ जासनाटकाथपिषो हिंसायां, चौरस्य चौरं वा पिनष्टि, आकारोपान्त्य एव त्रयाणां । २.२-१५ निप्रेभ्यो नः हिंसायां व्याप्यं वा कर्म, चौरस्य चौरं वा निप्रहन्ति । २-२-१६ विनिमेयद्यूतपणं For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५१) पणव्यवहोः कर्म वा, शतस्य शतं वा पणायति, वचनभेदाम यथासंख्यं । २-२-१७ उपसर्गाद्दिवः, शतस्य शतं वा प्रदीव्यति । २-२-१८ न अनुपसर्गस्य दिवः, शतस्य दीव्यति, निषिद्धे कर्मणि षष्ठी । २-२-१९ करणं च दिवः कर्म, करणमपि, अक्षानक्षैर्वा दीव्यति, नात्र स्पर्धः, प्रतिकार्य वा संज्ञाभेदः । २-२-२० अधेः शीङ्स्थास आधारः कर्म, ग्रामं अधिशेते, उपसर्गान्यार्थान्तर्भूतक्रियाणिगन्तर्भूतणिग्भिरकर्मका अपि सकर्मकाः। २-२-२१ उपान्वध्यावसः, ग्राममुपवसति, स्थानार्थः अदाधनदायोरनदादिरिति भ्वादिकश्च । २-२-२२ वाभिनिविशः, ग्राममभिनिविशते, व्यवस्थितविभाषेयं कल्याणेऽभिनिविशते । २-२-२३ कालावभावदेशं वाऽकर्म चा. कर्मणां चात्कर्म, मासं मासे वाऽऽस्ते, मासमास्यते भावे, कर्मत्वे मास आस्यते, अत्यंतसंयोगे कर्मत्वमेवेति, क्रोशं पठति श्रुतं ।२-२.४० कर्मणि द्वितीया, कटं करोति, यद्यक्रियाव्याप्यं तत्त कर्म न केवला प्रकृतिःप्रयोक्तव्येति वा कर्मत्वं,करोति कटं भीष्मं, विशेष्यसमंवा विशेषणं ।२-२-४१ क्रियाविशेषणात्, सयुक्तिक भाषते । २२-४२ कालाध्वनोयाप्ती, मासमधीते क्रोशमधीते, भावादपि गोदोहं वक्रः । २-२-३३ गौणात्समयानिकषाहाधिगन्तराऽन्तरेणातियेनतेनैः द्वितीया, अति वृद्धं कुरून् (कुर्वतिक्रमेण ) अन्तरा निषधं नीलं च विदेहाः, बहुत्वाद् बुभुक्षितं न प्रति भाति किञ्चिदित्यादि हा तातेत्यादावामन्त्र्यं च For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २.२.३६ लक्षण भागिनि चाप्रति । २.२-३. (५२) । २-२-३४ द्वित्वेऽधोऽध्युपरिभिः, उपर्युपरि ग्रामं ग्रामाः । २-२-३५ सर्वोभयाभिपरिणा तसा, परितो ग्रामं क्षेत्राणि । २-२-३६ लक्षणवीप्स्येत्थंभूतेष्वभिना, वृक्षमभि विद्योतते विद्युत् । २-२-३७ भागिनि च प्रतिपर्यनुभिः, चाल्लक्षणादिषु, यदत्र मां प्रति स्यात्तद्दीयता, वृक्षं प्रति । २.२.३८ हेतुसहार्थेऽनुना, देवेंद्रोपपाताध्ययनमन्वागच्छत् देवेन्द्रः, नदीमन्वसिता सेना, तुल्ययोगो विद्यमानता च सहार्थः, तृतीयार्थे इति । २-२-३९ उत्कृष्टेऽनूपेन, अनुयशोविजयं तार्किकाः, उपहेमचंद्रं वैयाकरणाः।२-२-२४ साधकतमं करणं, क्रियासिद्धौ प्रकृष्टोपकारक, दानेन भोगानामोति, संवरेण निर्जरयाऽऽमोति मोक्षं, अपादानाधारौ व्यवहितोपचरितावपि नेदमिति तमप् । २-२-४४ हेतुकर्तृकरणेत्थंभूतलक्षणे तृतीया, धनेन कुलं, चैत्रेण कृतं, मनसा ध्यायति, ईयया साधुमद्राक्षीत् । २-२-४३ सिद्धी तृतीया कालाध्वनोरत्यंतसंयोगे, मासेनाधीत आचारः ।२-२-४५ सहार्थे, समं शिष्येण गुरुः, गम्यमानेऽपि। २-२-४६ यदेस्तद्वदाख्या ततः, निसर्गेण प्राज्ञः, स्वभावेनोदारः । अक्ष्णा काणः लोकरूढेरणेत्युक्तार्थत्वेऽपि । २-२.४७ कृतायः निषेधार्थैर्युक्तात्, कृतं तेन, सृतं भवतु अलं किम् । २-२-४८ काले भानवाऽऽधारे, पुष्येण पुष्ये वा पायसमश्नीयात्।२-२-४९ प्रसितोत्सुकावबद्धैः बद्धाथैः, गृहेण गृहे वोत्सुकः। २-२.५० व्याप्ये द्विद्रोणादिभ्यो वीप्सायांवा, सहस्रं सहस्रं सहस्रे For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५३) ण वाऽश्वान् क्रीणाति।२-२-५१समो ज्ञोऽस्मृती वा व्याप्ये, मात्रा मातरं वा संजानीते । २-२-५२ दामः संप्रदानेऽधर्म्य आत्मने. घ समः, दास्या संप्रयच्छते । २-२-२५ कर्माभिप्रेयः संप्रदानं, व्याप्येन क्रियया वा अभिमतसंबंधाश्रयः, शिष्याय धर्ममुपदिशति, देवेभ्यो नमति । २-२-५३ चतुर्थी संप्रदाने । २-२-२६ स्पाप्यं वा, गुणेभ्यः गुणान्या स्पृयति । २-२-२७ कुद्दुहेासूयार्थैर्य प्रति कोपः, रुष्यति मैत्राय । २-२-२८ नोपसर्गात् क्रुद्रुहा, मैत्रमभिकुध्यति । २-२-५४ तादयें, कुंडलाय हिरण्यं । २-२-५५ रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमणेषु योगे, जिनदत्ताय रोचते धर्मः, असंवन्धे रोचतेऽस्माकं तक्र, श्लेष्मणे जायते दधि, चैत्राय शतं धारयति । २-२-५६ प्रत्याश्रुवाऽर्थिनि, याचकाय निष्कान् प्रतिशणोति । २-२.५७ प्रत्यनोगुणाऽऽख्यातरि, आचार्यायानुगणाति। २-२५८ यदीक्ष्ये राधीक्षी, स्त्रीभ्य ईक्षते (विमत्या) देवे ईक्ष्ये राधीक्ष्यर्थयोगे इति च । २-२-५९ उत्पातेन ज्ञाप्ये, वाताय कपिला विद्युत्। २-२-६० श्लाघनुस्थाशपा युक्तात् प्रयोज्ये व्याप्ये ज्ञाप्ये सति, मैत्राय श्लाघते । २-२-६१ तुमोऽर्थे भाववचनात्, पाकाय व्रजति, पक्तुं इत्यर्थः । २-२-६२ गम्यस्याप्ये तुमः, फलेभ्यो व्रजति, फलान्याहर्तुमित्यर्थः। २-२-६३ गतेर्नवाऽनाप्त व्याप्ये, ग्रामाय ग्रामं वा गन्ता। २-२-६४ मन्यस्यानावादिभ्योऽतिकुत्सने व्याप्ये वा, न त्वां तृणाय For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५४ ) तृणं वा मन्ये, नावनशुकशृगालकाकाः । कुस्सामात्रे इति ॥ २-२-६५ हितसुखाभ्यां, चैत्राय चैत्रस्य वा सुखं । २.२-६६ तमद्रायुष्यक्षेमार्थार्थनाशिषि, तदिति हितसुखे, कार्य कुशलं वा भूयात् संघाय संघस्य वा। २-२-६७ परिक्रयणे (वेतनादौ) शताय शतेन वा परिक्रीतः । २-२-६८ शक्तार्थवषड्नम:स्वस्तिस्वाहास्वधाभिः युक्तात,नमो, हेद्भया,विवक्षात: कारकाणीति नत्वा गुरुभ्यः, कारकविभक्तबलीयस्त्वामामधातूनामविवक्षितप्रकृतिप्रत्ययभेदानां धातुत्वाद्वा देवान् नमस्यति । २-२-२९अपायेऽवधिरपादानं, निर्दिष्टविषयोपात्तविषयापेक्षितक्रियभेदं, प्रामादागच्छति, कुमूलात्पचति पचिरादानाङ्गेऽत्र, अभिरूपतराः सांकाश्यकेभ्यः पाटलिपुत्रकाः गम्या क्रियात्र, कायबुद्धिसंसर्गपूर्वकावपायौ, अधर्माद्विरमति चौरेभ्यस्त्रायते, शृंगारः हिमवतो गंगा । २-२-६९ पंचम्यपादाने,चौरा विभेति । २-२-७० आङाऽवधी, आ पाटलीपुत्राद् वृष्टो देवः, अभिविधिरपि मर्यादा । २-२-७१ पर्यपाभ्यां वज्र्ये, परि अप वा पाटलीपुत्राद् वृष्टो देवः । २-२-७२ यतः प्रतिनिधिप्रतिदाने प्रतिना, अभयः श्रेणिकतः प्रति, तिलेभ्यः प्रति माषान् प्रयच्छति । २-२-७३ आख्यातर्युपयोगे, नियमपूर्वकवियाग्रहणे, उपाध्यायादधीते । २-२-७४ गम्ययपः कर्माधारे, प्रासादादासनाद्वा प्रेक्षते, प्रयोग इव । २-२-७५ प्रभृत्यन्यार्थदिक्शन्दबहिरारादितरैः, आरभ्य ग्रीष्मात्, भिवक्षेत्रात, For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५५ ) ग्रामाद्वनं, आराद् ग्रीष्माद्वसंत ः, ( गम् ) क्रोशालक्ष्यं विध्यति ( परेण ), इतरोऽन्यतरः । २-२-७६ ऋणाद्धेतोः, शताद् बद्धः ।२-२-७७ गुणादस्त्रियां नवा हेतोः, जाड्यात् जाड्येन वा बद्धः, अग्निर्धूमादित्यादौ गम्ययप् । २-२-७८ आरादधैः वा, दूरं अन्तिकं वा ग्रामात् ग्रामस्य वा । २-२-७९ स्तोकाल्पकृच्छ्रकतिपयादसच्चे करणे वा पञ्चमी, स्तोकात् स्तोकेन वा मुक्तः ( अविशेष्ये ) । २-२-८० अज्ञाने ज्ञः षष्टी करणे, सर्पिषो जानीते, प्रवृत्त्यर्थो ज्ञः । २-२-८१ शेषे स्वस्वामिभावादि संबंधे, राज्ञः पुरुषः, कर्माद्यविवक्षायां सुभाषितस्य शिक्षते । २-२-८२ रिरिष्टात्स्तादस्ताद सतसाता, उपरि उपरिष्टात् पुरस्तात् परस्तात् पुरः उत्तरतः पश्चिमाद्वा ग्रामस्य । २-२-८३ कर्माणि कृतः, तीर्थस्य कर्त्ता। २-२-८४ द्विषो वास्तृशः, चौरस्य चौरं वा द्विषन् । २-२-८५वैकत्र द्वयोः कर्मणोः, अजाया अजां वा मुनस्य सुमं वा नेता । २-२-८६ कर्त्तरि कृतः, भवतः स्वापः । २-२-८७ द्विहेतोररूपणकस्य वा कर्मकर्तृपष्ठीहेतोः, साध्वी खल्वनेकान्तजयपताकायाः कृतिराचार्यहरिभद्रस्याचार्यहरिभद्रेण वा, घमलोः कर्मण्येवेति । २-२-८८ कृत्यस्य वा भवतः भवता वा कार्यो घटः । २-२-८९ नोभयोर्हेतोः कर्तृकर्मषष्ठीहेतोः कृत्यस्य कर्त्तरि, नेतव्या ग्राममजा चैत्रेण । २-२-९० तुन्नुदन्ताव्ययक्वस्वानातृश्शतृणिक च्खलर्थस्य नोभयोः षष्ठी, वदिताsपवादान् मैत्रः श्रद्धालुस्तच्वं कटं कृत्वा तवं विद्वान् मलयं 1 For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पवमानः अधीयस्तत्त्वार्थ परीषहान् सासहिः कटं कारकः सुज्ञानं तत्त्वं भवता । २-२-९१ क्तयोरसदाधारे नोभयोः, कटं कृतवान् चैत्रः । २-२-९२ वा क्लीवेक्ते कर्तरि षष्ठीन, मयूरस्य मयूरेण वा नृत्तं । २.२-९३ अकमेरुकस्य कर्माण, भोगानभिलाषुकः।२-२-९४ एष्यहणेनः, ग्रामं गामी शतं दायी। २-२-३० क्रियाश्रयस्याधारोऽधिकरणं, दिवि देवाः अनन्यत्र भावे वैषयिक, कटे आस्ते एकदेशसंयोगे औपश्लेषिकं, तिलेषु तैलं समस्तावयवसंयोगेऽभिव्यापकं, गंगायां घोषः सामीप्यकं, युद्धे सन्नयते नैमित्तिकं, अंगुल्यग्रे करिशतमौपचारिकं । २-२-९५ सप्तम्यधिकरणे । २-२-९६ नवा सुजथैः काले, बहुधाऽति अहो वा भुंक्ते । २-२-९७ कुशलायुक्तेनासेवायां, आयुक्तोऽध्ययनेऽध्ययनस्य वा । २-२-९८ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः वा, गोषु गवां वा प्रसूतः २-२-९९ व्याप्ये क्तेनः, आनाती द्वादशांगे । २-२-१०० तद्युक्त हेती व्याप्ययुक्ते, चणि द्वीपिनं हंति । २-२-१०१ अप्रत्यादावसाधुना, असाधुमैत्रो मातरि । २-२-१०२ साधुना अप्रत्यादौ, साधुमातरि, तत्वाख्याने ।२२-१०३ निपुणेन चार्चायां अप्रत्यादौ, पितरि साधुः निपुणोवा। २-२-१०४ स्वेशेऽधिना, अधिमगधेषु श्रीणकः अधिश्रेणिके मगधाः। २.२-१०५ उपेनाधिकिनि, उपखार्या द्रोणः, दोणोऽधिकः । २-२-१०६ यद्रावो भावलक्षणं, गोषु दुग्धास्वागतः, गम्येनापि । २-२-१०७ गते गम्ये For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५७ ) - Servisor नैकार्थ्यं वा यदीयक्रियया भावावबोधस्तस्य, लोकमध्याल्लोकांतमुपर्यधश्च सप्त रज्जूनामनन्ति । २-२ १०८ षष्ठी बाडनादरे यद्भावो भावलक्षणं तस्मिन् भाववति, रुदतो लोकस्य रुदति लोके वा प्राभाजीत् । २-२-१०९ सप्तमी चाविभागे निर्धारणे, पुरुषेषु पुरुषाणां वा क्षत्रियः शूरतमः । गोभ्यः कृष्णा संपन्नक्षीरतमेति । २-२-११० क्रियामध्येऽध्वकाले पंचमी च, अद्य भुक्त्वा द्वयहाद् द्वयहे वा भोक्ता । २-२-१११ अधिकेन भूयसस्ते ( अल्पीयसा ) अधिको द्रोणः खार्या खार्या वा । २-२-११२ तृतीयाऽल्पीयसः (भूयोऽर्थाधिन) अधिका खारी द्रोणेन । २-२-११३ पृथग् नाना पञ्चमी च, पृथग मैत्रेण मैत्राद्वा । २-२-११४ ऋते द्वितीया च, ऋते धर्मात् धर्मं वा कुतः सुखं । २-२-११५ विना ते तृतीया च वातं वातेन वाताद्वा विना वर्षं । २-२-११६ तुल्यार्थैस्तृतीयाषष्ठी, गुरुणा गुरोर्वा समः । २-२-११७ द्वितीयाषछ्यायेनेनानश्चेः, पूर्वेण ग्रामं ग्रामस्य वा । २-२-११८ हे स्वर्थेस्तृतीयायाः, धनेन हेतुना यावत् धने हेतौ वसति । २-२-११९ सर्वादेः सर्वाः हेत्वर्थैः, को हेतुः यावत् कस्मिन् हेतौ वसति। २-२-१२० असत्त्वारादर्थाद्वाङसिङयम्, दूरेण दूरात् दूरे दूरं वा अभ्याशेनाभ्याशादभ्याशेऽभ्याशं वा ग्रामाद् ग्रामस्य वा। २-२-१२३ फाल्गुनीप्रोष्ठपदस्य भे द्वौ बहुवा, पूर्वे फाल्गुन्यौ पूर्वाः फाल्गुन्यः । २-२-१२४ गुराबेकश्च वा बहुवत्, चाद् द्वौ, अयं तपस्वी इमे तपस्विनः एते गुरवः । विचित्रा: For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५८) शन्दशक्तय इति रूढितस्तत्तल्लिंगसंख्योपादानव्यवस्था आपो दारा गृहा इत्यादौ । इति कारकाणि ।। ३-१-१८ नाम नाम्नकार्ये समासो बहुलं समस्यते, ऐका.नुभवे राजपुरुषः, तदभावे उपकुम्भं, बहुलवचनात् क्वचिदनाम भात्यकं नमः, अनाम्ना अनुव्यचलत् , अधिकारात् क्रियाविशेषणं क्रियावता यथा विस्पष्टपटुः, तद्धितार्थे गतपूर्वी, दम्पतीइवेत्यलुप्। ३.२-८ऐकायें ऐकपद्ये स्यादेलुप्। ३-१-२६ तत्रादाय मिथस्तेन प्रहत्येति सरूपेण युद्धेऽव्ययीभावः अन्यपदार्थे, केशेषुरगृहीत्वा मिथः कृतं युद्धं केशाकेशि । ७-३-७४ इच युद्धे । ३-२-७२ इच्यस्वरे दीर्घ आच्च।७-४-६८अवर्णेवर्णस्य तद्धितेऽपदस्य लुक,वाक्यवर्जनात्समासे नामत्वं,स्यादिस्ततः।३-२-६ अनतो लुप् अव्ययीभावात्स्यादेः, दण्डैदण्डैध मिथः प्रहृत्य कृतं युद्धं दण्डादण्डि बाहाबाहवि । ७-४-७० अस्वयंभुवोऽव् उवर्णस्य यस्वरे, बाहूबाहवि, दीर्घत्वयोगात् दो. >षि, अस्यसि । ७-३-७५ द्विदण्डयादिः। ३-१-३९ विभक्तिसमीपसमृद्धिव्यूद्ध्यर्थाभावात्ययासंप्रतिपश्चात्क्रमख्यातियुगपत्सहसंपत्साकल्यान्तेऽव्ययं ऐकायें पूर्वार्थेऽव्ययीभावः, विभक्तिः कारकं, स्त्रीषु आधिस्त्रि, द्वन्द्वैकत्वाव्ययीभावाविति क्लीवता । ३-१-१४८ प्रथमोक्तं प्राक् समासे, अधियुष्मद् , कुम्भस्य समीपं । ३-२-२ अमव्ययीभावस्यातो. ऽपञ्चम्याः स्यादेः, उपकुम्भ, उपकुम्भात् । ३.२-३ वा तृती. For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५९ ) याया अम् । ३-२-४ सप्तम्या वाग्म्, उपकुम्भेन उपकुम्भे, पक्षे अम् । ३-१-२७ नदीभिर्नाम्नि अन्यपदार्थ, स्वं रूपं शब्दस्याशब्दसंज्ञायामिति सत्यपि सामान्यविशेषग्रहाय बहुता, उन्मत्ता गंगा यस्मिन् उन्मत्तगङ्गम् । ३-१-२८ सङ्ख्या समाहारे नदीभिः, द्वियमुनम्, पूर्वपदप्राधान्येऽयं । समाहारद्विगुरिति । ३-२-५ ऋद्धनदीवंश्यस्यातः सप्तम्या अम् । ७-३-९९ संख्याया नदीगोदावरीभ्याम् अत्, द्विनदं । ३-१-२९ वंश्येन पूर्वार्थे संख्या, सप्त काशयो वंश्याः सप्तकाशि राज्यस्य, पूर्वपदार्थो नेति । मद्राणां समृद्धिः सुमद्रं, व्यृद्धौ दुर्यवनं, अभावे निर्माक्षिकं, अत्यये अतिवर्ष, न संप्रति आम्रा: अत्यानं, पश्चात् अनुरथं, ज्येष्ठस्य क्रमेण अनुज्येष्ठं, भद्रबाहुरिति ख्यातिः तद्भद्रबाहु, चक्रेण युगपत् सचक्रं, व्रतेन सह सत्रतं । ३-२-१४६ अकालेभावे उत्तरपदे सहस्य सः, समझ, तृणमप्यतीति सतृणमति । ३-२-१४७ ग्रंथान्ते सहस्य सः, मुहूर्त्तपर्यन्तं समुहूर्त्त - मधीते । ३-१-४१ यथाऽथा अव्युत्पन्नं, यथासूत्रं । ३-१-३१ यावदिवे, यावन्त्यमत्राणि तावतः यावदमत्रं भोजय, अव्ययमेवेति । ३-१-३७ नित्यं प्रतिनाऽल्पे, अल्पः सूपः सूपप्रति, समासताद्धतानां वृत्तिर्विकल्पेन वृत्तिविषये च नित्यैवापवादवृत्तिरिति नित्यं । ३-१-३२ पर्यपाबहिरच पञ्चम्या, परित्रिगर्तम् प्राग्रामं, साहचर्याद् धैनलुप्यव्ययं तेन प्राङ् ग्रामात् । ३-१-३३लक्षणेनाभिप्रत्याभिमुख्ये, प्रत्यग्नि शलभाः । ३-१-३४ दैयें I For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६०) अनुः लक्षणेन नाम्ना, यमुनां यावद्दीर्घा अनुयमुनं मथुरा ॥३-१-३५ समीपेऽनुः, अनुनृपं पिशुनाः।३-१-३० पारेमध्येऽग्रेऽन्तः षष्ठया था, गङ्गायाः पारे पारेगङ्गम् । २-३-६६ निष्पागेऽन्तःखदिरकायाम्रशरेक्षुप्लक्षपीयूक्षाभ्यो वनस्य नो णः, अग्रेवणं । ७-३-९० गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवाद्वा अत् , अन्तर्गिरं अन्तगिरि उपसमिधं उपसमिद् । ७-३-९२ शरदादेः अत् , उपशरदं, शरद् सदस् अदम् अनस् मनस् विपाश् दिश् दृश् विश् उपानह् अनहु चतुर् दिव् । ७-३-९३ जराया जरम् च, चादत् , उपजरसं ।७३-८७ प्रतिपरोऽनोरव्ययीभावात् (९४ यावत्) अक्ष्णोऽत, अन्वक्षं, अभ्रादित्वादे प्रत्यक्षः। ७-३-८६ संकटाभ्याम् , समक्षं । ७-३-८८ अनः अत् , अध्यात्म । ७-४.६१ नोऽपदस्य तद्धिते लुक् अन्त्यस्वरादेः ॥३-१-३८संख्याक्षशलाकं परिणा प्रतेऽन्यथावृत्ती, एकपरि शलाकापरि । ७-३-८९ नपुंसकाद्वाऽत् अनः, अनुलोमं अनुलोम ।३-१.३६तिष्ठद्गिवित्यादयः, तिष्ठद्गु वहद्गु आयतीगवं खलेयवं खलेबुसं अन्यपदार्थे काले, समभूमि समपदाति, मान्तावपि । २-३५६ निःसुवेः समः सूतेः षः, सुषमः दुष्पमः प्राणं प्रदक्षिणं एकान्तं, धातोरेवेति, समानतीर्थ यत्प्रभृतीत्याद्याः।७-३-९४ सरजसोपशुनानुगवं। ३-१-४० योग्यतावीप्सार्थानतिवृत्तिसादृश्येऽव्ययं, रूपस्य योग्यं अनुरूपं, अर्थमर्थ प्रति प्रत्यर्थ, शक्तिमनतिक्रम्य यथाशक्ति, For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६१ ) सशील, मुख्यसादृश्यार्थं ॥ इत्यव्ययीभावः । ३-१-४२ गतिक्वन्यस्तत्पुरुषः । ३-२- १५४ अनत्रः क्त्वो यप्, खाद्कृत्य । ३-२-१३५ पुरुषे वा का कोः, कुत्सितः पुरुषः कापुरुष: कुपुरुषः, ईषदर्थेऽपि । ३-१-४३ दुर्निन्दाकृच्छ्रे, निन्दितः पुरुषो दुष्पुरुषः । ३-१-४४ सुः पूजायाम्, सुस्तुतं, सुराजा । ७-३-७२ पूजास्वतेः प्राक्टात् न समासान्तः । ३-१-४५ अतिरतिक्रमे च, अत्युच्चैसौ, प्रधाने स्वरादौ लुप्स्यादेः क्रियादियोगान्नात्रातिरव्ययं, अतिसेकः, बहुतरः समीचीनश्चेत्यर्थः । ३-१-४६ आङल्पे, आपिङ्गलः । ३-१-४८ अव्ययं प्रवृद्धादिभिः, स्वर्यातः अन्तर्भूतः इत्यादि । ३-१-४९ ङस्युक्तं कृता नाम, कुम्भकारः अग्निचित् । २-३-७१ ग्रामाग्रान्नियः णः, ग्रामणीः । २-३-७५ वोत्तरपदान्तनस्यादेरयुवपक्वाह्नः नो णः, माषवापिणी । ३-१-५० तृतीयोक्तं वा कृता नाम्ना, मूलकेनोपदेशं मूलकोपदेश । ७-३-७१ नञ्तत्पुरुषात् नाट् । ३-२-१२५ नत्रत्, अगौः । ३-१-१२९अन् स्वरे नञ्, न अश्वः अनश्वः, आदेशान द्वित्वं । ३-२-१२६ त्यादौ क्षेपे, अपचति जाल्मः, नञ्श्रवणवारणाय । ३२-१२७ नगोऽप्राणिनि वा । ३-२-१२८ नखादयः, नखः नभ्राणू नपात् नवेदाः नासत्या नमुचिः नकुलः नपुंसकं नक्षत्रं नक्रः नागः नमः नाकः नाराचः नापितः नमेरुः ननान्दा नान्तरीयकं नास्तिकः नभः नारङ्गः । ३-१-५१नञ्, असः अगौः, सदृशविरुद्धा For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६२) न्याभावेषु, असूर्यम्पश्या निवर्त्यमानतद्भावश्चोत्तरपदार्थः पर्युदासे, प्रसज्ये तु नञः पदान्तरेण सम्बन्धः। ३-१-५२ पूर्वापराधरोत्तरमभिन्नांशिना, पूर्वः कायस्य पूर्वकायः, पूर्व पाणिपादस्य अंशिभेदात्।३-१-५३ सायाहादयः, मध्याह्नः।७-३-११८ सर्वांशसंख्याव्ययात् तत्पुरुषादह्नः अद् अहन्शब्दस्याहादेशश्च। २-३-७३ अतोऽहस्य रादिमतः पूर्वपदात् णः, पूर्वाणः। ३-१-५४ समेऽ शेऽर्धं नवा, अर्धपणः पणाध। ७-२-१२५ वोत्तरपदेऽर्धे पश्चोऽपरस्य, दिक्पूर्वस्यापि, पश्चार्ध । ३.१-५५ जरत्यादिभिः अध, अर्धजरतीयं जरत्यध, परलिङ्गोऽशी । ३-१-६२ श्रितादिभिः द्वितीयान्तं, निर्वाणगतः, श्रितअतीतपतितगतअत्यस्तप्राप्तआपन्नगामिगम्यागामिनः । हिताशंसुः । ३-१-५८ स्वयंसामी क्तेन, स्वयंकृतं सामिभुक्तं । ३-१-५९ द्वितीया खट्वा क्षेपे क्तेन, खद्वारूढः। ३-१-६० कालः द्वितीयान्तः क्तेन, मासप्रमितः। ३-१-६१ व्याप्तौ काल: द्वितीयान्तः, मुहूर्त्तसुखं । ३-१-६३ प्राप्तापनी तयाऽचानयोः, प्राप्तजीविकः, स्त्रीत्वार्थमत्, श्रितादित्वात् जीविकाप्राप्तः।३-१-६४ ईषद् गुणवचनैः, ईपपिङ्गलः । ३-१-६५ तृतीया तत्कृतैः, गिरिणा काण: गिरिकाणः, न शुद्धगुणेन, भवत्यपि । ३-१-६६ चतस्रार्धं तत्कृतेन, अर्धचतस्रः। ३-१-६७ ऊनार्थपूर्वाद्यैः तृतीयान्तम् । २-३-६८ गिरिनद्यादीनाम् वा णः, माषोणं माषोनं, पूर्वअपरसदृशसमकलहनिपुणमिश्रलक्ष्णाधिकाः,धान्यार्थः For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६३ ) भ्रातृतुल्यः । ३-१-६८ कारकं कृता, आत्मकृतं पादहारकः । ७-४-११७ कृत् सगतिकारकस्यापि विशेषणं, अरिदुर्जयः, प्राक् स्यादेः संबन्धः, निन्दास्तुत्योः प्रायः कृत्यैः, क्तवतुकत्वातव्यानीयैर्न । ३-१-६९ नविंशत्यादिनैकोऽचान्तः, एकानविंशतिः । ३-१-७० चतुर्थी प्रकृत्या, यूपाय दारुः यूपदारुः । ३-१-७१ हितादिभिः, गोहितं, सुखरक्षितबलयः, अश्वघासः, देवदेयं, न तव्येन । ३-१-७२ तदर्थार्थेन, पित्रे इदं पित्रर्थ, डेर्थो वाच्यवत् । ३-१-७३ पञ्चमी भयाद्यैः, वृकाद्भयं वृकभयं निर्गत जुगुप्सुअपेत अपोढमुक्तपतित अपत्रस्ताः, स्थानभ्रष्टः । ३-१-७४ क्तेनासत्त्वे । ३-२-१० असच्चे ङसेः न लुप्, अल्पान्मुक्तः । ३-२-११ ब्राह्मणाच्छंसी ऋत्विज । ३-१-७५ परःशतादिः, शतात् परे परःशताः । ३-१-१४९ राजदन्तादिषु, अप्राप्तमपि प्राक् । ३-१ ७६ षष्ठययत्नाच्छेषे, सापेक्षमसमर्थमित्यस्यानित्यत्वाद्देवदत्तस्य दासभार्या, उपमेति वाक्यात् प्रधानस्य तु सापेक्षत्वेऽपि समास इति राजपुरुषोऽस्ति दर्शनीयः । २-३-६७ द्वित्रिस्वरौषधिवृक्षेभ्यो नवाऽनिरिकादिभ्यः वनस्य णः, माषाणां वनं माषवणं माषवनं, बहुत्वात् ' फली वनस्पतिर्ज्ञेयो, वृक्षाः पुष्पफलेोपगा ' इति नात्र भेदो, न च यथासंख्यं, संज्ञाऽसंज्ञयोश्च । २-३-६९ पानस्य भावकरणे वाणः, क्षीरपाणं क्षीरपानं । २३-७० देशे क्षीरपाणाः । २-३-७२ वाह्याद्वाहनस्य, शरवाहणं । २-३-९२ षात्पदे न णः, सर्पिष्पानं । यतिकम्बलः For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोस्वामी, नाथादेाप्यादौ यत्नकृता आशिषि च । ३-१.७७ कृति षष्ठी, सर्पिर्शानं चौरोज्झासनं। ३.१.७८ याजकादिभिः, गुरुपूजकः, तुल्यार्थः गुरुसमः, याजकपरिचारकपरिवेषकस्नापकअध्यापकआच्छादकउन्मादकउद्वर्तकहोतृभर्तारः,तीर्थकर्ता १३-१-७९ पत्तिरथौ गणकेन, पत्तिगणकः।३-२-११९अषष्ठीतृतीयादन्यादोऽर्थे वा । ३-२-१२० आशीराशास्थितास्थोत्सुकोतिरागे अषष्ठीतृतीयादन्याहः । ३-२-१२१ ईयकारके, अन्यस्य कारकः अन्यत्कारकः । २-४-८३ व्यापुत्रपत्योः केवलयोरीच् तत्पुरुष, कारीषगन्धीपुत्रः । ३-१-८० सर्वपश्चादादयः, सर्वचिरं । ३.१.८१ अकेन क्रीडाजीवे, शालभञ्जिका दन्तलेखकः । ३-१-८२ न कर्तरि षष्ठी अकेन, भवतः आसिका । ३-१-८३ कर्मजा तृचा च चात् कत्रकेन न, ओदनस्य भोजकः अपा स्रष्टा, वन्तक्रियाशब्देन न। ३-१-८४ तृतीयायां कर्तरि न कर्मजा, साध्वी संग्रहण्याः कृतिर्जिनभद्राचार्येण, षष्ठयामपि । ३-१-८५ तृप्तार्थपूरणाव्ययातृशत्राऽऽनशा षष्ठी न, तीर्थकराणां षोडशः । ३-१-८६ ज्ञानेछाचार्थाधारक्तेन षष्ठी न, राज्ञां ज्ञातः इदमेषां भुक्तम् । ३-२-१४१ मासस्यानधनि पचि नवा लुक्, मांस्पाक: मांसपाकः । ३-१-८७ अस्वस्थगुणैः न षष्ठी, पटस्य शुक्ला, रूपरसगन्धस्पर्शः (न ये द्रव्ये ) बाहुल्यात् कंटकस्य तैक्षण्यं कुसुमसौरभ्यं वाङ्माधुर्य वचनप्रामाण्यं । ३-१५६ द्वित्रि For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६५ ) । चतुष्पूरणाग्रादयः अभिभेनांशिना वा द्वितीयं भिक्षायाः द्वितीयमिक्षा, अग्र हस्तस्य अग्रहस्तः, भिक्षाद्वितीयं । ३-१-५७ कालो द्विगौ च मेयैः, मासजातः, पूर्व समाहारे त्र्यहजातः, सुप्तस्य सुप्तः, त्रिपदार्थं द्विगौ । ७-३-९९ द्विगोरन्नह्नोऽद् समाहारे, अद्विगावेकवचनेन प्रायः क्तान्तेन च । ३-१-८८ सप्तमी शौण्डाद्यैः, पानशौण्डः, धूर्त्तकितवव्यालसव्यआयसव्यानसवीणअन्तरअधीनपटुपण्डितकुशलचपलनिपुणसिद्धशुष्क पक्वबन्धअधमर्णउत्तमर्णाः ॥३-१-८९ सिंहाद्यैः पूजायां, रणसिंहः । ३-१-९० काकाद्यैः क्षेपे, तीर्थश्वा । ३-१-९१ पात्रे - समितेत्यादयः, पात्रेसमित: गेहेनद गोष्ठेव्यालः कूपकच्छपः नगरश्वा पिण्डीशूरः गर्भेदृप्तः, इतिना न समासान्तरं । ३-१-९२ तेन क्षेपे, भस्मनिहुतं । ३-२-२० तत्पुरुषे कृति अद्वयञ्जनात् सप्तम्या अलुप, बाहुल्यात् खेचरः गोषुचरः मद्रचरः खचरः हृदिस्पृक् । ३-१-९३ तत्राहोरात्रांशम् तेन, पूर्वाह्णकृतं, बाहुल्यात् रात्रिवृत्तं सन्ध्यागर्जितं । ३-१-९४ नाम्नि, अरण्येतिलकाः। ३-२-१८ अद्वयञ्जनात्सप्तम्या बहुलं अलुप्, मुकुटेकार्षापणः, बाहुल्यात् त्वचिसारः त्वक्सारः जलकुक्कुरः ग्रामसूकरः । ३-२-१९ प्राक्कारस्य व्यञ्जने पदे अद्वयञ्जनात्सप्तम्या बहलं न लुप् नाम्नि, त्रिविधोऽपि नियमः । ३-१-९५ कृद्येनावश्यके, मासदेयं, बाहुल्यात् संवत्सरकर्त्तव्यम् । ३-१-४७ प्रात्यवपरि निरादयो गतक्रान्तक्रुष्टग्लानक्रान्ताद्यर्थाः For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६६) प्रथमाद्यन्तैः, संगतोऽर्थः समर्थःप्रतिगतोऽक्ष प्रत्यक्षः।७-३-८२ प्रत्यन्ववात्सामलोम्नः अत्, सानुलोमः, संगतमर्थेन समर्थ पदं, अलंकुमारि, वाक्यं चेति । २-४-९६ गोश्वान्ते ह्रस्वोऽनंशि समासेयोषहुब्रीही गौणस्याक्विपः ङ्यादेश्च । ७-३-१२४ संख्याव्ययादगुलेर्डः, अन्तरंगुलो नखः, बाहुल्यात् षष्ठीसप्तम्यौ अन्तार्यः प्रत्युरसं। ७-३-८४ प्रतेरुरसः सप्तम्याः अत् । ७-३११९ संख्यातैकपुण्यवर्षादीर्घाच रात्रेरत् ,चात्सर्वाशसंख्याऽव्ययात् , एकशब्दस्यासंख्यात्वं क्वचिदित्येकेति, पूर्वरात्रः । ७-३-१०५गोस्तत्पुरुषात् अट्, राजगवं।७-३-१०६राजन्सखेः, देवराजः, नान्त इति देवराज्ञी।७-३-१०७राष्ट्राख्याद् ब्रह्मणः, काशिब्रह्मः ७-३-१०८ कुमहद्भ्या वा । ७-३-१०९ ग्रामकोटात्तक्ष्णः, ग्रामतक्षः। ७-३-११० गोष्ठातेः शुनः, अतिश्वः । ७-३-११३ पूर्वोत्तरमृगाच्च सक्थ्नः उपमानाच, पूर्वसक्थं । ७-३-११४ उरसोये, अश्वोरसं। ७-३-११५सरोऽनोऽश्मायसो जातिनाम्नो, जातसरसं कालायसं । ७-३-११६अहः, परमाहः पुण्याहं । ७-३-११७ संख्यातादहश्च वा, संख्याताहः संख्याताहः । ७-३-१२० पुरुषायुषद्विस्तावत्रिस्तावम् । ७-३-१२१ श्वसो वसीयसः, श्वोवसीयसम् । ७-३-१२२ निसश्च श्रेयसः, निःश्रेयसं श्वःश्रेयसं। ७-३-१२३ नव्ययात् संख्याया Eः, अनवाः निस्त्रिंशः।३-२-१३० कोः कत्तत्पुरुषे स्वरादौ,कदनं। ३-२-१३१रथवदे, कद्रथः, तत्पुरुष इति । ३-२-१३२ तृणे जातो, For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६७) कत्तृणं ।३-२-१३३कत्रिः,कोः किमो वा कनौकत्रयः। ३-२-१३४ काक्षपथोः, काक्षः। ७-३-७६ ऋक्पूःपथ्यपोऽत्, कापथं, पथे कुपथः। ३-२-१३६ अल्पे कोः का, कामधुरं । ३-२-१३७ काकवी वोष्णे, कदुष्णं, अग्नावपि। ३-२-१४२ दिक्शब्दात्तीरस्य तारः वा । ३-२-१४९ समानस्य धर्मादिषु सः, सधर्मः अर्धर्चः श्रीपुरं द्वीपं शुद्धापं ॥ इति तत्पुरुषः॥ ३-१-९६ विशेषणं विशेष्येणैकार्थ कर्मधारयश्च चात तत्पुरुषः,(११५ यावत् द्वयं) नीलोत्पलं मोषिकागवी, उभयोर्व्यवच्छेद्यव्यवच्छेदकत्वे द्रव्यशब्दाः प्रधानानुयाय्यप्रधानमिति न प्राग, गुणक्रिययोः कामचारः, बाहुल्यात् नित्यं गौरखरादिषु जातिशब्देषु, तत्र भूयावयवाभिधायिनः परं । ३-१-१५८ कडा. रादयः कर्मधारये वा प्राक्, गौरगौतमः गौतमगौरः । ३-१-९७ पूर्वकालैकसर्वजरत्पुराणनवकेवलं परेण, स्नातानुलिप्तः लिप्तवासितं सर्वरात्रः नवोक्तिः केवलज्ञानं एकशाटः। ३-१-९८ दिगधिकं संज्ञातद्धित्तोत्तरपदे, उत्तरकोशलाः । ३-२-६१ सर्वादयोऽस्यादौ पुंवत् , पौर्वशालः, संज्ञातद्धितत्वानित्यं दक्षिणगवधनः, बहुत्वाद्भूतपूर्वः । ३-१-९९ संख्या समाहारे च द्विगुश्वानाम्न्ययं संज्ञातद्धितोत्तरपदे, पश्चाम्राः सप्तर्षयः द्वैमातुरः पञ्चगवधनः पञ्चराजी, अनाम्नि समासत्रयं, दाशाई, नेहाष्टौ प्रवचनमातरः,अनेकपर्यायोपनिपाते नैकापूपी।३-१-१०० निन्धं कुत्सनैरपापाद्यैः, मुनिधूर्तः वैयाकरणखसचिः For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६८) याज्ञिककितवः मीमांसकदुर्दुरूढः कविचौरः। ३-१-१०१ उपमानं सामान्यः, मृगीव मृगी मा चासौ चपला च मृगचपला, नियमः । ३-२-५७ पुंवत्कर्मधारये परतः स्यनूङ्, कल्याणप्रिया, कारकवृन्दारिकामाथुरवृन्दारिकाचन्द्रमुखवृन्दारिकाः ७-३-१११ प्राणिन उपमानात् शुनोऽट , व्याघ्रश्वः।७-३-११२ अप्राणिनि, शकटश्वः। ३-१-१०२ उपमेयं व्याघ्राःसाम्यानुक्ती, पुरुषवृषभः, स्तनकलशाद्याः । ३-१-१०३ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरं नाम्ना, वीरपुरुषः एकवीरः । ३-१-१०४ श्रेण्यादि कृताचैश्चव्यर्थे, श्रेणिकृताः,ऊकपूगराशिनिचयविशिष्टनिर्धनकपणइन्द्रदेवमुण्डभूतश्रवणवदान्यअध्यायकअध्यापकब्राह्मणक्षत्रियपटुपण्डितकुशलचपलनिपुणाः, मतमितभूतउप्तउक्तउपकृतअपाकृतकलितउदितदृष्टविहितआस्थिताः इत्याद्याः। ३-१-१०५ क्तं नमादिभिः , भुक्ताभुक्तं वित्ताविनं शाताशितं भुक्तविभुक्तं । ३-१-१०६ सेट्र नानिटा तान्तं नादिना मिनेन, पवितमपूतं । ३-१-१०७ सन्महत्परमोत्तमोत्कृष्टं पूजायां, सत्पुरुषः महोदधिः। ३-१-१०८ वृन्दारकनागकुंजरैः पूजायां, गोनागः ३-१-१०९ कतरकतमौ जातिप्रश्ने, कतरकठः। ३.१-११० किं क्षेपे, किंराजा यो न रक्षति । ७-३-७० न किमः क्षेपे समासान्तः । ३-१-१११ पोटायुवतिस्तोककतिपयगृष्टि ( सकृत्प्रसूता)धेनु (नवप्रस्ता) वशा (वन्ध्या) वेहत् (गर्भघातिनी) For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६९ ) षष्कयणी (प्रौढवत्सा)प्रवक्न (उपाध्यायः) श्रोत्रियाध्यायकधूर्तप्रशंसारुढैर्जातिः, आर्यपोटा (वेषा गर्भदासी उभयव्यञ्जना भुजिष्यदासी वा) आविष्टलिङ्गाः गोमतल्लिका गोमचर्चिका गोप्रकाण्डं आर्यमिश्राः, आविष्टवचनाः तातच ते पादाश्च तातपादाः, भिन्नलिङ्गयोरग्निस्तोकं, आश्रयकुत्सायां मृगधूर्तः । ३-१-११२ चतुष्पाद्गर्भिण्या, गोगर्भिणी । ३-१-११३ युवा खलतिपलितजरद्वलिनैः, युवरजन् । ३-१-११४ कृत्यतुल्याख्यमजात्या, भोज्योष्णं सदृशमहान् । ३-१-११५ कुमारः श्रमणादिना, कुमारश्रमणा, प्रवजिताकुलटागर्भिणीतापसीवन्धकीदासीअध्यापकअभिरूपकपटुमृ. दुपण्डितकुशलचपलनिपुणाः, श्रमणकुमारः (कर्मधारयतत्पुरुषो)। ३-१-११६ मयूरव्यंसकेत्यादयः तत्पुरुषाः, मयूरव्यंसकः कम्बोजमुण्डः एहीडादयोऽन्यपदार्थे, आख्यातमाख्यातेन सातत्ये एहिरेयाहिरा अहमहमिका यदृच्छा, ह्यन्तं स्वकर्मणाऽऽभीक्ष्ण्ये कर्तरि जहिस्तम्बः, प्रोष्यपापीयान् उच्चावचं उच्चनीचं अकिञ्चन अकुतोभयं गतप्रत्यागते गतागतं शाकपार्थिवः यष्टिमौद्गल्यः घृतरोटिः त्रिविद्या एकादश गुडधानाः, अविहितलक्षणोऽत्र विस्पष्टपटुः पादहारकः प्रातराशः। समासोऽप्युत्तरेणेति । ७-३.९५ जातमहद्गृद्धादुक्ष्णः कर्मधारयादत् । ३-२-६८ महतः करघासविशिष्टे डाः वा, महाकारः, कराणां समूहः कारः। ३-२-६९ स्त्रियां, महाकारः । ३-२-७० जातीयैकार्ये For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७० ) ऽच्चेः, महोक्षः । ७-३-१०० द्विरायुषः समाहारेऽद्, द्वयायुषं ।७-३-१०१ वांजलेरलुकः द्विगोर्द्वित्रेः, द्वयंजलं द्वयंजलि, लुकि द्वयंजलिर्घटः । ७-३-१०२ खार्या वा पंचखारि पंचखारं ७-३-१०३ वार्धाच्च, अर्धखारं अर्धखारी । ७-३-१०४ नाव:, अर्धनावं पंचनावी । ३-२-७३ हविष्यष्टनः कपाले दीर्घोऽन्तः, अष्टाकपालं हविः । ३२-७४ गवि युक्ते । ३-२-७५ नाम्नि, अष्टापदम् अष्टागवं (त्रिपद : ) । ३-२-९२ द्वित्र्यष्टानां द्वात्रयोऽष्टाः प्राक् शतादनशीति बहुव्रीहौ, द्वादश त्रयस्त्रिंशत् अष्टात्रिंशत् द्व्यशीतिः । ३-२-९३ चत्वारिंशदादौ वा द्वात्रयोऽष्टाः । ३-२-९१ एकादश षोडश षोडषोढा षड्ढा, पोडन्तौ, षोडन् धि षट्धापि चेति । ३-२-१२ओजोऽजःसहोऽम्भस्तमस्तपसष्टः, न लुब्, तपसाकृतं असमस्तस्य, तमसः तपसश्च नेति । ३-२-१३ पुंजनुषोऽनुजान्धे, पुंसानुजः । ३-२-१४ आत्मनः पूरणे । ३-२-१५ मनसश्चाज्ञायिनि आत्मनाज्ञायी, नात्मन इति ।३-२-१६ नाम्नि, मनसादेवी । ३-२-१७परात्मभ्यां डेः, परस्मैपदं अनादिनाम्नि । ३-२-२१ मध्यान्ताद् गुरौ डे: । ३-२-२२ अमूर्धमस्तकात्स्वांगादकामे अद्वयंजनात् । ३-२-२३ बन्धे घञि नवा, हस्तेबन्धः हस्तबन्धः । ३-२-२४ कालात्तनतरतमकाले वा । ३-२-२५ शयवासिवासेष्वकालात् वा, बाहुल्यान्मनसि - शयः हृच्छयः । ३-२-२६ वर्षक्षराप्सरः शरोरोमनसो जेवा, अप्सुजं अब्जं । ३-२-२७द्युप्रावृवर्षाशरत्कालात् जे न लुप् । For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७१ ) ३-२-२८ अपो ययोनिमतिचरे, अप्सुचरः, ते वै विधयः सुसंगृहीता येषां लक्षणं प्रपंचश्च । ३-२-२९ नेनसिद्धस्थे, समवर्त्ती, संज्ञोत्तरेत्यनित्य इतीनन्ते, द्वौ नत्रौ प्रकृतमर्थं गमयत इति विधिः । ३-२-३० षष्ठ्याः क्षेपे न । ३-२-३१ पुत्रे वा । ३-२-३२ पश्य द्वारा दिशो हरयुक्तिदण्डे । ३-२-३४ देवानां प्रियः । ३-२-३५ शेपपुच्छलांगूलेषु नाम्नि शुनः, अनामार्थ सिंहस्यशेषाद्यर्थं च बहुत्वं । ३-२-३६ वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासं । ३-२-३७ ऋतां विद्यायोनिसम्बन्धे, होतुःपुत्रः । ३-२-३८ स्वसृपत्योर्वा ऋतां विद्यायोनिसम्बन्धे । २-३-१८ मातृपितुः स्वसुः षः, मातृष्वसा । २-३-१९ अलुपि वा, मातुःष्वसा मातुःस्वसा । २-३-२५ गवियुधेः स्थिरस्य । २-३-१६ समासेऽग्नेः स्तुतः, अग्नित् । २-३-१७ ज्योतिरायुभ्यां च स्तोमस्य, अग्निष्टोमः । २-३-२८ विकुशमिपरेः स्थलस्य, विष्ठलं । २-३-२९ कपेर्गोत्रे, कपिष्ठलं । २-३-३० गोऽम्बाम्बसव्यापद्वित्रिभूम्यग्निशेकुशङ्कुक्वगु मञ्जिपुञ्जिबर्हिः परमेदिवेः स्थस्य, अंगुष्ठः दिविष्ठः । २-३-३१ निर्दुस्सोः सेघसन्धिसाम्नाम्, सुषन्धिः । २-३-३२ प्रष्ठोऽग्रग्रे । २-३-३३ भीरुष्ठानादयः, अंगुलिषङ्गः परमेष्ठी । ७-३-७७ धुरोऽनक्षस्यात्, रणधुरा । ७ ३ ७९ उपसर्गादध्वनः, प्राध्वः ।७-३-८० समवान्धात्तमसः, सन्तमसं । ७-३-८३ ब्रह्महस्तिराजपल्याद्वर्चसः, पल्यवर्चसम्। ३-२-७६ कोटर मिश्रकसि For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७२ ) धकपुरगसारिकस्य वणे नाम्नि दीर्घः, कोटरावणं, नियमात्कुबेरवनं। ३-२-७७ अञ्जनादीनां गिरौ दीर्घः, किंशुकसाल्वलोहितनलपिङ्गलाः । ३-२-७८ अनजिरादिबहुस्वरशरादीनां मतौ, अमरावती शरावती । ३-२-७९ ऋषौ विश्वस्य मित्रे, विश्वामित्रः । ३-२-८० नरे, विश्वानरः । ३-२-८५ गतिकारकस्य नहिवृतिवृषिव्यधिरुचिसहितनौ क्वी दीर्घः, परीणत्, भीरुष्ठानादित्वाद् ऋतीषद्, रुजीषडपि । ३-२-८६ घञ्युपसर्गस्य बहुलं, नीवारः दक्षिणापथः अन्धातमसं अंधतमसं अधीपादः पूरुषः । ३-२-८७ नामिनः काशे अचि, नीकाशः,निकाशः। ३-२-८९ अपील्वादेवहे, मुनीवहं । ३-२-९० शुनः, श्वादन्तः, प्रवृत्तीतरविकल्पान्यैर्बाहुल्यं, वकल्पः श्वापुच्छं वपुच्छं श्वापदं ( व्याघ्रादिः ) ॥ इति कर्मधारय ॥ ३- १-२२ एकार्थं चानेकं च, चादव्ययमेकं च, द्वितीयाद्यन्यस्यार्थे समानाधिकरणे बहुब्रीहिः, आरूढो वानरो यं स आरूढवानरः । ३-१-१५१ क्ताः प्राकू, ऊढरथः उपहृतबलिः भीतशत्रुः चित्रगुः वीरपुरुषकः, सुसूक्ष्मजटकेशः बहुत्वान स्पर्धः, उच्चैर्मुखः । ३-१-२१ अव्ययं ऐकार्थ्ये द्वितीयाद्यन्यार्थे संख्यया, उपदशाः । ७ - ३-७३ बहोर्डे न डः कच् च, उपबहवः | ३-२-४९ परतः स्त्री पुंवत् स्त्र्येकार्थेऽनूङ, दर्शनीय भार्यः, पद्वीमृदुभार्यः ( नाद्यस्य )। ३-२-५३ नाप्रियादी स्त्र्येकार्थे पुंवत् कल्याणीपञ्चमाः कल्याणीप्रियः, प्रियामनोज्ञा " For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७३ ) कल्याणी सुभगादुर्भगा स्वाक्षान्वा कान्ता- वामना समा-सचिवाचपला-बाला-तनया दुहितृ-भक्तयः । ७-३-१३० पूरणीभ्यस्तत्प्राधान्येऽम् । ३-२-७१ न पुंवन्निषेधे महतो डाः, महतीप्रियः । ७-३-१७० इनः कच् स्त्रियां, बहुदण्डिका । ७-३-१७१ ऋत्रित्यदितः कच्, कल्याणीपञ्चमीकाः बहुभर्तृकः । ३-२-५४ तद्धिताक को पान्त्य पूरण्याख्याः न पुंवत्, लाक्षिकीदेश्या । ३२.५५ तद्धितः स्वरवृद्धिहेतुररक्तविकारे, नादेयीचरी, वृद्धिहेतु दिति । ३-२-५६ स्वाङ्गाद् ङीर्जातिश्चामानिनि, सुकेशीभार्यः कठीभार्यः कुमारीभार्यः, आजन्मनाशं सामान्यमिति । ३-२-५८ रिति पुंवत् अनू, षष्ठदेशीया । ३-२-५९ त्वते गुणः पुंवत्, पटुत्वं, अजातिसंज्ञस्य विशेषणस्येति । ३-२-६० च्वौ क्वचित्, महद्भूता । ३-२-६२ मृगक्षीरादिषु वा । ३-२-६३ ऋदुदित्तरतम रूप्रकल्प ब्रुववेल गोत्रमतहते वा हस्वश्थ, चात् पुंवत्, श्रेयसितरा श्रेयस्तरा प्रियपुंसितरा प्रियपुंस्तरा । ३-२-६४ उमः तरादिषु हस्वः, गौस्तिरा गौरिका । ३-२-६५ भोगवङ्गौरिमतोनाम्नि तरादौ हस्वः । ३-२-६६ नवैकस्वराणाम् तरादिषु, ज्ञितमा ज्ञीतमा, नित्यदितामनेकस्वराणामपीति । ३-२-६७ ऊङ: तरादौ, भीरुहता भीरूहता ॥ ३-२-५० क्यानिपित्तद्धिते परतः स्त्री पुंवत्, श्येतायते श्येसमानी अजथ्यं । ३-२-५१ जातिश्च नितद्वितयस्वरे, चात् परतः स्त्री, For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७४) पटयति एत्यःभावत्कं दारद्यः हास्तिकं, विषयसप्तम्या लघ्वादित्वादाणि पाटवं । ३-२.५२ एयेऽग्नायी, आग्नेयः । ३-१-२० आसन्नादूराधिकाध्यर्धार्धादिपूरणं द्वितीयाद्यन्यार्थे संख्यया बहुव्रीहिः, आसन्नविंशाः।७-३-१२८प्रमाणीसंख्याहुः। ७-४.६७ विंशतेस्तेर्डिति लुक्, स्त्रीप्रमाणाः।३-१-१४७वाऽन्तिके एकः द्वन्द्वे, गोमहिषं आसन्नदशं, द्वन्द्वानुप्रयोगोऽत्र, आदशभ्यः संख्या संख्येये वर्तते न संख्याने इत्यनित्यः । ३.१-२३ उष्ट्रमुखादयः, कण्ठेकालः उरसिलोमा। ३-१-२४ सहस्तेन, सपुत्र: ।३-२-१४३ सहस्य सोऽन्यार्थे । ३.२-१४४ नाम्नि, साश्वत्थं । ३.२-१४५ अदृश्याधिके, साग्निः कपोतः समाषः ओदनः। ३-१-२५दिशो रूल्याऽन्तराले,पूर्वोत्तम् । ३-२-१४८ नाशिष्यगोवत्सहले सहस्य सः।७-३-१२५ बहुव्रीहे काष्ठे ट: अंगुले, द्वन्यंगुलं । ७-३-१२६ सक्थ्य क्ष्णः स्वाङ्गे टः, दीर्घाक्षः । ७-३१२७ द्विवेर्मों वा, त्रिमूर्धः त्रिमूर्धा । ७-३-१३२ अन्तर्षहियों लोम्न: अप् , अन्तर्लोमः।७-३-१३३ भान्नेतुः, मृगनेत्राः। ७-३-१६० खरखुरान्नासिकाया नम् नाम्नि, खरणाः । ७-३-१६१ अस्थूलाच्च नसः नासिकायाः, गुणसः खरणस: १२-३.६४पूर्वपदस्थानाम्न्यगःनो णः,गणनिर्दिष्टस्यानित्यत्वान ऋगयनस्य क्षुभ्नादिगणे पाठः। ७-३-१६२ उपसर्गात् , यत्रोपसर्गत्वं न संभवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते, न संभवत्युपसगत्वे इति प्रादिशब्दात् । २-३-६५ नसस्य णः, प्रणसः ७-३-१६३ For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७५) वेः खुनग्रं, विग्रः१७-३.१२९ सुप्रातसुश्वसुदिवशारिकुक्षचतुरस्त्रैणीपदाजपदप्रोष्ठपदभद्रपदं । ७-३-१३६ नसुदुभ्यः सक्तिसक्थिहलेवोऽप्, अहलः अहलिः । ७-३-१३७ प्रजाया अस्, दुष्प्रजसः । ७-३-१३८ मन्दाल्पाच्च मेधाया: अस्, सुमेधाः। ७-३-१४१ द्विपदाद्धर्मादन् , सुधर्माणः । ७-३१४२ सुहरिततृणसोमाज्जम्भात् , सुजम्मानौ । ७-३-१४३ दक्षिणेर्मा व्याधयोगे।७-३-१५५संप्राज्जानोर्जुज्ञौ प्रजःप्रज्ञः १७-३-१५६ वोर्ध्वात्, ऊर्ध्वक्षुः ऊर्ध्वजानुः।७-३-१५७ सुहृदुहन्मित्रामित्रे । ७-३-१५८ धनुषो धन्वन् । ७-३-१५९ वा नाम्नि, पुष्पधन्वा पुष्पधनुः । ७.३-१६४ जायाया जानिः, प्रियजानिः॥७-३-१४४ सुपूत्युत्सुरभेगन्धादिद् गुणे,सुगन्धिः १७-३-१४५ वाऽऽगन्तौ,सुगन्धं सुगन्धि वा शरीरं । ७-३-१४६ वाऽल्पे इत्।७-३-१४७ वोपमानात्। ७-३-१४८ पात्पादस्याहस्त्यादेः, सिंहपात्, हस्तिअश्वकटोलगण्डोलगण्डमहेला. दासीगणिकाकपोतअजा।। ७-३-१४९ कुम्भपद्यादिः, सूत्रपदी मुनिपदी विष्णुपदी अष्टापदी इत्याद्याः २६। ७-३-१५१वयसि दन्तस्य दतः सुसंख्यात् ,सुदती। ७-३-१५२ स्त्रियां नाम्नि, अयोदती । ७-३.१५३ श्यावाऽरोकाद्वा नाम्नि । ७-३.१५४ वाऽग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकशिखरात्, कुड्मलाग्रदन शुद्धदन्ती। ७-३-१६५व्युदः काकुदस्य लुका७-३-१६६ पूर्णाद्वा ७-३-१६७ ककुदस्यावस्थायां, अककुद् । ७-३-१६८ For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७६ ) त्रिककुद्गिरौ । ७-३-१७२ दध्युरासपिमधूपानच्छाले कच्, प्रियोपानत्कः। ७-३-१७३ पुमनडुन्नौपयोलक्ष्म्या एकत्वे, प्रियपुस्क।७-३-१७४ नमोऽर्थात् , अनर्थकं ।७-३-१७५शेषाद्वा, बहुखट्वकः बहुखवः ७३-१७६ न नाम्नि, विश्वयशाः । ७-३-१७७ ईयसोः, बहुश्रेयसी । ७.३-१७८ सहात्तुल्ययोगे, सपुत्रः। ७-३-१६९ धातुः स्तुती, सुभ्राता। ७-३-१८०नाडीतन्त्रीभ्यां स्थाङ्गे, अपारिभाषिकेऽपति। ७.३.१८१ निष्प्रवाणि, प्रवाणिस्तन्तुयायशलाका/७-३-१८२सुभ्वादिभ्यःन,कोमलोरुः ॥३-१-१५२जातिकालसुखादेनेवा प्राक्क्ताः कृतकटः कटकृतः आकृतिव्यङग्येति सुखदुःखतृप्रकुच्छासबलीककरणकृपणसोढप्रतीपाः। ३-१-१५३ आहितारन्यादिषु, पीतघृतः घृतपीतः। ३-१-१५४ प्रहरणात्, अस्युद्यत उघतासिः।३-१-१५५ सप्तमीन्द्रादिभ्यश्च चात् प्रहरणाद, चन्द्रमौलि: असिपाणिः। ३-१-१५६ गड्वादिभ्यः,शिरस्यरुः अरुशिराः, व्यवस्थितविकल्पाद् वहेगडः। ३-१-१५७प्रिया, प्रियगुडः गुडप्रियः ॥३-१-१५० विशेषणसर्वादिसंख्यं बहुब्रीही प्राक, कण्ठेकाल: सर्वशुक्ल द्विपुत्रः बन्यः सर्वकप्रियः॥३-१-१९ सुज्वाऽर्थ संख्या संख्येये संख्यया बहुव्रीहि, द्विदेश द्विदशाः । ३.१-१६३ संख्या समासे क्रमेण, द्वौ त्रयो वा द्वित्राः। २-३-२६ एत्यका नाम्मादेः सापा, हरिषेणः । २-३-२७ भावितो वा एति पा, सेििणसेनः रोहिणिषेणः।७-३-७८ संख्यापाण्डूदककृष्णाद् For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७७) भूमेरत् । ७३-८१ तप्तान्ववाद्रहसः, अवरहसम् । ७.३.८५ अक्ष्णोऽप्राण्यङ्गे, गवाक्षः। ७-३-१३१ नसुव्युपत्रेश्चतुर अप, त्रिचतुराः, । ३२-८३ चितेः कचि दीर्घः, एकचितीकः। ३-२-८४ स्वामिचिह्नस्याविष्टाष्टपञ्चभिन्नच्छिन्नच्छिद्रघुवस्वस्तिकस्य कर्णे दीर्घः, शंकूकर्णः द्वयगुंलाकर्णः। ३.२-१०९ दूयन्तरनवोपसर्गादप ईप, द्वीपं ।३.२-११०अनोर्देश उप । ३-२-१५० सब्रह्मचारी । ३.२-१५१ हगशक्षे समानस्य सः।३.१-१५३ इदंकिमीत्की गादौ, ईदृक् कीदृक् । २-९-९३ पदेऽन्तरेऽनाङ्यतद्धिते न णः, माषकुम्भवापेन। १-१-४१ कसमासेऽध्यर्धः संख्यावत्, अध्यर्धसूपं । १-१-४२ अर्धपूर्वपदः पूरणः, अर्धपंचमसूपं । २-४-८४ बन्धी बहुब्रीही केवले व्य ईच्, कारीपगन्धीबन्धुः।२-४ ८५ मातमातृमातृकेवा, कारीपगन्धीमातः कारीषगन्ध्यामातः। ७४-१२२ समर्थः पदविधिः, सामर्थ्य व्यपेक्षा एकार्थीभावश्च, माता कारीषगन्ध्या, माता चैत्रस्य । ७४.१०२ प्रश्ना_विचारे च सन्धेयसन्ध्यक्षरस्याद् इदुत्परः, चात्प्रत्यभिवादे, ७४-१०३ तयोवों स्वरे संहितायां, वस्तव्यं किं निर्ग्रन्थस्य साग्नाइ बुतानग्नौ । ॥ इति बहुव्रीहिः। ३-१-११७ चार्थे द्वन्द्वः सहोक्ती, इतरेतरयोगे(उद्भूताक्यवभेदः) समाहारे (तिरोहितावयवभेदः) च,समुच्चये (क्रियाकारकद्रव्यगुणानामात्मरूपभेदेन चीयमामता) अन्वाचो (गुण For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७८ ) , । प्रधानभावः) चन, चैत्रमैत्रदत्ताः, एकविंशत्याद्या एकवचने संख्येयत्वात्, उदूखलमुशलं, जम्पती दम्पती नरनारायणौ मैत्रः । पचति पठति च, भिक्षामट गां चानय । ३-१-११८ समानामर्थेनैकः शेषः, शुक्लश्च श्वेतश्व शुक्ल वेतौ वा बहुत्वमतन्त्रं । ३-१-१२० त्यदादिः शेषः, स च चैत्रथ तौ, अहं च स च त्वं च वयं, बाहुल्यात् स च यश्च तौ, स्त्रीपुंनपुंसकानां परं तच्च चैत्रव ते । परलिङ्गोऽयम् । ३-१-१२१ भ्रातृपुत्राः स्वसृदुहितृभिः शिष्यन्ते, भ्राता च भगिनी च भ्रातरौ, बहुत्वात्पर्यायाः ३-१-१२१ पिता मात्रा वा, पितरौ मातापितरौ । ३-२-३९ आ द्वन्द्वे पूर्वस्वतः विद्यायोनिसम्बन्धे, होतापोतारौ, बहूनां होतृपोतृनेष्टोद्गातारः, स्वसादुहितरावपि । ३-२-४०पुत्रे, होतापुत्रौ । ३-१-१२३ श्वशुरः श्वश्रूभ्यां वा, श्वशुरौ, धवयोगे जातौ च । ३-१-१२४ वृद्धौ यूना तन्मात्र भेदे, गार्ग्यश्च गार्ग्यायणश्च गाग्यौ । ३-१-१२५ स्त्री ( वृद्धे ) पुंवच्च, गार्गी च गार्ग्यायणश्च गाग्यौ । ३-१-१२६ पुरुषः स्त्रिया, पवीच पटुव पटू, न प्रकृतिभेदे, अर्थभेदे स्यादपिच । ३-१-१२७ग्राम्याशिशुद्विशफसचे स्त्री प्रायः, गावव गावश्व इमा गावः, संघ एव । ३-१-१२८ क्लीवमन्येनैकं श्च वा, शुक्लं च शुक्लश्च शुक्लं शुक्ले वा, द्वन्द्वैकत्वेति क्लीवता । ३-१-१२९ पुष्यार्था पुनर्वसुः द्वघर्थ एकः पुष्यपुनर्वसू । ३-१-१५९ धर्मार्थादिषु द्वन्द्वे यथाकामं प्राकू, धर्मार्थो अन्तादी चन्द्रार्कौ वृद्धिगुणौ चन्द्रराहू । ३-१-१६० लघ्वक्षरासखीदुत्स्व For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७९ ) राघदल्पस्वराच॑मेकं प्राक, तिलमापं अग्निधूम (वसुपती पतिवम् ) बहुसखिबहुधनौ, अस्त्रशस्त्रं धवपलाशौ श्रद्धामधे, स्पर्धे परमेकं । ३-१-१६१ मासवर्गभ्रात्रनुपूर्वम् । ३-१ १६२ भर्तुतुल्यस्वरं क्रमेण प्राग् । ७-३-९८ चवर्गदषहः समाहारेऽत् ,वाक्त्वचं । ७-३.९६ स्त्रियाः पुंसो द्वन्द्वाचात् , स्त्रीपुंसं, चाद् कर्मधारये स्त्रीपुंसः ।७३-९७ ऋक्सामय॑जुषधेन्वनडहवाअनसाहोरात्ररात्रिंदिवनक्तंदिवाहार्दिवोर्वष्ठीवपदष्टीवाक्षिध्रुवदारगवं। ३-१-१३० विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः एकार्थः, सुखदुःखं सुखदुःखे । ३.१-१३१ अश्ववडवपूर्वापराधरोत्तराः वा, पूर्वापरौ पूर्वापरं । ३-१-१३२ पशुव्यञ्जनानां स्वैः, गोमहिषं गोमहिषौ शाकसूपं शाकम्पौ। ३.१-१३३ तरुतृणधान्यमृगपक्षिणां बहुत्व स्वैर्वा॥३-१-१३४ सेनाङ्गक्षुद्रजन्तूनां स्वैर्बहुत्वे । ३१-१३५ फलस्य जातो स्वैबहुत्वे । ३-१-१३६ अप्राणिपश्चादेः द्रव्यस्य जातो, तरुशैलं । ३-१-१३७ प्राणितूर्याङ्गाणाम् , पाणिपादं । ३-१-१३८ चरणस्य (कठादेः) स्थेणोऽद्यतन्यामनुवादे, उदगात् कठकौथुभम्।३-१-१३९ अक्लीवेऽध्वर्युक्रतोः, अश्विमेध।३-१-१४० निकटपाटस्थ, क्रमकपदिकं । ३-१-१४१ नित्यवरस्य, ब्राह्मणश्रमणं आहिनकुलं ।३-१-१४२नदीदेशपुरांविलिङ्गानां स्वैः,मथुरापाटलिपुत्रं । ३-१-१४३पात्र्यशूद्रस्य, तक्षायस्कारं। ३-१-१४४ गवाश्वादिः, पुत्रपौत्रं उष्ट्रखरं मूत्रपुरीष कुजवामनं।३-१-१४५ For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८० ) न दधिपय आदिः, आद्यवसाने सूर्याचन्द्रमसौ । ३-२-४१ वेदसहश्रुता वायुदेवतानाम् आः, सोमारुद्रौ । ३-२-४२ ई: षोमवरुणेऽग्नेः, अनीषोमौ । ३-२-४३ इर्वृद्धिमत्य विष्णो, आग्निवारुणं । ३-२-४४ दिवो द्यावा, द्यावागोत्रे । ३-२-४५ दिवस् दिवः पृथिव्यांचा, दिवः पृथिव्यौ, द्यावापृथिव्यौ च । ३-२-४६ उषासोषसः, उपासासूर्यम् । ३ २ ४७ मातरपितरं बा । ३-१-१४६ संख्याने नैकः, दश हस्त्यश्वाः। इत्येकशेषाः। ३-२-१परस्परान्योऽन्येतरेतरस्याम् स्यादेपुंसि, पर स्परां परस्परं वा भोजयतः सख्यौ कुले वा । ३ २ ४८ वर्चस्कादिcarस्करादयः, अपस्करो रथाङ्गे, आस्पदं प्रतिष्ठायाम्, आश्वयमद्भुते, मस्करो वेणुदण्डयोः, करस्करो गिरिवृक्षयोः, आस्कथं नगरे, प्रायश्चित्तमतीचारशोधने, गोष्पदं सेविते प्रमाणे च ३-२-९४ हृदयस्य हृल्लासलेखाण्ये, हृद्यं, हृदैव सिद्धेऽन्यप्रयोगनिवृतये । ३-२-९५ पदः पादस्याज्यातिगोपहते, पदाजि: पदोपहतः। ३-२-९६ हिमहतिकाषिये पद्, पत्काषी । ३-२-९७ ऋचः इशसि, पच्छः । ३-२-९८ शब्द निष्कघोषमिश्रे वा, पादमिश्रः पन्मिश्रः । ३-२-९९ नम् नासिकायास्तःक्षुद्रे, वस्तः नःक्षुद्रः । ३-२-१०४ उदकस्योदः पेषंधिवासवाहने । ३-२-१०५ बैकव्यञ्जने पूर्ये, उदघटः उदकघटः । ३-२-१०६ सन्धोदनसक्तुभिन्दुवज्रभार हार वीवधगाहे वा, उदगाहः उदकसाहः । ३-२-१०७ । नाम्न्युत्तरपदस्य च उदपानं क्षीरोदः For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८१) । ३-२-१०८ ते लुग्वा पूर्वोत्तरपदे, भीमः सैनः । ३-२-१३८ कृत्येऽवश्यमो लुक, अवश्यकार्यम् । ३-२-१३९ समस्तलहिले वा। ३-२-१११ खित्यनव्यमारुषो मोऽन्तो हस्वश्च । ३-२-११२ सत्यागदास्तोः कारे, अस्तुंकारः । ३-२-११३ लोकम्पृणमध्यन्दिनाऽनभ्याशमित्यं, लोकम्प्रीण इति । ३.२-११४ भ्राष्टाग्नेरिन्धे मोऽन्तः । ३-२-११५ अगिलाशिलगिलगिलयोः, तिमिगिलः। ३-२-११६ भद्रोष्णास्करणे, उष्णंकरणम् । ३-२.११७ नवा खित्कृदन्ते रात्रे, रात्रिमटः राज्यटः । ३-२-११८ धेनोमव्यायाम, धेनुम्भव्या घेनुभन्या । ३-२.१२५ पृषोदरादयः, बलाहकः २-४-९८ वेदूतोऽनव्ययवृदीच्डीयुवः पदे, लक्ष्मिपुत्रः लक्ष्मिपुत्रः। २-४-१०१ भ्रकोच कुंसकुट्यो । २-४-१०२ मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते, इष्टकचितं । ॥ इति समासप्रकरणम् ॥ For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८२) आख्यातख्यातमहिमा, कृदन्तावाप्तसिद्धिकः । संप्राप्ताप्राकृतस्थामा, जयताज्जगदीश्वरः ॥ १ ॥ । ३-३-३ क्रियाओं धातुः, आयाद्यन्ता अपि, पूर्वापरीभूतं भावं आख्यात आचष्टे, साध्य क्रिया, अनव्ययकृदाभिहितो भावो द्रव्यवत्प्रकाशत इति घनादिः सत्त्वं तुमादिरसत्त्वं च सिद्धमाहा३.३.४ प्रादिरप्रत्ययान धातुः, अमहापुत्रीयत् प्रासादाय्य भृशं प्रात्ति । ५-२-१९ सति प्रारब्धापरिसमाप्तक्रियाप्रबंधे वर्तमाना, प्रवृत्तोपरत-वृत्ताविरत-नित्यप्रवृत्त सामीप्यभेदात् । ३-३-६ वर्तमाना, तिव तस् अन्ति, सिव थम थ, मिव् वम् मम। ते आते अन्ते, से आथे ध्वे, ए वहे महे, धातोः । ३-३-१९ नवाऽऽद्यानि शतृक्वसू च परस्मैपदं सर्वासु । ३-३-२२ इडितः कर्तर्यात्मने।३-३-९५ ईगितः फलवति (फलं सदसद्वा विवक्षानिबन्धन)। ३-३-२०पराणि कानानशौचात्मनेपदं।३-३-१०० शेषात्परस्मै। ३-३-१७ त्रीणि त्रीण्यन्ययुष्मदस्मदि उपपदे, योगे परः, युष्मदो गौणत्वावद्भवति । ३-३-१८ एकद्विवहुषु त्रीणि, भू सत्तायां, नामधातुपदे धातुमूले, धातूपसर्गनिपाता अनेकार्थास्तेनोत्पत्यर्थश्च । ३-४-७१ कर्तर्यनद्भधः शव शिति । ३.३-१० एताः शितः वर्तमानासप्तमीपंचमीहस्तन्धः ।४-३-१ नामिनो गुणोऽङ्किति, भवति, गौणमुख्ययोर्मुख्य इति नीभ्यां। ४-३-२० शिदवित् ङित् , शवा गुणः, भवतः । लुग. स्येति भवन्ति भवसि भवथः भवथ । ४-२-११३ मव्यस्याः , For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८३ ) भवामि भवावः भवामः ५-४-२८ विधि प्रेरणा) निमंत्रणा(नियोगः) ऽऽमंत्रणा(कामचारः)धीष्ठ(ससत्कार) संप्रश्नप्रार्थने सप्तमीपंचम्यो, कुर्यात्कटमावश्यकं स्थानं व्रतं व्याकरणमुत सिद्धांतं तकं वाऽधीयीय। ३-३-७ सप्तमी, यात् याताम् युम, याम् यातम् यात, याम् याव याम । ईत ईयाताम् इरन, ईथाम ईयाथाम् ईध्वं, ईय ईवहि ईमहि। ४-२-१२२ यः सप्तम्याः अत इ., भवेत् भवेताम् । ४-२-१२३ याम्युसोरियमियुसौ अतः, भवेयुः, भवेः भवेतं भवेत, भवेयं भवेव भवेम ५-४-३८ आशिष्याशीःपञ्चम्यौ।३-३.८पंचमी, तु ताम् अन्तु, हि तम् त, आनि आव आमत् । ताम् आताम् अन्ताम् , स्व आथाम् ध्वम् , ऐ आवहै आमहैन्, भवतु । ४.२-११९ आशिषि तुह्योस्तातङ् वा, भवतात् भवताम् भवन्तु। ४-२-८५ अतःप्रत्ययाल्लुक हेः, भव भवतात् भवतं भवत, भवानि भवाव भवाम । ५-२ ७ अनद्यतने भूते ह्यस्तनी, उभयतःसाधरात्रमहोऽद्यतनः। ३-३-९ यस्तनी, दिव ताम् अन् , सित् तं त, अमव व म। त आताम् अन्त, थास् आथाम् ध्वं,इ वहि महि ।४-४-२९अड् धातोरादिद्यस्तन्यां चामाङा, चादद्यतनीक्रियातिपत्त्योः, विषयविज्ञानात्प्रत्ययव्यवधानेऽपि, अभवत् अभवताम् अभवन् , अभवः अभवतम् अभवत, अभवं अभवाव अभवाम । ५-२-४ अद्यतनी भूते। ३-३-११ अद्यतनी, दिताम् अन्, सि तम्त, अम् व म। त आताम् For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८४) अन्त, थास आथाम् ध्वं, इ वहि महि । ३-४-५३ सिजद्यतन्यां धातोः।४-४-३२ स्ताशितोऽत्रोणादेरिट् । ४-३-६६ पिवैतिदाभूस्थः सिचो लुप् परस्मै न घेट् । ३-३-५ अवौ दाधी दा। ४-३-१२ भवतेः सिज्लुपि न गुणः, अभूत् अभूताम् । ४-२-४३ भुवो वः परोक्षाद्यतन्योः उपान्त्यस्योत्, अभूवन , अभूः अभूतं अभूत, अभूवं अभूव अभूम । ५-२-१२ परोक्ष भूते परोक्षा । ३-३-१२परोक्षा, णव् अतुम उस्, थन् अथुम् अ, णत्व म। ए आते हरे, से आथे ध्वे, ए वहे महे । ४-१-१ द्विर्धातुः परोक्षा प्राक्तु स्वरे स्वरविधेः॥४-१-७० भूस्वपोरदुतौ पूर्वस्य । ४-१.४२ द्वितीयतुर्ययोः पूर्वी प्रथमतृतीयौ पूर्वस्य, बभूव बघूवतुः बभूवुः । ४-४-८१ स्क्रस्मृभूस्तुद्रुश्रुस्रोयंजनादेः परोक्षायाः आदिरिद, वभूविथ बभूवथुः बभूव बभूव बभूविव बभूविम । ३-३-१३ आशीः, क्या क्यास्ताम् क्यासुस्, क्याम् क्यास्तं क्यास्त, क्यासम् क्यास्थ क्यास्म। सीष्ट सीयास्ताम् सीरन् , सीष्ठास् सीयास्था सीध्वं, सीय सीवहि सीमहि, भूयात् । ५-३-५ अनद्यतने श्वस्तनी वय॑दर्थात् धातोः, न व्यामिश्रे, श्वो भविष्यतीत्यत्र पदार्थे क्रिया पश्चात् श्वमा योगः। ३-३-१४ श्वस्तनी, ता तारी तारम् , तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् । ता तारौ तारम, तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे, भविता । ५-३-४ भविष्यन्ती वर्त्यदर्थात् ३-३-१५ For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भविष्यन्ती,स्यति त्यतस स्यन्ति, स्यसि स्थथम स्यथ, स्यामि स्यायः स्यामः,स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे, स्ये स्यावहे स्यामहे, भविष्यति । ५-४-९ सप्तम्यर्थ (हेतुफलादेः) क्रियातिपत्तौ क्रियातिपत्तिः एष्यति, मुरूपासकोऽभविष्यत् शास्त्रपारगोऽभविष्यत् । ६-४-१० भूते पूर्ववत् ।३.३-१६ क्रियातिपत्तिः,स्थत् स्यताम् स्यन् ,स्थम् स्यतम् स्यत,स्यम् स्थाव स्थामा स्यतस्येताम् स्यन्त,स्यथास् स्येथाम् स्यध्वं, स्ये स्यावहि स्यामहि, अभविष्यत् । २-३-७७ अधुरुपसगान्तरो ण-हिनु-मीनाऽऽनेः रघुर्गः,अन्तर्भवाणि।२-३-८० अकखाद्यपान्ते पाठे वा अदुरुपसगान्तरो रघुर्मेणिः, प्रणिभवति प्रनिभवति, पा पाने । ४२-१०८ श्रीतिकृबुधिवुपानाध्मास्थाम्नादाम्दृश्यर्तिशदसदः कृधिपियजिघ्रधमतिष्ठमनयच्छपश्यर्छशीयसीदं शिति, प्रकृतिग्रहणे यग्लुबन्तस्यापि,परं-श्तिवाशिवा२ऽनुबंधेन३,निर्दिष्टं यद्गणेन४च । एकस्वरनिमित्तं ५च, पंचैतानि न यङ्लुपि ॥ १ ॥ वियति, अदंतत्वान्न गुणा, पिवेत् पिबतु अपिबत् ,वादी पाऽर्ती। ४-४-५६ एकस्व. रानुस्वारेतः स्ताद्यशितो नेट्-श्विश्रिडीशीयुरुक्षुक्ष्णुगुस्नुभ्यश्च वृमो वृङः । ऊदृदंतयुजादिभ्यः, स्वरान्ता धातवोऽपरे ॥१॥ पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः। द्विविधोऽपि शकिश्चैव, वचिर्वीचिरिची पचिः ॥ २ ॥ सिंचतिर्मुचतिरतोऽपि पृच्छतिभ्रस्जिमस्जिमुजयो युजियजिः। जिरंजिरुजयो निजि For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८६ ) विजृसंजि मंजि भजयः सृजित्यजी ॥ ३ ॥ स्कंदिविद्यविद्लवित्तयो नुदिः, स्विद्यतिः शदिसदी भिदिच्छिदी । तुद्यदी पदिहदी खिदिक्षुदी, राधिसाधिसुधयो युधिव्यधी ||४|| बंधिबुध्यरुधयः कुधिक्षुधी, सिध्यतिस्तदनु हन्तिमन्यती । आपिना तपिशिपिक्षिपिच्छुपो, लुंपतिः सृपिलिपी वपिस्त्री || ५ ॥ यभिरभिल भियमिरमिनमिगमयः, ऋशिरिशिरुशिलिशिदिशतिदशतयः । स्पृशिमृशतिः विशतिदृशिशिष्ऌशुषयस्त्विपिपिपिविष्ऌकृषितुषिदुषिपुपयः ।। ६ ।। श्लिष्यतिर्द्विषिरतो घसिवसती, रोहति लुहिरिही अनिड् गदितौ । देग्धिदोग्धिलियो मिहिवहती, नातिदेहिरिति स्फुटमनिटः ॥ ७ ॥ लुहरुहो हिंसार्थी सौत्रो सेटावपि स्वाभिरपि बुध, पान्ते विषपुषिश्लिषय एवेति । अपात् । ४-२ ९२ सिज्विदो भुवः अनः पुस्, भूवर्जनाल्लोपे ऽपि । ४-३-९४ इडेत्पुसि चातो लुक् चात् ङ्किति अशिति स्वरे, अपुः । ४ १ ३९ ह्रस्वः पूर्वस्य । 1 ४-२-१२० आतो णव औः, पपौ । ४-३ - २१ इन्ध्यसंयोगापरोक्षा विद्वत् अवित्, पपतुः पपुः । ४-४-७९ सृजिदृशिस्तस्वरात्वतस्तृजानित्यानिटस्थवः आदिरिड् वा अत्रादेः, पपिथ पपाथ पपिव । ४ ३ ९६ गापास्थासादामाहाकः कित्याशिष्येः, पेयात् । घ्रा गन्धोपादाने, जिघ्रति । ४-३-९६ घाशाच्छासो वा सिचो लुप् परस्मै न चेद्, अघ्रात् । ४-४-८६ मिरमि नम्यातः सोऽन्तश्च परस्मै सिच आदिरिद् ।४-३-६५ सः सिजस्तोर्दस्यात् । ४-३-७१ इट इति सिचो लुक्, अधासीत् अ For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८७ ) घासिष्टाम् । ४-१-४४ व्यंजनस्याना देलुक् । ४ १४० गहोर्ज: पूर्वस्य, जत्रौ । ४-३ ९५ संयोगादेर्वाऽशिष्येः आतः घेयात् घ्रायात् । ध्मा शब्दाग्निसंयोगयोः, धमति अध्मासीत् । ष्ठा गतिI निवृत्तौ तिष्ठति । २-३-१८ षः सोऽष्ठैष्ठिकः पाठे धा त्वादेः, स्वरदन्त्यपराः पोपदेशाः स्मिस्विदिस्वदिस्वंजिस्वपयश्च सृपिसृजिस्तृस्तुस्त्या सेकसृवर्जम्, अस्थात् । ४-१-४५ अघोषे शि: लुक् पूर्वस्य, तस्थौ । २-३-४० स्थासेनिसेधसिचसंजां द्वित्वेऽपि अटिसः षः, प्रत्यष्ठात् प्रतितष्ठौ । ना अभ्यासे, मनति मनौ । दाम् दाने, यच्छति । २-३-७९ नेईमादापतपदनदगदवपीवही शमूत्रिग्यातिवातिद्रातिप्सातिस्यति-हन्तिदेग्धी अदुरुपसर्गीन्तरो रषुर्णः, स्वाङ्गमव्यवधायीति प्रण्य - यच्छत्, अधर्म्य संप्रदाने आत्मनेपदं दास्या संप्रयच्छते, अदात् ददौ । जित्रि अभिभवे, जिज्र इति, जयति । ४-३-४४ सिचि परस्मै समानस्याङिति वृद्धिः, अजैषीत् । ४-१-३५ जेर्गि: सन्परोक्षयोः । ४-३-५१ नामिनोऽकलिहलेर्वृद्धिञ्णिति, जिगाय, उपान्त्याद्धया सिद्धेर्नामार्थं च, 'योऽनेकस्वरस्ये 'ति जिग्यतुः । ४-३-५८णिद् वाऽन्त्यो णव्, जिग जिगाय 'दीर्घ' इति जीयात्। क्षक्ष, ऐश्वर्येऽपि । ४-१-४६ कङश्च पूर्वस्य, चिक्षाय । इदुद्रु शुत्र गतौ (ज्ञानप्राप्तिव्याप्त्यर्थे ) अयति ।४४-३१ स्वरादेस्तासु अद्यतन्यादिषु वृद्धिः, आयत् ऐषीत् |४-१-३७ पूर्वस्यास्त्रे स्वरे खोरियुक् इयाय ईयतुः । ३-४-५८ णिभिनुक्रमः कर्त्तीर For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८८) ङोऽद्यतन्यां, अदुद्रुवत् दुद्रोथ । ६ स्थैर्ये च । सु प्रसवैश्वर्ययोः, गतावपि पुगपिच, सुसार । स्मृ चिंतायां, अस्मार्षीत् । ४-१-३८ ऋतोऽन पूर्वस्य, सस्मार । ४-३-२ संयोगाहदर्तेः परोक्षायां गुणः, सस्मरतुः। ४.४.७१ ऋतः तृज्नित्यानिटस्थव इण न, सस्मथ । ४-३-१० क्ययकाशीय गुणः संयोगादः , स्मर्यात् । ४-४-४९ हनृतः स्यस्य इडादिः, स्मरिष्यति । गृ धृ सेचने । औस्व शब्दोपतापयोः, अस्वाष्टोम् । ४.४-३८ धूगौदितः स्ताद्यशित आदिरिद् वा, चायिस्फायिप्यायर्याना परोक्षायामपिच सर्वेषामित्यपि, अस्वारिष्टाम् सस्वरिथ स्वरिता स्वर्ता । ढ वरणे ( स्थगनं )। वृ व कौटिल्ये ।मृ गतौ। ४-२-१०७ वेगे सर्तेर्धात् अत्यादौ शिति, धावति। ३-४-६१ सयैर्तेर्वाऽद्यतन्यां अङ्, अर्ते त्मने नित्यं परस्मै सतर्नाङ्चति । ५-३-७ वर्णहशोऽडि गुणः, असरत् , ससथे । ४-३-११० रिः शक्याशीर्ये अतः, स्त्रियात, धातोः क्ये रिव रीस्त्वधातोः । ऋप्रापणे च, ऋच्छति आरत् आर्षीत् । ४.१.६८ अस्यादेराः परोक्षायां, आस्तुः । ४-४-८०ऋकृयेऽदः थव आदिरिट्,आरिथा तृप्लवनतरणयोः, ४-३.८ स्कृच्छुतोऽकि परोक्षायांगुणः।४-१-२५ तृन्त्रपफलभजां अत एने च द्विः अवित्परोक्षासेडवोः, तेरतुः, बहुत्वास्फलजिफलौ । ४-४-११६ ऋतां कितीर, बहुत्वाल्लाक्षणिकस्य, भ्वादेरिति । श्रौतानुमितयोः श्रौतो विधिलीयानिति 'ऋता' मिति ऋकाराणां नत्वनेकवर्ण इति तदन्तधातोः, तीर्यात् । ४-४३५ For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८९ ) वतो नवानाशी सिचपरस्मै च इटो दीर्घः, परोक्षायामपि चान्न, तरिता तरीता। दधे पाने।४-२-१आत्संध्यक्षरस्या४-२-२ न शिति आत् , प्रण्याधात् 'पदेऽन्तरे' त्यत्राडो वर्जनादट्यपि, अधासीत् । ३-४-५९ धेश्वेर्वा कोऽद्यतन्यां, अदधत् दधौ धेयात्, गामादाग्रहणेष्वविशेष इति न लक्षणेति अदायेति कृत्रिमेति च । दैव शोधने, ऐकारोपदेशान्नामिकार्य गुणो न, अत एव अनवर्णा नामीत्यत्र वचनभेदः, दायात् । ध्यै चिंतायां, ध्यायात् ध्येयात् । ग्लै हर्षक्षये (धात्वपचये)। म्ले गात्रविनामे (तनुकान्तिक्षये )। चै न्यङ्गकरणे ( कुत्सिताङ्गे )। स्वमे । धै तृप्तौ। कैगैरै शब्दे । ष्टय स्त्यै संघाते च, ष्ट्यायति । ख्यै खदने ( हिंसा स्थैर्य च )। क्षै जै सै क्षये, सेयात्, सायादपि । श्र पाके । पै ओवै शोषणे, पेयात्, पायादपि, वायति । ष्ण वेष्टने । फक्क नीचैर्गतौ (मन्दगतिरसद्व्यवहारोवा) । तक हसने, सहनेऽपि । ४.३-४७ व्यंजनादेवोपान्त्यस्यातः सिचि परस्मै वृद्धिः, अताकीत् अतकीत् । ४-३-५० णिति उपान्त्यस्यातो वृद्धिः, तताक । ४-१-२४ अनादेशादेरेकव्यंजनमध्येऽतः अवित्परोक्षासेट्थवोरेनच द्विः, तेकतुः । तकु कृच्छ्रजीवने । ४-४-९८ उदितः स्वरान्नोऽन्तः, ततंक । ४-२४५ नो व्यंजनस्यानुदितः लुक् उपान्त्यस्य तिति, तळ्यात् । शुक गतौ । ४-३-४ लघोरुपान्त्यस्य गुणः, विसर्गानुस्वारसंयोगपरो दीर्घश्व गुरुः, शोकति । बुक्क भाषणे, भषणेऽपि ( भर्सनं )। उखु राख्ख लाख For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९० ) द्राक्ष धारव शोषणालमर्थयोः। शाख श्लारख व्याप्तौ । कक्ख हसने, कखोऽपि । उख नख णखवख मख रख लख मखु रखु लखु रिख इख इखु ईखु वल्गु रगु लगु (गतिवैकल्ये रूढः) तगु गु श्लगु अगुवगु (गतिवैकल्ये रूढः) मगु स्वगु इगु उगु रिगु लिगु गतौ। ३.४-४८गुरुनाम्यादेरनृच्छ्रों परोक्षाया आम् कृम्वस्ति तदन्तं चानु, उपसर्गो न व्यवधायी इंसांप्रचकार, स्क्रिति इंखांचक्रतुः इंखामास इंखांबभूव । २-३-९७ पाठे धात्वादेो नः, सर्वे नादयो णोपदेशा नृतिनन्दिनर्दिनक्षिनाटिननाथूनाधृवर्ज , नेखतुः, आदेशोऽनिमित्तः । ४.१-६९ अनातो नश्वांतः ऋदाद्यशौसंयोगस्य परोक्षायां, चादस्यादेराः, आनंग । ४-२-४७ लंगिकंप्योरुपतापांगविकृत्योः किति उपान्त्यनलुक्, लग्यात् , अन्यत्र लंग्यात् । त्वगु कंपने च । युगु जुगु दुगु वर्जने । गग्घ हसने, घग्घोऽपि । दघु पालने, वर्जनेऽपि । शिघु आघ्राणे। मघु मंडने। लघु शोषणे । शुच शोके । कुच् शब्दे तोरे, शब्दमात्रेऽपि । कुंच गतौ, क्रुच्यात् । कुंच च कौटिल्याल्पीभाययोः। लुंच अपनयने । अर्च पूजायां। अंचू गतौ च, अच्यात, पूजायामंच्यात् । वंचू चंचू तंचू त्वंचू मंचू मुंचू चुचू म्लुचू ग्लुचू ग्लुचू पश्च गतौ । ३-४-६५ ऋदिच्छ्विस्तंभूम्रचूम्लुचूग्रुचूग्लुचूग्लंचूजो वाऽद्यतन्यां परस्मै अङ्, अमृचत्, अम्रोचीत् , विधानादग्लुंचद् इति। ग्रुचू ग्लुचू स्तेये, गतावपि। म्लेच्छ अव्यक्तायां For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९१ ) वाचि । लछु लाछु लक्षणे | वाछु इच्छायां। आछु आयामे, आञ्छ, आनञ्छापि । हीच्छ लज्जायां। हूछा कौटिल्ये। मूछो मोहसमु. च्छाययोः । स्फूछी स्मी विस्मृतौ । युच्छ प्रमादे । धृज धृजु ध्वज ध्वजु ध्रज ध्रजु वज व्रज पस्ज गतौ, धिजोऽपि । ४-१-३० न शसददिवादिगुणिनःअत एः, ववजतुः। ४-३-४८वदव्रजला सेटि सिचि वृद्धिः, अवाजीत्, आत्मनेपदमनित्यमिति सज्जन्ते गुणकर्मसु । अज क्षेपणे च । ४४-२ अघक्यबलच्यजेवी अशिति, अवैषीत विवाय, अयि व्यंजनेऽने च वेति । कुजू खुजू स्तेये। अर्ज सर्ज अर्जन । कर्ज व्यथने । खर्ज मार्जने च । खज मन्थे । खजू गतिवैकल्ये । एज कंपने । वो स्फूर्जा वजूनि?षे, दीर्घनिर्देशात्कुर्दते । क्षीज कूज गुज गुजू अव्यक्ते शब्दे । लज लजु तर्ज भर्सने । लाज लाजु भर्जने च। जज जजु युद्धे । तुज हिंसायां। तुजु वलने च, पालनेऽपि । गर्ज गजु गृज गृजु मुज मुजु मृज मृजु मज शब्दे, बहुलवचनाच्चुरादावपि गजे । गज मदने च । त्यज हानौ त्यक्ष्यति । ४-३-४५ व्यंजनानामनिटि सिचि वृद्धिः परस्मै, अत्याक्षीत् । ४-३-७० धुड्हस्वाल्लुगनिटस्तथोः सिचः, पुनस्तथोः व्याप्त्यर्थे, अत्याक्तां पंज संगे। ४.२-४९ दंशसंजः शवि नलुक्, सजति, नित्यान्त्वर्थ न तुदादौ। कटे वर्षावरणयोः। ४-३-४९ न श्विजागृशसक्षणहम्येदितः सेटिसचि वृद्धिः, अफटीत्, वान्तश्वसिति। शट रुजाविशरणगत्यवसादनेषु । वट वेष्टने। किट खिट उत्त्रासे। For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९२ ) J शिट षिट अनादरे । जट झट संघाते । पिट शब्दे च, पेडोऽपि । भट भृतौ ( वेतनं भरणं ) । तट उच्छ्राये । खट कांक्षे । णट नृत्तौ हिंसायां नतावपि नतेऽपि । हट दीप्तौ । पट अवयवे | लुट विलोटने, विलोडनेऽपि । चिट प्रैष्ये ( दासत्वं ) । विटशब्दे, आक्रोशेऽपि । हेट विवाधायां esोऽपि | अट पट इट किट कट कटु कटै गतौ । कुटु वैकल्ये, कुडुरपि । मुट प्रमर्दने, मुडुरपि । चुट चुटु अल्पीभावे । वटु विभाजने । रुटुलुटु स्तेये, कठठावपि । स्फट स्फुट्ट विशरणे, स्पटुरपि । लट बाल्ये । रट रठ च परिभाषणे । पठ व्यक्तायां वाचि । वठ स्थौल्ये । मठ मदनिवासयोश्च । कठ कृच्छ्रजीवने । हठ बलात्कारे, प्लवनकीलबंधनयोरपि । उठ रुठ लुठ उपघाते । पिठ हिंसासंक्लेशयोः । शठ कैतवे च । शुठ गतिप्रतिघाते । कुठु लुठु आलस्ये च, लुठिरपि । शुद्ध शोषणे अठ रुठु गतौ । पुडु प्रमर्दने । मुडु खंडने च । मड्डु भूषायां । गडु वदनैकदेशे ( गण्ड गजसंहननक्रियायां ) शौट्ट गर्ने । यो संबधे । मेड ग्रेड म्लेड लोड लौड उन्मादे, शौडाद्यष्टान्ता अपि । रोड रौड तौड़ अनादरे । क्रीड विहारे । तुड्ड तूड जौड्ड तोडने (दारणं) अपि । हुड्ड हुड्ड रूड हौडृ गतौ । खोड प्रतिघाते, गतेरिति वर्तते । विड आक्रोशे । अड उद्यमे । लड विलासे । कडु मदे | कड्ड कार्कश्ये, दोपान्त्यः | अड्ड अभियोगे । चुड्ड हावकरणे ( भावसूचनं ) I For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९३ ) डोपान्त्य इति, त्रिष्वपि । अण रण वण व्रण बण भण भ्रण मण धण ध्वण ध्रण कण क्षण चण शब्दे ( शब्दक्रिया ) । ओ] अपनयने । शोण वर्णगत्योः । श्रोण श्लोण संघाते । पैण गतिप्रेरणश्लेषणेषु । चिते संज्ञाने। अत सातत्यगमने। चुतृ श्चुत च्युत क्षरणे, घृतं श्चोतति घृतक, अस्कलुकीति प्रायिकं, अचुतत् अचोतीत् । च्युत आसेचने ( ईपत्सेकः)। जुतृ भासने । अतु बंधने , इतुरपि । कित निवासे, अनेकार्थत्वात् । ३.४.६ कितः संशयप्रतीकारे सन्। ४-१-३ सन्यश्च द्विर्धातोरेकस्वरोऽशः, चः परोक्षाङसन्यङोऽनुवृत्त्यर्थः । ४-४-६० स्वार्थे सनो नेट् , चिकित्सति विग्रहविनाशयोः । ऋत घृणागतिस्पर्धेषु । ३-४-३ ऋतेमयः, अशवि वा, ऋतीयते । ३-४-४६ धातोरनेकस्वरादाम्परोक्षायाः कृभ्वस्ति चानु तदन्तं । ३-३-७५ आम: कृगः प्राग्वदात्, ऋतीयांचक्रे आनते । कुथु पुथु लुथु मथु मन्थ मान्थ हिंसासंक्लशेयोः । खादृ भक्षणे। बद स्थैर्ये, वदोऽपि । खद हिंसायां च । गद व्यक्तायां वाचि । रद विलेखने (उत्पाटनं) णद लिक्ष्विदा अव्यक्ते शब्दे, शब्दमात्रेऽपि, क्ष्विदां विडोऽपि च । अर्द गतियाचनयोः, यातायामपि । नर्द णर्द गर्द शब्दे । तर्द हिंसायां । कर्द कुत्सिते शब्दे । खर्द दशने । अदु बन्धने । इदु परमैश्वर्ये । बिदु अवयवे । णिदु कुत्सायां । टुनदु समृद्धौ । चदु दीप्त्यालादनयोः। दुचेष्टायां । कदु ऋदु क्लदु रोदनाह्वानयोः । क्लिदु परिदेवने । स्कंदृ गतिशोषणयोः, व्यंजनाना For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९४) मित्यस्कान्त्सीत् अस्कदत्। विधू गत्यां । २३-६१ गतौ सेधो न षः, न्यसेधत् सिषेध । विधौ शास्त्रमांगल्ययोः। २-१-७९ अधश्चतुर्थात्तथोधः, यङ्लुब्यपि, लोप त्स्वरादेशः असद्धाम् । शुंध शुद्धौ । स्तन धन ध्वन चन स्वन वन शब्दे । २.३-४३ व्यवात्स्वनोऽशने द्वित्वेऽट्यपि षः, अवाष्वणत् । ४-१-२६ जृभ्रमवमत्रसफणस्यमस्वनराजभ्राजभ्रासभ्लासो वा ए: न च द्विः अवित्परोक्षासेट्थवोः, स्वेनतुः सस्वनतुः, न वमेरिति । बन पन भक्तौ ( भजनं )। कनै दीप्तिकान्ति (शोभा) गतिषु ।गुपौ रक्षणे।३-४-१गुपौधूपविच्छिपणिपनेरायः,गोपायति। ३-४-४ अशवि ते वा, आयणिडीयाः। ४-३-८२ अतः लुगाशति, गोपाय्यात् । तप धूप संतापे । २-३.३५ निसस्तपेऽना. सेवायां ति षः, निष्टपति तताप । रप लप जल्प व्यक्त वचने। जप मानसे च । चप सान्त्वने । पप समवाये, पचोऽपि । सृप्ल गतौ। ४-४-११२स्पृशादिसृपो वाकिति धुटि अदन्तःस्वरात,(स्पृशमृशकृषतृपडपाम्) सप्ता सप्ता । ३-४-६४ लूदित्द्युतादिपुष्यादेः परस्मै अद्यतन्यामङ्, असृपत् । चुप मंदायां, गतेरनुवृत्तिः । तुप तुप त्रुप त्रुम्प तुफ तुम्फ त्रुफ ध्रुफ हिंसायां । ४.४-९७ प्रात्तुंपतेर्गवि स्सडादि हिंसाधे कच्प्रत्यये कपि तुम्पतिशब्दे इति च प्रस्तुंपति । तुपतुम्पतुफतुम्फास्तुदादावपि । वर्फ रफ रफु अर्ब खर्ब कर्व गर्व चर्व तब नर्व पर्व बर्व शर्व पर्व सर्व रिबु रखु गतौ, फान्ता हिंसायामपि अन्योऽपि । कुबु आच्छादने । लुबु For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९५ ) तु अर्दने । चुबु वक्त्रसंयोगे । स्रभू भू सिभू पिंभू भर्भ हिंसायां । शुंभ भाषणे च भासनेऽपि पुम्भोऽपि च । यभ जभ मैथुने । ४-४-१०० जभः स्वरे नोऽन्तः स्वरात्, जंभति, यब्धा । चमू छमू जमू जिमू झम् अदने | ४-२-११० ठिवूक्लम्वाचमः दीर्घः शित्यत्यादौ, आचामति । क्रमू पादविक्षेपे । ३-४-७३ भ्रासभ्लासभ्रमक्रमक्कमत्र सित्रुटिलपियसि संयसेर्वा श्यः शिति । ४-२१०९ क्रमो दीर्घः परस्मै शित्यत्यादौ, क्राम्यति क्रामति, सर्वेभ्यो लोप इति लोपे विषयसप्तम्या क्राम। ३-३-४७ क्रमोऽनुपसर्गाद् वाऽऽत्मने, क्रमते । ४-४-५३ क्रमः स्ताद्यशित इडादि: नात्मने, क्रन्ता क्रमिता अक्रमीत् । यमू उपरमे, यम । ४-२-१०६ गमिषद्यमश्छः शिति, यच्छति । स्यम् शब्दे स्येमतुः सस्यमतुः । णम प्रह्वत्वे (नम्रत्वं ) पम टम वैक्लव्ये ( कातरत्वं), स्तनध्य स्वनस्यमूषमष्टमा अदन्ता अपि । अम शब्दभक्त्योः । अम द्रम हम्म मीमृ गम्लृ गतौ, गच्छति । ४-२-४४ गमहनजनखनघसः स्वरेऽनङि ङ्कति लुगुपान्त्यस्य जग्मतुः । ४-४-५१गमोऽनात्मने आदिरिद सादेः, गमिष्यति, संभवेऽभः वे वेति तत्रावृत्तिः, प्रथमे वाऽनुवृत्तिः, द्वितीये च प्रकृतिविशेषणं, आत्मने नेति च । हय हर्य क्लान्तौ च । मव्य बंधने । सूर्य ई ई ईर्ष्यार्थाः । शुच्यै चुच्यै अभिषवे (द्रवेणाद्रवाणां परिवासनं स्नानं च) । त्सर छद्मगतौ । कमर हूर्च्छने । अभ्र वभ्र मभ्र गतौ । चर , 1 For Private and Personal Use Only " Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९६ ) भक्षणे च, अचारीत् । धो= गतेश्चातुर्थे । खोब्र प्रतिघाते, गतेरनुवृत्तिः । दल त्रिफला विशरणे, घटादावप्याद्यः, फेलतुः अफालीत् । मील इभील स्मील क्ष्मील निमेषणे ( संकोचः)। पील प्रतिष्टंभे (रोपणं)। णील वर्णे । शील समाधौ (ऐकाग्रयम्)। कील बंधे । कूल आवरणे । शूल रुजायां। तूल निष्कर्षे (नियोसः)। पूल संघते । मूल प्रतिष्ठायां । फल निष्पत्ती । फुल्ल विकसने । चुल्ल हावकरणे । चिल्ल शथिल्ये च । पेल. फेल शेल पेल सेल वेहल सल तिल तिल्ल पल्ल वेल्ल गतौ । वेल चेल. केल क्वेल. खेल स्खल चलने । खल संचये च । श्वल वल्ल आशुगतौ । गल चर्व अदने, स्रवणेऽपि बाहुल्याच्चयति । पूर्व पर्व मवे पूरणे । गर्व घिवु शव गतौ । कर्व खर्व गर्व दपै । ष्ठिव क्षित निरसने, ष्ठीवति । ४-१-४३ तिर्वा ष्ठिवः पूर्वस्य, तिष्ठेव टिष्ठेच, क्षीरपि। जीव प्राणधारणे । पीच मीच तीव नीव स्थौल्ये । उवै तुर्वै थुर्वै दुर्वै धुर्वै जुर्वै अर्व भर्व शर्व हिंसायां । मू मव बंधने । गुर्वै उद्यमे । पिवु मित्रु निवु सेचने। हिवु दिवु जिवु प्रीणने । इवु व्याप्तौ च, इन्वांचकार । अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिंगनहिंसादहनभाववृद्धिषु । कश शब्दे, कषोऽपि । मिश मश रोषे च ।शश प्लुतिगतौ। णिश समाधौ । दृश प्रेक्षणे, पश्यति अदर्शत् । ४.४-१११ अमृजिशोऽकिति धुटि, दद्रष्ठ ददर्शिथ, किति नेति प्रसज्यनिषेधात् असृष्ट, न कितीति । ३-४-५५ हशिटो नाम्युपान्त्याद For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९७ ) । । दृशोऽनिटः सकू । २-१-६२ षढोः कस्सि परेऽसन्, अद्राक्षीत् । देश दशने, दशति । घुट शब्दे । चूष पाने । तूष तुष्टौ । पुष वृद्धौ । लूष भूष स्तेये । षूष प्रसवे, सूषः सूषोऽपिच । ऊष रुजायां । उंछे (उच्चयनं ) । कृष विलेखने (हलोत्कर्षणं) क्रष्टा कष्ट । ३-४-५४ स्पृशमृशकृपतृपदृपो वाऽद्यतन्यां सिच्, अक्राक्षीत अकाक्षत् अकृक्षत् । कष शिष जष झष वर्ष मष मुष रुप रिष यूष जूष शष चष हिंसायां, अनिडपि शिष् । ४-४-४६ सहलुभेच्छरुषरिषस्तादेः इड् वादिः, रोषिता रोष्टा, तादौ मशिभृगूस्तुशुचिवस्तिभ्यो रुनुसुदुभ्योऽपरोक्षायां विषेर्मूलफलकर्मणि वा परोक्षायां वेडिति । वृषू संघाते च । भष भर्त्सने ( कुत्सितशब्दक। रणं ) । जिषू विषू निषू मिषू पृषू वृषू सेचने । मृषं सहने च । उष्षु श्रिषु श्लिषू मुष्षू प्लुष दाहे । ३-७-४९ जागुषसमिन्धेर्नवा - ssम्, ओषांचकार उषोष, नेन्धेरुपसर्गादाम् असमो वेति च । घृषू संघर्षणे । हृषू अलीके ( हर्षे ) । पुष पुष्टौ । भ्रुष तसु अलंकारे । तुस हस हस रस शब्दे । लस श्लेषणक्रीडनयो । घस्लु अदने । २-३-३६ घस्वंसः नाम्यादेः षः, जक्षतुः । ४-३-९२ सस्तः सि । अशिति, घत्स्यति, स्विषयत्वेन वर्णविधित्वेऽपि अवात्ताम्, संस्थानिवद्भावो वृद्धिश्व | हसे हसने, अहसीत् । पिसु पेस वेसृ गतौ, नाऽऽय ऋदित्, चौरादिकणिविकल्पेन सिद्धौ पाठ आत्मनेपदार्थ इत्यपि । शम् हिंसागां, शशसतुः अशसीत् । शंसू स्तुतौ च । जर्स For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९८ ) परिभाषणहिंसातर्जनेषु । मिह सेचने । दह भस्मीकरणे, धक्ष्यति । चह कल्कने ( शाठ्यं ) । रह त्यागे । रहु गतौ । दृह हहु बृह वृद्धौ । बृद्द बृह शब्दे च । उद्दृतु दुट्ट अर्दने ( पीडा ) । अर्ह मह पूजायां, सौत्रोऽर्घः । उक्ष सेचने । रक्ष पालने | मक्ष मुक्ष संघाते । अक्षौ व्याप्तौ च । ३-४-७६ वाऽक्षः शिति इनुः । ४-३-२ उनोः गुणोऽकिङ्क्ति, अक्ष्णोति अक्षति अक्ष्णुवंति, अक्ष्णुहि । तक्षौ त्वक्षौ तनूकरणे । ३-४-७७ तक्षः स्वार्थे वा नुः शिति, तक्ष्णोति काष्ठं, तक्षति । णिक्ष चुंबने, णिक्षणिसनिन्दामकृतोऽपि वा ण इति प्रणिक्षति प्रनिक्षति इति । तृक्ष स्तृक्ष णक्ष गतौ, स्पो । वक्ष रोपे, संघातेsपि । त्वक्ष त्वचने । सूर्क्ष अनादरे, सूर्यो । काक्षु वाक्षु माक्षु कांक्षायां । द्राक्षु प्राक्षु ध्वाक्षु घोरवासिते च ।। इति परस्मैपदिनः ॥ गाङ् गतौ, गाते अंतरंगत्वाद्गाते । ४-२-११४ अनतोऽन्तोदात्मने, गाते अगासत । ष्मिङ् ईषद्धसने, स्मयते । ४-२-१२१ आतामाते आथामाथे आदि: आ तः, स्मयेते, नित्यत्वाद् गुणे अस्मेष्ट । ४- ३-७२ सो धि वा लुकू, अस्मेध्वं, सिज्वृत्तौ सग्रहणात्प्रकृतिसोऽपि नवा नित्यं सिच इतिच | डीङ् विहायसा गतौ, अडयिष्ट, न धातुर्हस्वान्तः । २-१-८० नम्यतात्परोक्षाऽद्यतन्याशिषो धो ढः । २-१-८१ हान्तस्थाश्रीभ्यां वा, अडयिवं अडयिध्वम् डिड्ये । उक्कुगु घुङ ड् For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९९ ) शब्दे, वार्णात्प्राकृतमित्यूवे, गू पुरीषोत्सर्गेऽपि । च्यु ज्यु जु गुप्लुङ् गतो, वेगे जुः सौत्रोऽपि, अच्योष्ट । रुङ् रेषणे च । पूङ् पवने । मृङ् बंधने । धृङ् अवध्वंसने, चुरादेराकृतिगणत्वाद्धारयति । ४-३-३६ ऋवर्णात् सिजाशिषौ अनिटी किदात्मने, अधृत धृ. षीष्ट । मेङ् प्रतिदाने ( प्रत्यर्पणम् ) । दे त्रैङ् पालने । ४.३-४१ इश्व स्थादः आत्मनेपदे सिन् कित् च, दीडो न बहिरङ्गत्वात, अदित अदिषाताम् । ४-१-३२ देर्दिगिः परोक्षायांन चायं द्विा, दिग्यिरे । श्यैङ् गतौ । प्यैङ् वृद्धौ । वकुङ् कौटिल्ये, गतावपि । मकुङ् मंडने। अकुङ् लक्षणे, गतावपि । शीकङ सेचने, गतावपि । लोकङ् दर्शने । श्लोकङ् संघाते। द्रेक धेकृङ् शब्दोत्साहे ( औ. द्धत्यं वृद्धिश्चोत्साहः) । रेक शकुङ् शंकायां । ककि लौल्ये । कुक वृकि आदाने। चकि तृप्तिप्रतिघातयोः । ककु श्वकु कु श्रक शकु ढौक त्रौक वष्क वस्क मस्क तिक टिक टी सेक लेक रघु लघुक गतौ, तिकिटिको अपि ऋदिती, कृङपि, लघुङ् भोजननिवृत्तावपि वष्कते । अघु वघुङ् गत्याक्षेपे (वेगः)। मधुङ् कैतवे च । राघू लाघृङ् सामर्थे । द्राघृङ् आयासे च, कदर्थनमायामो वा, द्राधिमाथा अतोऽपि । श्लाघृङ् कत्थने (उत्कर्षणं) । लोचा दर्शने । पचि सेचने, पचोऽपि । शचि व्यक्तायां वाचि । कचि बंधने । कचुङ् दीप्तौ च । श्वचि श्वचुङ् गतौ। वार्च दीप्तौ । मचि मुचुङ् कल्कने ( दम्भः क्वथनं च ), कल्कने For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१००) मुचिरपि । मचुङ धारणोच्छ्रायपूजनेषु, दीप्तावपि । पचुङ् व्यक्तीकरणे, पचिरपि । ष्टुचि प्रसादे। एज भ्राजि दीप्ती, एजांचके एजामास एजांबभूव, भेजे बभ्राजे । इजुङ् गतौ, बीयाप । ईजि कुत्सने च । ऋजि गतिस्थानार्जनोपार्जनेषु, रिजिरपि । ऋजु भृजैङ् मर्जने (पाकप्रकारः) । तिजि क्षमानिशानयोः, (तीक्ष्णीकरणं)। ३-४-५ गुप्तिजो गहक्षिांतो सन्, तितिक्षते, तेजते । घट्टि चलने । स्फुटि विकसने, स्फुडुङपि । चेष्टि चेष्टायां । गोष्ठि लोष्ठि संघाते च । वेष्टि वेष्टने ( प्रथनं लोटनं परिहाणिश्च ) । अट्टि हिंसातिक्रमयोग, दोपान्त्यः । एठि हेठि विवाधायां । मुटु कठुङ् शोके । मुठुङ् पलायने । वठुङ् एकचर्यायां । अठु पटुङ्क गतौ । हुड्डु पिडुङ् संघाते । शडुङ् रुजायां च । तड्डङ् ताडने । कडङ् मदे । खड्डङ् मंथे । खुडुङ् गतिवैकल्ये, खुडुणपि । कुडुङ् दाहे । वडु मडुङ् वेष्टने, विभाजनेऽपि । मडुङ् परिभाषणे । मुड्डङ् माजने (शोधनं न्यग्भावश्च ) । तुडुङ् तोडने । भुडुङ् वरणे । चडुङ् कोपे । द्राट्ट धाडङ् विशरणे । शाडङ् श्लाघायां । २.३-१०४ ऋफिडादीनां डश्चलः, चाद्रो ला, शालते । वाइङ आप्लाव्ये, वालते, । हेड होट्टङ् अनादरे, हेलते । हिडुङ् गती. च । घिणु घुणु घृणुङ् ग्रहणे । घुणि धूर्णि भ्रमणे । पणि व्यव-. हारस्तुत्योः, पणायति, व्यवहारे पणते इति । यतैङ् प्रयत्ने, येते । युत जुतृङ् भासने। विथ वेशृङ् याचने। नाङ उपतापैश्व For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १०१ ) " , 1 र्याशीः षु च याश्चोपतापावर्थौ, शेषे द्योत्ये, साध्यत्वाद्वाऽथ । ३-३-३६ आशिषि नाथः कर्त्तर्यात्मनेपदं, नाथते नाथति, ङिवादानश् सोपसर्गस्यार्थान्तरेऽप्यात् । श्रथुङ् शैथिल्ये, शश्रन्थे, अनौपदेशिकत्वेऽपि एत्वनलुकाविति । ग्रथुङ् कोटिल्ये । कत्थि श्लाघायां । स्विदुङ् श्वैत्ये, वदुङ् स्तुत्यभिवादनयोः, ववन्दे । भदुङ् सुखकल्याणयोः प्रीतावपि । मदुङ् स्तुतिमोदमदस्वप्नगतिषु । स्पदुङ् किंचिच्चलने । क्लिदुङ् परिदेवने ( शोचने ), उभयत्र पाठात् फलवति कर्त्तरि परस्मै इतरथाऽपीतरत् । मुदि हर्षे । ददि दाने, दददे, धारणेऽपि । हृदि पुरीषोत्सर्गे । ष्वदि स्वदि स्वादि आस्वादने । उर्दि मानक्रीडयोथ । कुर्दि गुर्दि गुदि क्रीडायां, खुर्दिधिश्वापि । पूदि क्षरणे ( निरसनं ) । हादि शब्दे, अव्यक्तेऽपि । ह्लादैङ् सुखे च । पर्दि कुत्सिते शब्दे ( पायुध्वनौ अशब्देऽधोवाते वा ) । स्कुदुङ् आप्रवणे । एधि वृद्धौ | स्पर्धि संघर्ष | गाधृङ् प्रतिष्ठा ( आस्पदं ) लिप्साग्रंथेषु । वाट रोटने ( प्रतिघातः ) । दधि धारणे ( दाने )। बधि बन्धने । ३-४-७ शान्दान्मान्वधान् निशानार्जव विचार वैरूप्ये दीर्घश्वेतः, चात् स्वार्थे सन् । ४-१-५९ सन्यस्य पूर्वस्येः, बीभत्सते । नाधृङ् नाथुङ् वत्, णावृङपि । पनि स्तुतौ, पनायति, स्वार्थिकः प्रकृतिवदिति मते पनायते, पेने । मानि पूजायां, मीमांसते, अन्यत्र मानते । तिष्ट ष्टिष्ट टेपुङ् क्षरणे, आगमजमनित्यमिति तेप्ता । तेपृ कम्पने च । दुवैट केट गेष्ट कपुङ् चलने, चकंपे चकपे । ग्लेपृङ् दैन्ये च, For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०२) गतावपि । मेप रेपृ लेपृङ् गतौ । रेपृङ् शब्देऽपि, नेपङपि । त्रपौषि लज्जायां, त्रेपे । गुपि गोपनकुत्सनयोः, जुगुप्सते, अन्यत्र गोपते। अबु रबुङ् शब्दे । लबुङ् अवयंसने च। कबृङ् वर्णे, काव्ये वान्तः । क्लीबृङ् अधाष्टये । क्षीबृङ् मदे । गीभू चीभ शल्भि कत्थने । वल्भि भोजने । गल्भि धाष्टर्थे । रेभृ अभु रभु लभुङ् शब्दे ।ष्टभु स्कभु ष्टुभुङ् स्तंभे, तस्तम्भे, टपरः षोऽपि । जभु जभै जुभुङ् गात्रविनामे । रभि राभस्ये (कार्योपक्रमः) । डुलभिष् प्राप्तौ। भामि क्रोधे । क्षमौषि सहने, चक्षमिषे चक्षसे । कमृङ् कांती(अभिलापे । ३-४-२ कर्मणिङ्, कामयते । ४-१-२ आद्योंऽश एकस्वरः, परोक्षाङे द्विः, णिश्रीत्यादिना ङः। ४.२-३५ उपान्त्यस्यासमानलोपिशास्वृदितो . णौ हस्वः, आशासोऽपि, स्थानिवद्भागवद्भावैकशेषद्वन्द्वकत्वदीर्घत्वान्यानत्यानीत्यसमानेति । ४-१-६३ असमानलोपे सन्वल्लघुनि डे णौ इः। ४-१-६४ लघोर्दीर्घोऽस्वरादेः असमानलोपे डे णौ पूर्वस्य । अचीकमत अचकमत चकमे। ४-३-८३ णेरनिटि अशिति लुक्। ४-३-८५ आमन्ताल्वाय्येत्नावर णेः, कामयांचक्रे कामयिषीष्ट कामयिता । अयि वयि पयि मयि नीय चयि रयि गतौ। २-३-१०० उपसर्गस्यायौ रो लः, पलायते । ३-४-४७ दयायास्कासः परोक्षाया आम् तदन्तं कुम्वस्ति चानु, अयांचक्रे । तयि णयि रक्षणे च । दयि दानगतिहिंसादहनेषु च । ऊयैङ तंतुसताने, ऊयते । पूयैङ दुगंधिविशरणयोः। क्नूयैङ् For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०३) शब्दोंदनयोः, दुर्गन्धेऽपि । मायैङ् विधूनने । स्फायैङ् ओप्यायैङ् वृद्धी । ४-१-९१ प्यायः पीः परोक्षायडोः, पिप्ये । ३-४-६७ दीपजनबुधिपूरितायिप्यायो वा ते जिच् तलुक् च, अप्याथि अप्यायिष्ट। तायु-संतानपालनयोः (प्रबन्धे) । वलि वल्लि संवरणे। शलि चलने च । मलि मल्लि धारणे । भलि भल्लि परिभापणहिंसादानेषु । कलि शब्दसंख्यानयोः, कल्लि अशब्दे शब्दे अव्यक्तेऽपिच। तेवृ देव देवने । षे सेव केवृ खेथ गे ग्ले प्लेव म्लेवृङ् सेवने । २-३.४६ परिनिवः सेवः द्वित्वेष्ट्यपि षः, निषिषेवे। रेव पवि गतौ, रेव प्लुनगतावपि । काश दीप्तौ । क्लेशि विवाधने । भाषि च व्यक्तायां वाचि । ईषि गतिहिंसादर्शनेषु, इपिरपि। गेषङ् अन्विच्छायां। येष प्रयत्ने । जेष ष एप हेर्पङ गतौ । रेष हेपृङ् अव्यक्ते शब्द। पर्षि स्नेहने। घुषुङ् कान्तीकरणे । संसू प्रमादे (अवलेपः) भान्तोऽपि। कासृङ् शब्दकुत्सायां (रोगः) कासांचके । भासि टुभ्रासि टुभ्लासृङ्दीप्तौ, भ्रसे बभ्रासे भ्लास्यते भ्लासते । रासृ णासृङ् शब्दे । णसि कौटिल्ये । भ्यास मये, भेषङपि। आशसुङ् इच्छायां। असू ग्लसूङ् अदने । घसू करणे, घसुङपि । ईहि चेष्टायां । अहु प्लिहि गतौ । गर्हि गल्हि कुत्सने । वर्हि वल्हि प्राधान्ये । बर्हि बल्हि परिभाषणहिंसाऽऽच्छादनेषु, दानेऽपि । वह जेह वाहृङ् प्रयत्न । द्राहृङ् निक्षेपे, निद्राक्षेपेऽपि । ऊहि तर्के ( उत्प्रेक्षा)।३-३-२५ उपसर्गादस्योहो For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०४) वाऽऽत्मने, अकर्मकादिति । ४-३-१०६ उपसर्गादूहो ह्रस्वः किति ये, पर्युद्यात, ऊ ऊहेति समौह्यत । गाहौङ् विलोडने । ग्लहौङ् ग्रहणे,ग्रहोऊपि । बहु महङ् वृद्धौ । दक्षि शैघ्रये च । धुक्षि धिक्षि संदीपनजीवनक्लेशनेषु । वृक्षि वरणे । शिक्षि विद्योपादाने, जिज्ञासायामात्मने परस्मायन्यथेति । भिक्ष याञ्चायां, अलाभे लाभेऽपिच । दीक्षि मौंडयेज्योपनयननियमत्रतादेशेषु । ईक्षि । दर्शने । इत्यात् श्रिग् सेवायां, अशिश्रियत् शिश्रिये । णीग् प्रापणे । हम् हरणे, सकर्मकश्चौर्यार्थे । भृग् भरणे। धृग् धरणे, अविध्वंसने मा भूद् धरतीति धृडुक्तः, धारयत्यपि । डुकृग् करणे, सिचो लुग्विकल्पाभावाय न तनादौ, पाठाच्छव् च । ३-४.८३ कृगतनादेरुः शिति, करोति । ४-२-८९ अतः शित्युत् कृगोऽविति,कुरुते, विधानान गुण उपान्त्यस्य, उकारनिमित्तोऽकारस्ततस्तल्लोपे 'स्यादुः अडश्च न स्यात्, शित्युरिति व्यवहितेऽपि शिति । २-१-६६ कुरुच्छुरःन दीर्घः।४-२-८८ कृगो यि च परस्योतो लुक्, चाद् वम्यविति, कुर्वः कुर्यात् । ३-३-७६ गंधना (दोषोदूघाटनं)ऽवक्षेपसेवासाहंस (उत्साह) प्रतियत्न (गुणाधान ) प्रकथनोपयोगे (धर्मादौ विनियोगः) कृग आत्मनेपदं, उत्कुरुते । ४-४-९१ संपरेः कृगः स्सट । ४-४-९२ उपात् भूषासमवायप्रतियत्नविकारवाक्याध्याहारे । २-३-४८ असोङसिवुसहस्सटां परिनिवेः षः । २-३-४९ स्तुस्वाश्चाटि नवा चादसोङित्यादेः, पर्यस्करोत् पर्यष्करोत् For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १०५) ३-३-८५ वेः कृगः शब्दे ( कर्मणि ) चानाशे, चादसति, विकुर्वतेऽश्वाः। ३-३-७७ अधेः प्रसहने (पराभवः) तं हाधिचक्रे । हिक्की अव्यक्ते शब्दे | अञ्चूग् गतौ च, अङपि । डुयावृग् याच्ञायाम्, द्विदपि । डुपचष् पाके । राजग् दुआजी दीप्तौ, यजसृजेति पत्वमस्य राजेः साहचर्यात्, एत्वद्वित्वाभावविकल्पस्तु तस्येति प्राक्पाठः, आत्मनेपदानित्यत्वाय च, तेन लभसेवोः परस्मायपि । भजी सेवायां । रंजी रागे । ४-२-५० अकद्विनोश्च रञ्जेन लुक्, चाच्छवि, रजति । ३-४-७४ कुषिरंजेर्व्याप्ये वा परस्मै चकर्त्तरि, चात् श्यः, रज्यति वस्त्रं स्वयं, अरांक्षीत्, न शाने, रजमानानि नित्यान्तादेशाय इयः । रेदृग् परिभाषणयाचनयोः । वेणुग् गतिज्ञानचितानिशामनवादित्रग्रहणेषु । चतेग् याचने । प्रोथुग् पर्याप्तौ । मिथुग् मेधाहिंसयोः । मेथूग संगमे च । चदे‍ याचने । ओबुन्दृग् निशामने, अबुन्दीत् अबुदत्, बुधृग् ऊधेदृग् चापि । णिदृ णेदृग् कुत्सासंनिकर्षयोः । मिह मेहग् मेधाहिंसयोः । मेधृग् संगमे च। शृधू मृधृग् उन्दे । बुधृग् बोधने, अनृदिदपि । । खनूग् अवदारणे, चख्ने खन्यात्, खायादपि । दानी अवखंडने, दीदांसते । शानी तेजने । शपी आक्रोशे । चायृग् पूजानिशामनयोः । व्ययी गतौ । अली भूषणपर्याप्तिवारणेषु । धावूग् गतिशुद्धयोः । चीवृग् ऋषीवत्, अनृदिदपि । दाशुगू दाने । ऋषी आदानसंवरणयोः । भेषूग् भये । श्रेषृग् चलने च । पषी बाधनस्पर्शनयोः (ग्रन्थनम् ) For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०६) स्पशीरपि। लषी कान्तौ (इच्छा), लष्यति लपति । चपी भक्षणे । छषी हिंसायां । त्विषी दीप्ती, अवादाननिरसनयोश्चापि । असी अषी गत्यादानयोश्च । दामृग् दाने। माहग् मान । गुहौग संवरणे। ४.२-४२ गोहः स्वरे उपान्त्यस्योत्, निगृहति । ४-३-७५ स्वरेऽतः सक्संबंधिनो लुक्, अघुक्षातां अघुक्षत। ४-३ ७४ दुहदिहलिहगुहो दंत्यात्मने वा सकः लुक्, अगुह्वहि अघुक्षावहि । गृहिता गूढा । म्लक्षी भक्षणे, भक्षीरपि । इत्युभयपदं ॥ द्युति दीप्तौ । ३-३-४४ युद्भ्योऽद्यतन्यां वाऽऽत्मने, अद्युतत् अयोतिष्ट। ४-१-४१ धुतेरिः पूर्वस्य, दिद्युते । रुचि अभिप्रीत्यां च । घुटि परिवर्तने । रुटि लुटि लुठि प्रतिघाते, आद्यो दीप्तावपि । श्विताङ् वर्णे । जिमिदाङ् स्नेहने, अमिदत् अमेदिष्ट । जिविदा निष्विदाङ् मोचने च, अनिटी, आद्यो डान्तोऽपि च। शुभि दीप्तौ । क्षुभि संचलने । णभि तुभि हिंसायां, नभिरपि । संभूर विश्वासे, संहूपि । भ्रंशू संसूङ् अवस्रंसने । ध्वंसूङ गतौ च । वृतूङ् वर्तने । ३-३४५ वृद्भयः स्यसनोः वा कर्तर्यात्मनेपदं । ४-४-५५ न वृभ्यः परस्मै स्ताद्यशित इट्, स्यसनोरिति, वत्स्यति वर्तिष्यते । स्यंदौङ् प्रस्रवणे । २.३-५० निरभ्यनोश्च स्यंदस्याप्राणिनि कर्त्तरि षः,चापरिनिवेः,विधेमिश्रेप्राणिविकल्पः, विष्यंदेते विस्यन्देते वा मत्स्योदके। वृधूङ् वृद्धौ । शृधृ शब्दकुत्सायां (वायुशब्दे )। कृपौङ् सामर्थे । For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०७) २-३-९९ ऋर ललं कृपोऽकृपीटादिषु, कल्पते चक्लुपे, ऋकागपदिष्टं लकारस्यापीति ऋतोऽदित्यनेन लतोऽत् । ३-०३--४६कृपः श्वस्तन्यां वाऽऽत्मने कर्त्तरि, कल्पितासे कल्प्तासि अक्लपत् अकल्पिष्ट इति वृदुतादिः ज्वल दीप्तौ,अज्वालीत्। कुच संपर्चन कौटिल्यप्रतिष्टंभ(रोधन)विलेखनेषु । पत्लु गतौ। ४-३-१०३ श्वयत्यसूवचपतःश्वास्थवोचपतं अङि, अपप्तत् । क्वथे निष्पाके। मथे विलोडने। पद्ल विशरणगत्यवसादनेषु (खेदे)। २-३-४४ सदोऽप्रतेः परोक्षायां त्वादेः षः, निषीदति निषसाद ।५-२-१ श्रुसवस्भ्यः परोक्षा वा भूते, क्वसुरेव ह्यस्तनी चेति च, न हस्तन्या बाधो बहुत्वात् , वावचनात त्यादिष्वन्योऽन्यं नासरूपोत्सर्गविधिः। शद्ल शातने। ३-३-४१ शदेः शिति कर्तर्यात्मनेपदं, शीयते अशदत् । बुध अवगमने, अनिडपि । दुवम् उद्दिरणे, वेमतुः ववमतुः। भ्रए चलने, भ्रम्यति, शमेति श्ये दीर्घ इति, भ्रमति । क्षर संचलने । चल कंपने । जल पात्ये (जडत्वं)। जलण अपवारणे । लोकात् टल खल वैक्लव्ये । ष्ठल स्थाने, स्थलपि । हल विलेखने । णल गंधे। बल प्राणनधान्यावरोध (कुशूलं)योः, घटादिरपि । पुल महत्त्वे, तुदादिरपि। कुल बन्धुसंतानयोः। पल फल शल गतौ। हुल हिंसासंवरणयोश्च । कुश आह्वानरोदनयोः । कस गतौ । रुह जन्मनि, पीजजन्मन्यपि, अरुक्षत् । रमि क्रीडायां। ३.३-१०५ व्यापरे रमः - - For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १०८ ) परस्मै, आरमति । ३-३-१०६ वोपात्, अन्तर्भावितण्यर्थे सकर्मकः, परस्मै आत्मने एवेति च, अत्र यमूं रमूं चापि । षहि मर्पणे, पर्यहत पर्यसहत सेहे । १-३-४३ सहिवहेरोच्चावर्णस्य चाड् ढस्तड्डेनु लुक्, विसोढा । इति वृज्ज्वलादिः ॥ यजी देवपूजासंगतिकरणदानेषु । ४-१-७२ यजादिवशवचः सस्वरान्तस्था वृत् पूर्वस्य परोक्षायां, इयाज । ४-१-७९ यजादिवचः किति परस्यापि वृत्, ईजतुः इयजिथ इयष्ठ इज्यात् । व्येगू संवरणे ( आच्छादनं ) । ४-१-७१ ज्याव्येव्यधिव्यचिव्यथेरिः पूर्वस्य विव्याय । ४ २-३व्यस्थव्णवि नात्वं, इत्वासिद्धत्वान्न भ्वादेरिति दीर्घः, विव्यतुः विव्ययिथ । वे‍ तन्तुसंताने । ४-४-१९ वेर्वय् वा परोक्षायां, उपाय । ४-१-७४ वेरयः पूर्वस्य परस्य न वृद्, ववौ । ४-१-७५ अविति वा अयन्तस्य वेर्वृत्, ववतुः ववुः । ४-१-१०२ वृत् सकृत्, ऊवतुः ऊवुः। ४- १७३ न वयो यू वृत्, ऊयतुः उवयिथ । ४-४-१२१ स्वोः व्यख्यंजने लुक, उवथ । ह्वे स्पर्धाशब्दयोः । ४-१-८७ द्वित्वे ( विषये ) हः य्वृत्, जुहाव जुहुवतुः । ३-४-६२ हालिप्सिचः अद्यतन्यामङ्क, आह्वत् । ३-४-६३ वाऽऽत्मनेऽङ् ह्वादेः, आहत आह्वास्त । टुवपी बजितन्तुसंताने, उवाप ऊपतुः । वही प्रापणे, उवाह । वोश्व गतिवृद्धयोः । ४१-९० वा परोक्षायङि श्वेर्वृत्, शुशाव शिश्वाय शूयात् अश्वत् अशिश्वियत् अश्वयीत् । वद व्यक्तायां 1 For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०९) वाचि, उवाद ऊदतुः । ३-३-७८ दीप्तिज्ञानयत्नविमत्युपसंभाषो(शान्तिापमंत्रणे वदः कर्तरि आत्मने, वदते विद्वान् स्याद्वादे।३-३-७९ व्यक्तवाचां सहोक्ती, संप्रबदन्ते ग्राम्याः, शुकादीनामपि ।३.३-८० विवादे वा (विमत्या विरुद्धाभिधानं ) विप्रवदन्ते विप्रवदन्ति वा ब्राह्मणाः । वस निवासे, उवास वत्स्यति । वृद्यजादिः । (आशुकारिता पतोऽनुस्तिोल, (विदारणं, . घटिष् चेष्टायां । क्षजुङ् गत्याहानयोः । व्यथिष भयचलनयोः, दुःखेऽपि , विव्यथे । प्रथिष् प्रख्याने (प्रसिद्धिः ) । म्रदिए मर्दने । स्खदिष् खदने (विदारणं)। क्रदु कदु क्लदुङ् वैक्लव्ये, कंदते, पितोऽनुरितोऽपि । क्रपि कृपायां। जित्वरिष् संभ्रमे (आशुकारिता)। प्रसिष् विस्तारे, प्रसवेऽपि । दक्षि हिंसागत्योः। श्रा पाके, श्राति । स्मृ आध्याने ( उत्कण्ठा) । दृ भये । नृ नये । ष्टक स्तक प्रतीपाते। चक तृप्तौ च। अक कुटिलायां गतौ । कखे हसने । अग अकवत् । रंगे शंकायाम् । लगे संगे। हगे हगे सगे पगेष्ठगे स्थगे संवरणे । वट भट परिभाषणे। णट नृत्तौ । गड सेचने । हेड वेष्टने । लड जिह्वोन्मंथने, जिह्वोन्मन्थनयोरपि । फण कण रण गतौ, न फणोऽत्रेति । चण हिंसादानयोश्च । शण श्रण दाने । स्नथ क्रथ क्नथ क्लथ हिंसार्थाः । छद ऊर्जने । मदै हर्षग्लपनयोः । ष्टन स्तन ध्वन शब्दे । स्वन अवतंसने । चन हिंसायां । ज्वर रोगे । चल कंपने । बल मल For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११०) चलने । ज्वल दीप्तौ च , दलिवलिस्खलित्रपयोऽपि ॥ धृद घटादिः उक्तार्थेषु, अन्येऽन्येष्वपि । इति भुवादयः। अथादादिः। अद प्सा भक्षणे, अत्ति । ४.२-८३ हुधुटो हेर्धिः,अद्धिा४-४-९० अदश्चाट,चात् रुत्पचकात् शितोर्दिस्योः,रादि आदत् आदः। ४-४-१७घस्ल सनद्यतनीघनचलि अदः,अघसत्। ४--४--१८ परोक्षायां नवाऽदो घस्ल, जघास आद, असवेविषयता घसेः, तेन घस्ता घस्मर इत्यादावेव सः। ४.२-९१ वा द्विषातोऽनः पुस् शितः, अप्सुः अप्सान् । भा दीप्तौ । या प्रापणे । वा गतिगंधनयोः । ष्णा शौच । श्रा पाके (स्वयंपाके )। द्रा कुत्सितगतौ (पलायनं स्वापश्च)। पा रक्षणे, पायात् अपासीत् । ला आदाने । रा दाने, आदानेऽपि । दाद लवने, अदासीत् । ख्या प्रथने, प्रकथनेऽपि । ३-४-६० शास्त्यसूवक्तिख्यातेरङ् अद्यतन्यां, द्विर्षद्धं सुषद्धमिति पौषादेरसोऽङ् आख्यत् । प्रा पूरणे, प्राणः गोष्पदप्रं चास्य । मा माने, प्रनिमाति, प्रणिमातीत्यपि । इक् स्मरणे। ४-३-१६ इको वा स्वरेऽविति शिति यः, अधियन्ति अधीयन्ति । ४-४-३० एत्यस्ते. वृद्धिहस्तन्याममाङा, आयन् , वचनात् वृद्धिस्तद्धाध्योऽट् च यत्त्वाल्लुकः पश्चात्, तेनैयरुः। ४-४-२३ इणिकोई अद्यतन्यां, अगात् । इण् गतौ ४-३-१५ हिणोरप्विति व्यौ स्वरे, यन्ति अमात् इयाय । २-१--५१ इण: इय स्वरे, इयतुः। ४.३-१०७ आशिषीणः उपसर्गात् किति यि हस्वः, उदियात्, प्रति For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१११) यादपि ई इण इति समेयात् , इकोऽपि। वी प्रजन (प्रथमगर्भग्रहणं)कान्त्यसनखादने च, विव्युः। छु अभिगमे ४-३-५९ उत और्विति व्यंजनेऽद्वेः धातोः, द्यौति धुवन्ति, डिम्त्वं कित्वेनेव पूर्व उत्तरेणेति तुवि द्युतात् । षु प्रसवेश्वर्ययोः, असौषीत् । तु बृत्तिहिंसापूरणेषु । ४-३-६४ यतुरुस्तोर्बहुलं व्यंजनादौ विति परादिरीत् , आत्मनेपदेऽसंभवाघलुब्, तौति तवीति । यु मिश्रणे, अमिश्रणेऽपि । णु स्तुतौ, अनावीत् । क्ष्णु तेजने । स्नु प्रस्रवणे । ४-४-५२ स्नोः अनात्मने स्ताद्यशित आदिरिद्, स्नविता । टुक्षु रु कु शब्दे, अकौषीत्, कवतिरव्यक्त कुवतिश्चाते। रुढ अश्रुविमोचने । ४-४-८८ रुत्पंचकाच्छिदयः व्यंजनादेः आदिरिद, रोदिति, हिव्यक्तेः रुदिहि । ४-४-८९ दिस्योरीट्रपंचकात्, अरोदीत् अरुदत् । जिध्वप् शये, स्वपिति सुष्वाप । ४-१-८०स्वपेर्यङ्डे च यवृत्, चात् किति, सुषुपतुः । २-३-५७ अवः स्वपः निर्दुःसुवेः षः, नि:पुषुपतुः निःस्वपिति । अन श्वस प्राणने । २--३-८१ द्वित्वेऽप्यन्तेऽप्यनितेःपरेस्तु वा अदुरुपसर्गान्तरोरादे! णः, प्राणिति पर्यणिति पर्यनिति,अश्वासीत् अश्वसीदिति । जक्ष भक्षहसनयोः जक्षिति जक्षितः। ४-२-९४अन्तो नो लुक् व्युक्तजक्षपंचतः शितोऽवितः,जक्षति।४-२-९३व्युक्तजक्षपंचतः शितोऽनः पुस्, अजाः। दरिद्रा दुर्गती, दरिद्राति । ४.२-९७एषामीयजनेऽदः नापुक्तजक्षपंचकस्यातः शित्यविति । ४-२-९८ इद्ररिद्रः For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११२) शित्यविति व्यंजने, दरिद्रितः । ४.२.९६ नश्वातः श्नाव्युक्तजक्षपंचकस्य लुक् शित्यविति, दरिद्रति दरिद्रियात् । ४-३-७६ दरिद्रोऽद्यतन्यां वा लुक् , अदरिद्रीत् अदरिद्रासीत् दरिद्रांचकार, परोक्षया निर्दिष्टत्वात् औवचनाच ददरिद्रौ । ४.-३-७७ अशित्यस्सन्णकच्णकानटि दरिद्रो लुक्, दरिद्यात्। जागृ निद्राक्षये, अजागरीत्। ४--३--७८ व्यंजनाः (लुक्) सश्च दः, अजागः, ईतः परादित्वात्सेतः। ४-३-५२ जागुर्बिणवि वृद्धिः, जजागार जागरांचकार । ४-३-६ जागुः किति गुणः, जागर्यात, कसौ गुणागुणाप्रयोगा इति । चकासृ दीप्तौ। ४-३७२ सो धि वा लुक्, चकाद्धि चकाधि अचकात् । ४-३-७९ सेः लुग्, सद्धा च रुर्वा व्यंजनांतात् , अचकाः अचकात् । शासू अनुशिष्टौ (नियोगः)। ४-४-११८ इसासः शासोऽयंजने किङति, शिष्टः शासति । ४-२-८४ शासस्हनः शाध्यधिजहि हिना, शाधि अशासुः अशिषत् । वच् भाषणे, वचन्ति अवक् अवोचत् ऊचतुः, नान्तौ वचिरिति । मृजौ शुद्धौ। ४-३-४२ मृजोऽस्य वृद्धिः, मार्टि । ४-३-४३ ऋतः स्वरे वा वृद्धिर्मजः, मार्जन्ति मृजन्ति अमार्ट , प्रष्टति द्रमिला: । सस्तु स्वमे । विद ज्ञाने । ४.२-११६ वेत्तेर्नवाऽऽत्मने अन्तो रत्। ३-३-८४ समोगम. च्छिप्रच्छिश्रुविस्वरत्यतिशः कर्मण्यसति धात्मने, संविद्रते संविदते । ४-२-११७ तिवां णवः परस्मै वेत्तेर्वा, वेद वेत्ति । ३-४.५२ पंचभ्या:कृग्वाऽऽम् वेत्ते किच्च,विदांकरोतु वेत्तु For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ११३ ) -- । ३-४-५१ वेत्तेः कित् आम् वा, विदांचकार विवेद, किद्विधानानामः परोक्षात्वं नच ततो द्वित्वादि, अवेद् अविदुः, अविदन्निति, अवेः अवेदिषुः । हन हिंसागत्योः । ४-२-५५ यमिरमिनमिगार्मिहनिमनिवनतितनादेर्घुटि क्ङिति लुक्, हतः मंति । २-३-८२हनः अदुरुपसर्गातरो रादेर्णः, प्रहति । २-३-८३ वमि वा, प्रहमि हन्मि । ४ -३ - १०१ ञिणवि घन् हनः, जघान जन्नतुः, घात्वारणाय । ४-४-२१ हनो वध आशिष्यत्री, वध्यात् । ४ ४-२२ अद्यतन्यां वा त्वात्मने, अवधीत्, न वृद्धिरदन्तत्वात् । वश् कान्तौ (इच्छा), वष्टि । ४-१-८३ वशेरयाङ क्ङिति य्वृत्, उष्टः उवाश ऊशतुः उश्यात्, वशिघसी छांदसावपि । अभुवि । ४-२-९० नास्त्योर्लुक् अतः शित्यविति, स्तः सन्ति । ४- ३-७३ अस्तेः सि सलुक् हस्त्वेति, असि । २ - ३ - ५८ प्रादुरुपसर्गाद्यस्वरेऽस्तेः पः प्रादुष्ष्यात्, तातङः शिश्त्वात् स्तात्, विषंतु, आसीत् आसन् । ४-४-१ अस्तिबुवोर्भूवचावशिति, अभूत् अभूवन् बभूव । पस स्वप्ने । यङलुपू अदादौ, ततो नात्मने, भावकर्मणोः यङ्लुव् छन्दस्येवेत्यपि च । इति परस्मैपदम् ॥ इङ् अध्ययने, अधीते अधीयाते । ४-४-२८ वाद्यतनीक्रियातिपत्त्योर्गीङ्, अध्यगीष्ट अध्यैष्ट । ४--४-२६ गाः परोक्षायां, अधिजगे अध्यगीष्यत । शीङ् स्वमे । 1 For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११४) ४--३--१०४ शीङ ए: शिति, शेते। ४.-२-११५ शीडो रत् अन्तः, शेरते शेरतां। दीधीङ् दीप्तिदेवनयोः । वेवाङ् वीसमानार्थश्चापि । हुनुङ् अपनयने ( अपलापः)। घूङ् प्राणिगर्भविमोचने। ४--३--१३ सूतेः पंचभ्यां न गुणः, सुवै । पृचै पृजु पिजुङ् संपर्चने,मृजैपि प्रजुङ् अव्यक्ते शब्दे, वणे चापि । वृजैङ् वर्जने । णिजुङ् विशुद्धौ । शिजुङ् अव्यक्त शब्दे । ईडि स्तुती । ४-४-८७ ईशीडः सेध्वेस्वध्वमोः आदिरिट् , इंडिपे, ऐड्व । ईरि गतिकंपनयोः, ईते । ईशि ऐश्वर्ये, ईशिषे । वसि आच्छादने । आशासूङ् इच्छायां, आशासिष्ट, अनूदिदपि । आसि उपवेशने । कसुङ्गतिशासनयोः। णिसुङ् चुंबने, निस्से। चक्षि व्यक्तायां वाचि, चष्टे । ४-४--४ चक्षो वाचि क्शांग्ख्यांगशिति, चक्शौ ख्यासीष्ट, विचक्षणादिरन्यस्य । इत्यात्मनेपदं । ऊर्गुग् अच्छादने । ४-३-६० वोर्णोः व्यंजनादौ विति औरद्वेः, ऊर्णोति ऊोति । ४-३-६१ न दिस्योः, और्णोत् ।४-१-४ स्वरादेर्द्वितीय एकस्वरोऽशो द्विः। ४-१-५ न बदनं संयोगादि द्विः। ४-१-६ अयि रः, ऊर्णनाव, अन्विति न उणुनाव, निमित्ताभावे नैमित्तिकाभाव इति त्वनित्यः। ४-३-१९ वोर्णोः इड् द्वित् , उणुनविथ उणुनुविथ। ४-३-४६ वोर्तुगः सेटि सिचि वृद्धिः, और्णावीत् और्णवीत् औणुवीत् । ष्टुम् स्तुतौ । स्तौति स्तवीत । २-३-३९ उपसर्गात् सुगसुवसो. स्तुस्तुभोऽट्यप्यद्वित्वे षः, अभ्यष्टौत् पर्यष्टोत् पर्यस्तौद For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ११५ ) ।४-४८५ धुग् सुस्तोः परस्मै सिच आदिरिद्, अस्तावीत् तुष्टोथ । ब्रूग् व्यक्तायां वाचि । ४ - २ -- ११८ ब्रूगः पंचानां तिवां गवः पंचाहश्व, आह आत्थ । ४-३-६३ ब्रूतः परादि: व्यंजनादौ वितीत्, ब्रवीति अवोचत् उवाच वक्ष्ये । द्विषी अप्रीतौ, अद्विषुः अद्विषन् अक्षिन् । दुही क्षरणे, धोच्यति । दिही लेपे । लिहि आस्वादने, लेढि । इत्युभयपदं हुदाना ( हविःप्रक्षेपः ) दनयोः । ४-१-१२ हवः शिति द्विः, जुहोति जुह्वति जुहुधि, प्रकृत्यनपेक्षणादन्तरङ्गत्वाच्च जुहुतात्। ४-३ -३ पुस्पौ गुणः, अजुहवुः अहौषीत् । ३ - ४ - ५० भीहीभृहोस्तिव्बत् वाऽऽम् जुहवांचकार जुहाव । ओहाक् त्यागे । ४-२-१०० हाकः शित्यविति व्यंजने इर्वा, जहितः जहीतः जहति । ४ - १ - २०२ यि लुक् हाकः शिति, जह्यात् । ४-१-१०१ आ च हौ हाकचादिदीतौ, जहीहि जहिहि जहाहि अजहुः । बिभी भये, विभेति । ४-२-९९ भियो नवा शित्यविति व्यंजने इः, विभितः बिभीतः बिभयांचकार विभाय । ही लज्जयां, जिहेति जिहियति । पृ पालनपूरणयोः । ४-१-५८ पृभृमाहाङामिः शिति पूर्वस्य, पिपर्त्ति पितृतः पपर्थ पत्रिव, बहुत्वात् ऋदन्तस्यापि, तेन । ४-४-११७ ओष्ट्यादुर् ऋतः क्ङिति, उपान्त्यस्यापि, पिपूर्त्तः पूर्यात् । ऋ गतौ, प्रित्यादिना इयर्त्ति ऐयरुः आरत् अर्थात् ॥ इति परस्मैपदम् ॥ For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ११६ ) ओहाङ् गतौ, जिहीते । माङ् मानशब्दयोः, प्रणिमिर्माते मिमते ममे । इत्यात्मनेपदं । , दाग दाने, ददाति दत्तः ददति दद्यात् । ४-१-३१ हौ दः एर्न च द्विः, देहि, हिव्यक्तेर्दत्तात् अदित | दुधाग् धारणे च दधाति धेहि । २-१-७८ धागस्तथोश्च चात्स्ध्वोः दो धः चतुर्थान्तस्य चानुकृष्टं नोत्तरत्रेति नेदं पदान्ते, यङ्लुज्यपि, धत्ते धत्थः धद्ध्वं घेहि अदधुः धेयात् । दुडभृग् पोषणे च विभर्ति अबिभरुः बिभरांचकार बभार । ४४-५७ ऋवर्णम्यूर्जुगः कितो नेट् एकस्वरात्, बभृषे । णिजृग् शौचे च । ४-१-५७ निजां शित्येत् पूर्वस्य प्रणेनेति । ४-३-१४ द्वयुक्तोपान्त्यस्य शिति स्वरे न गुणः, नेनिजानि । विजृग् पृथग्भावे, वेवेक्ति विचृगपि । विष्लग् व्याप्तौ, वेवेष्टि अविक्षन्त, विषगपि । वृ क्षरणदीप्योः हृ प्रसह्यकरणे सृ गतौ भस भर्त्सनदीप्त्योः किकिती ज्ञने तुर त्वरणे धिष शब्दे धन धा ये जन जनने गा स्तुतौ इत्येकादशापि । इति वृत् ह्रादयः । इति अदादयः कितः । दिव क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु । ३-४-७२ दिवादेः श्यः शिति, दीव्यति । जप् प् जरसि, जीर्यति अजरत् अजारीत् जेरतुः जजरतुः जीर्यात् जरिता जरीता, रिति । शो तक्षणे । ४-२ १०३ ओतः श्ये लुक्, श्यति, योगविभागे यप्यपि, अशात् अशासीत् । दो छो छेदने । षो अन्तकर्मणि, सेयात् । व्रीड लज्जायाम् । I For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११७) नृतै नर्तने । ४-४-५० कृतञ्चतन्तच्छ्रततृदोऽसिचः सादेवाऽशिति इट् , नर्तिष्यति नय॑ति, ऐदित्त्वं यलुपिक्तयोरनिट - स्वाय । कुथ पूतिभावे ( दुर्गन्धः )। पुथ हिंसायां। गुध परिवे. ष्टने । राध वृद्धौ, साधपि संसिद्धावपिच । ४-१-२३ अवित्परोक्षासेट्थवोरेः न च द्विः राधेर्वधे , रेधिथ आरराधतुः । व्यध ताडने। ४.-१.-८१ ज्याव्यधः किङति वृत् , विध्यति विविधतुः अव्यात्सीत् । क्षिप प्रेरणे, क्षेप्ता। पुष्प विकसने, अपुपीत् । तिम तीम ष्टिम ष्टीम आर्द्रभावे । षिवू ऊतौ ( वानं ) निषीव्यति न्यसीव्यत् न्यषीव्यत् । श्रिवू गतिशोषणयोः। ष्ठिवु क्षिवु निरसने । इप इच्छायां, इष्यति, इपूरपि । ष्णसू निरसने, स्नस्यति, घटादावपि । क्नसू व्हृतिदीप्त्योः । त्रसै भये, सति त्रस्यति त्रेसतुः तत्रसतुः । प्युष् दाहे । षह पुह शक्तौ, तृप्तावपि । पुष पुष्टौ, पोष्टा अपुषत् । उच समवाये । लुट् विलोटने । विबिदा गात्रप्रक्षरणे, स्वेत्ता । क्लिदौ आर्द्रभावे । जिमिदा स्नेहने।४--३--५ मिदःश्ये गुणः, मेद्यति। विश्विदा मोचने च । क्षुध बुभुक्षायां । शुध शौचे । क्रुध कोपे । पिघू संराद्धौ । ऋधू वृद्धौ । गृधू आभिकांक्षायां । रधौ हिंसासंराध्योः । ४-४-१०१ रध डुटि तु परोक्षायामेव स्वरान्नोऽन्तः स्वरे, ररन्धिथ ररद्ध । तृपौ प्रीती । दृपौ हर्षमोहनयोः, अदासीत् अदृपत् अद्राप्सीत् । कुप क्रोधे । गुप व्याकुलत्वे (गर्व:)। युप रुप लुप विमोहने । डिप क्षेपे । टुप समुच्छ्राये । लुभ गायें । For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११८) क्षुभ संचलने (रूपान्यत्वं )। णभ तुभ हिंसायां, अतुभत् । नशौ अदर्शने ( अनुपलब्धिः )। ४-४-१०९ नशो धुटि स्वरानोऽन्तः, ननंष्ठ।२-३.७८नशः शः अदुरुपसर्गान्तरोनोरादेणः, प्रणश्यति, प्रनंष्टा प्रक्ष्यति। ४ ३.१०२ नशेनेवाऽङि, अनेशत् अनशत् । कुश श्लेषणे । भृशू अंशू अधःपतने, भ्रश्यति । वृश् वरणे । कृश् तनुत्वे । शुष् शोषणे, शोष्टा । दुष वैकृत्ये ( रूपभंगः)। श्लिष आलिंगने । ३-४-५६ श्लिषः अनिटोऽद्यः तन्यां सक्, आश्लिक्षत, पूर्वेऽपवादा अनन्तरान् विधीन् बाध ते मोत्तान् , तेनाङो बाधः, नतु त्रिचः। ३-४-५७ नासत्त्वाश्लेषे सक् । प्लुषू दाहे । बितृष पिपासायां । तुष हृष तुष्टी, हपूरपि अलीकेऽपि । रुष रोपे । प्युष प्युस पुस विभागे, सो द्वित्वे । २-३-५९ न स्सः षः, सुपुस्स्यति । विस प्रेरणे । कुस श्लेषे । असू क्षेपणे, आस्थत् उदस्यते । यसू प्रयत्ने । जसू मोक्षणे, हिंसार्थोऽपि, धात्वर्थविशेषणम् । तसू दसू उपक्षये । वसू स्तंभे । वुस उत्सर्गे । मुस खंडने, पान्तोऽपि, शुद्धधातूनामकृत्रिम रूपमिति मुसलं । मसै परिणामे (विकारः ), परिमाणेऽपि । शमू दमू उपशमे । ४--२--१११ शमसप्तकस्य श्ये दीर्घः, शाम्यति । तमू कांक्षायां । श्रमू खेदतपसोः । भ्रमू अनवस्थाने । क्षमौ सहने, ऊदिदपि । मदै हर्षक्षये । क्लमू ग्लानौ, क्लाम्यति । मुहौ वैचित्ये । दुहौ जिघांसायां । ष्णुही उद्दिरणे । णिही प्रीती, केचि For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११९) नत्र, शमाद्या अपिच । वृत्युपादिः, इति परस्मैपदम् । पूडो प्राणिप्रसवे अप्राणिप्रसवे इति । दुङ् परितापे(खेदः। दीङ् क्षये। ४-३-९३ दीय दीङः किङति स्वरे, दिदीये । ४-२.-७ यबक्ङिति दीङ आः, दाता उपादास्त । धो अनादरे, आधारेऽपि । मीङ् हिंसायां मेता, माताऽपि । रीङ् श्रवणे । लीङ् श्लेषणे । ४.२९ लीङलिनोर्वाऽऽतु यबङ्किति अखलचलि, लाता, न लीणः । डीङ् गतौ, वियम्। गतावपि । बीङ् वरणे । वृत्स्वादिः । पीङ् पाने, माङपि । ईड गतो, अयांचक्रे, नाप्याम् । बीङ् प्रीतौ । युजि समाधौ । सृजि विसर्गे । वृतूङ् वरण । पदि गतौ ।३-४-६६ त्रिच ते पदेस्त. लुक्च, उदपादि । विदि सत्तायां, आवित्त । खिदि दैन्ये । ४----३५ सिजाशिषावात्मने नाम्युपान्त्येऽनिटौ कित् , खित्सीष्ट । युधि संग्रहारे । अनो रुधिःकामे । बुधि मनि ज्ञाने, भोत्स्यते अमंस्त । अनि प्राणने, अणिरपि, । जनैप्रादुर्भावे । ४-२-१०४ जा ज्ञाजनोऽत्यादी शिति, जायते। ४-३.५४ न जनवधः कृति णिति बौ च वृद्धिः, अजनि अजनिष्ट, अन्यो वधिहिँसार्थः । दीपै दीप्तौ, अदीपि । तपि ऐश्वर्ये वा। पूरैङ् आप्यायने । घरै जूरैङ् ज्वरायां। धुरै गुरैङ् गतौ। शूरैङ् स्तंभ। तूरैङ् त्वरायां, गतेरपि, घूगदयो हिंसायां च। चूरैङ् दाहे । क्लिशि उपतापे । लिशि अल्पत्वे । काशि दीप्तौ, ऋदिदपि । For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२०) वाशि शन्दे, ऋदिदपि ॥ इत्यात्मनेपदं ।। शकी मर्षणे, शक्ता, शकितेति, अनीदपि, पुषादित्वात् व्यतिहारे व्यत्यशकतेति । पूतिभावे(क्लेदः)। रंजीरागे,अरंक्त । शपी आक्रोशे । मृषी तितिक्षायां। णही बंधने,अनद्ध । इत्युभयपदं, इति चितो दिवादयः। पुग् अभिषवे (संधानं पीडनमंडने वा) ( स्नानं पीडा च)। ३-४-७५स्वादेःश्नुःशिति,सुनोति।४-२-८७ वम्यविति वा असं. योगादो क्, सुनुवः सुन्वः । ४-२-८६ असंयोगादोः प्रत्यया लक्, सुनु। २--३--६२ सुगः स्यसनि न षः, निसोष्यति असावीत् असोष्ट, अभिषुणोति । पिम् बंधने । शिग् निशातने । डुमिग् प्रक्षेपणे । ४-२-८ मिग्मीगोऽखलचलि यबङ्किति आः, माता | चिग चयने । ४-१-३६ चेः किर्वा सन्परोक्षयोः, चिकाय चिचाय, घटादावपि आत्वं च वेति । धृग् कंपने, धोता धविता आधावीत , धुगपि । स्तृग आच्छादने । ४-४-३७ संयोगादतः सिजाशिषोर्वेडात्मने, स्तरिषीष्ट स्तृषीष्ट । कृग हिंसायां । धृग् वरणे, अवरिष्टाम्, ववरिथ, वव । ४-४-३६ इट् सिजाशिषोरात्मने वृतो वा, वृषीष्ट वरिषीष्ट , वरिता वरीता । इत्युभयपदं ॥ हि गतिवृद्धयोः, प्रहिणु । ४-१-३४ अङे हिहनो हो घः पूर्वात् , जिघाय, विधानान्न ज इति पूर्वात् । श्रु श्रवणे, शृणोति शुश्रोथ, गतावपि । दुदु उपतापे । पृ प्रीतौ । स्मृ पालने च, जीवने, स्पृगपिच । शक्ल For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२१ ) 1 शक्तौ पुष्यादित्वेन व्यतिहारे व्यत्यशकतेति । तिक तिम पध हिंसायां, आद्यावः स्कन्दनेऽपि, सधपि, चषधपि, त्रयो हिंसायामपिच, विधपि । राध साध संसिद्धौ । ऋधू वृद्धौ । आप्ल व्याप्तौ । तृप प्रीणने, तृप्नुहि, अत्र क्षुनादित्वान्न णः । दम्भू दंभे । ४-१-२८ दंभः एः नलुक् न च द्विः । ४-१-२९ थे वा, देभिथ दर्दभिथ, नोपधः, मोपधो दंभेति । कुवु हिंसाकरणयोः, कृणोति । धित्रु गतौ, धिनोति, प्रीणनेऽपि । अड व्याप्तौ । दध घातने । ऋ क्षि जिरिचिरि दास न्हु हिंसायामित्यपि । ञिधृषा प्रागल्भ्ये । इति परस्मैपदं । टिषि आस्कंदने, स्तिघ्नुते । अशौङ् व्याप्तौ संघातेऽपि, आनशे । इत्यात्मनेपदं । टितः स्वादयः । 1 तुदी व्यथने । ३-४-८१ तुदादेः शः शिति, अतुदत् । भ्रस्जी पाके । ४-१-८४ ग्रहश्चभ्रस्जप्रच्छः ङिति वृत् भृज्जति, व्यचिषशिवृश्चिभ्रस्जिप्रच्छीनां न यङ्लुपीति । ४-४-६ भृज्जो भर्ज वाऽशिति, बभर्ज बभ्रज्ज बभ्रष्ठ, स्थानिवद्भावेन वृति भृज्ज्यात् भ्रष्टा भष् । क्षिपी प्रेरणे । दिशी अतिसर्जने ( त्यागः ), देष्टा अदिक्षत् । कृषी । विलेखने, अक्षत अकृष्ट । मुच्ल मोचने । ४-४-९९ मुचादितृफदृफगुफशुभोभः शे नोऽन्तः स्वरात् मुंचति । पिची क्षरणे । विद्ल लाभे विन्दते वेत्ता, वेदितेति । लुप्लुग् छेदने । लिपी उपदेहे ( वृद्धि : ), लिंपति ॥ इत्युभयपदं ॥ " For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (ERR) कृतै छेदने, कर्त्तिष्यति कर्त्स्यति अकर्त्तीत् । खिद परिघाते, परितापेऽपि, खेत्ता, खेदितेति । पिश् अवयवे, पेशिता ।। इति मुचादि ॥ रिपि गतौ, रियति रिर्यतुः । धि धारणे । क्षि निवासगत्योः । तू प्रेरणे । मृ प्राणत्यागे । ३-३-४२ म्रियतेरयतन्याशिषि च आत्मनेपदं चाच्छिति, म्रियते अमृत मृषीष्ट । कृ विक्षेपे । ४-४-९३ किरो लवने उपात्स्सडादिः । ४-४-९४ प्रतेश्च वधे किरः स्सद् । ४-४-९५ अपाच्चतुष्पात् पक्षिशुनि हृष्टान्नाश्रयार्थे स्सट् । ३-३-३० अपस्किरः आत्, अपस्किरते, चकरतुः अकारीत्, नास्येटो दीर्घ इति । गृ निगरणे ( भोजनं ) । २-३-१०२ । नवा स्वरे ग्रो रो लः, गिरति गिलति गीर्यात् । लिख अक्षरविन्यासे, कुटादिरपि । जर्च झर्च परिभाषणे, तर्जनेऽपि, चर्चोऽपि । त्वच संवरणे । रुच स्तुतौ । ओवचौ छेदने, वृध्यात् । ऋच्छ इंदियप्रलय मूर्त्तिभावयोः, गतावपि, आनछे । विच्छ गतौ, विच्छायेत्, अशर्वाति विच्छेत् शे नित्यं वान्तश्चापि । उच् विवासे ( अतिक्रमः) | मिच्छ उत्क्लेशे (बाधनं ) । उच्छु उञ्छे । प्रच्छ ज्ञीप्सायां पृच्छति । ४-१-१०८ अनुनासिके च छ्वः शूद्, चात् क्वौ घुटि च, प्रष्टा, पिच्छीप । उब्ज आर्जवे । सृज विसर्गे, ससर्जिथ सस्रष्ठ अस्राक्षीत् । रुजो भंगे । भुजो कौटिल्ये । मस्जो शुद्धौ ( स्नानं ब्रुडनं च ) । ४-४-११० मस्जेः सः नो घुटि, ममंक्थ । मंजिः सौत्रः । जर्ज झर्ज परि " For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२३ ) । I भाषणे, तर्जनेऽपि । उज्झ उत्सर्गे, दोपान्यः । जुड गतौ । पृड मृड सुखने । कड मदे, भक्षणऽपि कुटादि चापि । पूण् प्रीणने । तु कौटिल्ये । मृण् हिंसायां । द्रुण् गतिकौटिल्ययोश्च । पुण शुभे । मुण प्रतिज्ञाने । कुण् शब्दोपकरणयोः । घुण घूर्ण भ्रमणे । वृतै हिंसाग्रंथयोः, चर्तिष्यति चस्थिति अचतत् । णुद प्रेरणे, णुदीरपि । षद्ल अवसादने, सीदति, पाठो विकल्पेनान्तार्थं ज्वलादौ विकल्पेन णार्थः । विध विधाने । जुन शुन गतौ । छुप स्पर्श, छोप्ता । रिफ कथनयुद्ध हिंसादानेषु ऋफपि । तुफ तृफ तृप्तौ, तृफति फति, पान्तौ न च लुगपि नः । ऋफ ऋफ हिंसायां, र्यादिरपि । फ फ उत्क्लेशे । गुफ गुंफ ग्रंथने । उभ उंभ पूरणे । शुभ शुभ शोभार्थे, सुमपि । भै ग्रंथे । लुभ विमोहने, लोभिता लोग्धा । कुर शब्दे, कुर्यात् कुर्यादपि । क्षुर विलेखने । खुर छेदने ( विलेखनं ) च । घुर भीमार्थशब्दयोः । पुर अग्रगमने । I " संवेष्टने । सुर ऐश्वर्यदीप्त्योः, षादिरपि । स्फुर स्फुल स्फुरणे, चलने कुटादावपि । किल वैत्यक्रीडनयोः । इल गति - स्वप्रक्षेपणेषु । हिल हावकरणे । शिल सिल उँछे, पिलपि । तिल स्नेहने । चल विलसने । चिल वसने । विल वरणे । बिल भेदने । णिल गहने । मिल श्लेषणे । स्पृश संस्पर्श, स्प्रक्ष्यति स्पर्क्ष्यति । रिश् रुश हिंसायां । विश प्रवेशने । मृश आमर्शने ( स्पर्शः ), अम्राक्षीत् अमार्क्षत् अमृक्षत् । लिश रुषै गतौ । For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२४) इष इच्छायां, इच्छति एपिता एष्टा । मिष स्पर्धायां । यही उद्यमे । तृहौ दृहौ स्तृहौ स्तूंही हिंसायां, पाद्यावपि । कुट कौटिल्ये । ४-३-१७ कुटादर्डिद्वदञ्णित्, चुकुटिथ, विकल्पेन णिचात् चुकोट चुकुट । गु पुरीपोत्सर्गे, गूरपि, अडिन्तीति अगुषीत् । ध्रु गतिस्थैर्ययोः, धूरपि । णू स्तवने, अनुवीत् । धू विधूनने; धुवति । कुच संकोचने । व्यच व्याजीकरणे । ४-१-८२ व्यचोऽनसि किति वृत्, विचति, गणनिर्दिष्टस्यानित्यत्वात् विव्यचिथं व्यचिष्यति । गुज शब्दे । घुट प्रतिघाते, गुडपि । चुट छुट त्रुट छेदने । तुट कलहकर्मणि । मुट आक्षेपप्रमर्दनयोः । स्फुट विकसने । पुट लुट संश्लषणे, लुठपि । कुड घसने, धनत्त्वेऽपि । कुड बाल्ये च । गुड रक्षायां । जुड बंधने । तुड तोडने । लुट घुट स्थुड संवरणे । बुड उत्सर्गे च । ब्रुड भ्रड संघाते, संवरणेऽपि । टुड हुड त्रुड निमज्जने, हुंडि: संघातेऽपि । चुण छेदने । डिप क्षेपे । छुर छेदने । स्फुर स्फुरणे, चलनेऽपि ।२-३.५३ निर्नेः स्फुरस्फुलो षः, निष्फुरति । २-३-५४ ।।, विष्फुरति । स्फुल संचये च ॥इति परस्मैपदं । कु क्रुङ् शब्दे क्रुवते । गुरै उद्यमे । इति कुटादिः॥ कडस्फरस्फलाः पाठात् किणति न वृद्धिः, लिखीरपि च | पृङ् व्यायामे, व्याप्रियते । ढुङ् आदरे, आदतें । धृङ् स्थाने, धारणेऽपि । ओविजैङ् भयचलनयोः। ४-३-१८विजेरिद् द्वित्, उद्विजिता। ओलजै ओलस्जैई For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२५) ब्रीडे; नजैङपि, लज्जते । बजि संगे । २-३-४५ स्वञ्जश्व उपसर्गनाम्यादेः षः द्वित्वेऽट्यपि, चात्परोक्षायां त्वादे, अभ्यतः जत पर्यध्वजत पर्यस्वजत। ४-३-२२ स्वञ्जनवा अवित्परोक्षा किद्वत, अभिषस्वजे सस्वंजे । जुषैङ् प्रीतिसेवनयोः । इत्यात्मनेपदं । तुदादयस्तितः । रुधृग् आवरणे।३-४-८२रुधां स्वराच्छनों नलुक्च शिीत, रुणद्धि रुंद्धः रुद्धे अरुणत् अरौत्सीत् । रिचर विरेचने (निःसारणें ) । विचम् पृथग्भावे । युजर योगे । क्षुदृग् संपेषे । भिग विदारण । छिदृग् द्वैधीकरणे । ऊधृग् दीप्तिदेवनयोः, वमनेऽपि । ऊतृहर हिंसानादरयोः, तृणात्त तय॑ीत तर्दिष्यति । इत्युभयपदं । पृचै संपर्के । वृचै वरणे, वृजपि, वर्जने सोऽपि । तंचूं तंजौ संकोचने, तनक्ति, तंचौरपि । भजी आमदने । भुज पालनाभ्यवहारयोः ( भोजने ); भोक्ता, गिदिति । अंजौ व्यक्ति(प्रकटता) म्रक्षण (घृतादिसेकः) कान्तिगतिषु, केवलो म्रक्षण, आनञ्ज आनक्। ४-४-८४ सिचोऽओ आदिरिट् , आजीत् । ओविजै भयचलनयोः, विनक्ति । कृतै संवेष्टने । उदै क्लेदने । शिष्ल विशेषणे (गुणान्तरोत्पादनं)। पिष्ल संचूर्णने । हिसु तह हिंसायो, हिन्धि, हिंसhरत् भुजिभजिभ्यां तु वेति कश्चित्, न च तच्चारु, अहिनत् । ४-३-६२ तृहःश्नादीत् व्यंजनादौ विति, तृणेढिं तृण्हंति अतृण्ढ । इति परस्मैपदं । खिदि दैन्ये । विदि For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२६ ) + विचारणे । श्रन्धै दीप्तौ समिन्धांचक्रे इंधे। सोपसर्गान्नाम् समोऽन्यत्रापि वेति आमि संपूर्व इति च । इत्यात्मनेपदं इति रुधादयः पितः । तनूग् विस्तारे, तनोति अतनुत । ४-३-६८ तन्भ्यो वातथासि न्णोश्च सिचोऽपि लुब्, न चेट्, अतत अनिष्ट । षणुगू दाने, सनोति, णान्त इति । ४-३-६९ सनस्तत्रा वा नलुकि, असात असनिष्ट, नित्यं नेति च । क्षणूग् क्षिणूग् हिंसायां, अक्षणीत् क्षेणोति णत्वे गुणाभावात् क्षिणोत्यपि । ऋणूग् गतौ, अर्णोति । तृणूग् अदने, आदानेऽपि । घृणूग् दीप्तौ णान्तोऽपि, सप्त नान्ताः । इत्युभयपदिनः । वनूङ् याचने । मनूङ् अवबोधने । इत्यात्मनेपदं, यिताःतनादयः । डुक्रीग् द्रव्यविनिमये । ३-४-७९ ऋयादे : शिति श्राः, क्रीणाति क्रीणीते क्रीणते । पिगू बंधने । प्रीग् तृप्तिकान्त्योः | श्रीगू पाके । मिग् हिंसायां अमास्त | युगू, बंधने । स्कुग् आप्रवणे (उद्धारण) । ३-४-७८ स्नं भूस्तुं भूस्कंभूस्कुंभूस्कोः श्रा च चात् मनुः, स्कुनाति स्कुनोति, स्तंभा - दयस्सौत्राः । २-३-४१ अङप्रतिस्तब्धनिस्तब्धे स्तंभः षः । उपसर्गस्थान्नाम्यादेः।२-३-४२अवाच्चानयोर्जाविदूरे चादडे, अवष्टभ्नाति, चोऽनुक्तसमुच्चयार्थः, उपाष्टनात्, वितष्टंभ | २-३-५५ स्कभ्नः वेः, विष्कश्नाति । क्नुग् शब्दे । द्रूग् हिंसायां, For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२७ ) गतावपि । ग्रही उपादाने, गृह्णाति । ३४ ९० व्यंजनाच्छूनाहेरानः, गृहाण । ४-४-३४ गृह्णोऽपरोक्षायां दीर्घः इटः, ग्रहीता ग्रहीष्यति अग्रहीत्, स्थानित्वात्सेर्लोपः । पूगू पवने । ४-२-१०५ प्वादेर्हस्वः शित्यत्यादौ, पुनाति पुनीते | लूगू छेदने । धूग् कम्पने । स्तृग् आच्छादने, स्तरिषीष्ट । कुग् हिंसायां, कृगपि । वृगू वरणे, वृगपि । इत्युभयपदं । ज्यां वयोहानौ, जिनाति, न जेर्गि: लाक्षणिकत्वात् जिज्यतुः । री गतिरेषणयोः । ली श्लषणे । ब्ली वरणे । ल्वी गतौ, ल्वीनातिरपि ल्पीतिच । कॄ मृ हिंसायां । ४-२-२० ऋः शृदृमः परोक्षायां वा, शश्रतुः शशरतुः । पॄ पालनपूरणयोः। वॄ भरणे, धरणेऽपि । भर्जने ( पाकः ) च, ट भर्त्सनेऽपि। दृ विदारणे, भयेऽपि । न वयोहानौ । नृ नये । गृ शब्दे । ॠ गतौ, ऋणाति अरिता अरीता । इति प्वादिःल्वादिश्च । ज्ञा अवबोधने, जानाति । क्षिण हिंसायां, अक्षैषीत्, क्षीरपि । त्री वरणे । श्री भरणे,भये लत्रादी अपि च। हेठ भूतप्रादुर्भावे, हेह्णाति । मृड् सुखने । श्रथ विमोचनप्रतिहर्षणयोः।४-१-२७वा श्रन्थग्रथो नलुक् च वा एर्न च द्विः, श्रेथतुः शश्रन्थतुः श्रन्थप्रन्थदम्भीनां अविति परोक्षायां नित्यमेत्वनलुको अविति नलोप एत्वं चोक्ते इति च । मंथ विलोडने । ग्रंथ संदर्भे । कुन्थ सक्लेशे, श्लेषणेऽपि । मृद क्षौदे । गुध रोष । बंध बंधने, बध्नाति संभत्स्यति । क्षुभ संचलने, क्षुनीत:भ तुम हिंसायां । खव हेठवत्, खौनाति खवान, केट् वलुकू णभ For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२८) चापि खचपि च। क्लिशौ विवाधने। अश भोजने । इष आभीक्ष्ण्ये, वेडपि तादौ । विष विप्रयोगे। ग्रुष प्लुष स्नेहसेचनपूरणेषु । मुष स्तेये। पुष पुष्टौ । कुष निष्कर्षे ( बहिःकर्षणं)। ४-४-३९ निष्कुशः स्ताद्यशितो वेद, निष्कोषिता निष्कोष्टा निरकोषीत् निरकुक्षद, निनिसौ । ध्रसू उञ्छे । इतिपरस्मैपदं ॥ वृङ् संभक्तौ (सेवा) वरिषीष्ट वृषीष्ट । इति ज्यादयः शितः ॥ चुरण स्तेये। ३-४-१७ चुरादिभ्यो णिच् , उभयपदमपि णिच:, चोरयति , णीत्यादिना डे द्वित्वे गेलुंकि हस्वे दीर्घत्वे च अचूचुरत् चोरयामास । पृ पूरणे, पुरपि । धृ स्रवणे,घ सू आवरणेऽपि । शुल्क वल्क भावने, अववल्कत्। नक्क धक्क नाशने। चक्क चुक व्यथने, चिक्कोऽपि। टकु बंधने, टंकयति टंकति, अनित्यो णिच् । अर्क स्तवने, आर्किकत् । पिच्च कुने । पच्चु विस्तारे। म्लेच्छ म्लेच्छने । ऊजे बलपाणयोः। युज पिजु हिंसाबलदाननिकेतनेषु । क्षुजु कृच्छ्रजीवने । पूज पूजायां। गर्ज मार्ज शब्दे, अममार्जन, मर्चमर्जावपि । तिज निशाने । वज ब्रज मार्गण ( शर) संस्कारगत्योः , मार्गसंस्कारेऽपि । रुज हिंसायां। नट अवस्यंदने (भ्रंशः) । चट तुट चुट चुटु छुटु छेदने । कुट्ट कुत्सने च। पुट्ट चुट्ट पुट्ट अल्पीभावे, सुट्ट अनादरेऽपिच। पुट मुट संचूर्णने। अट्ट स्मिट अनादरे, अट्टोऽल्पीभावेऽपि । लुट स्तये च। स्निट नहने । घट्ट चलने । खट्ट संवरणे । षट्ट स्फिट्ट हिंसायां, For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२९) बलदाननिकेतनेष्वाद्योऽनादरे चान्त्योऽपि । स्फुट परिहासे । कीट वर्णन, बन्धेऽपि । वटु विभाजने, डान्तोऽपि। रुट रोष । शठ श्वठ श्वठु संस्कारगत्योः। शुठ आलस्ये । शुटु शोषणे । गुठु वेष्टने । लड उपसेवायां । स्फुडु परिहासे । ओलडु उत्क्षेपे, ओलण्डयति, ओदिद् ल्ठुरपिच । पीड गहने (बाधा), अवगाहनेऽपि । ४-२-६३ भ्राजभासभाषदीपजीवपीडमीलकणरणवणभणश्रणहहेठलुटलुपलपां नवा णौ उपान्त्यस्य हस्वः, अपिपीडत अपीपिडत् , बहुत्वाद्रासः । तड आघाते । खड खड्ड भेदे । कडु खंडने च,खुडूरपि । कुडु रक्षणे । गुडु वेष्टने च । चुडु छेदने । मडु भूषायां । भडु कल्याणे, भदुरपि।पिडु संघाते, पडुरपि । ईड स्तुती, ईडयति। चडु कोपे। जुडु चूर्ण वर्ण प्रेरणे (दलनं)।चूण तूण संकोचने, तूणयति । श्रण दाने, अशिश्रणत् अशश्राणत् । पूण संघाते। चितु स्मृत्यां । पुस्त बुस्त आदरानादरयोः, पुस्तो वन्दनेऽपि । मुस्त संघाते । कृत संशब्दने (ख्यातिः)। ४-४-१२३ कृतः कीर्तिः,कीर्तयति, येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमित्तं, ततोणिजभावे कृतति।४-४-३७ ऋहवर्गस्य डे णावुपान्त्यस्य, अचीकृतत्, अवणे एव णाविति अचिकीतत् । स्वर्त पथु गतौ, ध्वतः कृच्छ्रजीवनेऽपिच । श्रथ प्रतिहर्षे, पाठादात्मनेपदमपि । पृथ प्रक्षेपणे, पर्थपार्थावपि । प्रथ प्रख्याने, प्रक्षेपणेऽपि। ४-१-६५ स्मृदृत्वरप्रथम्रदस्तृस्पशेरः असमानलोपे डे णौ, अपप्रथत् , For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३० ) I " न दीर्घः । छद संवरणे, छादयति, अदन्तोऽपि । चुद संचोदने । मिदु स्नेहने, मिद् मिटुरपिच । गुर्द निकेतने, आद्यनिवासनेऽपि । छर्द वमने । गर्द शब्देऽपि, गर्जपि । बुध हिंसायां बुठुरपि । वर्ध छेदनपूरणयोः । गर्ध अभिकांक्षायां । बंध वध संयमने, अबीबधत् । छपु गतौ । क्षपु क्षान्तौ । ष्टुप् समुच्छ्राये, स्तूप स्तुप चापि । डिप क्षेपे । हृप व्यक्तायां वाचि । डपु डिपु संघाते, अभिमर्दने भान्तावपि च । शूर्प माने । शुल्ब सर्जने च । डबु डबु क्षेपे, दभभुवोऽपि । संच संबंधे, सांत्र पंबू शम्बपिच । कुबु आच्छादने । बुबु अर्दने, तुपुरपि । पुर्व निकेतने । यम परिवेषणे । ४-२-२९ यमोsपरिवेषणे णिचि च, चादणिचि णौ ह्रस्वः, ञिणम्परे तु वा दीर्घः, यमयति, परिवेषण इति । व्यय क्षये । यत्रु संकोचे । कुदु अनृतभाषणे, गुगुराप । श्वभ्र गतौ । तिल स्नेहने । जल अपवारणे, लजपि । क्षल शौचे । पुल समुच्छ्राये, पुलदपि । बिल भेदे, भिलपि । तल प्रतिष्ठायां । तुल उन्माने । दुल उत्क्षेपे । बुल निमज्जने । मूल रोहणे, मुलपि । कल किल पिल क्षेपे । पल रक्षणे, पालपि । इल प्रेरणे । चल भृतौ । सान्त्व सामप्रयोगे, बादिः साम सान्त्वप्रयोगेऽपि च । धूश कान्तीकरणे, धूस धूषपि च । श्लेष श्लेषणे । लुष हिंसायां । रुष रोषे । प्युष उत्सर्गे । पसु नाशने । जसु रक्षणे, दहुरपि । पुंस अभिमर्दने । ब्रूस पिस जस For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३१ ) ब हिंसायां पिस गतौ, बलदाननिकेतनेष्वपि च । ष्णिह स्नेहने । प्रक्ष म्लेच्छने, रोषेऽपि । भक्ष अदने । पक्ष परिग्रहे, पक्षयति । लक्षी दर्शनाङ्कनयोः ॥ , 1 इतोऽर्थविशेषे आलक्षिणः ज्ञा मारणादिनियोजनेषु ४- २ - ३० मारणतोषणनिशान ज्ञश्च णिच्यणिचि णौ इस, ञिणम्परे तु वा दीर्घः, निशामनेऽपि, ज्ञपयति । च्यु सहने, हमनेऽपि | भृ अवकल्कने ( मिश्रीकरणे ), अवकल्पनेऽपि । बुक्क भषणे, भाषणे आभाषणेऽपि च । रक लक रंग लग आस्वादने, आसादने । लिगु चित्रीकरणे । चर्च अध्ययने, चर्चपि । अंच विशेषणे ( अतिशयः ) | मुच प्रमोचने, प्रयोजनेऽपि । अंच प्रतियत्ने ( संस्कारे ) | भज विश्राणने । चट स्फुट भेदे । घट संघाते । नवगण्युक्ता हंत्यर्थाश्च स्वार्थे ण्यन्ताः, आत्मनेपदाद्यर्थं हिंसार्थानां पाठः, चट आस्टघटा हन्त्यर्था इति । कण निमीलने । यत निकारोपस्कारयोः, निरश्च प्रतिदाने, निर्यातयति । शब्द उपसर्गात् भाषाविष्कारयेाः, अनुपसर्गाद् भाषादावपि । षूद आश्रवणे ( प्रतक्षणे ) | आक्रंद सातत्ये । वद आस्वादने, संवरणेऽपि । आस्वदः सकमर्कात् (णि) । प्रस ग्रहणे पुष्धारणे दल विदारणे लोक तर्फे भासार्थ: पूर आप्यायने स्वद संवरणे इति स्वदन्ता अपि । मुद संसर्गे । शृध प्रसहने ( अभिभवः ) अप्रलEsपि ( अमर्षः) । कृप अवकल्कने, भूकृपौ चिन्तनेऽपि । जभु :) For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३२) नाशने, जभपि, जंभयति । अमरोगे। चर असंशये, संशयऽपि । पूर आप्यायने । दल विदारणे, दलयत्यपि । दिव अर्दने, अतेरपि। पश पप बंधने । पुष धारणे। घुष विशब्दने(विशिष्टशब्दः) अविशब्दार्थस्य घुषरनित्यो णिच्, जुधुपुः, ऋदित्वमनित्यणिच्त्वात् , आडः सातत्येऽपि । भूप तसु अलंकारे । जस ताडने । त्रस वारणे, ग्रहणे धारणेऽपिच । वस स्नेहच्छेदावहरणेषु । ध्रस उत्क्षेपे, उज्छे उदा दरयं ध्रसूशीप च । ग्रस ग्रहणे । लस शिल्पयोगे, लष लशपिच । अर्ह पूजायां । मोक्ष असने । लोकृतर्करघुलघुलोवृविच्छ अजुत जुपिजुलजलजुलुजुभजुपटपुटलुटघटघटुतपुथनदवृधगुपधूपकुपचिवदशुकुशुत्रसुपिसुकुसुदसुबहेबृहुवल्हअहुवहुमहुभाषार्थाः रुटनटलुडतडा अपि । इति परस्मै। युङ् जुगुप्सायां, यावयते, युजिरपि । गृङ्गविज्ञाने, कणि विज्ञापनेऽपिच। वंचि प्रलंभने ( मिथ्याफलाख्यानं ) मिगन्तादफलवत्यात्मनेपदार्थ गृषिवचरित्यपि । कुटि प्रतापने। मदि तृप्तियोगे। विदि चेतनाख्याननिवासनेषु, विवादेऽपि । मनि स्तंभे (गर्वः)। बलि भलि आभंडने। दिवि परिकूजने । वृषि शक्तिबंधे, प्रजनासामर्थेऽपि । कुत्सि अवक्षेपे । लक्षि आलोचने। हिष्कि किष्कि हिंसायां। निष्कि परिमाणे । तर्जि संतर्जने । कूदि अप्रमादे, कूडिरपि । त्रुटि छेदने । शठि श्लाघायाम् , For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३३ ) शटशलिरपि । कूणि संकोचने । तूणि पूरणे, तुरपि । भ्रूणि आशंसायां, आशङ्कायामपि । चिति संवेदने । वस्ति गंधि अर्दने । उपि डिपि पि डिपि डंभि डिंभि संघाते । स्यमि वितर्के, णिचि चेति ण्यधिकारे णिज्ग्रहात् हस्वाभावे स्यामयते । शमि आलोचने । कुस्मि अपनयने ( कुस्मयने ) । गुरि उद्यमे । तन्त्रि कुटुंबधारणे, कुटुम्बयतेऽपि । मन्त्रि गुप्तभाषणे । ललि ईप्सायां उल्ललयते उल्ललते । स्पशि ग्रहणश्लेषणयोः, अपस्पशत्, सौत्रो वा । दशि दशने, दाशि दानेऽपि । दंसि दर्शने च । भत्सि संतर्जने । यक्षि पूजायां । " • अथादन्ताः णिच्येव अंक लक्षणे लक्षणे अङ्कयति आंकिकत्, यनिवृत्यर्थः, वर्थ इति । ब्लेषक दर्शने । सुख दुःख तत्क्रियायाम्, अल्लुकः स्थानित्वात् सुखयति । अंग पदलक्षणयोः । अघ पापकरणे । रच प्रतियत्ने । सूच पैशून्ये । भाज पृथक्कर्मणि । सभाज प्रीतिसेवनयोः प्रीतिदर्शनयोरपि । लज लजु प्रकाशने । कूट दाहे, आमन्त्रणेऽपि । पट व ग्रंथे (वेष्टनं ), विभाजनेऽपि । खेट भक्षणे, खेडपि । खोट क्षेपे, दडान्तावपि । पुट संसर्गे । वटु विभाजने, वण्टापयत्यपि । शठ वठ सम्यग्भाषणे । दंड निपातने । व्रण मात्र विचूर्णने । वर्ण वर्णक्रियाविस्तारगुणवचनेषु । पर्ण हरितभावे | कर्ण भेदे । तूण संकोचने । गण संख्याने । ४-१-६७ ई च गणः डे, चादः, अजीगणत् अजगणत्, For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३४ ) , 1 समानलोपित्वाद प्राप्तं चाणिसंनियोग एव चुरादीनामदन्ततेति पक्षेऽनदन्तत्वे रूपद्वयं यथादर्शनमन्यत्राचीकथत् । कुण गुण केत आमन्त्रणे ( गूढोक्तिः ) वा, णिच्चुराद्येोर्विकल्पार्थो वा, निश्रायणनिमन्त्रणयोरपि केतः । पत गतौ । वात गतिसुख सेवयोः, सुखसेवनयोर्वापि च । कथ वाक्यप्रबंधे । श्रथ दौर्बल्ये । छेद द्वैधीकरणे । गद गर्जे । अंध दृष्ट्युपसंहारे । स्तन गर्जे । ध्वन शब्द । स्तेन चौर्ये, अतिस्तेनत् । ऊन पहाणे । कृप दौर्बल्ये, कल्पयति । रूप रूपक्रियायाम् । क्षप लाभ प्रेरणे, लभपि । भाम क्रोधे गोम उपलेपने । साम सान्त्वने । श्राम आमन्त्रणे । स्तोम श्लाघायाम् । व्यय वित्तसमुत्सर्गे, वित्तो गतावपि च । सूत्र विमोचने (ग्रंथनं ) । मूत्र प्रश्रवणे । पार तीर कर्मसमाप्तौ । कत्र गात्रशैथिल्ये, कर्त्तकर्तृकच्छा अपि । चित्र चित्रक्रियाकदाचिद्दृष्ट्या छिद्र भेदे | मिश्र संपर्चने । वर ईप्सायां । स्वर आक्षेपे । शार दौर्बल्ये, शरपि । कुमार क्रीडायाम्, लान्तोऽपि । कल संख्यानगत्योः । शील उपधारणे ( अभ्यासः परिचयो वा ) | वेल काल उपदेश ( कालोपदेशे ) | पल पूल लवनपवनयोः । अंश समाघाते (विभंजने), अंसोऽपि, एष अनुपसर्गः गतावपि । गवेष मार्गणे । मृष क्षान्तौ । रस आस्वादनस्नेहनयोः । वास उपसेवायाम् । निवास आच्छादने । चह परिकल्कने (दम्भः) । ४-२-३१ चहणः शाठये णिचि ह्रस्वः ञिणम्परे वा दीर्घः, चहयति । मह पूजा For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३५) याम् । रह त्यागे । रहु गतौ । स्पृह ईप्सायाम् । रूक्ष पारुष्ये ॥ इति परस्मैपदं ॥ मृगङ् अन्वेषणे। अर्थङ् याचने । पदङ् गतौ । संग्रामङ् युद्धे, संग्रामोऽपि । शूर वीरङ् विक्रान्तौ । सत्र संदानक्रियायां , संतानक्रियायामपि । स्थूलङ् परिबृंहणे (पीनत्वं ) । गर्व माने । गृहङ् ग्रहणे । कुहङ् विस्मापने ॥ इत्यात्मनेपदं ॥ युज संपर्चने। ३-४-१८ युजादे वा स्वार्थ णिच्, योजयति योजति । ली द्रवीकरणे । ४-२-१५ लियो नोऽन्तः स्नेहद्रवे वा, लीनयति, लापयति, लालयत्यपि च । मी मतौ, गतावपि । प्रोग् तर्पणे । ४-२-१८धूगप्रीगोनःणौ, प्रीण. यति, पाययत्यपि, न यौजादिकावित्यपि। धूम् कम्पने । वृग वरणे । ज़ वयोहानौ । चीक शीक आमर्पणे । मार्ग अन्वेषणे । पृच संपचेन । रिच वियोजने । वच भाषणे, वाच, संदेशनेऽपि । अर्चि पूजायाम् । वृजै वर्जने । मृजौ शौचालंकारयोः । कठु शोके । श्रन्थ ग्रन्थ संदर्भे । क्रथ अदि हिंसायाम् । श्रथ बंधने च, मोक्षणेऽपि । वदि भाषणे, संदेशनेऽपि, पक्ष आत्मने । छद अपवारणे । आङः सद गतौ। छुद संदीपने, दैरपि । शुधि शुद्धौ, शुंधपि । तनू श्रद्धाघाते, श्रद्धोपहिंस्रयोरपि, उपसर्गात् दैये । मान पूजायाम् । तपि दाहे । तृप प्रीणने । चत् दृप् संदीपनेऽपि । आप्लु लम्भने, अत्रापि वाऽऽनारिति । भै भये । ईर क्षेपे, गतावपि । मृषङ् तितिक्षायां । अर्चिअर्दिशधितपिवदिमृषयः परस्मै इत्यादि । For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३६) शिष असर्वोपयोगे ( अनुपयोगः), विपूर्वोऽतिशये ( उत्कर्षः)। जुष परितर्कणे, परितर्पणेऽपि । धृष प्रसहने, धृषापि । हिसु हिंसायाम् । गर्ह विनिन्दने । पह मर्षणे । बहुलमेतनिदर्शनं, क्लीवस्तम्भूचुलुम्पाद्या गणाष्टकोक्ताः स्वाथै णिजन्ताः, प्रयोज्यव्यापारेऽनुप्रवेशो विना णिगं, उदाहरणार्थाः खण्डादय इति बहुलता ॥ इति वृधुजादयः। इति चुरादयो णितः। ३-४-२० प्रयोक्तृव्यापारे णिग् वा, प्रेषणाध्येषणनिमित्तभावाख्यानाभिनयज्ञानप्राप्तिभेदैः, कुर्वन्तं प्रयुक्त कारयति, न्यादिवजनात्पूर्वविकारवाधको न बाधकस्तेन अचीकरत् , प्रेषणविशिष्टे कर्तरि पञ्चमी, स्मारयति असस्मरत् । ३--४--१९ भूङ प्राप्तौणिङ्, भावयते, ङिच्चादान ,णिङभावेऽप्यात् ,प्राप्तावपि परस्मै इतिच, वस्त्योरेकतरेण सिद्धावुभयोपादानात् कर्मणि भावयामाहे, भवते प्राप्नोतीति सत्तायामपि , णौ सर्व कार्य स्थानिवदिति ४-१-६०ओर्जान्तस्थापवर्गेऽवणे पूर्वस्येः सनि, अबीभवत् अजीजवत् अयीयवत् , ओण ऋदित्करणात्प्राग् द्वित्वात् हस्वः, तेन अटिटत् मा। ४.१.६१ श्रुद्रुघुप्लुच्योर्वा इः, अशिश्रवत् अशुश्रवत् , अशशासत्, आशास: आशीशसत् , न ह्रस्वोऽपि । ४-२-२० पाशाछासाव्याहो योऽन्तो णौ, हाययति । दरिद्रयति, दरिद्रापयत्यपि, स्मृद्रित्यादिवचनात् अनेकवर्णव्यवधानेऽपि। ४-१-८८ णौ ङसनि हः यवृत् , अजूहवत् अजुहावत्, For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३७ ) यो ण्यन्यान्तरे वच्च न । ४-१-८९ श्वर्वा, अशूशवत् अशिश्वयत् आर्चिचत् अतत्वरत् । ४-१-६६ वा वेष्टचेष्टः पूर्वस्यात्, अववेष्टत् अविवेष्टत् । ४-४- १०२ रभोऽपरोक्षाशवि स्वरे नोऽन्तः स्वरात्, रंभयति अररंभत् । ४-४-१०३लभः, अललम्भत्, अबीभसत् अवभासत् अचीकणत् अचकाणत् असूपुपत् । ४-२-१० णौ क्रीजीङः आः । ४-२-२१ अत्तिरीिब्लीहीक्नूयक्ष्माय्यातां पुः णौ, आदेशादागम इत्यर्पयति, क्रोपयति क्रापयति, प्रिय प्रापयति, बहुत्वानाम्नोऽपि अर्थापयति । ४-४-२७ णौ सन्डे वा इङ गाः, अध्यजगपत् अध्यापयति अध्यापीपत् । ४-२-३९ तिष्ठतरिः, अतिष्ठिपत् । ४-२-३८ : जिघ्रतेरिर्वोपान्त्यस्य णौ ङे, अजिघ्रिपत् अजिघ्रपत् । ४-२-१७ पाते: लो णौ, पालयति अपीपलत् । ४-२-१९ वो विधूनने जः, वाजयति । ४-२-१५ लियो नोऽन्तः स्नेहृद्रये वा. लीनयति लाययति वा । ४-२-१६ लो लः स्नेहद्रवे, लालयति लापयति वा । ३-३-८९ प्रलम्भे गृधिवञ्चेः णेरात्मने, गर्धयते, चौरादिका द्वञ्चेरिति । ३-३.९० लीङ्लीनोऽचभिभवे चाच्चाकर्त्तर्यपि आत्मने प्रलंभे च, आलापयते । 1 ३-३-९१स्मिङः प्रयोक्तुः स्वार्थे ( कर्त्तरि हेतौ ), विस्मापयते । ३-३-९२ बिभतेर्भीष् च, भीषयते भापयते वा मुण्डः । ४-२-११ सिध्यतेरज्ञाने आः साधयति । ४-२ - २२ स्फायः स्फाव, स्फावयति, स्फाययत्यपि । ४-२-२३ शदिरगतौ शात् । ४-२-१४ रुहः पः वा, रोपयति रोहयति । ४-२-१३ वियः प्रजने For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३८) आ वा, वापयति वाययति वा गाः। ४-२-४० ऊद् दुषो णौ, दूषयति अदुषत, अदुदुषदपि । ४-२-४१ चित्ते वा, दोषयति दषयति वा प्रज्ञा, धातोः स्वरूपाहणे तत्प्रत्ययकार्यविज्ञानमिति दुषमाचष्टे दुषयति । ४-२.५१ णो मृगरमणे रजेनों लुक, रजयति मृगं, सर्वत्रापि नो लुगिति। ४-२-१२ चिस्फुरोर्नवाऽऽ:। ४-३-२४ घटादेर्हस्वो दीर्घस्तु वा भिणम्परे णौ, घटयति, हीडं हीडमित्यर्थ दीर्घता। ४-२-२५ कगेवनूजनैऋष्क्नसंजः, कगयति, मसूरपि । ४-२-२६ अमोऽकम्यमिचमः, रमयति, कामयति । ४-२-२७ पर्यपात् स्खदः, परिस्खदयति, व्यत्ययः अवादपि च । ४-२-२८ शमोऽदर्शने णौ ह्रस्वः जिणम्परे वा दीर्घः, व्यत्ययोऽपि । ४-२-३२ ज्वलहल ह्मलग्लास्नावनूवमनमोऽनुपसर्गस्य वा हस्तः, नामयति नमयति, चायति । ४.३.५० णिति घात् हनः, घातयति । ४-४-२४ णावज्ञाने गमुः इणिकोः, गमयति । पाययति। ४-१-३३ ङे पिबः पीप्य, अपीप्यत्, अदिधमपत् अभिसावयति व्यतस्तम्भत् व्यषिष्वणत् प्रत्यसीषदत् प्रत्यषष्वजन पर्याणिणत् पर्यानिनत, उपान्त्येत्यत्र णिजातेः अचूचुरत, जापयति ग्लपयति औणिणत् अचिकीर्षत् अचकर्षत जागरयति अजजागरत् अजीहयत् स्वरव्यंजनसमुदायव्यवायः अदीदृशत् ॥ इति णिगन्ताः ॥ ३.४-२१ तुमोदिच्छायांसन्नतत्सनः, भवितुमिच्छति ४-३-३३ नामिनोऽनिट् सन् कित् । ४.४.५९ ग्रहगुहश्च सनो For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३९) नादिरिद् ,चादोः, बुभूषति,जुगूहिषन्निति । ४-१-१०पुनरेकेषाम् , सुसोषुपिषते । ३-३-७४ प्राग्वत् सन आत्मने । ४-१.११ यि सन्वेयः द्विः, इयियिषति इयिषिषति । ४-३-३२ रुदविदमुषग्रहस्वपप्रच्छः सन् च कित्, चात् क्त्वा । ४.३-३४ उपान्त्ये नामिन्यनिट् सन्कित्, जिघृक्षति । सुष्वापयिषति, कित्वात् सुषुप्सति । ४-४-४८ ऋस्मिपूङञ्जशौकृगृदृधुप्रच्छ: सन् आदिरिद, पिपविषते चिकरिषति चिकरीषति नास्येटो दीर्घ इति, कृणातेन, इटः कार्यित्वान्न स्वरादित्वं सनः, गुणश्च स्वरविधित्वात्प्राग्द्वित्वात् अरिरिषति । ३-३-७२ स्मृदृशः सन आत्, सुस्मृर्षते सिस्मारयिषति दिदृक्षते । ४-१-१०४ स्वरहन्गमोः सनि धुटि दीर्घः, जिघांसति, नेको गमोरिति। ४-१-१०५ तनो वा । ४-४-४७ इवृधभ्रस्जदम्भश्रियूर्णभरज्ञपिसनितनिपतिवृद्दरिद्रः सन आदिरिड् वा, तितांसति तितंसति तितनिषति जिगीषति चिकीपति चिचीपति । ४-४-२५ सनीङश्च गमुरज्ञाने चादिणिकोः, अधिजिगांसते जिगमिषति अधिनिंगापयिषति । ४-२-६१ सनि सन आः, सिषासति पुस्फारयिषति तुष्ठ्यूषति टुष्ठ्यूपति तिरितीकार उच्चारार्थः, तितरिषति तितरीपति तितीर्षति दुयुषति दिदेविषति । ४-१-१७ ऋध इ सि सनि नच द्विः, इर्राति अर्दिधिपति बिभ्रक्षति विमति सेटावपि । ४-१-१८ दंभो धिप धीप सि सनि । ४-१-१६ ज्ञप्यापो जीपीए नच द्विः सि संनि, ज्ञीप्सति जिज्ञपयिषति, युगपति For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४०) यियविषति प्रोणुनुविषति प्रोणुनविषति प्रोणुनूषति विभरपि वेड् गुणोऽपि ततो बिभर्षति, भृगस्तु बुभूषति । ४-३.२५ वी व्यञ्जनादेः सन् चायव इदुदुपान्त्येऽयवन्तात् वा सेट् सन् कित्, चात् क्त्वा, दिद्युतिषते दिद्योतिषते । ४-१-२० मिमी. मादामित्स्वरस्य,मित्सते,मिमासत्यपि, बहुत्वान्न निरनुबंधेति । ४-१-२१ रभलभशकपतपदामिः, शिक्षति। ४-१-२२ राधे. वंधे इः, प्रतिरित्सति । ४-१-१९ अव्याप्यस्य मुचेर्मोग्वा, मोक्षति मुमुक्षते वा चैत्रः। २-३-३७णिस्तोरेवास्वदस्विदसहः षणि सः षः, सिषेवयिषति तुष्टूपति, पोपदेशानां णिस्तोरेव पणि षः । २-३-३८ सजेवो षणिः षः ण्यन्तस्य । ४-२-६ दीङः सनि वाऽऽत् , दिदासते दिदीषते, जिजावयिषति शिश्वाययिषति शुशावयिषति जुगुप्सिषते विवृत्सति मुमूर्षति अभ्यषिषणयिषत् परिषिषेविषते दिवादिसिध्यस्य अभिसिषे. धिषति प्राणिणिपति अविकिपते अट्टिटिषते जुहावयिषति सिष्णासति जिघीपति चिकतिषति चिकृत्सति अरिरीषति अरिरिसति ईषिषिषति सुस्वर्षति सिस्वरिषति निविविक्षते चिक्रंसते अनुचिकीर्षति उचिच्छिषति, द्विछस्तिरिति उतिच्छिषतीति ॥ इति सान्ताः॥ ३-४-८०व्यञ्जनादेरेकस्वरादू भृशाभीक्ष्ण्ये यङ्वा, सर्वस्मादपि जाजानीयते । ४-३-१०९ ऋतो री: चियक्येषु अजजागरीत् अपि चेति । ४.१-४८ आगुणावन्यादेः For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४१) ( निमुरीरिवर्जस्य ), भृशं अभीक्ष्णं वा भवति बोभूयते। ३-४-१० अट्यर्तिसूत्रिमूत्रिसूच्यशूर्णोः यङ् , अटाट्यते अरार्यते। ४-३-८० योऽशिति लुक् व्यंजनान्तात्, अरारांचक्रे, बेभेदिता मोमूत्रिषीष्ट, न लाक्षणिकस्येति मोमूत्रयिषीष्ट, और्णोनुविष्ट। ३-४-११ गत्यर्थात्कुटिले, चक्रम्यते । ४.१-५१ मुरतो. ऽनुनासिकस्य पूर्वस्य, जातिग्रहात् जहम्म्यते, जाहम्यतेऽपि, पूर्वस्यात इति विशेषणे बंभाम्यतेऽपि । ३-४-१२ गृलुपसदचरजपजभदशदहो गर्थे । २-३-१०१ ग्रो यङि रो लः, जेगिल्यते । ४ १-५३ चरफलां पूर्वस्य मुरन्तः, बहुत्वात्फलजिफलो। ४-१-५४ ति चोपान्त्यातोऽनोदुः चरफलां, पम्फुल्यते चञ्चूर्यते । ४.१-५२ जपजभदहदशभञ्जपशामुरन्तः,दन्दश्यते पम्पश्यते । ४.३-९७ ईय॑ञ्जनेऽयपि गापास्थासादामाहाकः विडत्यशिति, देदीयते पेपीयते मेमीयते, न सैपैगाङ्मातीनामिति, पातेः पापायते, शोशूयते शेश्वीयते चेक्रीयते वैविध्यते । २-३.६० सिचो यङि न षः, अभिसेसिच्यते । ४-१-४७ न कवतेर्यः कश्चः, कोकूयते । ३-४-१३ न गृणाशुभरुचः यङ् । ४-१-८६ चायः की:, चकीयते, लुबर्थ दीर्षः, प्राक्तु स्वरे इति पश्चाद् द्वित्वं । ४-३-९८ घामार्यङिइ,जेघीयते, जेघीति जेघ्रीत इति । ४-३-९९ हनो नीर्वधे, जेनीयते, वेति जंघनीत्यपि च । ४-१-५० वञ्चत्रंसध्वंसभ्रंशकमपतपदस्कन्दोऽन्तो नी, For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४२ ) चनीस्कद्यते, सनीस्रस्यते, अद्युतादिसंसः सास्रंस्यते अभ्यादिभ्रंशः बाभ्रश्यते । ४-२-६२ ये नवा आः खनिसनिजनः किङति, आशिष्यपि, जाजायते जंजन्यते । ४-१६५ ऋ तां रीः पूर्वस्य, वरीवृश्च्यते, बहुत्वात् लाक्षणिकस्यापि । २-३-९५ नृतेर्यङि न णः, नरीनृत्यते, जरीगृहीता सोपुप्यते । ४-१८५ व्येस्यमोङ वृत्, देवीयते सेसिम्यते, न लुपीति, वावश्यते । ४-३-१०५ क्ङिति यि शय् शीङः शाशय्यते । ४-४-१०४ आङने यि लभः स्वराभोऽन्तः, आलालम्भ्यते । ४-४-१०५ उपात्स्तुती, उपलालम्भ्यते दाध्वर्यते बभृज्ज्यते तेष्ठीयते निषाद्यते । इति यङन्ताः ॥ । ३-४- बहुलं लुप् यङः, यङित्यादौ बाहुल्यात् वर्वर्त्ति चर्कर्मि, वावदीति रोरवीति लालपीत्यत्र नित्यं, वर्वर्त्ति नर्नर्त्ति वर्वष्टीत्यत्र च वेति, लुपि नात्मने, अदादौ पाठात् न शत्रु प्रकृतिंग्र-: हणे यङ्लुबन्तस्यापीति गुणः बोभोति बोभवीति । ४-३-११ न वृद्धिश्चाविति क्ङिल्लोपे चाद् गुणः, बोभूतः वोभुवति अबोभूवीत् अबोभोत् अबोभवुः बोभवांचकार बोभविता अपास्प अपास्पाः नानाति दादद्धि अदादधुः अदादाधीत् अचोस्कुन् अचोस्कुन्दु : अचोकुर्दीत् अचोकूः जगन्ति जंगतः जंगमति जगन्मि जंगहि अजंगमीत् जंघन्ति जहि घहिरपि, सूत्रगणनिर्देशेऽपि नेति, नमीत्यादि, अहन्निति दीर्घत्वे च जघांहिरपि, त्रध्यात् चञ्चूर्त्ति ४२-६० आः खनिसनिजनः घुटि क्ङिति चङ्खातः अचं For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४३ ) खानीत् योयवीति । ४-१-४९ न हाको लुपि यङः आः पूर्वस्य, जहाति जति अजहुः अजहासीत् जहायात्, जाहेतीति, सोपुपीति, सास्वप्तीति । ४-१-५६रिरौ च लुकिं चाद्रीः ऋमतां, बहुत्वाल्लाक्षणिकस्यापि,वर्वृतीति वरिवृतीति वर्वर्त्ति अवर्वर्त अवर्वाः अवर्वर्त्तीत चरीकति चर्कर्त्ति चरिकर्त्ति तातीतः अरियरीति अर्त्ति अरियर्त्तिनेः पूर्वस्येति अर्यर्ति अपि अररीति अरियृतः आरति अरियति आरारीत् आरियारीत् आरियात् अरिट्रियात् जगृहीति जाग्रहीति जाग्रादि जागृहति जगृधीति वरीवृश्रीति वरिवृष्टि चाकरीति चाकर्त्ति पाप्रष्टि पाप्रष्टः पाप्रच्छ्वः पाप्रश्मः जाहयति जाहति । ४ १ १०९ मव्यविनिविज्वरित्वरेरुपान्त्येन सह उद् अनुनासिके क्वौ घुटि च मामोति मामवीति मामवति । ४-१-११० राल्लुक अनुनासिका क्वधुटि छ्वो:, तोतोति तोतूर्त : तोतुर्वति मोमोर्ति । ४-१-१०७ अहन्पश्रमस्य क्विङ्किति घुटि दीर्घः, शशान्तः, अभिषिषेधीति सेधोऽकार उच्चारणार्थः, परिसेपिवीति अभिसास्यन्दीति प्रनि वावपीति प्रणिमामाति संजगते, दंदशीति दशेत्युक्तेः, असासक देहि शाधि एधि, हसे: अजाहासीत् स्व्यादीनामनेदित्करणात्, योयोतीति, जागेयात् पापेयात् तास्थेयात् आस्थत् चोकोति . बाभ्राष्टि बाभ्राक्ति अपापयत् ङे पित्र इति लुप्ततिव तिवेत्यनित्यस्तद् अपापात् पर्पर्ति पर्परीति वेवेद्धि पेपेति द्योति, देदेतीति For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४४ ) लेले तीति शृणोति चरीकृणोति देधिनोति प्रोर्णेनोति प्रोर्णोनौतीति च, सरिस्वरिता, सरिस्रष्टः न ङित्यदन्त इति, इस्करणात् शाशिष्टः, मर्मर्ति, मुहादिपरिगणनाद मोमोग्धि मोमोढि अता. स्थपत् ॥ इति यक्तुबन्ताः ॥ ३-४-२३ द्वितीयायाः काम्य इच्छायां वा, इदंकाम्यति स्वःकाम्यति । ३-४-२३ अमाव्ययात्क्यन् च, गोसमा ननान्तेभ्य इति पुत्रमिच्छति । ४-३ - ११२क्यनि अवर्णस्येः, पुत्रीयति पुत्रकाम्यति । १-१- २२ नं क्ये नाम पदं, क्येष्विति बहुत्वादनेकानुबन्धेऽपि दंडीयति, एकानुबन्धग्रहणे न द्वधनुबन्धकस्येति क्यन्यव् गव्यति, राजीयति राजीयांचकार दिव्यति दीव्यति कर्त्रीयति । २-४-९१ आपत्यस्य क्वच्व्योः व्यञ्जनाद्यो लुक्, गार्गीयति । ४ ३.८१ क्यो वाऽशिति व्यञ्जनाल्लुक्, समिधिता समिध्यिता उदच्यति आ ऊढा ओढा तामैच्छत् औढीयत् औंकारयत् । ४-३ ११३ क्षुत्तृद्गर्भेऽशनायोदन्यधनायम्, उदन्यति । ४-३-११४वृषाश्वान्मैथुने स्सोऽन्तः, वृषस्यति, मैथुनपर्यायौ । ४-३-११५ अश्व लौल्ये चात् स्सोऽन्तः, दध्यस्यति दधिस्यति, द्विस्स् पत्वाभावाय, सर्पिष्काम्येत् । ३-४-२४आधाराच्चोपमानादाचारे चादू द्वितीयायाः, पुत्रमिवाचरति पुत्रीयति शिष्यं प्रासादीयति कुट्यां, अमाव्ययादेव ( ३-४-२५ कर्त्तुः क्विप् गल्भक्लीबहोडातु स्त् िउपमाना For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाचारे, राजनति चिपि व्यञ्जनकार्यमनित्यं होडते शिष्यति क्यपो लुकि शिषितेति, कर्तुः संबंधिनी म इति, अगवीत् । प्रत्ययान्तैकस्वरेऽप्याम् गवाचकार । ३-४-२६ क्या करुपमानात् , हंसायते कायांचक्रे दध्यच्यते । ३-४-२७ सो वा लुक्च, पयायते पयस्यते । ३-४:२८ ओजोऽप्सरसः सो लुक्, ओजस्वींवाचरति ओजोयते अप्सरायते, त्वद्यते, कुमारायते पुंवत् , सपत्नीयते पाचिकायते अति औ कवयति अमालासीत् कति चकौ स्विष्यति । ३-४-२९ व्यर्थे भृशादेः स्तोलृक् प्रागतत्तत्त्वे कर्नुः क्य, उत्सुकशीघ्रचपलपांडितफेनशु चिनीलहरितमंदभद्रवर्चम्उन्मनमदुर्मनस्वपफन्वेहतः,वेहायवे उदमनायत दुर्मनायते । ३-४-३० डाच, लोहितादिभ्यः षित् क्यङ् व्यर्थे, जिमश्यामधूमचर्मनहर्षगसुखदुःखमूर्छानिद्राकुपाः, अकरुणावान् करुणावान् भवति. करुणायति करुजायत। ३-३-४३ क्य क्षो नवाऽऽस्मने, पटपटायते, डा. लोहितादेव क्यक्ष् इत्यपि । ३-४-३१कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे चतुर्थ्यन्तेभ्यः क्यङ्, कृच्छ्रायते, द्वितीयायाः पापचिकीर्षायामिति । ३-४-३२ रोमन्थाद्व्याप्यादुच्चर्वणे, रोमन्थायते । ३-४-३३ फेनोमवाष्पधूमादुद्वमने, धूमायते । ३-४-३४ सुखादेरनुभवे, दुःखायते, तृप्रकृच्छ्रअलीककृपणकरणप्रतीपाः । ३-४-३५ शब्दादेः कृतौ वा, वैरायते वैरयति, For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४६ ) व्यवस्थाओं वा, कलहओघवेगयुद्धगममेघअट्याप्लुष्टासुदिनदुर्दिननीहाराः । ३-४ ३६ तपसा क्यन् , तपस्यति । ३--४-३७नमोवरिवश्चित्रकोऽसिवाश्चर्ये, नमस्यति चित्रीयते । ३-४-३८ अंगानिरसने णिङ्, ग्रीवयते । ३-४-३९ पुच्छादुत्परिव्यसने, परिपुच्छयते, पुच्छयते उत्पुच्छयते । ३-४-४० भाण्डात्समा. चितौ, संभाण्डयते परिभाण्डयते । ३-४ -४१ चीयरात्परिधानार्जने, परिचीवरयते । ३-४-४२ गिज्बहुलं नाघ्नः कृगादिषु ७-४.४४ व्यन्त्यस्वरादेः लुक् इमणोष्ठयसौ, वास्या परिच्छिन्नवान पर्यवीवसत् कलिहलिवर्जनात्पश्चाल्लोपेऽसमानलोपिता, तिलकयति त्रिलोकी पटयति अपीपटत् , धातरित्यपपटदिति, १७.४.४२स्थूलदूरयुक्हस्वक्षिप्रक्षुद्रस्थान्तः स्थादेलक् गुणश्च नामिनः, दवाति स्थवयति अनुलोमयति उपश्लोकयति त्वदयति, त्वापयतीति, तिराययति स्वापमकरोत् असुषुपदिति घजोऽपि वृत् , समीचयति अदिदेवद्रायत् स्रजयति प्रशस्ययतीति।७-४३६ प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकस्यमनि च प्रास्थास्फावरगरबंहनपद्राघवर्षवृन्द, चात् ण्यादौ, बंहयति वृदयति दध्ययति । ३-४-४३ व्रताद् भुजितन्निवृत्त्योः , व्रतयति सावधं शुद्धं वा । ३-४-४४ सत्यार्थवेदस्याः , सत्यापयति अससत्यापत् । व्यसीसनत्, नात्राटान्तरे, अभिषेणयति अभिसावकीयति । ३-४-४२ श्वेताश्वा १ श्वतर र गालोडिता ३. ऽऽह्वरक ४ स्याश्व १ तरे २ त ३क ४ लुक्, श्वेतयति। ४.१-७ For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४७) नाम्नो द्वितीयाद्यथेष्टं द्विः स्वरादेः, अश्वीयियिषति । ४-१-८ अन्यस्य प्रथमादिः, पुपुत्रीयिषति ॥ इति नामधातुप्रक्रिया ।। कण्डूग् गात्रविनामे । ३-४-८ धातोः कण्ड्वादेर्यक्, अधिकारेऽपि धातुग्रहान्न कण्ड्वादिनामभ्यः, कण्डूयति कण्डूयते, महीङ् पूजायाम् , वृद्धावपि । हणीङ् रोषे लज्जायां च, अवयवे कृतं लिङ्ग समुदायमपि विशिनष्टि चेत्तं समुदायं सोऽवयवो न व्यभिचरति हणीयते । वेङ् लाङ् मन्तु अपराधे । वल्गु माधुर्ये, पूजायामपि । अस् असु उपतापे । वेट लाट जीवने, धौ.स्वप्नपूर्वभावेध्वपि । लिट अल्पकुत्सनयोः । लोट् धौर्येऽस्वप्ने च, दीप्तावपि । उरस् बले। उपस् प्रभातीभावे । इरस् ईयायां । तिरस अन्तौ । इयस् इमस् एयस् प्रसृतौ । पुष संतोषे । पयस् प्रसवे । संभूयस् प्रभूतभावे । दुवस् परितापपरिचरणयोः । दुरज् भिषज् चिकित्सायां । भिष्णुक् उपसेवायां। नन्द समृद्धौ । रेखा श्लाघाऽऽसादनयोः । लेखा स्खलने । एला केला खेला विलासे । वेला समयार्थे । गोधा मेधा आशुग्रहणे । मगध परिवेष्टने । इरध इषुध शरधारणे । कुडुंभ क्षेपे । सुख दुःख तक्रियायां । अगद नीरोगत्वे । गद्गद वाक्स्खलने, हिदिति । तरण वरण गतौ । उरण तुरण त्वरायां। पुरण भुरण धारणपोषणयोः। चुरण चौर्ये । तिरस् तरण गतौ । तंतस् पंपस् दुःखे । अरर आराकर्मणि । सपर पूजायां । समर संग्रामे । ४-१-९ कण्ड्वादेस्तृतीयोऽशो For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४८ ) द्विः, कण्डूयियिषति । वेद धौर्ये स्वमे च । इला विलासे ॥ इति कण्ड्वादयः ॥ । ३-३-२३ क्रियाव्यतिहारे ( इतरचिकीर्षितायामितरेण हरणं). गतिहिंसाशब्दार्थहसो हृवहश्चानन्योऽन्यार्थे कर्त्तर्यात्मने, व्यतिपुनते व्यतिहरन्ते भारं व्यतिस्ते व्यतिहे व्यतिषीत । ३-३-२४ निविशः कर्त्तर्यात्, न्यविशत, पर्युहते । ३-३-२६ उत्स्वराधुजेरयज्ञतत्पात्रे (यज्ञे यत् तत्पात्रं तद्विषयः) उद्युक्ते नियुंक्ते । ३-३-२७ परित्र्यवात् क्रियः, विक्रीणीते, ईगितः फलवतोऽन्यत्रायं विधिः सर्वत्र । ३-३-२८पराबेजे, विजयते । ३-३-२९ । समः क्ष्णोः, संक्ष्णुते । ३-३-३१ उदश्वरः साप्यात्, गुरुवचनमुच्चरते । ३-३-३२ समस्तृतीयया, यस्य येनाभिसंबन्धो दूरस्थस्यापि तेन स इति रथेन मैत्रः संचरते । ३-३-३३ क्रीडोडकूजने, संक्रीडते । ३-३-३४ अन्वापरे । ३-३-३५ शेप उपलम्भने (प्रकाशनं शपथः प्रोषितानुरूपा चेष्टा वा ) । ३-३-३७ भुनजीत्राणे, ओदनं भुंक्ते । ३-३-३८ ह्रगो गतताच्छील्ये, पैठकमनुहरन्तेऽश्वाः ( सादृश्यं गमनं वा ) । ३-३-३९ पूजाचार्यक भृत्युत्क्षेपज्ञान विगणनव्यये नियः, नयते स्याद्वादे जीवादीन, उपनयते माणवर्क, कर्मकरानुपनयते शिशुमुदानयते, । कर्त्तृस्थामूतीप्यात्, विनयते क्रोधं शमयत्यर्थादेव । ३-३-४८ वृत्ति (अप्रतिबन्धः) सर्ग (उत्साह) तायने (स्फीततादि) क्रमः, नयते तवार्थे, नयते ऋण, शतं विनयते । ३-३-४ दानयते, For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४९ ) शाखेऽस्य क्रमते बुद्धिः, सूत्राय क्रमते, क्रमन्तेऽस्मिन् योगाः, अपरोपोपसर्गादपीति । ३-३ ४९ परोपात् वृत्यादौ, अवृत्यादावपि । ३-३-५० के स्वार्थे । ३-३:५१ प्रोपादारम्भे, स्वार्थारम्भे, अङ्गीकरणेऽपि च । ३ ३-५२ आङोज्योतिरुद्रमे,आक्रमते सूर्यः। ३-३-५३ दागोऽस्वास्यप्रसारविक्रासे, विद्यामादत्ते, उक्ट्रो मुखं व्याददाति, कूलं व्याददाति । ३-३-५४ नुप्रच्छः, आमुते भृगालः, उत्कण्ठाशब्दे आपृच्छते । ३३.५५ गमेः क्षान्ती (कालहरणं), आगमयस्व, ण्यन्त एव । ३.३.५६ हा स्पर्दै आमा, वादिनमाहयते। ३-३-५७ सनिवा, निहयते । ३-३-५८उपात्, उपयते । ३.३:५९ यमः स्वीकारे, विवाह एवेति । ४.३-४० या स्वीकृती यमे सिजनिट कित, उपायत उपायंस्त वा महाखाणि । ३-३-६०देवा मैत्रीसंगमप्रधिकर्तृकमंत्रकरणे स्थः उपात, जिनेन्द्रमुपतिष्ठते, सुनमुपत्तिष्ठते पन्थाः, ऐंकारेण वाणीमुपस्थित । ३-३.६१ वा लिप्सााँ , उपतिष्ठते उपतिष्ठति वा साधुऐहिकुलं ।३-३-६२ उदोऽनूहे (चेष्टा); नभ्युक्तं तत्सहरो, मुक्तावुत्तिष्ठते । ३-३.६३ सेविप्रावीत, प्रतिष्ठते । ३-३-६४ ज्ञीप्साऽऽस्थेये (निर्णता) तिष्ठन्ते सिंहाचार्या वर्षये, संशय्याभये तिष्ठते श्रेणिकः । ३-३-६५ प्रतिज्ञायां आयूर्वः, आतिष्ठते नित्यानित्यं । ३-३-६६ समो गिरः प्रतिज्ञायां, संगिरते स्याद्वादं । ३.३-६७ अवात् गिरः, न प्रयोग इति । ३-३-६८ For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५०) निहवे ज्ञा, शतमपजानीते । ३-३-६९ संप्रतेरस्मृतौ (अभ्यु पगमादौ।। ३-३-७० अननोः सनः, धर्म जिज्ञासते,सकर्मकात् । ३-३-७१ श्रुवोऽनामतेः, शुश्रूषते गुरुन् । ३-३-७३ शको जिज्ञासायां, शिक्षते , शक: सनोऽनित्यमिति । ३-३-८१ अनोः कर्मण्यसति वदो व्यक्तवाचाम्, अनुवदते मैत्रश्चैत्रस्य । ३.३-८२ ज्ञः, सर्पिषो जानीते, प्रवृत्तौ करणे मिथ्याज्ञाने वा ज्ञाने सम्बन्धे वा षष्ठी । ३-३-८३ उपात्स्था , भोजनकाल उपतिष्ठते। ४-३-३७ गमो वाऽऽत्मने पदेऽनिसिजाशिषौ कित, समगत समगस्त संगसीष्ट संगंसीष्ट, उपसर्गत्यनित्यस्तेन समागच्छत् । ३-३-८६ आङो यमहनः स्वेऽङ्गे च, आहते पाहण्वहे पाहन्महे आयच्छते पादं, स्वेऽङ्गे इति पारिभाषिकं नात्र स्वागं । ४-३-३८ हनः सिच् अनिट् कित,आहत । ४९-३ ३९ यमः सूचने, आयत ३-३८७च्युदस्तपः स्वेऽङ्गेऽसति च कर्मणि,वितपते रविः, उत्तपते पाणिं, दीपिज्वलिरुचिभासर्थोऽकर्मकस्तपिः।३.३-८८ अणिकमणिकत्र्तकापिणगोऽस्मृती, आरोहयते हस्ती हस्तिपकान्, दर्शयते अदीदृशत अददर्शत वा भृत्यान् राजा। ३-३.९३मिथ्याकृगोऽभ्यासेऽर्थे, पदं मिथ्या कारयते । ३.३-९४ परिमुहायमायसपाधवदवसदमादरुचनुतः फलवति कर्तरि णिगः, आयामयते सर्प, आयासयते मैत्रं, अदेर्नेति । ३-३.९६ ज्ञोऽनुपसर्गात् । ३-३-९७ वदोऽपात्, एकान्तमपवदते । ३-३-९८ समुदाडो यमेरग्रंथे फलवति कर्तर्यात्मनेपदं, आयच्छते वस्त्रं For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 Acharya Shri Kailassagarsuri Gyanmandir ( १५१ ) । ३-३-९९ पदान्तरगम्ये वा परिमुहादे १ रीगितः २ ज्ञोऽनुपसर्गात् ३ वदोऽपात् ४ समुदायमेः ५ इति विहितमात्मनेपदं, स्वं शत्रुं जानाति जानीते वा । इत्यात्मनेपदप्रक्रिया || परानोः कृगः परस्मै । ३-३-१०२ प्रत्यभ्यतेः क्षिपः, अतिक्षिपति, विधिनियमयोर्विधिरेव ज्यायांस्तेन तौदादिकः । ३-३-१०३ माद्वहः । ३-३-१०४ परेमृषश्च, परिवहति, वहेर्नेति । ३-३-१०७ अणिगि प्राणिकर्त्तृकानाप्याणिगः, आसयति चैत्रं, चेतयमानं प्रयुक्ते चेतयति । ३-३-१०८ चल्याहारार्थेङबुधयुधमुगुस्रुनशजनः णिगः, अध्यापयति शिष्यं ॥ इति परस्मैपदप्रक्रिया।। ३ - ४ -७० क्यः शिति भावकर्मणोः । ३.३ - २१ तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलर्थाश्च आत्मनेपदं, भूयते लिख्यते क्रियते घटः, कालादेः मास आस्यते मासमास्यते, भावे औत्सर्गिकं प्रथमपुरुषैकवचनं, सकर्मकाकर्मकत्वं द्रव्यकर्मनिबन्धनं क्रियाविशेषणस्य क्रियया कर्मत्वेऽपि बाह्य क्रियाकर्मत्वाभावान्न तत्, अदुतौ कर्त्तयेवेति बुभूवे, बभूवेऽपि । ३-४-६६ स्वरग्रहहशहन्भ्यः स्यसिजाशीः श्वस्तन्यां ञिवा भाविता भविता । ३-४-५८ भावकर्मणोः अद्यतन्यां ञिच तलु कू च, अभावि भावयामाहे, न परोक्षैति ह इति, भावयिष्यते, बुभूष्यते, आश्लेषि कन्या, बोभूय्यते स्तूयते अस्ताविड्वं अस्ताविध्वम्, स्मर्यते जिनः अस्मारिषाताम् अस्मरिषातां अस्मृषातम् औपदेशिक संयोगाभावात् संस्क्रियते शिष्यः । ४-२-६३ For Private and Personal Use Only 1 Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५२ ) तनः क्ये वाऽऽ, तायते तन्यते अतानिषत, इज्यन्ते गुरवः, शय्यते जायते जन्यते धीयते । ४--३-५३ आत ऐ: कृष्णौ णिति, अधायि अधायिषाताम् अदरिद्र अदरिद्रायि तप्यते । ३-४-९१ तपः कर्त्र १नुतापे२ च ञिच न, चारकर्मकर्त्तरि, अनुतापग्रहणात् मावे कर्माणि च अन्वतप्त तेथे, दीयते दायिषीष्ट हन्यते, वधिषीष्ट अनेकस्वरादिद् अघानि, अडे इत्यनेन सिद्धेऽपि जिणवीत्युक्तेर्न घाट अवधि, घानिता हन्ता, गृह्यते अदर्शिषाताम् अक्षाताम् अदृक्षत शम्यते । ४-३-५५ मोड़कमियमिरमिनमिगमिवमाचमः ञ्णिति कृति न च न वृद्धिः, ' इति, आमस्तु अमणः, अशमि अकामि । ४-३-५६ विश्रमेव, व्यश्रामि व्यश्रमि, निषेधा नित्यं घाने बेति च, शाम्यते शंशम्यते भज्यते । ४-२-४८ भजेत्रों वा न लुक्, अभाजि अभञ्जि, पायते । ४-४ १०६ त्रिख्णमोर्वा लभः स्वरान्नोऽन्तः, अलाभि अलम्भि गीयते, गाङो गायतेऽपे, घटादित्वाद् अक्षाि अक्षञ्जि, हाङो हायते ॥ इति भावकर्मप्रक्रिया ॥ सौकर्यादविवक्षिते कर्त्तव्यापारे ३-४-८६ एकघाती कर्मक्रिययैकाकर्मक्रिये ( कर्मकर्त्तरिरूपे) जिक्यात्मनेपदानि, क्रियते अकारि चक्रे वा कटः स्वयमेव, भावे क्रियते कटेन । ३-४-८७पचिदुहेः कर्माक्रिययैकाक्रिये एकधातौ, अपक्त उदुम्बरः फलं स्वयं । ६-४-८८ न कर्मणा बिच योगे, अदुग्ध गौः पयः स्वयम् कर्त्तरत्यिव अपाचि उदु म्बरफलं वायुना । ३-४-८९ For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५३ ) रुधः न विच्, अरुद्ध गौः स्वयं । ३ - ४ ९० स्वरदुहो वा बिच्, अकृताकारि वा कटः स्वयं, अदुग्धादोहि वा गौः स्वयम् । ३-४-९२ णिस्तुश्रूयात्मनेपदाकर्मकात् ञिच् न, पचन्तं प्रायुङ्क्तापीपचत्, सौकर्येऽपीपचतौदनः स्वयं व्यकृत सैन्धवः, जिद् विकारिता, ग्रास्नाविष्ट (असत्कर्माऽऽत्मनेपदात्) । ३--४--९३ भूषार्थसनकिरादिभ्यश्च विक्यौ न, चाद् ण्यन्तादेर्न क्यः, अलमकृत कन्या, अचिकीर्षिष्ट कटः, कीर्षिष्ट पांसुः स्वयं, न्यगीष्ट ग्रासः, कुगगुहब्रू श्रन्थग्रन्थाः । ३-४-९४ करणक्रियया क्वचित् एकाकर्मक्रिये, परिवारयन्ते वृक्षं कण्टकाः स्वयं । ३--४ -८४ सृजः श्राद्धे ञिक्यात्मने तथा कर्त्तरि, सृज्यतेऽसर्जि स्रुच्यते वा मालां धार्मिकः । ३-४-८५ तपस्तपःकर्मकात् ॥ इति कर्मकर्तृप्रक्रिया ॥ ५-२-५विशेषाविवक्षाव्यामिश्रे भूतेऽद्यतनी, अजैषीद्गर्तो हूणान्, अद्य वो वाsभुक्ष्महि । ५-२-६ रात्रौ वसोऽन्त्ययामास्वशर्यती भूते, क्व भवानुषितः ?, अमुत्रावात्सम् । ५-२-८ ख्याते दृश्ये भूतेऽनद्यतने ह्यस्तनी, अरुणत् सिद्धराजोऽवन्तीम्, अजयत् सौराष्ट्रान् सिद्धः । ५-२-९ अयदि स्मृत्यर्थे भवि - व्यन्ती भूतानद्यतने, स्मरसि साधो ! स्वर्गे स्थास्यावः, स्वादिष्वन्योऽन्यं नासरूपोत्सर्गविधिरित्यनद्येति न । ५-२-१० arsshiक्षायाम्, काश्मीरेषु वत्स्यामोऽवसाम वा । ५-१-११ कृतास्मरणा १ तिनिहवे २ परोक्षा भूतानद्यतने, नाहं कलि For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५४) ङ्गा गाम । ५.२.१३ ह १ शश्व २ युगान्तःप्रच्छये ३ यस्तनी च भूतानद्यतने, अगच्छत् जगाम वा किं?, स्मरसि इतिहाध्यैमहि, अयदिवाधनाथ ह्यस्तनी । ५-२-१४ अविवक्षिते परोक्षे ह्यस्तनी, अहन कंसं ।५-२-१५ वाऽद्यतनी पुरादौ भूतानद्यतने, अवात्सुरवसन्नूषुर्वा इतिह पुरा छात्राः, न परोक्ष इति, स्मृत्यर्थादियोगे नाद्यतनी, आदिना यथालक्ष्यं । ५.२.१६ स्मे च वर्तमाना,तदा वसन्ति, पृच्छति स्म, चात् पुरादौ। ५-२-१७ननौ पृष्टोक्ती सद्वत् भूते, कटमकार्षीः ?, ननु करोमि, वद्वचनात् शत्रानशौ । ५-२-१८नन्वोर्वा, अकार्षीः?, न करोमि नु करोमि अकार्ष वा। ५-३-६ परिदेवने वय॑ति श्वस्तनी, कदाऽध्येता योऽनभिनियुक्तः । ५-३-७ पुरायावतोर्वर्तमाना, पुरा भुंक्ते, भविष्यदनद्यतने पुरा श्वो भुक्ते । ५-३-८ कदाकोर्नवा, कदा भुंक्त भोक्ष्यते भोक्ता वा ? । ५-३-९ किंवृत्ते लिप्सायाम्, विभक्तिडतरडतमान्तः किंशब्दः किंवृत्तं, कतमो ददाति दाता दास्यति वा । ५-३-१०लिप्स्यसिद्धौ वा वर्तमाना, भिक्षां ददाति ३ स स्वर्ग याति ३ । ५-३-११ पञ्चम्यर्थहेतौ वा, आगच्छति ३ सूरिरनुयोगमादत्स्व । ५-३-१२ सप्तमी चोर्ध्वमौहर्तिके, ऊर्ध्व मुहूर्ताच्चेदागच्छेत् ४ गुरुस्तर्कमधीष्वा५-४.१ सत्सामीप्ये सद्वद्वा भृते वय॑ति च, आगच्छामि, विशेषेण साम्याय वत् । ५-४-२ भूतवचाशंस्ये वा, उपाध्यायश्चेदागत आगच्छति आगमिष्यति आगन्ता वा तर्कमध्यगीष्महि अधी For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५५) । ५-४-५ महे अध्येष्यामहेऽध्येतास्महे, सामान्यातिदेशे विशेषस्य नातिदेशस्तन्न ह्यस्तनीपरोक्षे । ५-४-३ क्षिप्राशंसार्थयोर्भविष्यन्तीसप्तम्यौ आशंस्ये, उपाध्यायश्वेदागच्छति आगमदागमिष्यत्यागन्ता वा क्षिप्रमाशु त्वरितमरं शीघ्रमेते तर्कमध्येष्यामहे, आशंसेवकल्पये संभावये युक्तोऽधीयीय, द्वियोगे सप्तमी । ५-४-४ संभावने ( हेतोः शक्तिश्रद्धानं ) सिद्धवत् असिद्धेऽपि नानद्यतनः प्रबन्धासत्त्योः, भूते ह्यस्तनी भविष्यति च श्वस्तनी न, यावज्जीवमदात्, आगामिनी या पौर्णमास्येतस्यां प्रवर्तिष्यते जिनमहः, न परोक्षाद्या इति । ५-४-६ एष्यत्यवधौ देशस्यार्वाग्भागे नानद्यतनः, आशत्रुंजयाद्गन्तव्ये वलभ्या अवरे द्विरोदनं भोक्ष्यामहे । ५-४-३ कालस्यानहोरात्राणां अवधौ अवरभागे, आगामिनि वर्षे आग्रहायण्या अवरे दानं दास्यामहे । ५-४-८ परे वा भागे कालस्य, परत्वात्प्रबन्धासत्त्योः । ५-४-११ वोतात्प्राक् भूते क्रियातिपत्ती (सप्तम्यर्थे क्रियातिपत्तिः) कथं अनागांढे आधाय कृतमसेविष्यत सेवेत वा धिग्गहमहे । ५-४-१२ क्षेपेऽपिजात्ववर्त्तमाना, अपि जन्तून् हिनस्ति धिग्गर्हामहे । ५-४-१३ कथमि सप्तमी च वा क्षेपे, कथं मांसं भक्षयेत् भक्षयति अभक्षयत् वा? धिगन्याय्यमेतत्, भविष्यति तु अभक्षयिष्यदित्येव । ५-४-१४ किंवृत्ते सप्तमी भवष्यिन्त्यौ क्षेपे, कः कतरः कतमो वा अनृतं ब्रूयाद्वक्ष्यति वा १ । ५-४-१५ अश्रद्धामर्षेऽन्यत्रापि, किंवत्तेऽ For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५६) किंवृत्तेऽपि, न संभावयामि तत्रभवानदत्तं गृह्णीयात् ग्रहीष्यति वा, अश्रद्धामर्षवाचकपदयोगे । ५.४-१६ किंकिलास्त्यर्थयोभविष्यन्ती, न श्रद्दधे किं किल विद्यते वा भवान् परदारानुपकरिष्यते । ५-४-१७ जातुयद्यदायदो सप्तमी, न क्षमे जातु भवान् सुरां पिबेत् अपास्यद्वा । ५-४-१८क्षेपेच यच्चयन्त्रे, धिग् यच्च भवान् अस्मानाक्रोशेत, नावकल्पयामि भवान् परिवादं कथयेत् । ५-४-१९ चित्रे यच्चयत्रयोरुपपदयोः, अद्भुतं यच्च भवानकल्प्यं सेवेत । ५-४-२० शेषे भविष्यन्त्ययदी चित्रे, आश्चर्य बधिरो नाम व्याकरणं श्रोष्यति ।५-४-२१सप्तम्यताप्योबोढे, अपि कुर्यात् । ५-४-२२ संभावनेऽलमर्थे तदानुक्ती, अपि स्कन्दकोद्देशं यामेनाधीयांत, दोभ्यां समुद्रं तरेत् । ५-४-२३ अयदिश्रद्धाधातौ नवा, संभावयामि भुञ्जीत भवान् । ५.४-२४ सतीच्छार्थाद् अलमर्थे, अपि संयतः सन्नकल्प्यं सेवितुमिच्छेत ।५-४-२५ वत्स्यति हेतुफले वा सप्तमी, गुरूनुपातीत शास्त्रान्तं गच्छेत, नेतिशब्दद्योतिते१ सर्वकाले २ भूतेऽपि ३ चेति । ५-४-२६ कामोक्तावकञ्चिति, अभिलाषो मेऽधीयीय । ५-४-११ इच्छार्थे सप्तमीपञ्चम्यौ, वश्मि तपस्यतु तपस्येद्वा भवान्, सप्तम्युते. त्यारभ्य केवला या निमित्ते सा क्रियातिपत्तिरिति । ५-४-२९ प्रैषा(सन्यत्कारा) नुज्ञा (कामचारानुमतिः)ऽयसरे कृत्यपञ्चम्यो, कार्यः कटः करोतु कटं, यत्सर्वप्रत्ययापवादभूता पञ्चमी, अनुज्ञायां सप्तमीति । ५-४-३० सप्तमी चोर्ध्वमौहर्तिके, ऊ मुहूर्ताव For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५७ ) कर्यात् करोतु करणीयो वा । ५-४-३१ स्मे पञ्चमी प्रैषादी, उपरि मुहूर्तस्य करोतु स्म कटं । ५-४-३२ अधीष्टौ स्मे, विद्वननुव्रतानि रक्ष स्म।५-४-३३ कालवेलासमये तुम्बाऽवसरे, कालो भोक्तुं भोक्तव्यस्य वा । ५-४-३४ सप्तमी यदि, समयो यदनुजानीत भवान्, बाहुल्याद् बेला यदुद्देशस्या५-४.३५शक्काहे कृत्याश्च कर्तरि गम्ये, भारो वाह्यो भवता, वहेच्छेदसूत्रं भवान्, चानुकृष्टेन न यथासंख्यमित्यनित्यस्तेन बहुत्वं । ५-४-३९ माङयघतनी, मा च भूत् कोऽपि दुःखितः, मि तु मा भवतु।५-४-४० सस्मे शस्तनी च, करोन्मा स्म वधं कश्चित्, मा स्म कार्कीस्त्वमहांसि । ५-४-८९ इच्छार्थे कर्मणः सप्तमी तुल्यकर्त्तके, भुजीयेति इच्छति ।५-४-९० शकधृषज्ञारभलभसहाहग्लाघटास्तिसमर्थार्थ च तुम्, चादिच्छाथै, घटते युज्यते वा अलमिष्टे वा वष्टि वाञ्छति वा भोक्तुं, गम्ये द्रष्टुं चक्षुः, घटा तेषु स्वरूपेविति । ५-४-४१ धातोः सम्बन्धे प्रत्ययाः अयथाकालं, भावि कृत्यमासीत्, सेत्स्यतीति ददर्श, गोमानासीत् । ५-४-४२ भृशाभीक्ष्ण्ये हिस्वी यथाविधि तध्यमों च तद्युष्मदि, (बहुत्वविशिष्टे ), अधीष्वाधीष्वेत्येवायमधीते इमावधीयाते, एवं सर्वविभक्तिवचनेषु, शय्यस्व शय्यस्वेत्येव शय्यते, एवं कर्मणि, अधीध्वमधीध्वमिति यूयमधीध्वे, अधीवाधीष्रेत्येव यूयमधीध्वे, हिस्वोः कर्तृकर्मभावार्थत्वेन भृशाभीक्ष्ण्यद्योतनाय द्वित्वं, यङि तु नैवं । ५-४-४३ प्रचये नया For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५८) सामान्यार्थस्य गम्ये हिस्वौ तध्वमौ च तद्युष्मदि, सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्व इत्येवाधीते पठ्यते वा ॥ इति विभक्तिव्यवस्था ॥ ५-१-१- आतुमोऽत्यादिः कृत् । ५-१-२ बहुलं उक्तऽन्यत्रापि च, मुह्यत्यनेनात्मेति मोहनीयं, दानीयोऽतिथिः।५१-३ कर्तरि कृत विशेषमन्तरा । ५-१-४ व्याप्ये धुरकेलिमकृष्टपच्यम् कर्त्तरि, भिद्यन्ते स्वयम्। ५-२-७५ वेत्तिच्छिदभिदः कित्, भिदुरा भिदेलिमाः कृष्टपच्याः शालयः, भासमिदिविदां कर्तथैव छिदिभिदोरपीति । ५---२---७४ भञ्जिभासिमिदो घुरः शीलादौ । ४-१-१११ क्तेऽनिटश्चजोः कगौ घिति, भङ्गुरं मेदुरः । ५-१-५ संगतेऽजर्य, सामान्यविशेषभावनात्रान्यत्र च। ५-१-६ रुच्याव्यथ्यवास्तव्यं । ५-१-७ भव्यगेयजन्यरम्यापात्याप्लाव्यं नवा, पक्षे भावकर्मणोः। ५-१-८ प्रवचनी. यादयः, उपस्थापनीयः रमणीयः दीपनीयं ज्ञानावरणीय।५-१-९ लिएशीङ्स्थाऽऽसवसजनसहभजेः क्तः कर्तरि भूते, आरूढो वृक्षं भवान् , सोपसर्गतया सकर्मकत्वात् । ४-२-६८ ऋल्वादेरेषां क्तिक्तक्तवतूनां तो नोमः, जीर्णः, पूर्णिः इति । ५-१-१० आरम्भे यः क्तः सः, प्रकृतः कटं कटो वा ।५-१.१९ गत्यर्थाकर्मकपिबभुजेः, यातास्ते, पठितो भवान् पयः पीताः अन्नं भुक्ताः, नाविवक्षितकर्मभ्य इति। २-३-८५ स्वरात् For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५९ ) " कृतो नो णो दुरुपसर्गान्तरो रपुः, प्रहीणः प्रहाणः । २-३-८८ निर्विण्णः । ५- १-१२ अद्यर्थाच्चाधारे कर्त्तरि क्तो वा, चाद्रत्यर्थादेः, इदमेषां जग्धं, इदं तेषां भुक्तं । ५-१-१३ क्त्वातुमम् भावे, कृत्वा कर्तुम् कारं कारं वा व्रजति । ५- १-१४ भीमादयोपादाने, भीष्म भयानकवरुसमुद्ररक्षः खलतयः । ५- १-१५ संप्रदानाच्चान्यत्रोणादयः कारके भावे च करोतीति कारुः |५-१- १६ असरूपोऽपवादे वोत्सर्गः प्राक्तेः ज्ञः ज्ञाता । ५-१-१७ ऋवर्णव्यञ्जनात् घ्यण् । ३-२-१३९ कृत्येऽवश्यमो लुक्, अवश्यकार्यं । ५- १- १८ पाणिसमवाभ्यां सृजः पाणिस रज्जुः । ५- १-१९ उवर्णादावश्यके, लाव्यं । ४-१-११५ ध्यण्यावश्यके न कगौ, अवश्यपाच्यं । ४-१-११६ निप्रायुजः शक्ये, नियोज्यः । ४-१-११७भुजो भक्ष्ये, भोज्या |४-१-११९ वचोऽशब्दनाम्नि वाच्यं । ४-१-१२० भुजन्युब्जं पाणिरोगे । ४-१-१२१ वीरुन्न्यग्रोधौ । ५-४-३६ णिन् चावश्यकाधमर्ण्य, चात्कृत्याः, अवश्यंकारी दायी । ५-१-२० आसुयुवपिरपिलपित्र पिडिपिदभिचम्यानमः, आसाव्धं याव्यं, आनाभ्यं, अन्तर्भूतण्यर्थः सकर्मकः, नानमेरिति, दभि बंधने दाभ्यं । ५- १-२१ वाऽऽवारेऽमावस्या, सह वसतोऽस्यां सूर्याचन्द्रमसौ इत्यमावस्या । ५ १-२२ संचाय्यकुंडपाय्यराजसूर्य ऋतौ । ५- १ - २३ प्रणाय्यो निष्कामासंमते । ५-२-२४ धाय्यापाय्य सानाय्य निकाय्यमृङ्मान हविर्निवासे, धाय्या For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६०) ऋक् । ५-१-२५ परिचाययोपचाय्यानाय्यसमुह्यचित्यभनौ । ५-१-२६ याज्या दानचि । ४-१-११८ त्यजयजप्र. बचः न घ्यणि कगौ। ४-१-११२न्यकृद मेघादयः, तक्रं वक्र शुक्रः शोकः रोकः ( ध्यणि शोच्यं रोच्यं ) श्वपाकः मांसपाकः पिण्डपाक नीचेपाकः दूरेपाकः फलेपाकः क्षणेपाकः, उदन्ता आबन्ता अपि, अनुवाकः सोमप्रवाकः न्योकः समुद्अनुषंगसर्ग (मस्जेरुः) मद्गुभृगुगोयोगाः ओघनिदाघाः । ४-१-११३ नवचेती कः, वंच्यं वंक्यं । ४-१-११४ यजेर्यज्ञाने न गो, प्रयाजाः । ५-१-२७ तव्यानीयौ, शयितव्यं शयनीयं । ५ १-२८ य एचातः अनृतः स्वरात् , जेयं देयं । ५.१.२९शकिलकिचतियतिशसिसहियजिभजिपवर्गात, तप्यं गम्यं, याज्यं भाग्यं च, न यजिभजेरिति । ५-१-३०यमिमदिगदोऽनुपसर्गात, निगायं मयं,करणेऽपि नियम्यं चेति । ५-१.३१चरेराङस्त्वगुरौ, चर्थ आचर्यो देशः। ४-३-९० क्षय्यजय्यौ शक्ती । ४-३-९१ कय्यःक्रयार्थे । ५-१-३२ वर्योपसर्यावद्यपण्यमुपेयतुमतीगद्यविक्रये, वोऽपि । ५-१-३३ स्वामीवैश्येयः १५-१-३४ वा करणे । ५-१-३५ नाम्नो वदः क्या च, सत्यवयं सत्योा प्रवाधं । ५-१-३६ हत्याभूयं भावे, श्वहत्या, देवभूयं गतः । ५-१-३७ आग्निचित्या । ५-१-३८ खेयसषोथे, उत्खयं मृपोचते मृपोधे । ५-१-३९ कुप्यभिद्योध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्यं नास्नि । ५-१-४० दृवृगस्तुजुषेतिशासः For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६१ ) क्यप् । ४-४-१९३ ह्रस्वस्य तः पित्कृति, आहत्य प्रावृत्यः इत्यः अधीत्यः स्तुत्यः शिष्यः, आशास्यं, नायतेरिङश्व, ईचेरिकोऽपिंचेति । ५-१-४१ ऋदुपान्त्याद कृपिचहचः, वृत्यं । ५-१-४२ कृवृषिमजिशंसिगुहिदुहिजपो वा, कृत्यं मृज्यं माज्यं । ५.१-४३ जिविपून्यो हलिमुञ्जकल्के, जित्या जित्यो वा महद्धलं, विपूयः, न पूग इति, विनीयः । ५-१-४४ पदास्वैरिबाह्या पक्ष्ये ग्रहः, प्रगृह्यं अवगृह्यं गृह्याः नगरगृह्या स्त्रियां, गुणगृह्या वचने विपश्चितः । ५-१-४५ भृगोऽसंज्ञायां । ५-१-४६ समो वा, संभृत्यः संभार्यः । ५-१-४७ते कृत्याः घ्यणाद्याः । ५-१-४८ णकतृचौ कर्त्तरि, पाचकः पक्ता दरिद्रायकः अधिजिगमिषिता, इ गम इट्नेनि । ५-१-४९ अच्, पठः उद्वहः दरिद्रः । ४-१-७१३ चराचरचलाचलपतापतवदावद्घनाघनपाटूपर्ट वा, पटूपट इति । ४-१-११४ चिक्किदचक्नसं काचो:, प्रक्रन्ता । ४-४-३ 1 वाजेवी, वेता अजिता । ५-४-३७ अर्हे तृच्, वोढा छेदसूत्रस्य, कारकः जनकः घातकः दायकः । ३-४-१५ अचि यङो लुप्, चेच्यः नेन्यः । ४-३-११ न वृद्धिश्चाविति किंङल्लोपे, चाद् गुणः । ३-४-१६ नोतः यङो लुप्. रोरूयः । ५-१-५० लिहादिभ्यः अच् शेषसेवदेवमेध मेप मेघदेहप्ररोहन्यग्रोध कोपगोपसनर्त्तदर्शश्वपचपारापतकद्वदयद्वदारित्रणाजार भरा कन्यावररघूद्वहरसावहाः, नदीझषीप्लवीत्याद्या गौरादौ । ५.१-५१ब्रुवः । ६-१-५२ नन्द्यादिभ्योऽनः, नेन्दिवाशिमदिदूषिसाधिवर्धिशोभिरोचः णेः, For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६२ ) नन्दनः, सहिरमिदमिरुचिकृतितपितृदिदहियुपूलूभ्यः, समः कृषिक्रन्दिहृषिभ्यः संज्ञायाम्, कर्मणो दमिअर्दिनाशिसूदेः नर्दिभीषिभूषिडपिजल्पिभ्यः । ५- १-५३ ग्रहादिभ्यो णिन, स्थामन्त्रिमदिउपावापरोधः उत्सहिद हिभासेः निथुशीविशव सवपरक्षेः नञसंव्याहृव्याहृसंव्यवहृयाचित्रजवदवसिभ्यः, नञः स्वरान्तादचित्तकर्तृकात्, अकारी, कार्यपि, व्यभिभ्यां भुवोऽतीते, विपरिभ्यां ह्रस्वच, वेः शीङ्क्षिगोर्देशे हस्वश्च । २-३-८४ निंसनिक्षनिन्दः कृति वा णः, प्रणिंसनं प्रनिसनं । २-३-८६ नाम्यादेरेव ने स्वरात्कृतो नो णः, खणं, प्रकम्पनं । २-३-८७ व्यञ्जनादेर्नाम्युपान्त्याद्वा कृतो णः, प्रमेहणं प्रमेहनं । २-३-८८ णेर्वा स्वरात्कृतो नो णः, प्रमंगणा प्रमंगना । २-३-९० न ख्यापूग्भूभाकमगमप्यायवेपो णेश्च, प्रभवनं प्रभावनं, प्रख्याणमिति |५-१-५४ नाम्युपान्त्यप्रीकृगृज्ञः कः, बुधः प्रियः । ५ १ ५५ गेहे ग्रहः, पुंभूनि । ५-१-५६ उपसर्गादातो डोऽयः, प्रज्यः सुत्रः सुरः |५-१-५७ व्याघ्राघ्रे प्राणिनसोः । ५-१-५८घ्राध्मापादूधेदृशः शः, पिवः साहचर्यात्सदृशस्य उद्धयी, सोपसर्गादेव ङीति । ५-१-५९ साहिसातिवेद्युदेजिधारिपारिचेतेरनुपसर्गात् शः, चेतयः, सात सुखे । ५- १-६० लिम्पविन्दः । ९-१-६१ निगवादेर्नाम्नि, लिम्पविन्दः, निलिम्पा देवाः, गोविन्दः कुविन्दः अरविन्दः |५-१-६२ वा ज्वलादिदुनीभूग्रहास्रोर्णः, दवः दावः, बाहुल्यादुत्क्रोशः दुनीभ्यां नित्यमिति, आस्रवः आस्रावः व्यवस्थित For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६३ ) 1 विभाषया ग्राहो मकरादिः ग्रहः सूर्यादिः । ५- १-६३ अवहसासंस्रोः, अवसायः, संस्रवोऽपि । ५-१-६४ तन्त्र्यधीण्श्व सातः, अवश्यायः, अतिपूर्वादेवेण इति । ५ १ ६५ नृत्खन्रञ्जः शिल्पि - न्यकटू, नर्त्तकः रजकः । ५-१-६६ गस्थकः । ५-१-६७ टनण् गः, गायनः, एतावशिल्पिन्यपि । ५ १ ६८ हः कालव्रीह्योः, हायनः । ५-१-६९ पुसृल्वोऽकः साधौ, साधु प्रवते प्रवकः ।५-१-७० आशिष्यकन्, जीवका दरिद्रकः । ५- १-७१ तिकूकृतौ नाम्नि आशिषि, शान्तिः वीरो भूयादिति वीरभूः अग्निभूतिः देवदत्तः शर्व वर्मा गङ्गामित्रः वर्धमानः । ४-२-५९ न तिकि दीर्घश्व गमां, चाद् लुक्, यन्तिः । ४-२-६४ तौ सनस्तिकि वा लुग्दीर्घौ, सतिः सातिः सन्तिः । ५ १-७२ कर्मणोऽणू, सूत्रधारी, ग्रामं गच्छति महान्तं घटं करोतीत्यादौ अनभिधाने सापेक्षे च न |५-१-७३ शीलिकामिभक्ष्याचरीक्षिक्षमो णः, बहुक्षमा । ५-२-७४ गायोऽनुपसर्गाहक, वक्रगः सामगी |५-१-७५ सुराशीधोः पिबः, शीधुपी । ५- १-७६ आतो डोडह्वावामः, पाणित्रं, आदिति निर्निमित्तं । ५१-७७ समः ख्यः, गोसंख्यः । ५-९-७८ दश्चाङः, प्रियाख्यः ।५-१-७९ प्राज्ज्ञश्च, पथिप्रज्ञः प्रपापदः स्तनप्रधायः, व्याख्यातो विशेषार्थ प्रत्तिपत्तिरिति दारूपग्रहणं । ५- १-८० आशिषि हनः, शत्रुहः । ५- १-८१क्लेशादिभ्योऽपात् हनः, क्लेशत मोदुःखदर्प रोगज्वर दोषाः, संपूर्वाद् घटिहनेः अण् । ५-१-८२ कुमारशीर्षाणिन्, शीर्षघाती ।५-१-८३ For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६४) अचित्ते टक् , जायानाः तिलकालकाः। ५-१-८४ जायापते. श्चिह्नवति, जायानः५-१-८५ ब्रह्मादिभ्यः, कृतशत्रुवृत्रभूणवाणशशगावः, गोनोऽतिथिः संप्रदाने।५-१-८६ हस्तिबाहुकपाटाच्छक्ती, हस्तिनो ना ५-१-८७ नगरादगजे । ५-१-८८ राजघः । ५-१-८९ पाणिघताडी शिल्पिनि, करणादपि । ५-१-९० कुक्ष्यात्मोदराद भृगःखिः, कुक्षिभरिः। ५-१-९१ अर्होऽच् , पूजाहाँ प्रतिमा । ५-१-९२ धनुर्दण्डत्सरुलाङ्गला कुशर्टियष्टिशक्तितोमरघटाग्रहः, घटीग्रहः, अणपि १५-१-९३ सूत्राद्वारणे, सूत्रग्रहः, अवधारणेऽपि।५-१.९४ आयुधादिभ्यो धृगोऽदण्डादेः, चक्रधरः वज्रधरः भूधरः। ५.१-९५ हृगो वयोऽनुद्यमे, कवचहरः मनोहरः, संज्ञायां टोऽपि, ।५-१-९६आङः शीले,फलाहरः।५-१-९७ दृतिनाथात् पशाविः १५-१.९८ रजाफलेमलाद्रहः, मलग्रहिः। ५-१-९९ देववातादापः, वातापिः । ५-१-१०० सकृत्स्तम्बादत्सवीही कृगः ।५-१-२०१किंयत्तहहोरः, बहुकरः।५-१-१०२ संख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकर्नाद्यन्तानन्तकारबाह्वरुधनुनान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसाहः कृगः, संख्याकरः बहुकरी त्रिकरः ५-१-१०३ हेतुतच्छीलानुकूलेऽशब्दश्लोककलहगाथावैरचाटुसूत्रमंत्रपदात्, तीर्थकरः क्रीडाकरः वचनकरः, शब्दकारः । ५-१-१०४ भृतौ कर्मणः, कर्मकरी । ५-१-१०५ क्षेम For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६५) प्रियमद्रभद्राखाण, क्षेमकरः क्षेमकारः, संख्यादावन्तानन्तग्रहणात् उपपदे न तदन्तविधिः, योमक्षेमकरी विद्या।५-१-१०६ मेघर्तिभयाभयात्खः, भयंकरः,परत्वान हेत्वादौ टः॥५-१-१०७ प्रियवशाद्वदः। ५-१-१०८ द्विषन्तपपरन्तपौणेः, स्त्रियामनभिधानात् द्विषतीतापः। ५-१-१०९परिमाणार्थमितनखात्पचः, प्रस्थंपचा। ५-१-११० कूलाभ्रकरीषात्कषः।५-१-१११ सर्वात्सहश्च, सर्वकषः।५-१-११२ भृवृजितृतपदमेश्च नानि, विश्वंभरा पतिंवरा शत्रुजयः, दमिरन्तर्भूतण्यर्थो ण्यन्तश्च, रथन्तरमपि । ५-१-११३धारेर्धर च, वसुंधरा । ५-१-११४पुरन्दरभगन्दरौ। ५-१-११५ वाचंयमो व्रते । ५-१-११६ मन्यापिणन्, पण्डितं मन्यते बन्धुं पण्डितमानी । ५-१-११७ कर्तुः ख कर्मणः, आत्मानं पण्डितं मन्यते पण्डितंमन्यः, णिनि पण्डितमानिनी । ५-१-११८ एजेः, अरिमेजयः। ५-१-११९ शुनीस्तनमुञ्जकूलास्यपुष्पात् धः, पुष्पंधयः । ५-१.१२० नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च, नाडिंधमः नार्डिधयः, ड्यभावे शडौ । ५-१-१२१ पाणिकरात्, करन्धमः, धेरपि । ५-१-१२२ कूलादुदुजोद्वहः।५-१-१२३वहाभ्राल्लिहः । ५-१-१२४ बहुविध्वरुस्तिलात्तुदः, अरुन्तुदः। ५१-१२५ ललाटवातशर्दात्तपाजहाकः, शर्द्धजहाः । ५-१-१२५ असूयोग्राद दृशः, किं हि वचनान्न भवतीति नजा सूयस्य सम्बन्धः, दृशिना सम्बद्धस्य नञः सूर्येण सहासामर्थेऽपि गमकत्वात्स For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६६ ) "" मासः । ५- १ - ९२७ इरम्मदः । ५-१-१२८ नग्नपलित प्रियान्धस्थूलसुभगाढ्यतदन्ताच्च्यर्थेऽच्वेर्भुवः खिष्णुखुकञ, आढ्यंभविष्णुः सुनसंभावुकः । ५-१-१२९ कृगः खनट् करणे च्चावच्चेः कवेरपि, अपलितं करणो रसः । ५- १-१३० भावे चाशिलादू भुवः खः, न घञ् स्वरूपत्वात्, निर्देशात्कर्त्तरि क्तो दीर्घत्वं चाशः, आङो वा गत्यर्थेति क्तः । ५- १-१३१ नाम्नो गमः खड्डौ च विहायसस्तु विहः, तुरंगः तुरगः भुजङ्गः, भुजगः प्लवगः पतग उरग आपगा, विहङ्गमः, हृदयङ्गमः । ५- १-१३२ सुगदुर्गमाधारे । ५-१-१३३ निर्गो देशे । ५-१-१३४ शमो नाम्न्यः, शम्भवः शैवदः, हेत्वादिष्वप्यः।५-१-१३५पार्श्वादिभ्यः शीङः, प्रष्ठोदरौ दिग्वसहशयः । ५- १-१३६ ऊर्ध्वादिभ्यः कर्त्तुः, ऊर्ध्वः शेते ऊर्ध्वशयः।५-१-१३७ आधारात् खगर्त्तगुहाहदविलेमनसिकुशेभ्यः।५-१-१३८ चरेष्टः आधारात् कुरुमद्रवनेनिशाभ्यः |५-१-१३९ भिक्षासेनादायात्, आदायचरः । ५-१-१४० पुरोऽग्रतोऽग्रे सः । ५९-१४१ पूर्वात् कर्त्तुः पूर्वः सरति पूर्वसरः । ५- १-१४२स्थापास्नात्रः कः, समस्थः, परत्वात् संस्थः |५-१-१४३शोकापनुदतुन्दपरिमृजस्तम्बेरमकर्णेजपं प्रियाsलसहस्तिसूचके | ५-१-१४४ मूलविभुजादयः, उर्वीरुहकुमुदमही धोषर्बुधान्भ्रसरसिरुहनखमुचकाक गुहधर्मप्रदशास्त्रप्रज्ञाः ।५-१-१४५ दुहेर्बुधः, कामान् दुग्धे कामदुधा । ५-१-१४६ भजो विणू अर्धभाक् नामग्रहणे प्रायेणोपसर्गस्य न ग्रहण " For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६७) मिति प्रायोवचनात्प्रभाग । ५-१-१४७ मन्वनकनिविन कचित्, सुदामा क्वचिद्ववचनात् केवलात् शर्म, परादन्तरङ्ग बलीय इति यत्वे गुण ऊटः स्योमा । ४-२-६६ वन्याङ् पञ्चमस्य, घिणुङो ङिचात् घ्यावा, जात्यग्रहणे सुधिनावा, सुपीवानौ कृत्वानौ शुभंयाः, । ५-१-१४८किप क्वचित्, उखासद् वहाभ्रट् , घज्युपेत्यत्र बाहुल्यात् दीर्घः, जागः शंस्थाः क्विपि न व्यञ्जनकार्य तदीन, पाः वाः कीः गीः लुप्नेऽपीरिति । ४-४-११९ को इस् शास आसः, मित्रशीः । ४-४-१२० आङः, आशीः । ४-२-३३ छदेरिस्मन्त्रट क्वी हस्वः, धामच्छत्, सदिसूद्विपद्रुहदुहयुजविद्भिििजनीराजिभ्यः, देवद्यङ् सम्यङ्, अञ्चेः केवलान्न, लाभार्थो दिदिति । ४-२-५८ गमां क्वी लुक्, जनगत्, यथालक्ष्य बहुलं नातो यमादिगतगमां, ऋत्विक् दधृक उष्णिक् । ५-१-१४९ स्पृशोऽनुदकात्, मन्त्रस्पृक, कर्मण एवेति, पर्युदासादनुपसर्गम् ।५-१-१५० अदोऽनन्नात्, सस्यात्, बाहुलकात्कणादः ।५-१-१५१ क्रव्यात्क्रव्यादावामपक्वादो, तादृग् तादृक्षः तादृशी ईदृक् । ५-१-१५३ कर्तुर्णिन् उपमानात्, सिंहनर्दी ।५-१-१५४ अजातेः शीले, शीतभोजी प्रयायी प्रतिबोधी, प्रसज्यप्रतिषेधात् उदाङ्प्रत्याङ्भ्यां सत्तेरेवापि । ५-१.५५ साधी, चारु नृत्यति चारुनी । ५-१-१५६ ब्रह्मणो वदः। ५-१-१५७ व्रताभीक्ष्ण्ये, पार्श्वशायी क्षीरपायिणः । ५-१-१५८ करणायजो भूते, अग्निष्टोमयाजी । ५-१-१५९ निन्ये व्याप्यादिन् For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६८) विक्रियः, घृतविक्रयी, इना सिद्धौ कुत्सायामणबाधनाय १५.१-१६० हनो णिन् निन्द्ये व्याप्यात्, मातुलघाती, मत्वर्थीयेन शत्रुधात्यादि, तदपि, अणि मातुलघातः।५-१-१६१ब्रह्मभूणवृत्रात् क्विप भूते हन्तेः, वृत्रनः, मध्येऽपवादाः पूर्वान् विधीन बान्धते नोत्तरान् इत्यणादेर्बाधः न क्तादेः, बाहुल्याच्चतुर्विधो नियमः । ५-१-१६२ कृगः सुपुण्यपापकर्ममन्त्रपदात् भूते क्षिप्, अत्रैभ्य इति न नियमः, तीर्थकृत् भाष्यकृत।५-१-१६३ ओमात्सुगः।५-१-१६४ अग्नेश्वेः। ५-१-१६५कर्मण्यग्न्यर्थे, श्येन इव चीयते स्म श्येनचित, कालत्रयेऽपि । ५.१-१६६ दृशः क्वनिप्, मेरुदृश्वा, प्रत्ययान्तरबाधनाय वचनं । ५-१-१६७ सहराजभ्यां कृपयुधेः। ५-१-१६८ अनोर्जनेर्डः । ५-१.१६९ सप्तम्याः जनेडः, अब्जं ।५-१-१७०अजातेः पञ्चम्याः , बुद्धिजः १५-१-१७१ क्वचित् , किंजाजद्विजप्रजानुजाः, ब्राह्मणजो वधः ब्रह्मज्यः वराहः परिखा वार्चः, नामधातुकालकारकान्यत्वे ।५-१-१७२सुयजोङ्वनिप् , सुत्वा यज्वा।५-१-१७३ऋषोऽता, जरन् । ५-१-१७४ क्तक्तवतू भूते, कृतवान् प्रनष्टः । ४-२-७४ क्षेः क्षी चाध्याथै, चान्नो, णः, न क्षिषः, तस्यापि । ४-२-७५ वाऽऽक्रोशदैन्ये, भावकर्मणी घ्यणर्थः, क्षीणायुः क्षीतायुः क्षीणं, भावेऽपि । ४-४-५७ ऋवर्णयुर्णगःकितो नेट् एकस्वराव, ऊर्गुतः श्रितवान् वृतः तीर्णः।४-४-५८उवर्णात कितो नेट् , नुतः भूतः मव्यितः।४-२-७२पूदिव्यञ्चे शाबूताऽनापादाने तो For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६९ ) नः, समक्नः । ४-४-६२ वेटोऽपतः क्तयोर्ने। ४-४ ४२ऊदितो वा क्त्व इडादिः। ४-२-६९ रदादमूर्छमदः क्तयोर्दस्य च नः, पूरै पूर्णः, वर्णदेशाग्रहात्कृतः, चीर्णस्तु त्रः । ४-२-७१ व्यञ्जनान्तस्थातोऽख्याध्यः, द्राणः ग्लानवान्, न निर्याते धातोर्व्यञ्जनान्तस्थाः, द्विर्भावस्त्वसिद्धः । ४-२-७७ दुगो रूच, दूनं । ४-२-७३ सेग्रसे कर्मकर्तरि सिनः सिनोतेरेवेति, शिः सितः । ४-२-७० सूयत्याद्योदितः सूनः लग्नः । ४-४-६१ डीव्यैदितः क्तयोर्भेद, डीनः । ४-१-१०३ दीर्घमवोऽन्त्यं वृत्, जीनः शूनः चरिकृत्तः, वेदत्वेन सिद्धे यङ्लुवर्थमैदित्, उपदेद्यितः । ४-१-९७श्यः शीर्द्रव मूर्त्ति (काठिन्यं) स्पर्शे नश्चास्पर्शे, शीतं, शीनं । ४-१-९८प्रतेः प्रतिशीनः । ४-१-९९ वाऽभ्यवाभ्याम्, अभिशीनं अभिश्यानं वा घृतं सम्यन्तरे अभ्यवशानोऽपि च, वृक्णः । २३-५२ परेः स्कन्दः षो वा, परिष्कन्नः |४-२-७९ निर्वाणमवाते । ४-२-७८ क्षैशुषिपचो मकवम्, पक्वं । ४-१-९५ प्रसमः स्त्यः स्तीः, प्रसंस्तीतः । ४-१-९६ प्रात्तश्च मो वा प्रस्तीमः प्रीतः । ४-२-८० अनुपसर्गाः क्षीवोल्लाघ कृश परिकृश फुल्लोत्फुल्ल सं फुल्लाः, इष्टविषयं निपातनं तेन फलितः, कवतावपि । ४-४-७१ आदितः क्तयोर्नेट्, मिन्नः । ४-४-७२ नवा भावारम्भे आदितः, यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति वेट इति निषेधो भावारम्भ एवात्र, तत आदितः सूत्रम् । ४-२-७५ ऋहृघाभ्रात्रोन्दनुद For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७०) विन्तेवा ( व्यवस्थितविभाषा) नः, ऋणं देयं, ऋतं सत्यं । ४-२-८२ वित्तं धनप्रतीतं । ४-२-८१ भित्तं शकलं। ४-१-९४ स्फायः स्फी, स्फीतः, चेन सूचनात् उत्स्तब्धः। ४-४-४० क्तयोः निष्कुप इट् । जातः। ४-४-४३ क्षुधवसस्तेषां तक्तवतुक्त्वां, उषितः, न यङ्लुबीति । ४-४-४४ लुभ्यञ्चेर्विमोहाचे तेषामिद। ४-४-४५ पूक्लिशिभ्यो नवा तेषां, पूतः पवितः १४-३-२७ न डीशीफूधृषिक्ष्विदिस्विदिमिदः सेटौ तो कित , शयितःशेश्यितः। ४-३-२८मृषःक्षान्तौ न कित,मर्षितः । ४-३-२६ उति शवोद्भयः क्तौ भावारम्भे सेटौ वा कित्, कुचितं कोचितमनेन । ४-३-८४ सेटतयोर्णेलुक् , भावितः, पतितः। ४-४-६९ बलिस्थूले दृढः। ४-४-७३ शकः कर्मणि क्तयोर्वेद, शक्तः शकितः । २-३-४७ सयसितस्य सः षः परिनिवेः, परिषितः, निःसितः, धौतः। ४-४-७० क्षुब्ध. विरब्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढपरिवृद्धं मन्थस्वरमनस्तमासक्तास्पष्टा नायासभृशप्रभो। ४-४-६६ धृषशसः प्रगल्भे, जितसभोऽविनीतो वा धृष्टः । ४-४-६७ कषः कृच्छ्रगहने । ४-४-६८ घुषेरविशब्दे, विशब्दनं नानाशब्दनं प्रतिज्ञानं वा। ४-४-६३ सन्निवरदः, समर्णः, अर्ण इति । ४-४-६४ अविदूरेऽभेः, अभ्यणं । ४-४-६५ वृत्तवृत्तिग्रन्थे, अधीते कृते वा, वर्तितमिति ।४-१-१०० श्रः शृतं हवि:क्षीरे, अकर्मकर्मकोंः , सकर्मकयोरित्यपि । ४-१-१०१ अपेः For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७१) प्रयोक्ये, शृतं हविः क्षीरं वा त्वया चुरादेरिति । ४-४-७४ णौ दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तं वा, दमितः दान्तः । ४--४--७५ श्वसजपवमरुषत्वरसंधुषास्वनामः वेद, आस्वान्तः आस्वनितः, न श्वसेः कर्तरि वा व्याभ्यां श्वसो न प्राङ्बेनिरश्चन जपिवम्योर्नित्यं वान्तवःनिति च । ४-४-७६हृषेः केशलोमविस्मयप्रतिघाते, हृष्टः हृषितः । ४-४-७७ अपचितः। ४-१-९२ क्तयोरनुपसर्गस्य प्यायः पी, पीनं । ४-१-९३ आङोऽन्धूधसोः । ४-२-६७ ह्लादो हृद् तयोश्च चात् क्तौ, हनः ।४-४-११ दोसोमास्थ इ: किति ति मितः, मातेर्मातोऽपि ।४ -४ -१२ छाशोर्वा, शितः निशातः । ४-४--१३ शो व्रते, संशितं । ४-४-१५ धागः हिः किति तादौ । ३-२-१३९ समस्ततहिते वा मो लुक् सहितं संहितं, दूधेस्तु निधीतः । ४४-७ प्रादागस्त आरम्भे ते वा, प्रत्तः प्रदत्तं सर्वादेशाय त्तः । ४-४--८ निविस्वन्ववात्, निदत्तं, आरम्भे वा सोर्नेति च । ३ -- २ -- ८८ दस्ति नामिनो दीर्घः, नीत्तं । ४-४-९ स्वरादुपसर्गाद्दस्ति कित्यधः, प्रत्तः । ४-४-१० दत् दस्ति कित्यधः, दत्तः ।४-४-१६ यपि चादो जग्ध कित्ति, जग्धं, अन्तरङ्गानपि विधी - न्यबादेशो बाधते इति ज्ञापनाय यप्, तेन प्रशम्येत्यादौ न दीर्घादि । २-३-२० निनद्याः स्नातेः कौशले पः । २-३-२१ प्रतेः स्नातस्य सूत्रे पः । ५-२-२ तत्र क्वसुकानौ तद्वत् परोक्षायां, शुश्रुवान् रेधिवान् ददरिद्रावानपि, ऋसंयोगान्तार्थं " , 9 For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७२) कित , सस्वजानः शशिराणः, न श्वादेः कान:, क्वसुरेभ्य एव, न कान: प्रत्ययः सर्वेभ्यः क्वसुरेवापिचेति, आनृच्छ्वान् विचिकीर्वान् संचस्क्राणः। ५-२-३ वेयिवदनाश्वदनूचानं कर्तरि भूते, वाद्यतन्याद्यर्थ बेगो वच् । ४-४-८२ घसेकस्वरातः क्वसोः आदिरिद्, जक्षिवान् आदिवान् ईयिवान्, नित्यत्वात्पूर्वमिट्, नात्र विहितविशेषणं, ददिवान् । ४.-४-८३ गमहनविदलविशदृशो वा, वेत्तेरपि । ४१-१४ दाश्वत्साह्वत्मीढवत्।५-२-२० शत्रानशावेष्यति तु सस्यौ सति, पचन पापेतीति पिबन पक्ष्यन् पचमानः पक्ष्यमाणः, तरादौ पक्ष्यत्तरः, द्रव्यगुणयोर्लक्षणे हेतुहेतुमद्भावद्योतके त्यादियोगे क्रियालक्षणे चादियोगे च न, यत् तरति तल्लघु, हन्तीति पलायते, योऽधीते चास्ते स मैत्रः, द्वितीयाधन्तपदसामानाधिकरण्य. संबोधनतरादिवर्जिततद्धितप्रत्ययोत्तरपदीक्रयालक्षणक्रियाहेतुषु शत्रानशावेव, पचति गतः, पचन् पचच्चरः कुर्वद्भक्तिः, तिष्ठन्तोऽनुशासति गमकाः, शयाना वर्धते दूर्वा, यः पचन पठति स मैत्रः। ५-२-२१ तो माझ्याक्रोशेषु, मा जीवन् , बहुत्वादसति, नियमाथं च तौ, तेन नाद्यतनी, स्यादापच । ४-४-११५ आसीनः ।५.-२-२२ वा वेत्तेः क्वसुः सति, विद्वान् विदन् । ५-०२-२३ पूज्यजः शानः, पवमानः । ५-२-२४ वयाशक्तिशीले, कतीहात्मानं वर्णयमानाः । ५-२-२५ धारीङोऽकृच्छ्रेऽतृश, धारयंस्तत्त्वार्थ, न सरूपोऽपि । ५-२-२६ सुग्द्विषाहः सत्रि योऽधीते चार न यत् तरतत त्यादियोगे कि For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७३) शत्रुस्तुत्ये, अन् । ५--२--२७ तृन् शीलधर्मसाधुषु, ( ८३ यावत् ) कर्ता कटं । ५-२-२८ भ्राज्यलंकृग्निरा. कृरभूसहिरुचिवृतिवृधिचरिप्रजनापत्रप इष्णुः, अपत्रपिष्णुः, न भ्राजेरिति, शीलाद्यर्थेषु नासरूपोत्सर्गविधिरित्यलंका न। ५-२-२९ उदः पचिपतिपदिमदेः, उन्मदिष्णुः, न पदे. रिति । ५-२-३० भूजेःष्णुक् , जिष्णुः। ५-२-३१स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः, पक्ष्णुः क्षेष्णुः। ५-२-३२ त्रसिगृधिधृषिक्षिपः क्नुः, क्षिप्नुः। ५-२-३३ सभिक्षाशंसेरुः, चिकीर्षुः, स्तुत्यर्थशंसेरपि । ५-२-३४विद्विच्छ, सर्वविदीषीणामपि 1५-२-३५ वन्देरारुः, वन्दारुः। ५-२-३६ दाटूधेसिशदसदो रु:, दारूपं । ५-२-३७ शीश्रद्धानिद्रातन्द्रादायपतिगृहिस्पृहेरालुः, दयालुः, पत्याद्या अदन्ताः, पतिगृही सौत्रावीकारान्तौ वा, नाम्नां व्युत्पत्तिरव्यवस्थितेति तद्धिते न क्षतिः,द्रायतेनं तु द्रातरित्यपि, पतयालुः, मृगयालुरिति । ५-२-३८ डौ सासहिवावहिचाचलिपापति, (डिवचनं), निपातनान नीः। ५-२--३९ सनिचक्रिदधिजज्ञिनेमिः । ५-२-४० गृकमगमहनवृषभूस्थ उकण, शारुकः, उपस्थायुको गुरु १५-२-४१ लषपतपदः उपपादुकः । ५.२.४२ भूषाक्रोधार्थजुमृगृधिज्वलशुचश्चानः, मण्डनः कोपनः ज्वलनः लषणः, सकमैकार्थ पदिः, उत्तरत्र सकर्मकभ्योऽपि, नासरूपविधिः। ५.२-४३ चलशब्दार्थादकर्मकात्, चेष्टनः । ५-२-४४ इङितो व्यञ्ज For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७४) नाद्यन्तात्, वर्धनः, णेरतश्च विषय एव लोपे चेतनः जुगुप्सनः, अक्यवे कृतं लिङ्ग समुदायस्य, नाव्याप्यादिति । ५--२-४५ न णियसूददीपदीक्षा, क्नूयिता दीक्षिता, रेण बाधेऽपि दीपिग्रहात् शीलादिसमावेशः, अनस्यैवेति । ५-२-४६ द्रमक्रमो यङ, दन्द्रमणः। ५.२-४७ यजिजपिदंशिवदादूकः यङः, कावदूकः, अन्येभ्योऽपि । ५-२-४८ जागुः उकः। ५-२-४९ शमष्टकाद् घिनण, क्लमी, अकर्मकात्, न तृन् । ५-२.५० युजभुजभजत्यजरञ्जद्विषदुषद्रुहदुहाभ्याहनः, अभ्याघाती । ५-२-५१ आङः क्रीडमुषः, शीलाधन्तानां रूढिप्रकारत्वान्नोपसर्गान्तराधिक्ये । ५-२-५२ माच यमयसः, आयासी । ५--२-५३ मथलपः, प्रलापी। ५-२--५४ वेश्च द्रोः, प्रद्रावी 1५-२-५५ विपरिप्रात्सत्तः, प्रसारी । ५-२-५६ समः पृचैपज्वरेः, संत्वरीति णेः पृचैडोऽपि चेति । ५-२-५७ संवेः सृजः। ५-२-५८ संपरिव्यनुप्राद्वदः, परेणैरपि । ५-२-५९ वेर्विच. कत्थसंभकषकसलषहनः, विधाती।५-२-६० व्यपाभेलषः १५-२-६१ संप्राद्वसात् । ५--२-६२ समत्यपाभिव्यभेश्वरः १५-२-६३ समनुव्यवाद्रुधः।५-२-६४ वेदेहः। ५.२-६५ परेदेविमुहश्च, परिदाही परिमोही, न ण्यन्तो देविरिति । ५-२-६६ क्षिपरटः, परिराटी । ५--२--६७ वादेश्च णकः, परिक्षेपका, शीलादिष्वित्यस्य न समानोऽप्युत्सर्ग इत्यर्थे वाहुल्याद् खादको ।५-२-६८निन्दहिंसक्लिशखादविनाशिव्याभाषासूयानेक For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७५) स्वरात्, चकासकः, अन्यकण्ड्वादिणेने। ५-२-६९ उपसगा. देवृदेविकृशः, आदेवकः, देवेणैरेवेति ५-२-७० । वृशिक्षिलुण्टिजल्पिकुट्टाहाकः, वराकी भिक्षाकः । ५.२-७१ प्रात्सू. जोरिन् , प्रजवी, सुवः सेटोऽपि । ५--२--७२ जीणदृक्षिविधिपरिभूवमाभ्यमाव्यथः, जयी उदयी दरी क्षयी विश्रयी परि. भवी वमी अभ्यमी अव्यथी । ५--२--७३ मृघस्यदो मरक १५-२.७६ भियो रुरुकलुकम् कित्, भीरुक: भीलुका, ऋफिडादिना लत्वे गुरुता, न सा लुके। ५.-७७ सृजीशनशष्टवरप कित् , नश्वरी । ५-२-७८ गत्वरः। ६-२-७९ स्म्य जसहिंसदीपकम्पकमनमो रः, अजस्रं नम्रं (विशिष्टक्रियावाचि ) कमो बाहुल्यात् कर्मणि, अजसिकमिनमिभ्यः कर्मकर्तर्येवेति । ५.२-८० तृषिधृषिस्वपो नजिङ्, स्वमग, धृषो नेति । ५.२-८१ स्थेशभासपिसकसो वरः, पेस्वरः, प्रमदेरपि, औणादिवरटि ईश्वरी । ५.२-८२यायावरः।५-२-८३दिद्युद्दज्जगज्जुहूवामाधीश्रीदुज्वायतस्तूकटपरिवाभ्राजादयः क्विपः, भाः पू: धूः विद्युत् ऊ पक् शक् भित् वित् छित्, संज्ञायां भूः शम्भूः, संज्ञाशब्दानां शीलाद्यर्थेषु कामचाराद्यथाकथञ्चिद् व्युत्पत्तिरिति । ५-२-८४ शंसंस्वयंविधाद् भुवो दुः, प्रभुः (सति)। ६-२-८५ पुव इनो दैवते, पवित्रोईन पातु । ५-२-८६ ऋषिनाम्नोः करणे, ओघोपकरणं पवित्रं, ऋषौ कर्त्तर्यपि । ५.२-८७ लूधूसूखनचरसहाः , अरित्रं, For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७६) धूनोतेर्वहेरपिचेति । ५-२-८८ नीदावशसूयुयुजस्तुतुदसिसिचमिहपतपानहस्त्राट्, नद्धृः । ५-२.८९ हलक्रोडास्ये पुवः, पोत्रं, अत्रोणादेरिति नेट् । ५२-९० दशेस्त्रः दंष्ट्रा । ५-२-९१ धात्री । ५-०२-९२ ज्ञानेच्छार्थिनीच्छील्यादिभ्यः क्तः सत्यर्थे, ज्ञातः इष्टः अर्चितः सुप्तः इद्धः, भूते बाहुल्यात् , तेन तृतीयासमासः अर्हद्भ्यस्त्रिभुवनराजपूजितेभ्यः। ५-३-१वत्स्यति गम्यादिः, ग्रामंगमी । ४-३-२ वा हेतुसिद्धौ क्तः, प्राप्त चरित्रं तीर्णो भवाब्धिः।५-३-३कषोऽनिटः, सत्यपि । ५ ३-१५ भाववचनाः क्रियार्थायां क्रियायां उपपदे वय॑ति, पाकाय ब्रजति । ५-३-१४कर्मणोऽण् धातोः, कुम्भकारो व्रजति, टगादिबाधात् सुरापायो व्रजति । ५-३-१६ पदराजविशस्पृशो घा कर्तरि, स्पर्शः। ५.-३.-१७ सत्तेः स्थिरव्याधिवलमत्स्ये, अतीसारः विसारः सारः, बाहुलकात् विसरप्रसरौ । ५-३-१८ भावाकोंः । ४-२.५२ घत्रि भावकरणे रजे! लुक, रागः आहरन्त्यस्मादाहारः, असंज्ञायां दायो दत्ता, बाहुल्यात्कृतः कट इत्यादौ न, पर्युदासान्न सम्बन्धे, साध्ये त्यादयः सिद्धतायां घनादयो धातोः, (१२१ यावत्) । ४-२--४ स्फुरस्फुलोषि आत्। ३-२-८७नामिनः काशे दीर्घः। ४-३-५७ उद्यमोपरमा ।४-२--५३ स्यदो जवे। ४-२-५४ दशनावोदेधोध्मप्रश्रथ. हिमश्रथं ।५-३-१९ इङोऽपादाने तु टिद्वा, उपाध्यायी, न क्तिः। ५-३-२० श्रोर्वायुवर्णनिवृते (प्रावरणं), निवृता धू For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७७ ) - ' तोपकरणमपि । ५-३-२१ निरभेः पुल्वः भावाकर्त्रीः । ५-३-२२ रोरुपसर्गात्, संरावः, बाहुल्याद्रावः । ५-३-२३ भूश्यदोऽल, प्रभवः, बाहुल्यात् प्रभावविभावानुभावाः प्रादिसमासो वा |५-- ३ - २४ न्यादो नवा, न्यादः निघसः । ५-३ - २५ संनिव्युपाद्यमः अल, संयमः संयामः । ५-३ - २६ नेर्नदगदपठस्वनक्वणः, निपठः निपाठः । २-३-२४ अभिनिःष्ठानः षः, वर्णे । २ -३ - २२ स्नानस्य नाम्नि षः प्रतेः । ५ -३ - २७ वैणे क्वणः वा ( शब्दे ), क्वणः क्वाणः । ५ -३ - २८ युवर्णवृद्दवशरणगमृद्रहः, तरः जयः स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ इत्यनित्यस्तज्जितिर्न, स्तवः, बाहुल्याद्वार: |५-१-२९ वर्षादयः क्लीबे, भयधनवनखलपदयुगानि । ५ ३-३० समुदोऽजः पशौ, उदजः । ५-- ३ - ३१ सृग्लहः प्रजनाक्षे, उपसरः ( गर्भग्रहणाय प्रथमसरणं ) ग्लहः, लत्वं निपातनात् ५- ३-३२ पणेर्माने, शाकपणः । ५-३-३३संमद (कोकिलानां)प्रमदौ ( कन्यानाम् ) हर्षे । ५-३-३४ हनोऽन्तर्घनान्तरघणौ ( अभ्यन्तरो देशो ) देशे, वणिर्धातुरपि च । ५--३--३५ प्रघणप्रघाणी गृहांशे । ५ -३ -३६ निघोदूधसंघोदूधनापघनोपनं निमित्तप्रशस्तगणात्याधानाङ्गासन्नम् ।५ ३-३७ मूर्त्तिनिचिताऽभ्रे घनः । ५ -३ - ३८ व्ययोद्रोः करणे, विघनः स्त्रियां विननी, दुघणः । ५- ३-३९ स्तम्बाद् नश्च स्तम्बधनः स्त्रियां स्तम्बहा, स्तम्बघ्न्नेति । ५-- ३-४० परे " , For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७८) र्घः करणे । २-३-१०३ परेर्घाङ्कयोगे वा रो लः । ५-३-४१ ह्रः समाह्वयाह्वयौ द्यूतनाम्नोः । ५-३-४२न्यभ्युपवेर्वाश्चोत्, निहवः, यङ्लुपि विजोहवः । ५ -३ - ४३ आङो युद्धे, आहवः ।५-३--४४ आहावो निपानं । ५- ३-४५ भावेऽनुपसर्गात् वाश्चोत्, हवः । ५- ३-४६ हनो वा वधू च, वधः, घञि घातः ।५-३-४७ व्यधजपमद्भयः भावाकर्त्रीः, मदः । ५-३-४८ नवा क्वणयमहसस्वनः, यमः यामः । ५-३-४९ आङो रुप्लोः वाऽल्।५-३-५० वर्षविवाद् ग्रहः । ५ -३ - ५१ प्राद्रश्मितुलासूत्रे, प्रग्रहः प्रग्राहः । ५ -३ - ५२ वृगो वस्त्रे, घञ्युपेत्यनेन प्रावारः प्रवरः, प्राङ इति । ५-३-५३ उदः श्रेः, उच्छ्रायः |५ -३ - ५४ युपुद्रोर्घञ्, उद्यावः । ५-- ३ - ५५ ग्रहः, उद्ग्राहः १५-३-५६ न्यवाच्छापे । ५ ३ ५७ प्रालिप्सायाम् । ५-३-५८ समो मुष्टौ संग्राहः मुष्टिदा । ५ ३ ५९ युदुद्रोः, संदावः ।५ ३-६० नियश्चानुपसर्गाद्वा, यावः यवः नयः नायः । ५-३-६१ वोदः, उन्नयः उन्नायः । ५-३-६२ अवात् । ५-३-६३ परेद्यूते, परिणायः । ५- ३-६४ । भुवोऽवज्ञाने वा परेः । ५-३ ६५ यज्ञे ग्रहः परेः । ५-३-६६ संस्तोः यज्ञे । ५-३-६७ प्रात् स्नुद्रुस्तोः, बाहुल्यात् स्रावः । ५-३-६८ अयज्ञे त्रः प्रात्, नयप्रस्तारः १६-३-६९ वेरशब्दे प्रथने, विस्तारः । ५-६-७० छन्दोनाम्नि, विष्टारः, प्राङ्भ्यामपि । २-३ २३ वे । स्त्रः षः नाम्नि। ५-३-७१ क्षुश्रोः, विश्रावः । ५ - ३-७२ न्युदो ग्रः, निगारः । ५--३--७३ । For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७९) किरो धान्ये न्युदः। ४-४-९६ वी विष्किरो वा। ५-३-७४ ने qः, नीवारः धान्यं, न क्तिः। ५..३--७५ इणोऽभ्रेषे, न्यायः । ५-३.७६ परेः क्रमे, पर्यायः ५-३-७७ व्युपाच्छीङः क्रमे, शयः विशायः।५--३--७८ । हस्तप्राप्ये चेरस्तेये, फलोच्चायः, नोद इति । ५.-३--७९चितिदेहावासोपसमाधाने ( उपर्युपरि राशीकरणं ) कश्चादेः, कायः निकायः, आदि वेति निकेचायः परिकायः, बहुत्वमात्रे काष्ठनिचयः। ५--३-८० संघेऽनूदर्धे च, तार्किकनिकायः, उत्कृष्टे सारसमुच्चयःप्रमाणसमुच्चयः।५-३-८१ माने धातोः घञ्, एको निघासः, क्या बाधात् प्रसृतिः 1५-३ ८२ स्थादिभ्यः कः, प्रस्थः संस्था व्यवस्था प्रस्नः प्रपा विधः विघ्नं आयुधं आढ्यः, नान, बाहुल्याद् घातोपघाताद्याः ।५-३.८३ ट्वितोऽथुः, नन्दथुः क्षवथुः क्षवः नन्दः । ५-३-८४ वितस्त्रिमा तत्कृते, कृत्रिमं । ५-३-८५ यजिस्वपिरक्षियतिप्रच्छो नः, प्रश्नः । ५..३-८६ विच्छो नङ्, विश्नः १५-३-८७ उपसर्गादः किः, प्रधिः निधिः समाधिः।५-३-८८ व्याप्यादाधारे, उदधिः।५-३-८९अन्तर्द्धिः।५-३-९० आभिव्याप्ती भावेऽननिन् , संरवणं सांराविणं वा सेनायां, क्तादिनिवृत्तयेऽनः । ५-३-९१ स्त्रियां क्तिा, भूतिः, गर्गादित्वासंकृतिः, (१२२ यावत् )। ४--२-६६ अपाच्चायः चिः क्तो ।५-३-९२ वादिभ्यः, श्रुतिः प्रतिश्रुत् स्तुतिः, पद्सद्विद्लभशंसपचइषयजमन्आसूभृगः, प्रामितिः, क्विवादिभिः For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८० ) समावेशाय । ५- ३ - ९३ समिणासुराः, समितिः आसुतिः, अन्यत्र क्यप् । ५-३-९४ सातिहेतियूति जूतिज्ञप्तिकीर्तिः ।४ -४- ३३ तेर्ग्रहादिभ्य आदिरिद्र, निगृहीतिः । ५ -३ - ९५ गापापचो भावे, प्रगीतिः, नाङ् । ५ -३ - ९६ स्थो वा भावे, प्रस्थितिः आस्था । ५--३ - ९७ आस्य दिवज्यजः क्यपू भावे । ५-३-९८ भृगो नाम्नि भावे । ५-- ३ - ९९ समजनिपन्निषद्शीसुविदिचरिमनीणः क्यप्, मन्या इत्या । ५-३-१०० कृगः श च वा, क्रिया कृत्या कृतिः । ५-३-१०१ मृगयेच्छायाच्ञातृष्णाकृपाऽऽभाश्रद्धाऽन्तर्द्धा, इच्छा, भावे । ५-३-१०२ परेः सृचरेर्यः, परिचर्या, भाव इति उत्तरत्रापि । ५-३-१०४ वाटाव्यात्, अटाट्या, अप्रत्यये अटाटा । ५-३-१०३ जागुरश्च, जागरा जागर्या, भाव एवेति । ४-३-१०५ शंसिप्रत्ययात्, प्रशंसा गोपाया कण्डूया चिकीर्षा पुत्रीया गवा लोलूया पोपूया । ५ -३ - १०६ क्तेटो गुरोर्व्यञ्जनात्, ईहा उक्षा शिक्षा कुण्डा १५-३-१०७ षितोऽङ्ग, क्षमा जरा, प्राकरणिकाप्राकरणिकयोः प्राकरणिकस्येत्यनित्य इत्यङि गुणः । ५ -३ - १०८ भिदादयः, छिदा विदा मृजा क्षिपा दया रुजा, चुरा अनित्यो णिच्चुरादेः, पृच्छा, ऋह कृष्धतृभ्यः संज्ञायां वृद्धि, गुहिकुहिवशिवपि - तुलिक्षपिक्षिभ्यश्च संज्ञायां, रिखिलिपिशुभिसिधिमिधिगुधेः संज्ञायां गुणश्च, अकृतस्य क्रिया चैव प्राप्तेर्बाधनमेव च । अधिकार्थविवक्षाच, त्रयमेतन्निपातनात् ।। १ ।। ५-३-९ भीषि " For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८१ ) । भूषिचिन्तिपूजिक थिकुम्बिचर्चि स्पृहितोलिदोलिभ्यः ण्यन्तेभ्यः, पूजा चर्चा, अङधिकारात् अनित्ये णिलोपे चिन्तिया पूज्या, बहुत्वात्पीडा ऊना । ५ -३ - ११० उपसर्गादातः, उपदा संधा प्रमा । ५-- ३ - १११ णिवेच्या सश्रन्थघट्टयन्देरनः कारणा वंदना, प्रन्थेरपि । ५-३ - ११२ इषोऽनि छायां, बाहुल्यात् प्राणैषणादि । ५-३ ११३ पर्यधेर्वा, पक्षे क्तिः, नाधीष्टिरिति । ५-३-११४ कुत्संपदादिभ्यः क्विप्, कुत् युत् क्षुत् तृ त्विद् रुद्र रुकू शुक् मुद् मृत् गिर् त्रा दिक् स्रक् संपद् विपद् संसद् विचित् प्रशीः आशीः उपानत् प्रावृट् विटू नीवृत् संयत् समित् उपभृत् । ५-३-११५ भ्यादिभ्यो वा क्तिः, भी भूलू भिछतुद्दश्नश्युजज्वरित्वरि अव त्रिविमवनुशकः। ५ -३ - ११६ व्यतिहारे ( परस्परस्य कृतप्रतिकृतिः )saiहारादिभ्यो ञः, व्याक्रोशी व्यातिचारी व्यात्युक्षी, बाहुल्याद्भावे न क्यादयः, व्युत्युक्षेति । ५ -३ - ११७ नञोऽनिः शापे, अजननिः । ५-३-११८ ग्लाहाज्यः, ग्लानिः, म्लानिर्जीनिरपिच । ५-३-११९ प्रश्नाख्याने वेञ्, कारिं क्रियां कृतिं वा मा कार्षीः । ५- ३--१२० पर्यायार्हणोत्पत्तौ चणकः, भवतः शायिका, अर्हति भक्षिकां, उदपादि भक्षिका, चात्प्रश्नादौ । ५ -३ - १२१ नाम्नि पुंसि च प्रच्छर्दिका प्रवाहिका विपादिका सालभञ्जिका, बाहुल्यात् शिरोऽर्दनं अरोचकः । ५-३-१२२ भावे धात्वर्थनिर्देशे णकः, आसिका, बाहुन्यात् ईहा ऊहा । ५-३-१२३ For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८२ ) - क्लीबे क्तः भावे, हसितं, सकर्मकादपि, भवता मुक्तमोदनं, अलितमिति । ५--३ - १२४ अनटू क्लीचे भावे, गमनं परिनदनं भोजनं प्रवपणं । ४--२- ११२ ष्टिवसिवोरनटि वा दीर्घः । ५- ३--१२५ यत्कर्मस्पर्शात्कर्त्रङ्गसुखं ततः पयःपानं सुखं नित्यसमासार्थं सप्तमीतसौ, राजभोजनाः शालयः । ५-३-१२६ रम्यादिभ्यः कर्त्तरि, कमनंदशातयः, हलादनी इध्मवश्वनः । ५-३-१२७ कारणं कर्त्तरि । ५-३-१२८ भुजिपत्यादिभ्यः कर्मापादाने यथासंख्यं, निरदनं अवस्रावणं असनं वसनं प्रपतनः निर्झरणः प्रस्रवणं अपादानं । ५-३ १२९ करणाधारे, ( १३७ यावत् ) एषणी लेखनी शयनं आसनं अधिकरणं । ५-२-१३० पुंनाम्नि घः करणाधारे, अपवादात् क्वचिदुत्सर्गेऽपीति प्रच्छदः, बाहुन्यात् प्रसाधनः। ४-२-३४ एकोपसर्गस्य च घे छदेर्णो ह्रस्वः, चादनुपसर्गस्य, प्रणयः प्रत्ययः शरः आकरः भवः प्रहरः । ५-३-१३१ गोचरसंचरवहव्रजव्यजख लापण निगमबक भगकषाकष - निकर्ष करणाधारयोः पुंनाम्नि, बके कर्त्तरि भगे च क्लीवे बहुलत्वात् घः, अपवादादुत्सर्ग इति निपातनं व्यजे नाजेवीं । ५--३--१३२ व्यञ्जनाद् घञ्, वेदः लेखः रागः । ५-३--१३३ अवात् तृस्तृभ्याम्, अवतारः स्त्रो बाहुल्यादसंज्ञायां नित्यं, भावाकर्त्रीः स्त्रो वेति । ५-३ - १३४न्यायावायाध्यायोद्या वसंहा रावहाराधारदार जारं, जारः कर्त्तर्यपि । ५ -३ - १३५उदङ्कोतोये, न घः । ५ -३ - १३६ आनायो जालं । ५-३ - १३७ खनो For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८३) डडरेकेकवकघं च, चात् घा, आखनिकवकः।५-३-१३८ इकि शितव स्वरूपार्थे, भञ्जिः वेत्तिः, अर्थ यजेरङ्गानि । ५-३.१३९ दुःस्वीषतः कृच्छाकृच्छ्रार्थात्खल भावकर्मणोः, दुष्करः सुकरं अलंकृत्वा अलंरुदितेन प्रकृत्य ईषत्करः ईषन्निमयः दुर्दरिद्रं । ४-४--१०८ सुर्व्यः लभः खलघजोः स्वरान्नोऽन्तः, सुलम्भः, उपसर्गादिति सुलभं । ४-४--१०७ उपसगात्खल्घोश्च, चात् विख्णमोः, प्रलम्भं प्रलम्भं । ५--३-१४०च्व्यर्थे काप्यात् भूकृगः, दुःखेनानाढ्येनाढ्येन भूयते दुराढ्यंभवं भवता, दुराढ्यंकरो मैत्रो भवता। ५-३--१४१ शासुयुधिशिधृषिमृषातोऽनः कृच्छ्राकृच्छ्रार्थदुःस्वीषत्पूर्वेभ्यःभावकर्मणोः, दुःशासनः सुपानं, अनादन्तात् विकल्पोऽपि। ४-१-७६ ज्यश्च यपि न वृत्, चाद् वेः, प्रवाय प्रज्याय । ४-१-७७ व्यः, अनुव्याय। ४-१-७८ संपरेवों, संव्याय संवीय, समो नित्यं नेत्यपि च। ४-१-१०६ क्रमः क्त्वि वा दीर्घः, कान्त्वा क्रन्त्वा क्रमि वा। ४-३-२३ जनशो न्युपान्त्य तादिः क्त्वा किद्वा, रङ्क्त्वा रक्त्वा विरज्य नंष्ट्वा नष्ट्वा ४-३-२४ ऋतृषमृषकृशवश्चलुञ्चथफः सेट् क्त्वा किद्वा, श्रथित्वा श्रन्थित्वा, लुवे: क्तावपि । ४-३-२९ क्त्वा सेट् न कित् , देवित्वा, आशास्य आशासित्वा आशास्त्वा निमाय। ४.-३-३० स्कन्दस्यन्दः न कित, स्कन्वा स्यन्दित्वा, न यपि चेत् क्वेति । ४-३.३१ क्षुधक्लिशकुषगुधमृडमृदूववसः सेट् क्त्वा कित् , For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८४) क्षुधित्वा, क्षुत्त्वेति। ४-३-८६ लघोर्थपि रय् , प्रशमय्य, विधेरेकवर्णान्तरे प्रतिपाद्य । ४-३-८७ वाप्नोः, प्रापय्य प्राप्य, आप्लुणोऽपि, उपशूय, वृद् य्वृदाश्रयं च प्राकृतादल दिति न हस्वस्येति, इङोऽध्याप्य, तकि तु वृद्दीघते । ४-३-८८ मेङो वा मित्, अपमित्य । ४-३-८९ क्षेः क्षी, प्रक्षीय । ४-४-१४ हाको हिः क्त्वि, हित्वा, हाडो हात्वा, द्वित्वे जहित्वा, जाहित्वेति, विहाय निधाय निपाय हित्वा दाधित्वा, यलुबि दोसोहाकधागां नेडिति ।४-४-४१ जृवृश्चः क्त्व इद, जरित्वा ब्रश्चित्वा, जुषो जीवा, अस्यैवेति । ४-२-५६ यपि हनिमनिवनतितनादेलक, निहत्य 1४-२-५७ वा मा यमिरमिनमिगमीना लुक, विरम्य विरत्य ।५-४-४९ पूर्वाग्रेप्रथमे ख्णम्वा, पूर्व भोजं पूर्व भुक्त्वा वा व्रजति, तुल्यकर्टके प्राकाले, पूर्व भुज्यते ततो व्रजति, व्यापारान्तरापेक्षया प्राकाल्य पूर्वादयो न व्रज्यापेक्षया। ५-४-५० अन्यथैवंकथमित्थमः कृगोऽनर्थकात् वा, अन्यथाकारं कृत्वा भुङ्क्ते ।५-४-५१ यथातथादीोत्तरे कगो, यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये किं तव। ५--४-५२ शापे व्याप्यात्, चौरंकारमाक्रोशति, चौरशब्दमुच्चार्येत्यर्थः।५-४-५४ स्वाद्वाददीर्घात्, मिष्टंकारं भुङ्क्ते । ५-४-५५ यावतो विन्दजीवः कात्स्न्र्ये एककर्तृके णम्वा प्राकाले, यावद्वेदं भुक्तं ।५-४-५६ चौदरात्पूरेः, चर्मपूरं आस्ते।५-४-५७ वृष्टिमान ऊ लुक् चास्य पूरेः, गोष्पदमं वृष्टो देवः, अस्य ग्रहणाद् उप For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८५) पदस्य न, तेन मूषकविलपूरं, अव्ययत्वात् गोष्पदप्रंतरां, गोष्पदप्रेणेत्याद्या डायन्ताः। ५४-५८ चेलार्थात् क्नोपेः, वस्त्रक्नोपं, अर्थोक्तेः स्वरूपपर्यायविशेषात् । ५--४-५९ गात्रपुरुषात्स्नः , अन्तर्भूतण्यर्थात्, गात्रस्नायं वृष्टो देवः।५-४-६० शुष्कचूर्णरुक्षात् पिषस्तस्यैव प्रयोगे, शुष्कर्ष पिनष्टि, सामान्यविशेषविवक्षया क्रियाभेदात् क्त्वेति । ५-४-६१ कृग्ग्रहोऽकृतजीवात् , अकृतकार करोति, जीवग्राहं गृह्णाति । ५-४-६२ निमूलात्कषः, निमूलका कषति, अव्ययेऽव्ययीभावो बहुबीहिर्वा । ५-४-६३ हनश्च समूलात् (साकल्ये, चात्कषः, समूलघातं हन्ति । ५-४ ६४ करणेभ्यः, अस्युपघातं इन्ति, बहुत्वाद् हिंसार्थीद्। ५.४-६५ स्वस्नेहनार्थात् पुषपिषः, धनपोषं पुष्णाति, घृतपेष पिनष्टि । ५-४-६६ हस्तार्थाद्ववर्तिवृत्तेः, करवर्त वर्तयति, अण्यन्तादिति । ५-४-६७ बन्धेर्नानि, क्रौञ्चबन्धं बद्धः । ५-०४-६८ आधारात्, चक्रबन्धं बद्धः, बाहुल्याद्रामे बद्धः ।५-४-६९ कर्तुंर्जीवपुरुषान्नश्वहः, पुरुषवाहं वहति।५--४-७० ऊर्ध्वात्पूःशुषः, ऊर्ध्वपूरं पूर्यते । ५-४--७१ व्याप्याचेवात् चात्कर्तुः तस्यैव प्रयोगे, ओदनपाचं पक्वा जमालिनाशं नष्टः ।५-४-७२ उपाकिरो लवने, उपस्कारं लुनन्ति।५-४-७३ दंशेस्तृतीयया योगे, मूलकोपदंशं मूलकेनोपदंशं वा भुङ्क्ते, प्रधाना भुजिक्रिया, करणं च तस्या मूलकः, अवयवक्रिया भेदे क्त्वा द्वितीया च।५-४-७४ हिंसार्थादेकाप्यात्, दण्डेनोपघातं गाः सादयति । ५--४-७५ उपपीडधकर्षस्तत्सप्तम्या, ब्रजेन For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८६) बजे वोपरोधं गाः सादयति, कामचारेण रुधकर्षाभ्यां कृषतेरपिचेति १५४-७६ प्रमाणसमासत्त्योः तृतीयया सप्तम्या च, द्वयगुलोत्कर्ष छिनत्ति, केशग्राहं युध्यन्ते। ५-४--७७ पञ्चम्या त्वरायां, शय्योत्थायं धावति । ५-४-७८ द्वितीयया, अस्यपगारं युध्यन्ते । ४-२-५वापगुरोर्णमि आः। ५-४-७९ स्वाङ्गेनाध्रुवण, भ्रूविक्षेपं जल्पति । ५-४-८० परिक्लेश्येन, उरः प्रतिपेपं युध्यन्ते, ध्रुवमुरः।५-४-८१विशपतपदस्कन्दो वीप्साभीक्ष्ण्ये, नाग्नि वीप्सा क्रियायामाभीक्ष्ण्यं, गेहं गेहं अनुप्रवेशं गेहमनुप्रवेशमनुः प्रवेशं वा गेहानुप्रवेशमास्ते, वीप्सायामुपपदस्येतरत्र धातोश्च द्वित्वं, समासेनोक्तत्वान्न द्वित्वं । ५-४-८२ कालेन तृष्यस्वः क्रियान्तरे द्वितीयया, द्वचहं तर्ष द्वयहंतषं पिबन्ति, अन्तर्मुहूर्तात्यासं सम्यक् पश्यन्ति ( मिथ्यात्वमनुभूय) १५-४-८३ नाना ग्रहादिशः द्वितीयया, नामादेशं दत्ते।५-४-८४ कृगोऽव्ययेनानिष्टोक्तौ क्त्वाणमौ, पुत्रस्ते जातः किं तर्हि वृषल! नीचैः कृत्वा नीचैः कृत्य नीचेः कारं वा वदसि ?, समासार्थ क्त्वा उभयानुवृत्यर्थं च णम्। ५-४-८५ तिर्यचाऽपवर्गे (समाप्तौ), तिर्यकृत्य तिर्यकृत्वा तिर्यकारं वाऽऽस्ते । ५--४--८६ स्वाङ्गतश्व्य र्थे नानाविनाधार्थेन भुवश्व, मुखतः भूत्वा भूय भावं कृत्वा कृत्य कारंवा आस्ते,तुल्यकर्त केऽर्थे धणापीति।५-४-८७ तूष्णीमा । ५-५-८८ आनुलोम्येऽन्वचा क्वाणमौ भुवः॥ ॥इति कृदन्ताः ॥ For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८७ ) अथाष्टमोऽध्यायः प्राकृतरूपः ८-१-१ अथ प्राकृतं, अनुक्तं संस्कृतवत्, ऋऋललऐ औ ज्ञशषविसर्गप्लुता अस्वरं व्यञ्जनं द्विवचनं चतुर्थीबहुवचनं च नात्र, स्थाताम् ङौ स्ववर्ग्ययुक्तौ । ८-१-२ बहुलं, प्रवृत्तीतरोभयान्यैः । १-३ आर्ष, बहुलमेव । इति संज्ञा ॥ १-८४ ह्रस्वः संयोगे दीर्घस्य । २-२४ द्यर्यय्यां जः । २-८९ अनादौ शेषादेशयोर्द्वित्वं अज्जो । १-८५ इत एद्वा संयोगे । २--७५ सूक्ष्मनष्णस्नहृह्णणां ण्हः, वेण्हू विण्हू । १-११८ अदूतः सूक्ष्मे वा, सहं सुहं । १-११६ ओत्संयोगे उतः । २- ४५स्तस्य थोऽसमस्तस्तम्बे । १-७६स्वरादसंयुक्तस्यानादेरित्यधिकृत्य । १--१७७ कगचजतदपयवां प्रायो लुक, पोत्थओ । १-१२६ ऋतोत् आदेः । १-१८० अवर्णे यश्रुतिः अवर्णात्कादेर्लुकि, घयं । १-१४० रिः केवलस्य ऋतः, रिद्धी । २-४१ श्रद्धर्द्धिमूर्धन्ते वा ढः । १- १२८ इत् कृपादौ ऋतः, हिययं दिट्ठी मिट्ठे सिट्टी गिण्ठी पिच्छी भिऊ भिड़ो भिङ्गारो सिङ्गारो सिआलो घुसिणं घिणा विद्धकई समिद्धी इद्धी गिद्धी किसो किसाणू किच्छं तिप्पं निवो किई । २-१३१ धृतेदिहि वा, धिई किवाणं विञ्छिओ वित्तं वाहियं विहिओ विसी इसी विहो । २ - २३ स्पृहायां संयुक्तस्य छः, छिहा सई उक्कि हट्ठी इद्धी । १-२६९ किसलयकालायसहृदये यो वा लुक्, हियं । २-१५ त्वथ्वद्बध्वां चछजझाः क्वचित्, पिच्छी । १-४४ " For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८८ ) अतः समृद्धयादी वाऽऽदेराः, सामिद्धी पायडं । १--१५ स्त्रियामादविद्युतः अन्त्यव्यञ्जनस्य, पाडिवआ पासुत्तं । १-९५ प्रवासीक्षौ उदितः, पावासुओ उच्छू लच्छी कच्छो । १--११२ ई क्षुते, छीयं सारिच्छो वच्छो मच्छिा छत्तं । १-१७ क्षुधो हान्त्यस्य, छुहा दच्छो कुच्छी वच्छं छुण्णो कच्छा छारो।१-१६१ कौक्षेयके वौत उत् , कुच्छेय । १-१६२ अउः पौरादौ च, कउच्छेअयं, पउरो पउरजणो कउरवो कउसलं । १-१११ पुरुषे रोरुत इत्, परिसं सउहं गउडो मउली उडं सउरा कउला । छुरो उच्छा छ सारिच्छं ( श्यं )। १-२६ वक्रादावन्तः स्वरादनुस्वारः, वंक तंस अंसू । २.८६ आदेः श्मश्रुश्मशाने लुक, मंस, पुंछं गुंछं मुंधं (मूर्धन्) पंसू बुंध कंकोडो । २-५२ जमक्मोः पः, कुंपलं दंसणं विछिओ।२-२१ ह्रस्वात् थ्यश्चत्सप्सामनिश्चले छः । २--१६ वृश्चिके श्चेञ्चुर्वा, विंचुओ विंचुवो गिठी मंजारो।२--१३२ मार्जारस्य मंजरवंजरौ वा, मन्जारो वयंसो माणंसी माणसिणी मणसिला । १-८८ पथिपृथिवीप्रतिन्श्रुमूषिकहरिद्राविभीतकेष्वत् आदेरितः, पहो । १--१३१ उदृत्वादी ऋतः, उऊ परामुट्ठो पुट्ठो पउट्ठो ।१-२९६ निशीथपृथिव्योवा ढः, पुढवी पुहवी पउत्ती। १-१९ दिक्मावृषोः सः, पाउसो । १-३१ प्रावृदशरत्तरणयः पुंसि ११-१८ शरदादेरत्, सरओ भिसओ पाउओ भुई पहुडि पाहुडं निहुअं निउअं विउअं संवुअं बुत्तो निबुई बुन्दावणो For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८९) बुड्डी उसहो । १--१३३ वृषभे वा वोत् ऋतः, वसहो उसहो ११.१४१ ऋणर्वृषभवृषौ वा रिः ऋतः, रिणं रिसहो मुणालं १२--९८ तेलादी द्वित्वं, उज्जू। १.-२३३ प्रभूते बः, बहुत्तं 1१-१६६ स्थविरविचकिलायस्कारे परेण सस्वरव्यञ्जनादेः स्वरस्य एत , थेरो एक्कारो वेईलं सोत्तं पिम्मं जोधणं उजू रिजू जामाउओ भाउओ पिउओ। २-११२ तन्वीतुल्येषु संयुक्तान्त्यात्पूर्व उत्, पुहुवी । १..२०६ प्रत्यादौ डः तः, पडंसुआ । १-२०८ गर्भितातिमुक्तके णः तः। १-१७८ यमुनाचामुण्डाकामुकातिमुक्तके मोऽनुनासिकश्च, चात् लुक्, अणिउतयं अइमुत्तयं । १--२३१ पो वः, वावडो पडाआ बहेडओ ११.१०५ एत्पीयूषापीडबिभीतककीहशेशे ईतः। १-२३४ नीपापीडे मो वा पः, आमेडो । १--१४२ दृशेः क्विफ्टकसकः रिः, केरिसो एरिसो । १-२५४ हरिद्रादौ लो र ३-३४ छायाहरिद्रयो डी ।१-२४९ छायायां होऽकान्ती वा, छाही हलिद्दी दलिदो हलिदो जहुढिलो। १-९६ युधिष्ठिरे वा उदितः। १--१०७ उतो मुकुलादिष्वत्, मउलं । १-१९५ टो डः, मउडं अगरं गहूई जहिढिलो । २-६८ पर्यस्तपर्याणसौकुमार्ये ल्लः यस्य । २-४७ पर्यस्ते थटौ स्तस्य, पल्लत्थं पल्लट्ठ पल्लाणं । २-२५२ पर्याणे डो वा रः, पडायाणं सोअमल्लं ११-१२४ ओत् कूष्माण्डीतूणीरकूर्परस्थूलताम्बूलगुडूची. मूल्ये ऊतः । २--७३ कूष्माण्ड्यां मो लस्तुण्डो वा हः For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९०) ।१-२०२ डोलः, कोहण्डी कोहली तोणीरं कोप्परं । १-२५५ स्थूळे लो २, थोरं । २--९९ सेवादी वा द्विः, सेव्वा ।१-१०६ नीडपीठे वैदीतः, नेहुँ। १-१९९ठो ढः, पेढं नक्खा ।१-२२९ वादी नो णः, णिहित्तो वाहित्तो।१-१२७ आत्कृशामृदुकमृदुत्वे वा ऋतः, कासा । २-२ शक्तमुक्तदष्टरुग्णमृदुत्वे को वा संयुक्तस्य, माउकं मउत्तणं एको। १--११७ कुतूहले वा हस्वश्च ओत् उतः, कोउहल्लं । १-१२१ उद्धृहनूमत्कण्डूयवातूले ऊतः। २-१६७ भ्रुवो मयाडमया, भुमया भमया वाउल्लो थुल्लो हत्तो । १-१५३ एच दैवे चादइः ऐतः, दइन्वं तुहिको मुक्को । २-७ स्थाणावहरे स्थः खः, खाणू ।२--३३ स्त्यानचतुर्थार्थे वा ठः संयुक्तस्य । १-७४ ईस्त्यानखल्वाटे आदेरातः, थिणं ठीण चउट्ठो अट्ठो अम्हकेर तच्चिअ सोच्चिअ तंबोलं गलोई । १-८९ शिथिलेगुदे वाऽऽदेरितोऽत् । १-२१५ मेथिशिथिरशिथिलप्रथमे थस्य ढः।१-५५ प्रथमे प्रथोर्वा उः, पुढमं पढुमं सढिलो मुहलो वलुणो कलुणो। १-४७ पक्वाङ्गारललाटे वाऽऽदेरिः, पिकं । १-२५७ ललाटे च आदेर्लस्य णः। २-१२३ ललाटे लडोर्व्यत्ययो वा, णिडालं णिलाडं इंगालो सकालो। १.१७१ नवा मयूहलवणचतुर्गुणचतुर्थचतुर्दशसुकुमारकुतूहलोदूखलोलूखले आदेः स्वरस्य परेण सस्वरव्यञ्जनेनौत्, मोहो। १-२६२ दशपाषाणे हा शपोः, चोदह सोमालो कोहलं । १-१८३ किराते चः कः, For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९१) चिलाओ। १-२३२ पाटिपरुषपरघपरिखापनसपारिभद्रे फः पः, फलिहो फलिहा फालिहद्दो। १-२१४ वितस्तिवसति भरतकातरमातुलिङ्गे हः तः, काहलो लुको अवदालं।१-२४४ भ्रमरे सो वा मः, भसलो जढलो बढलो निठुलो । १-९९ हरितक्यामितोऽत् , हरडई मड। १-१०८ वोपरी उतोऽद् , अवरि पारोहो पावासू।१-४६ इः स्वमादौ अतः।२-१०८ स्वप्ने नात् पूर्व इत् । १.२५९ स्वमनीव्योवा वो मः, सिविणो सिमिणो ईसी।१-२०७ इत्त्वे वेतसे तो डः, वेडिसो।१--१०१ पानीयादिष्वित् ईतः, पाणि विलिअंजियइ करिसो सिरिसो ।१-९४ द्विन्योरुदितः, दुइ तइ गहिरं उवणिों। १-२२१ प्रदीपिदोहदे ला दः, पलिविनं। १-२१७ दशनदष्टदग्धदोलादण्डदरदाहदम्भदर्भकदनदोहदे वा दो डः, डोहलो १२-३४ ष्टस्यानुष्ट्रेष्टासंदष्टे ठः । २०-११९ महाराष्ट्र हरोयंत्ययः। १-६९ महाराष्टे वाऽत् आदेरातः, मरहट्ठो। २.४० दग्धविदग्धवृद्धिवृद्ध ढः, दड्डो। १-१७२ अवापोते सस्वरव्यञ्जनेनौत् , ओसिअन्तं पसि गहिरं वम्मिओ तआणि विअणं। १-१३७ इदुतौ वृष्टवष्टिपृथक्मृदङ्गनपतृके ऋतः ११-१८८ पृथकि धो वा थः, पिधं पुहं । १-२४ वा स्वरे मश्च अनुस्वारो मस्य, अन्यस्यापि, सकूखं जंतं । १.५२ ध्वनिवि वचोकरस्य, विसु सम्मं इहं । १.४० त्यदाद्यव्ययात्तत्स्वरस्य लुक्, अम्हेत्थ। १-१४५ लूत इलिः क्लप्तक्लिन्ने, किलितं For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १९२) किलिन। १-१४८ ऐत एत्। १-.१५० सैन्ये वा रैतः।२--१ संयुक्तस्येत्यधिकृत्य । २-७८ अधो मनयां लुक्, सिन्नं सेनं ।१०-१५१ अइदैत्यादौ, सइन्नं दइन्नं अइस्सरिअं । २-१०७ स्याद्भव्यचैत्यचौर्यसमे यात् पूर्व इत् । २-७७ कगटडतदपशषस क )( पामूचे लुक् इति प्राप्ते २-७९ सर्वत्र लवरामचन्द्रे लुक् । १-४३ लुप्तयवरशषसां शषसां दीर्घः आदेः। २-९२ न दीर्घानुस्वारात् द्विः, अईसरिअं भइरवं वइसवणो दइवयं वइआलिअं। १-२६० शषोः सः, वइएसो वइएहो । २-९० द्वितीयतुर्ययोरुपरि पूर्वः द्वित्वे, वइदम्भो ११-२२८ नो णः, वइस्साणरो।१-२५० डाहवौ कतिपये यः, कड़वाहं कइअवं । १-१८७ खघथधभां हः, वइसाहो वइसालो सहरं चइत्तं । २-१३ त्योऽचैत्ये च इति निषेधान्न चः, दइच्चो ।१-१५९ औत आत्, कोमुई। १-१० लुक् स्वरस्य स्वरे, नीसासूसासा। १-११४ अनुत्साहोत्सन्ने त्सच्छे आदेरुत, उच्छवो। १--११ अन्त्यव्यञ्जनस्य लुक।१-१२न श्रदुदो॥१-१३ निर्दुरो वा लुक् । १-९३ लुकि निरः ईदितः। १-११५ टुंकि दुरो वोत्, दुहओ। १-१९२ ऊत्वे दुर्भगसुभगे वः गस्य, दहवो ॥ इति स्वरसन्धिः ॥ ॥अथासंधिः॥ १-५ पदयोः सन्धिर्वा, दहि ईसरो दहीसरो । १-६ न युवर्णस्यास्वे । २-१०५ शर्षतप्तवज्र वा संयुक्तान्त्यात्पूर्व इः, For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९३) वन्दामि अज्जवइरे । १-२६७ लुग्भाजनदनुजराजकुले जा सस्वरस्य नवा, दणुइंदरुहिरलित्तो, भाण।१-८ स्वरस्योधृते स्वरे, राउलं१-७ एदोतोः स्वरे, अहो अच्छरिआ१-५८वल्लयुकरपर्यन्ताश्चर्य वाऽत एत् । २-६५ एतः पर्यन्ते यस्य र, पेरन्तो। २-९३ रहोने द्वित्वं । २-६६ आश्चर्ये एतो यस्य रः। २-६७ अतो रिआररिज्जरीअं आश्चर्ये यस्य । १-९ त्यादेः स्वरस्य, होइ इह ॥ इत्यसन्धिः ॥ ॥अथ व्यञ्जनसन्धिः ॥ १--१४ स्वरेऽन्तश्च निरोर्वा लुक् । १--२५ उमणनो व्यञ्जनेऽनुस्वारः, अंतरप्पा।१-३० वर्गेऽन्त्यो वा, अन्तरप्पा। १.२३मोऽनुस्वारोऽन्त्यस्यानन्त्यस्यापि, वर्णमि । १.२८ विंशत्यादेलक अनुस्वारस्य । १-९२ ईर्जिह्वासिंहत्रिंशद्विशतो त्येतः, वीसा । २-५७ ह्रो भो वा, जिम्मा। १-२९ मांसादेवी लुगनुस्वारस्य, मासं कासं पासु कह एव । १-२७१ यावत्तावज्जीवितावर्त्तमानावटप्रावारकदेवकुलैवमेवे वः लुक्, एमेव इच्चेव नूण इयाणि सक्कयं (संस्कृतं ) सकारो (संस्कारः) दानी कि समुहं किसुअं। १-२६४ हो घोऽनुस्वारात्, सिंघो सीहो जीहा। १-७०मांसादिष्वनुस्वारे आतोऽद्, मंसं पंसू कंसं पंडवो संसिद्धि संजत्तिओ। १-८० नावात्पः लुक्, सवहो । १--२३६ फो भहौ, सफलं सभलं ।१--२३७ बो वः, अलाउं। १-६६ अलावरण्ये आदेरतो लुक्, लाउं अलावू For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९४) रणं । १-२४५ आदेर्यो जा, जसो। २.-३ क्षः खः क्वचित्तु छझौ, खीणं छीण झीणं । २-८२ तीक्ष्णे णो वा लुक् , तिण्ह तिक्खं । २-४ कस्कयो मिन खः, निक्खं खंधो । २--२६ साध्वसध्यह्यां झः, सज्झसं झाणं । २-१२४ य योर्व्यत्ययः, गुज्झं गुय्हं । २-.३० तस्याधूर्तादौ टः, वटुलं धुत्तो कित्ती वत्ता आवत्तणं वत्तिआ कत्तिओ कत्तरी मुत्ती मुहुत्तो । २--४२ म्नज्ञोर्णः, निण्णं।१-५६ ज्ञो णत्वेऽभिज्ञादावुरतः, अहिण्णू सव्वो ॥२-८३ज्ञोञः लुक् , जाण। २-५३ पस्पयोः फः,पुप्फ फंदणं । २-६१ न्मो मः, जम्मो । २-६२ ग्मो वा मः, जुम्म जुग्गं । २-७४ पक्ष्मश्मष्मस्मह्मांम्हः, पम्हाइं गिम्हो।१-१०० आत्काश्मीरे ईतः। २-६० काश्मीरे म्भो वा श्मः, कम्हारो कम्भारो विम्हओ। १.५९ बह्मचर्ये चः एदतः । २-६३ ब्रह्मचर्यतूर्यसौन्दर्यशौण्डीये र्यो रः, बम्भचरिअं, हो म्भोऽपि बम्भचेरं। १-५७एच्छय्यादौ, सेज्जा गन्दु।१-१८२मरकतमदकले गः कन्दुके त्वादेः कः । १-१६० उत्सौन्दर्यादी औता, सुन्देरं मुञ्जायणो सुण्डो सुद्धोअणी दुवारिओ सुगन्धत्तणं पुलोमी सुवण्णिओ।२-८० द्रे रो नवा लुक, द्रहो । २-१२० हृदे हदोर्व्यत्ययः, दहो। १-३७ अतो डो विसर्गस्य संस्कृतलक्षणोत्पन्नस्य, अग्गओ भवंतो॥ इति व्यञ्जनसंधिः ।। ॥ अथ स्वरान्तपुलिंगाः॥ १-३३ वाऽश्यर्थवचनाद्याः पुंसि, चखू चक्खूई, For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९५) वचनविद्युत्कुलछंदोमाहात्म्यदुःखभाजनानि । १-३४ गुणाद्याः क्लीवे वा, गुणं गुणो, बिन्दुखङ्गमण्डलायकररुहवृक्षाः। १-३५ वेमाञ्जल्याद्याः स्त्रियां, एसा एस वा गरिमा । १-१२९ पृष्ठे वाऽनुत्तरपदे ऋत इत, पीठं अच्छि पण्हो चोरिअं कुच्छी बली निही विही रस्सी गण्ठी । २-१७४ गौणादयः निपात्यंते, गोणो गावी गावा गावीओ। १-५८ गव्यउ आ ओतः, गउओ गाओ बइल्लो आऊ पञ्चावण्णा पणवण्णा तेवण्णा तेआलीसा विउस्सग्गो वोसिरणं बहिद्धा उक्कसि (कार्य) कथई मुव्वहइ वम्हलो (अपस्मारः) कन्दुई (उत्पलं) छिच्छि धिद्धि धिरत्थु पडिसिद्धी (प्रतिस्पर्द्धा) चश्चिक (स्थासकः ) निहेलणं मघोणो सक्खिरिणो जम्मणं महन्तो वदन्तो आशीसा वड्डअरं भिमोरो खुड्डओ घायणो वढो ककुहं अथक्कं ( अकाण्डं ) लज्जालुइणी कुटुं (कुतूहलं) भट्टिओ (विष्णुः) करसी ( श्मशानं ) अगआ , असुरा) खेडं तिगिच्छिअल्लं (दिनं ) पक्कले ( समर्थः ) णेलच्छो (पण्डितः) पलही ( कोसः) उजलो ( बली) कुसुरं ( ताम्बूलं ) छिछिइ (पुंश्चली) साहुली (शाखा)। ३-२ अतः सेों, देवो । ३-१३० द्विवचनस्य बहुवचनं । ३-४ जश्शसोलुंगतः । ३--१२ जश्शस्ङसित्तोदोद्वामि दीर्घः अत:, देवा। ३-५ अमोऽस्य लुगतः, देवं । ३--१४ टाणशस्येदतः, देवे देवा । ३-६ टाऽऽमोर्णः अतः, विभक्तौ प्रायः साध्यमानावस्था, For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९६) देवेण । १-१७क्त्वास्यादेर्णस्वोर्वाऽनुस्वारोऽन्तः, देवेणं । ३-७ भिसो हिहिहिं अतः। ३-१५ भिस्भ्यस्सुपि एदतः, देवेहिं ।३--१३१ चतुर्थ्याः षष्ठी । ३-१३२तादर्ये डेर्वा । ३--१३३ वधाड्डाइश्च तादर्थ्ये, चात् षष्टयपि । ३-१० डसः स्सः अतः, देवस्स देवाणं । ३-८ङसेस्तोदोदुहिहिन्तो लुक् अतः, देवत्तो देवाहिन्तो देवा । ३-९ भ्यसस्तोदोदुहिहिन्तोसुन्तो अतः ।३-१३ भ्यसि वा दीर्घोऽतः, देवेहिन्तो देवाहिन्तो, त्तोदोदुषु दीर्घ एव, उसिना सिद्धे चोआदिग्रहणात् । ३.११ डेम्मि : अतः, देवे देवम्मि । ३ ३८ डो दी? वाऽऽमन्त्र्ये सौ, देवो देवा । ३--१३४ क्वचिद् द्वितीयादेः षष्ठी।३--१३५ द्वितीयातृतीययोः सप्तमी । ३-१३६ पञ्चम्यास्तृतीया च, चात् सप्तमी । ३-१३७सप्तम्या द्वितीया, क्वचित्तृतीयाऽपि । २-१०४ हंश्रीहीकृत्स्नक्रियादिष्ट यास्थित् संयुक्तान्त्यात्पूर्वः, अरिहस्स।२-१११ उच्चाहेति चाददितौ, अरहन्तो अरिहन्तो अरुहन्तो।३-५८ अतः सर्वादेर्डे जसः, सव्वे । ३--६१ आमो डेसिम् सर्वादेरतः, सव्वोसि । ३-५९ : सिम्मित्थाः अतः सर्वादेः। ३-६० नवानिदमेतदो हिं : सर्वादेरतः, सव्वस्सि सव्वहिं, काहिं इत्यपि । २--१३५ पूर्वस्य पुरिमः, पुरिमे । १- ४५ दक्षिणे हे दीर्घः, दाहिणम्मि दक्षिणेसु । २--११४ एकस्वरे श्वास्वे पूर्व उत् , सुवो सुवे । १--४८ मध्यमकतमे द्वितीयस्यात इ., कइमो।३.१२४ शेषेऽदन्तवत् आकारान्तादौ, हाहा For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १९७ ) J १३- १२९ एत् न, हाहा हाहाण । ३ १२६ सेलुक् न, हाहाओ | ३--१२७ भ्यसश्च हिर्न चात् ङसे:, हाहाहिन्तो दाहस्स |३-१२८ ङेर्डेन, हामि । ३-१९ अक्लीचे सौ इदुतो दीर्घः, कवी । ३ -- २२जइश सोर्णो वा, कविणो । ३--१२५न दीर्घा णो परे इदुतः | ३--२० पुंसि जसो डउ डओ वा, कवउ कवओ ।३-२४ टोणा, कविणा । ३ १६ इदुतो दीर्घः भिरभ्यस्तुपि, कवीहिं । ३ - २३ ङसिङसोः पुंक्लीचे वा णो, कविणो कवीहिन्तो कविस्स कवीण कविम्मि कवीसु कवि कवी । ३-२१ वोतो डवो जसः पुंसि वाअओ वाउणो वाअओ वार्ड बाऊ वाउणा, १३- १२० दुवे दोणि बेणि च जश्शसा दो बेच द्वे:, १३ - ११९ द्वेर्दो वे तृतीयादौ, दोहिं बेहिं । ३ - १२३ संख्याया आमो पहण्हं, दोन्हं बेसु । ३ - १२१ स्तिणि जश्शसा १३-११८स्ती तृतीयादौ, तीहिं तीहं, गामणी । ३-४३ क्विपः ईदूतो ह्रस्वः, गामणिणो । ३-४२ ईदूतो हस्व आमन्त्र्ये, गामणि । ३-४७ नाम्न्यरः ऋतः, पिअरो । ३-४८ आ सौ नवा ऋतः, पिआ पिअराणं, ज‍शस्तस्सु उदपि, पिउणो । ३ - ३९ ऋतोऽद्वाssमन्त्रये सौ । ३- ४० नाम्न्यरं वा, पिअ पिअरं, कत्ता । ३-४५ आरः स्यादौ ऋतः कत्तारो । ३-४४ ऋतामुदस्यमौसु वा, कत्तुणो, कत्तारं, हे कत्त, गउओ गउआ गाअस्स || इति स्वरान्त पुंलिङ्गाः ॥ H माला ३ -२७ स्त्रियामुदोतौ वा सप्राग्दीर्घौ जश्शसोः, For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १९८ ) मालाउ मालाओ माला । ३-३६ हस्वोऽमि स्त्रियां, मालं । ३ २९ टाङस्डेरदादिदेद्वा तु ङसेः स्त्रियां सप्राग्दीर्घः, मालाअ । ३-३० नत एत् टादीनां मालाइ मालाहिं मालाए मालाअ मालत्तो इत्यादि । मालासु । ३ - ४९ वाऽऽप ए आमन्त्र्ये सौ, माले, अम्मो इत्यपि । ३ - ३१ प्रत्यये ङीर्नवाऽणादौ, साहणी साहणा | ।३-३२ अजातेः पुंसः स्त्रियां वा ङीः । ३ २८ ईतः सेचावा, चाज्जश्शसोः, सव्वी सव्वी सव्वा, बाहुलकात् सव्वेसि, सव्वाए अन्नाण अन्नेसिं । १ -- ३६ बाहोरात्स्त्रियां । १--१६४ नाव्यावः, नावा । २--१२६ दुहितृभगिन्योर्धू आबहिण्यौ | ३-१८ लुप्ते शसि इदुतो दीर्घः, बुद्धी बुद्धीओ बुद्धीणं बुद्धीए ।२--१२० स्त्रिया इत्थी वा थीआ, वहू, बहूउ, बहुं । ३ - ३५ स्वस्रादेर्डा स्त्रियाम्, स्वसा नणंदा दुहिआ गउआ । ३- ४६ आ अरा मातुः ऋतः स्यादौ । १-१३५ मातुरिद्वा गौणस्य, क्वचिदगौणस्य, माआ माअरा माई ॥ इति स्वरान्त स्त्रीलिङ्गाः ३- २५ क्लीवे स्वरान्म् सेः घयं । ३- २६ जश्शस इंणयः सप्राग्दीर्घाः, घयाणि घयेण दहिं महुं महुणा || ॥ इति स्वरान्तनपुंसकलिंगाः ॥ । ३-३ वैतत्तदः अतः सेर्डोः । ३-८६ तदश्च तः सोऽक्कीबे सौ चादेतदः, स सो ते । ३-७० तदो णः स्यादौ क्वचित्, णं । ३ - ६९ इदमेतत्किंयत्तह्मष्टो डिणा वा, विणा तेण । ३-६६ ङसेम्ही किंयत्तद्भयो वा, For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १९९ ) तुम्हा । ३-६७ तदो ङोः ङसेर्वा, तो ताओ। ३-६३ किंयत्तयो ङसो वा डासः, तास तस्स । ३-८१ वेदंतदेतदो ङसाम्भ्यां सेसिमी, सिं । ३ ६२ किंतद्भयां डासः वाऽऽमः, तास तेसिं तम्म तेसु । ३-८५ वैसेणमिणमो सिनैतदः, इणं इणमो एसो एस एइणा एएण । ३ - ८२ वैतदो ङसेस्तोत्ताहे । ३-८३ त्थे च तस्य लुक् एतदः, चात् तोताहेप्रत्यये, एतो एत्ता हे एआओ सिं। १- ३२ स्नामदामशिरोनभः पुंसि, जम्मो ।२-५१ भस्मात्मनोः पो वा संयुक्तस्य, अप्पा । ३-५६पुंस्यन आणो राजवच्च आयाणो । ३ ५७ आत्मनष्टो णिआ इआ, अप्पणइआ । ३-४९ राज्ञः सौ वाऽs:, राया रायाणी |३-५० जश्शस्ङसिङसां णो वा राज्ञः, रायाणां । ३-५२ हर्जस्य णोणाङ, राइणो राया । ३ ५३ इणममामा जस्य, राहणं राए, राणी राहणो ३-५५ । आजस्य टाङसिङस्सु सणाणोष्वण्वा, रण्णा। ३-५१ टोणा, राणा । ३-५४ ईद्भिसभ्य साम्सुपि वाजः, राईहिं राआणेहिं रण्णो राइणो राईण राआआणं राइम्म राईसु राआणेसु । ३-७२ इदम इमः स्यादौ, इमो । ३-७३ पुंस्त्रियोर्नवाऽयमिमिआ सौ, अयं । ३-७७ णोऽम्शस्टाभिसीदमः वा, णं णे णेण । ३.७८ अमेणं वेदमः, इणं इमं इमिणा इमेण । ३-७४ स्सिस्सयोरद्वा, अस्स अस्सि इमस्सि । ३ - ७५ डेर्मेन हो वा, इह । ३ - ७६ न स्थः, इमम्मि । ३-७१ किमः कस्त्रतसोश्च चात् स्यादौ, को के केण किणा For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०) कम्हा काओ। ३-६८ किमो डिणोडिसी ङसेर्वा, किणो कीस कास करस केसि कत्थ कहिं ।३८७ धादसो दस्य होऽतादा, अह पुरिसो नई कुलं वा। ३-८८ सुः स्यादौ दः, अमू अमुणो अमुणा अमूओ। ३-८९समावयेऔ वा, अयंमि इयम्मि अमुम्मि ॥ इति व्यञ्जनान्त पुंलिगाः ॥ १.१५ स्त्रियामादविधुता, संपआ। ३-१८२ ई च स्त्रियां शत्रानशः, चात् न्तमाणौ, हसई हसन्ती हसमाणी । १.२१ ककुभो हः, ककुहा । ३-३३ किंयत्तदोऽस्यमामि वा डी:, जीओ ताओ कीए काओ । ३-६४ ईद्यः स्सासे किंयत्तद्भयो ङसः, कस्सिा कीसे कास काहिं कीए कीहिं इमीओ इमाओ अमुई।१-१६ रो रा, पुरा दिसा । १-२० आयुरप्सरसोर्या सोऽन्त्यस्य, अच्छरा अच्छरसा॥इति व्यंजनान्तस्त्रीलिंगाः ३.७९ क्लीबे स्यमेदमिणमोच, चादिणं इदमः, इदं इणमो इणं इमे । ३-८०किमाकिं स्यमा क्लीबे, किं कानि ॥ इति व्यंजनान्तनपुंसकलिंगाः॥ - अथ युष्मदस्मदी । ३.९० युष्मदस्तंतुंतुवंतुहतुमं सिना । ३-९१ भेतुब्भेउज्झेतुम्हतुरहेउरहे जसा । ३-१०४ भोम्हज्झे वा, तुम्हे तुझे । ३-९२ तंतुंतुमंतुवंतुहतुमे तुए अमा । ३-९३ बोतुन्भेउज्झेतुरहेउरहेभे शसा । ३-९४ भेदिदेतेतइतए For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २०१ ) तुमंतुमइतुमएतुएतुमेतुमाइ टा । ३-९५ भेतुन्भेहिंउज्झेहिंउम्हेहिंतुटहेहिंउरहेहिं भिसा । ३-९६ तहतुवतुमतुहतुन्भा उसी, तइत्तो इत्यादि । ३-९७ तुरहतुन्भतुहिन्तो ङसिना । ३-९८ तुब्भतुरहउयहउम्हाभ्यास, तुम्हेसुन्तो । ३-९९ तुइतुंतेतुम्हतुहतुंहतुवतुमेतुमोतुमाहदिदेइएतुब्भोभोरहा ङसा । ३-१०० तुवोभेतुरहतुब्भउब्भतुम्भाणतुवाणतुमाणतुहाणतुम्हाण आमा । ३-१०१ तुमेतुमएतुमाइतइतए ङिना। ३-१०२ तुतुवतुमतुहतुम्भा ङग, तुम्मि । ३-१०३ सुपि एते, तुसुं तुम्हेसु । ३-१०५ अस्मदो म्मिअम्मिअम्हिहंअहंअहयं सिना । ३-१०६ अम्हअम्हेअम्होमोवयंभे जसा। ३-१०७ जेणंमिअम्मिअम्हंअम्हमंममंमिमंअहं अमा। ३-१०८ अम्हेअम्होअम्हण शसा । ३-१०९ मिमेममममएममाइमइमएमयाइणे टा । ३-११० अम्हेहिअम्हाहिअम्हअम्हेणे भिसा । ३-१११ महमममहः मज्झा सौ, मइओ। ३-११२ ममाम्हौ भ्यसि । ३-११३ मेमइमममहमहंमज्झमज्झंअम्हअम्हं ङसा । ३-११४ णेणोमज्झअम्हअम्हंअम्हेअम्होअम्हाणममाणमहाणमज्झाण आमा । ३-११५ मिमइममाइमएमे डिना। ३-११६ अम्हमममहमज्झा डौ, अम्हामि । ३-११७ सुपि, मज्झेसु अम्हेसु अम्हासु चेति ॥ इति युष्मदस्मदी ॥ For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २०२ ) अथाव्ययानि. २-१७५ अव्ययं । २-१७६ तं वाक्योपन्यासे । २-१७७ आम अभ्युपगमे । २ - १७८ णवि वैपरीत्ये । २- १७९ पुणरुत्तं कृतकरणे । २-- १८० हन्दि विषादविकल्पपश्चात्तापनिश्चयसत्ये । २--१८१ हन्द च गृहाणार्थे । २--१८२ मिवपियविव वववि इवार्थे वा । २ - १८३ जेण तेण लक्षणे । २- १८४ णइ चेअ चिअ च्च अवधारणे । २- १८५ बले निर्धारणनिश्चययोः । २--१८६ किरेर हेर किलार्थे वा । २-१८७ णवर केवले । २-१८८ आनन्तर्ये णवरि । २-१८९ अलाहि निवारणे । २-१९० अण णाइ नत्रर्थे । २-१९१ माई माथै | २ -- १९२ हद्धी निर्वेदे । २- १९३ वेब्वे भयवारणविषादे । २ - १९४ वेव्व च आमन्त्रणे । २-१९५ मामि हला हले सख्या वाऽऽमन्त्रणे । २- १९६ दे संमुखीकरणे च ।२-१९७ हुं दानपृच्छानिवारणे । २ - १९८ हु खु निश्चयवितर्कसंभावनावस्मये । २ १९९ ऊ गर्दाक्षेपविस्मयसूचने । २-२०० थू कुत्सायां । २ - २०१रे अरे संभाषणरतिकलहे । २ -२०२ हरे क्षेपे च । २ २०३ ओ सूचनापश्चात्तापे । २ -२०४ अव्वो सूचनादुःखसंभाषणापराधविस्मयानन्दादर भयखेदविषादपश्चात्तापे । २-२०५ अइ संभावने । २-०२६वणे निश्चयविकल्पानुकम्प्ये च । २- २०७ मणे विमर्शे । २ -२०८ अम्मो आश्चर्ये । २-२०९ स्वयमोऽर्थे अप्पणी नवा । २-२१० प्रत्ये For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २०३ ) कमः पाडिक्कं पाडिएक्कं वा। २.२११ उअपश्ये २-२१२ इहरा इतरथा वा। २.-२१३ एक्कसरिअं झगिति संप्रति १२--२१४मोरउल्ला मुधा वा।२--२१५ दरार्धाल्पे। २-२१६ किणो प्रश्ने। २-२१७ इजेराः पादपूरणे।२-२१८ प्यादयः नियतार्थाः, पि वि। १--१६९ अयौ वैत्, ऐ बीहेमि। २-१४० बहिसो बाहिंबाहिरौ। २-१४१ अधसो हेहूँ । १-६५ नात्पुनर्यादाइर्वाऽतः, न उणा।१-१३६ उदोन्मृषि ऋतः। १-१५४ उच्चैर्नीचस्यअ ऐसः, उच्चअं। १.१७३ ऊच्चोपे, चादोत् , ऊज्झाओ । २-१३४ एपिंह एत्ताहे इदानीमः वा। २--१६२ वैकादः सिसिअंइया, एक्कसि । ३-६५ हेडालाइआ काले किंयत्तद्भयः, ताहे तइआ । २--१६० त्तोदो तसो वा, कत्तो को जदो। २-१६१ त्रपो हिहत्था, जहि तह कत्थ।१-४२ इतेः स्वरात्तश्च द्विरितो लुक् , जंति तहत्ति । १-९१इसी तो वाक्यादी इतोऽत् , इअ संथुओ। १-६७ दाव्ययोत्खातादावदातः, जह उक्खयं चमर कलय ठविअ गिअ पयय हलिअ नराय बलया कुमर खइर । १-३८ निष्प्रती ओत्परी माल्यस्थोवा, उम्मल्लं। २-१६८ शनैसोडि॥२-१६९ मनाको नवा डयं डियं च । २-१५८ कृत्वसो हुत्तं। १-६० तोऽन्तरि अतः ए:,अन्तेउरं।१-४१पदादपेर्वाऽस्य लुक् , तंपि ॥इत्यव्ययानि॥ १-४ दीर्घहस्वी मिथो वृत्ती, सत्तावीसा । २-९७ समासे वा द्विः शेषादेशौ, सिलखलिअं।१-६८ घवृद्धा For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २०४ ) Sत्, पारो पहरो । १-- ६२ नमस्कारपरस्परे द्वितीयस्यात ओः, नमोक्कारो । १ - १३४ गौणान्त्यस्य ऋत उत्, पिउसिआ १२-१४२ मातृपितुः स्वसुः सिआच्छौ, माउच्छा, नात्र डी | १ - १६५एत् त्रयोदशादौ सस्वरव्यञ्जनेनादेः स्वरस्य । १-२१९ संख्यागद्गदे रः दः, तेरस । २-४३ पञ्चाशत्पंचदशदत्ते णः संयुक्तस्य, पण्णासा पण्णरस दिष्णं । २- १२९ गौणस्येषतः कूरः वा, कूरपिक्का । २-८४ मध्याह्ने हः लुग्वा, मज्झष्णं । सजणो तग्गुणा इति वा पदविधिः । २- १४४ गृहस्य घरोऽपतौ, घरसामी । १-१५६ ओतोऽद्वाऽन्योऽन्यप्रकोष्ठातोद्यशिरोवेदनामनोहरसरोरुहे तोच वः, सिरवेयणा पवङ्कं ॥ इति समासाः ॥ ॥ अथ तद्धिताः ॥ २-१४७ इदमर्थस्य केर: ( तद्धितस्य ) । १-२४६ युष्मद्यर्थपरे तो यः, तुम्हकेरं । २-१४८ परराजभ्यां क्कडिक्कौ च, पारकं रायकेरं जिणराइकं । २- १४९ युष्मदस्मदोऽञ एच्चयः, तुम्हेच्चयं । २--१५१ सर्वाङ्गादीनस्येकः, सव्वंगिओ । २ -१५२ पथो णस्येकद्, पहिओ । १-१८५ चंद्रिकायां मः कः । २-१५३ इयस्यात्मनो यः, अप्पणयं । २ - १९५४ त्वस्य डिमात्तणौ वा, पीणिमा पीणत्तणं पीणत्तं । २-१५९ आलिवल्लोल्लालवन्तमन्तेत्तेरमणा मतोः, दयालू सोहिल्लो मंसुल्लो जडालो भत्तिवन्तो फमन्तो कव्वइत्तो रेहिसे - घणमणो (धणमा) | २-१६४ y For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०५) स्वार्थे कश्च वा चादिल्लोल्लौ डितौ। १-१०९गुरौ के वाऽऽदेरुतोऽद् , गरुओ।२-१६५ल्लो नवैकात् वस्वार्थे,नद्वल्लो।२-१६६ उपरेःसंव्याने, उवरिल्लं।२-१७० मिश्राडालिअः।२-१७१ रो दीर्घात् । २-९१ दी वोपरि पूर्वः, दीहरो दिग्यो ।२-१७२ स्वादेः सः त्वादिः स्वार्थे, मउत्तया। २--१७३ विद्युत्पत्रपीतान्धाल्लः।१-२१३ पीते वो ले वा तः, पीवलं|१-५०मयट्या , विसमइओ। १-८१ मात्रटि वाऽत एत्। २--१५६ यत्तदेतदोऽतोरित्तिअ एतल्लुक्च२-१५७इदंकिमश्च डेतिअडेत्तिलडेदहाः अतोः, चाद् यत्तदेतदः, एत्तिअमेत्तं । ३-१ वीप्स्यास्यादेवीप्स्ये स्वरे मो वा, एक्कमेक्कं । २--१३८ मलिना. भयशुक्तिछुप्तारब्धपदातेमालावहसिप्पिछिक्काढत्तपाइकंवा ।१-२६५षट्शमीशावसुधासप्तपर्णेष्वादे छः।१-४९ सप्तपणे वेरतः द्वितीयस्य, छत्तिवण्णो । १--२४८ वोत्तरीयानीयतीयकृये जजः, बिइज्जो बिइओ बीओ । २-१५५ अनंकोठात्तैलस्य डेल्ला, कडुएल्लं । २--१६३ डिल्लडुल्लो भवे, पुरिलं। २-६४ धैर्य वा यो रस।१--१५५ ईद्धैर्ये, धीरं ।२-१५० वतेवः, महुरव्व पासाआ॥ इति तद्धिताः॥ अथाख्यातप्रकरणम्. ॥४-२३३ उवर्णस्यावा वा। ३-१३९ त्यादीनामाद्यत्रयस्यायस्येचेचौ द्वयोरपि पदयोः, हवा४-२३८ स्वराणां स्वसः; हिवा हवए।३-१४२ बहुवावस्य न्तिन्तेहरे, हवन्ति हवन्ते For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २०६ ) , हविरे । ३--१४० द्वितीयस्य सिसे आद्यस्य, हवसि हवसे । ३- १४३ मध्यमस्येत्थाहचौ बहुपु, हवित्था वह। ३ -१४१ तृतीयस्य मिः, हवमि, इलोपे मरं । ३ - १५४ नौ वात आः, हवामि । ३--१४४तृतीयस्य मोमुमाः बहुषु । ३--१५५ इच्च मोमुमे वाऽतः, चादाः, हवामो हविमो हवा हविमु हवाम हविम । ३- १५८ वर्त्तमानापञ्चमीशतृषु वाप्त एतु हवेइ । ३- १४५ अत एवैचसे । होइ होन्ति । ४ - २३७ युवर्णस्य गुणः ङ्कित्यपि, नात्रावः । ३. १७७ वर्त्तमानाभविष्यन्त्योश्च ज्ज ज्जा वा, प्रत्ययस्य चाद्विध्यादिषु । ३ - १५९ ज्जाज्जेऽतः एः, हवेज्जा हविज्जा हविज्ज । ३-१७८ मध्ये च स्वरान्ताद्वा प्रकृतिप्रत्यययोः वर्त्त - मानाभविष्यन्त्योर्विध्यादिषु च चात्प्रत्ययस्थानेऽपि ज्ज ज्जा, हविज्जइ होज्ज होज्जइ । ४-६० भुवेर्हो हुबहवा : वा, हुवइ । ४--६१ अविति हुर्भुवे:, हुम । ४-६२ पृथक्स्पष्टे णिव्वड : कर्त्तरि भुवः । ४--६३ प्रभौ हुप्पो वा, पहुप्पइ । ४-- २३८ स्वराणां स्वरा बहुलं, हिवइ । ३ - १७३ दुसुमु विध्यादिष्वेकस्मित्रयाणां त्रिकाणां, होउ, होतु । ३--१९६५ ज्जात्सप्तम्या इव, होज्जइ होज्ज हवेज्ज हवेज्जइ । ३-१७६ बहुषु न्तुहमो त्रयाणां, हवन्तु होन्तु । ३-१७४ सोहिर्वा । ३-१७५ अत इज्जस्विज्जहीज्जेलको वा, हविज्जसु हविज्जहि हविज्जे हव । हो वह हविमु हवामो । ३ - १६२ सीहीहीअ भूतार्थस्य स्थाने स्वरान्तात्, होसी हवसी होहीअ हवहीअ । ३-१६३ व्य For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २०७ ) ञ्जनादीअः भूतार्थस्य, हुवीअ । ३-१६६ भविष्यति हिरादिः प्रत्ययस्य, होहिइ । ३--१६७ मिमोमुमं स्साहा नवा, हविस्सामि होस्सामि होहामि । ३ - १६८ मोमुमानां हिस्सा हित्था वा, होहिस्सा होहित्था । ३ - १३९ मे : स्सं, होस्सं हविस्सं । ३- १७९ क्रियातिपत्तेः ज्ज ज्जा । ३ - १८० न्तमाणौ तत एव, होज्जा, होन्तो होमाणो नाम्नी । ४-१ इदितो वाऽऽदेशाः । ४-६ घ्यागोझगौ । ४ - २४० स्वरादनतो वात्, झाअइ। ४--८ उदो ध्मो धुमा । ४-४ जुगुप्से झुणदुगुंछदुगुच्छाः । ४-५ बुभुक्षिवीज्योगौरववोज्जौ । ४--१० पिबेः पिज्जडल्लपट्ट्घोद्याः । ४- १३ आघेराइग्घः । ४-१५ समः स्त्यः खा । ४-१६ स्थष्ठाथक्कचिट्ठनिरप्पाः । ४ - १७ उदष्ठकुक्कुरौ, उट्ठह । ४--१८म्लेर्वापव्वायौ, वाइ।४- २४१ चिजिहुष्टुपूधूगां णो हस्वश्चान्ते, जिइ । ४ - २० क्षेर्णिज्झरो वा । ४--४४कमेर्णिहुवः । ४-२३४ ऋवर्णस्यारः । ४ -७४स्मरेर्झर झर भर भललडविम्हरसुमरपयर पम्हुहाः । ४-७५ विस्मुः पम्हुसविम्हर वीसराः ।४-७६ व्याहृगेः कोक्कपोक्कौ । ४-७७ प्रसरेः पयल्लोवेल्लौ । ४-७८ महमहो गन्धे प्रसरेः । ४-२२८ खादधावोर्लुक्, धाइ धावड् धुवइ धावन्ति । ४-२३९ व्यञ्जनाददन्ते । ४-७९ निस्सरेण - हरनीलधाडवरहाङः । ४ ८४ प्रहृगेः सारः । ४-८५ अवतरेरोहओरसौ । ४-८७ फक्कस्थक्कः । ४-८८श्लाघः सलहः ॥४-९० पचे: सोल्लपउल्लौ । ४-९८ गर्जेर्बुक्कः । ४ ९९ वृषे For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २०८ ) गर्जेः । ४-१०० राजेरग्घछज्जसहरीररेहाः । ४ १०४ तिजेरोमुक्कः । ४--१०७ अनुव्रजेः पडिअग्गः । ४ -- ११२ घटेर्गढः । ४-११३ समो गलः घंटेः । ४--११८ विवृतेर्दंसः । ४ - १२३ नेः सदो मज्जः, णुमज्जइ । ४ - १२७स्पन्देश्चुलुचुलः । ४- १२९ विसंवदेर्विअहविलोहफंसाः । ४ -१३०शदो झडपक्खोडौ |४ - १३४ निषेधेर्हक्कः । ४--१३९ उपसप्पैरल्लिअः । ४-१४० संतपेर्झखः । ४-१४७ वेपेरायम्बायज्झौ । ४--१४८ विलपेर्झखवडवडौ । ४-१५५ आङो रमे रम्भढवौ । ४-१५६ उपालम्भेर्झखपच्चारवेलवाः । ४--१५७ अवेर्जुम्भो जम्भा १४- १६० आक्रमेरोहावोत्थारच्छुन्दाः ।४-१६१ गमेरह अईच्छाणुत्रज्जावज्जसोक्कुसाक्कुस पच्चड पच्छन्दणिम्महणीणीणणीलुकपद अरम्भपरिअल्लबोलपरिअलणिरिणासणिवहावसेहावहराः, अईइ अवजसह, पदअइ, णिवहह । ४-१६३ आङा अहिपच्चुअः । ४-१६४ समा अग्भिः । ४-१६५ अभ्याङोम्मत्थः, उम्मत्थइ । ४ - १६६ प्रत्याङा पलोहः । ४ - २१५ गमिष्यमासां छोऽन्तस्य । ३-१७१ श्रुगमिरुदिविदिहशिमुचिवचिछिदिभिदिभुजां सोच्छंगच्छरोच्छंवेच्छंदच्छंमेोच्छ्वच्छंछेच्छं भेच्छं भोच्छं भविष्यन्म्यन्तानां । ३--१७२ सोच्छादय इजादिषु हिलुकू च वा भविष्यदादिषु गच्छहि गच्छिइ गच्छस्सं गच्छं । ४-१६८ रमेः संखुड्डखेडोन्भाव किलिकिंचकोट्टुम मोट्टायणीसर For Private and Personal Use Only - Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०९) वेल्लाः।४-.१५८ भाराकान्ते नमेर्णिसुढः, नवह। ४-१५० कृपोऽवहो णिः, अवहावइ । ३-१४९ णेरदेदावावे। ३-१५३ अदेल्लुक्यादेरत आः, आवहइ । ४-१७० त्वरस्तुवरजअडी, तुवरइ। ४-१७१ त्यादिशत्रोस्तुरः, तूरइ।४-१७३क्षर खिरझरपज्झरपच्चडणिच्चलणिटुआः।४-१७४ उच्छल उस्थल्लः।४-१७५विगलेस्थिप्पणिटुहो। ४-१७६ दलिवल्योर्विसट्टवम्फो। ४--१७८ अंशेः फिडफिट्टफुडफुट्टचुकभुल्लाः १४.१७९ अवात्काशो वासः, ओवासइ। ४-१८१ दृशो निअच्छपेच्छावयच्छावयज्झवज्जसव्ववदेवखोअक्खाक्खावअक्खापुलोअपुलअनिआवआसपासाः,पेच्छइ निअइ दच्छं ॥४-१८२ स्पृशः फासफंसफरिसछिवछिहालुंखालिहाः ।४-१८६ भषे कः । ४-१८७ कृषः कड्डसाअड्डाऽऽञ्चाऽऽणच्छाऽऽयञ्छाऽऽइच्छाः । ४.२३५ वृषादीनामरिः, करिसइ 1४-१८८ असावकखोडः कृषः।४-१९१म्रक्षेश्वोप्पडः।४-१९२ काक्षराहाऽहिलंघाऽहिलंखवच्चवम्फमहसिहविलुम्पाः, आहइ । ४-१९३ प्रतीक्षेः सामयविहीरविरमालाः। ४-१९४तक्षेस्तच्छचच्छरम्परम्फाः ४-१९५ विकसेः कोआसवोसट्टौ । ४-१९६ हसेर्गुञ्जः । ४-१९७ ससेहँसडिम्भौ ।४-१९८त्रसेडरबोज्जवज्जाः ।४-२०२उल्लसेरूसलोसुम्भणिल्लसपुलआअगुंजोल्लाऽऽरोआ, पुलआअइ । ४-२०३ भासर्भिसः।४-२०४ ग्रसेर्घिसः। ४-२०५ अवागाहेवाहः, For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१०) ओवाहइ ।४-२०६ आरुहेश्वडवलग्गौ । १-२१८ दंशदहो दो डः।४-२०८ दहेरहिउलाऽऽलुखौ । ४-६५ कृगेः कुणः । ४-६६काणेक्षित णिआरः।४-६५निष्टम्भावष्टम्भे णिटुहसंदाणं । ४-६८ श्रमे वावम्फः। ४-६९ मन्युनौष्टमालिन्ये णिव्वोल।४-७० शैथिल्यलम्बने पयल्लः। ४-७१ निष्पाताच्छोटे णीलुंछः।४-७२ क्षुरे कम्मः।४-७३ चाटौ गुलल: कृगः।४-२१४ आः कृगो भूतभविष्यतोश्च, चात् क्त्वातुम्तव्येषु, काहिइ । ३.१७० कृदो हं भविष्यतिम्यादेशस्य, काहं काहा। ४.२१९ सदपतोर्ड।४-२२० क्वथवर्धा ढः।४-२२१ वेष्टः पलोपे टो ढः। ४-२२२ समोल्लः। ४-२२३ वोदः ढः १४-२२५ व्रजनृतमदां चः। ४-२२६ रुदनमोर्वः। ४-२३० शकादीनां द्वित्वं जिमलगमगकुपनशअट्लुट्तुदनुदसिचः।४-२३१ स्फुटिचलेः वा । ४.२३२ प्रादेर्मालेः, प्रमील्लइ । ४-२५९ धातवोऽर्थान्तरेऽपि, बलिः खादने, कलिः संज्ञाने, रिगिः प्रवेशे, वम्फ पृच्छाखादनयोः, थक्क न्यग्गतिविडम्बनयोः ॥२-८ स्तम्भः स्तोः वा खः।२-९ थठावस्पन्दे॥इति भ्वादिः॥ १३-१४८ अस्थिस्त्यादिनाऽस्तेः । ३-१४६ सिनाऽस्तेः सिः ।३-१४८ मिमोमैम्हिम्होम्हा वा॥३-१६४तेनास्तेरास्यहेसी भूतार्थना४-११ उद्वातेरोरुम्मावसुआ, ओरुम्माइ उव्वाअइ ।४-१२निद्रातरोहीरोचौ ४-५७रुते रुञ्जरंटौवा,रुवइ रोवइ। ४-८० जाग्रेर्जग्गः४-२०१ निःश्वसे_खः। १-६४स्वपावुच्च For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२११) चादादेरतः ओत् । ४-१४६ स्वपेः कमवसलिसलोहाः,कमवसइ १४-१४ स्नातरब्भुत्तः। ४-१०५ मृजेरुग्घुसलुछपुंसपुछफुसपुसलुहहुलरोसाणाः,रोसाणइ, अच्छइ बेमि लेइ ॥इत्यदादि।। ४-१९ निर्मों निम्माणनिम्मवौ। ४-५३ भिये भाबीही, बीहेइ । ४-९ श्रदो धो दहः, सद्ददइ, देइ दाहं ॥इति हादिः॥ इत्यदादिः।१-२२३दीपौ धो वा।४.१५२प्रदीपस्तेअवसंदुमसंधुकाब्भुत्ताः,तेअवइ।४.२२४ स्विदां जः, भिज्जइ ४-५४ आलीङोऽल्लीः। ४-५५ निलीर्णिलीअणिलु कणिरिग्घलुकलिकल्हिका वा। ४-५६ विलीङोर्विरा। ४-१३२ विदेजूरविसूरौ। ४-१२८ निरः पदेवलः, निप्पज्जइ। ४-२१७ युधबुधगृह क्रुधसिधमुहां ज्झः । ४-१३५ क्रुधेजूरः। ४-१३६ जनो जाजम्मी। ४.१३८ तृपस्थिप्पः। ४-१५० गुप्यर्विरणडौ।४-१५३ लुभेः संभावः।४-१५४ क्षुभेः खउरपड्डही १४-१५९ विश्रमेणिव्वा।४-१६१ भ्रमेष्टिरिटिल्लदुण्दुल्लढण्ढचकम्मभम्मडभमडभमाडतलअण्टझण्टझम्पभुमगुमफुमफुसदुमदुसपरीपराः, परीइ परइ भमइ । ४-१६७ शमेः पडिसापरिसामौ । ४-१७८ नशेर्णिरिणासणिवहाऽवसेहपडिसासेहाऽवहराः,पडिसाइ नस्सइ नासइ। ४-१९० श्लिषेः सामग्गावयासपरिअन्ताः। ४ १९९ न्यसोणिमणुमौ। ४-२०० पर्यसः पलापल्लट्टपल्हत्थाः। ४.२०७ मुहेर्गुम्मगुम्मडौ। ४-२३६ रुषादीनां दीर्घः, तूसइ ॥ इति For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१२) दिवादिः॥ ४-५८ श्रुटेर्हणो वा|४-५९ धूगेधुंवो वा।४-८१ संवृगेः साहरसाहट्टौ । ४-८६ शकेश्चयतरतीरपारा:, त्यजतेरपि। ४-१४१व्यापेरोअग्गः, वावे।४-१४२ समापेः समाणः, समावेइ ॥ इति स्वादिः ॥ ४-८१ व्याप्रेराअडुः, वावारइ । ४-८३ आहङे: सन्नामः, आदरइ । ४-९१ मुचेश्छड्डावहेडमेल्लोसिकरेअव. णिलुञ्छघंसाडाः, रेअवइ । ४-९२ दुःखे णिव्वलः । ४-९७ प्रच्छः पुच्छः। ४-१०१ मस्जेराउडुणिउड्डबुड्डखुप्पाः। ४-९६ सिचेः सिञ्चसिम्पो। ४-१०३ लस्जे हः। ४-११४ हासेन स्फुटेर्मुरः। ४-१४३ क्षिपेर्गलस्थाड्डक्खसोल्लपेल्लणोल्लछुहहुलपरीघत्ताः, परीपत्तइ । ४.१४४ उत्क्षिपेर्गुलुगुञ्छोत्थवाल्लत्थोन्मुत्तोस्सिकहक्खुवाः,उत्थंघइ । ४-१४५ आक्षिपेीरवः । ४-१४९ लिपो लिम्पः। ४-१४० संदिशेरप्पाहः। ४-१८३ प्रविशे रिअः, रिअइ। ४-१८४ प्रान्मृशमुषोम् सः। ४-२२७ उद्विजः वः। ४.२२९ सृजो रः, वोसिरह ॥ इति तुदादिः॥ ४-१०६ भञ्जर्वेमयमुसुमूरमूरसूरसूडविरपविरञ्जकरञ्जनिरञ्जाः, मूरेइ विरइ । ४-१०९ युजो जुञ्ज-जुञ्ज-जुप्पाः । ४-११० भुजो भुञ्जजिमजेमकम्माण्हसमाणचमढचड्डाः, कम्माएहइ चड्डइ । ४-१११ वोपेन कम्मवः। ४.१२४ छिदेहावणिच्छल्लणिज्झोडणिव्वरणिल्लूरलूराः।४-१२५ For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१३) आङा ओअन्दोद्दालौ। ४-२१६ छिदिभिदो न्दः । ४.१३३ रुधेरुत्थंघः, उत्थंघइ । ४-२१८ रुधो न्धम्भौ च, झश्चात् । ४-१८५ पिषेणिवहणिरिणासणिरिणज्जरोञ्चचड्डाः , णिरिणज्जइ रोश्चइ। २.२८ इन्धौ झा संयुक्तस्य, समिज्झाइ । ४-१३७ तनेस्तड-तड्त ड्डवविरल्लाः, तड्डइ। ४-७ ज्ञौ जाण-मुणौ । ४-५२ क्रियः किणो वेस्तु के च, विक्किणइ । ४-१२० ग्रन्थो गण्ठः। ४-१२१ मन्थेघुसलविरोलौ । ४.१२६ मृदो मलमढपरिहखड्डचड्डमड्डपन्नाडाः । ४-२०९ गुहो वलगेण्हहरयंगनिरुवाराहिपच्चुआः, हरइ निरुवारइ ।। इति क्रयादिः॥ ।४-२ कथेर्वज्जरपज्जरोरोप्पालीपसुणसंघवोल्लचवजम्पसीससाहाः, कहइ उरोप्पालइ चवइ । ४-११९ क्वथेरट्टः । ४-३ दुःखेणिव्वरः। ४-८९ खचेर्वेअडः। ४-९३ पञ्चेर्वेहव-वेलव-जुरवीमच्छाः , ओमच्छइ । ४-९४ रचेरुगाहाऽवह-विडविड्डाः , विडविड्डइ । ४-९५ समारचेरुवहत्थसारवसमारकेलायाः, सारवेइ केलायइ । ४.१०२ पुजेरारोलवमालौ । ४-१०८ अर्जेविंढवः। ४-११५ मण्डेश्चिश्नचिश्चयचिचिल्लरीडटिविडिकाः, चिंचइ रीडइ। ४-११६ तुडेस्तोडतुखुखुडोक्खुडोल्लुकणिल्लुक्कलुकोल्लूराः। ४-१६९पूरेरग्घाडाग्यवोधुमागुमाहिरेमाः, अंगुमइ । ४-१८९ गवेषेढुण्दुल्लढण्ढोल्लगमेसघत्ताः । १-६३ वापी For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१४) ओदतः । ४-३९ अरल्लिवचच्चुप्पपणामाः। इति चुरादिः। ३-१४९ णेरदेदावावे, पणामेइ। ३-१५३ अदेल्लुक्यादेरत आः,हासइ हासेइ हासि३-१५० गुर्वादरविर्वा,सोस. वेई ।३-१५१ भ्रमेराडो वा णेः। ४.२१ छदेणेणुमनूमसन्नुमढकौम्बालपवालाः, ओम्बालइ छाअइ । ४-२२ निवृ. पत्योर्णिहोडः । ४-२३ दूङो दूमः। ४-२४धवलेर्दुमः।४-२५ तुलेरोहामः । ४-२६विरेचेरोलुण्डोल्लुण्डपल्हत्याः ।४-२७ तडेराहोडविहोडौ।४-२८ मिश्रेर्विसालमेलवौ।४-२९उधूलेगुण्ठः । ४-३० अमेस्तालिअण्तमाडौ, तमाडइ।४-३१ नशेर्विउडनासवहारवविप्पगालपलावाः । ४-३२ दृशेर्दावदंसदक्खवाः। ४-३३ उद्घटेरुग्गः । ४-३४ स्पृहः सिहः । ४-३५ संभावेरासंघः। ४-३६ उन्नमेरुत्थचोल्लालगुलुगु छोप्पेलाः, गुलुगुंछइ । ४.३७ प्रस्थापः पठ्ठवपेण्डवी । ४-३८ विज्ञपेोकावुक्को, आवुक्कइ । ४.४० यापेजवः । ४-४१ प्लावरोम्बालपव्वालौ । ४-४५ प्रकाशेणुव्वः । ४-४६ कम्पेर्विच्छोलः । ४.४७ आरोपेवलः । ४-४८ दोले रङखोलः, रढोलई । ४-४९ रजे रावः, रावइ ।।४-५० घटे परिवाडः। ४-५१ वेष्टेः परिआलः ॥ इति ण्यन्ताः ॥ १-९७ ओच्च द्विधाकृगः, चादुत्, दुहाकिज्जइ ।३-१३९ क्ययङोर्यलुक, गरुआइ दमदमाइ लोहिआइ लोहिआअइ । बीजइ बोज्जइ । ४-४२ विकोशेः पखोडः।४-४३ रोमन्थे For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २१५ ) रोगालवग्गोल, ओग्गालह || इति नामधातुप्रक्रिया ॥ ३-१६० ईअइज्जी क्यस्य, होईअइ होइज्जइ । ३-१५२ लुगावीक्तभावकर्मणेः, कारिज्जइ कराविज्जइ । ३ - १६१ दृशिवचेर्डीसडुच्चं क्यस्य । ४- २४२ नवा कर्मभावे व्वः क्यस्य च लुक् चिजिश्रुहुस्तुलूपूधूगां । ४- २४३म्मश्रन्तो वा, चिम्मइ, सुन्वइ सुणिज्जइ । ४ - २४४ हन्वनोऽन्त्यस्य वा क्यस्य च लुक, खम्मर दुहिज्जइ दुब्भइ वुब्भइ । ८-२४६ दहो ज्झः वा क्यस्य च लुक्, डज्झइ | ४-२४७ बन्धो न्धो ज्झः, बन्धिज्जइ । २ - २४७ समनूपाद्र्धः, संरुन्धइ संरुज्झइ संरुहिज्जइ । ४-२५० हृकृतृज्रामीरः । ४-२५१ अर्जेर्विढप्पः । ४-२५२ ज्ञो णव्व णज्जौ । ४-२५३ व्याहृगेर्वाहिप्प: । ४-२५४ आर मेराढप्पः, आढवीअइ | ४-२५५ स्नेिह - सिचो : सिप्पः । ४-२५६ ग्रप्पः । ४-२५७ स्पृशेरिछप्पः, छिप्पर छिविज्जइ । ४-२४९ गमादीनां द्वित्वं, हस्सइ, भण्णइ छुप्पइ रुव्वइ लग्भइ कत्थइ भुज्जइ ॥ इति भावकर्मणी । इत्याख्यातप्रकरणं ॥ ।।अथ कृदन्ताः।।२-१४५शीलाद्यर्थस्येरः, जंपिरो हसिरो । १-५३ चण्डखण्डिते णा वा सहात उः, खुडिओ । १-२६८ व्याकरणप्राकारागते कगोर्वा लुक् । २-१० रक्ते गो वा क्तः। १- २२४ कदर्थिते व दः | २ - २२ वृत्तप्रवृत्तमृत्तिकापत्तनकदर्थिते टः संयुक्तस्य । २-५ शुष्कस्कन्दे ष्कस्कयोः खः, दिडं दड्ढो बुड्डो । २-३६सं मर्द वितर्दिविच्छदच्छर्दिक पर्दमर्दिते र्दस्य डः, For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २१६ ) मड्डिओ । २-३९ स्तब्धे ठढौ, ठड्डो । ३-१५६ क्ते अत इत्, पढिअं कारिअं । २-४९ आश्लिष्टे लधौ संयुक्तस्य, आलिद्धो । २- १०९ स्निग्धे वाऽदितौ नात्पूर्वौ । २ १२७ वृक्ष क्षिप्तयो रुक्खछूढौ वा ।२-१३६ त्रस्तस्य हित्थतठौ वा । ४ ६४क्ते हूर्भुवे: ४- १७२ तुरोऽत्यादौ त्वरः, तुरिओ । १-१०३ऊहनविहीने वा । १-१०२उज्जीर्णे इतः । १-१२० ईवद्वयूढे ऊतः। १-१३९ इदेदोद् वृन्ते । २-३१वृन्ते ण्टः संयुक्तदस्य, वेण्टं । १-१४३ आहते ढिः दुः। १-१४४ अरिहप्ते ऋतः रः । २-९६ हप्ते न द्विः, दरिओ १- १७४उमो निषण्णे, णुमण्णो ।१ २० रुदिते दिना ण्णः, रुण्णं । ४-२५८क्तेनाप्फुण्णादयः, उक्कोसं फुडं वोलीणं वोसट्ठो निसुट्टो निपातितः लुग्गो ( रुग्णः ) ल्हिको ( नष्टः ) पम्हुट्ठो ( प्रमृष्टः ) वित्तं छित्तं निमिअं चक्खिअं लूअं जढं (स्थापितं ) ज्झोसिअं निच्छूढं पल्हत्थं पोट्टं हीसमणं ( हेषितं ) । २-१४६ क्त्वस्तुमत्तूणतु आणाः । ४-२१० क्त्वातुमतव्येषु घेत् ग्रहः, धेनूण | ४-२११ वचो वोत् क्त्वादिषु वोतुं । ४-२१२ रुदमुजमुचां तोऽन्तस्य क्त्वादौ, रोदिअ रोआणं । ४-२१३ दृशस्तेन ट्ठः, दटुं । ३-१८१ शत्रानशः न्तमाणौ, होन्तो हसमाण । १ ७८ एद् ग्राह्ये आतः। २-४६स्तवे वा थः स्तस्य, तवो २-४८ वोत्साहे थो हश्च रः । १-७१श्यामाके मः आदतः |१-७३ आचार्ये चोऽच चादिरातः । १-७५ उः सास्नास्तावके, सुरहा ।१-८२ उदोद्वा आतः, ओनं । १-८३ ओदाल्यां " - For Private and Personal Use Only - Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २१७ ) पङ्क्तौ ।१-८६ किंशुके वाऽऽदेरेत् । १८७ मिरायां, मेरा । १-९८ वा निर्झरे ना ओत्, ओज्झरो । २- ७२ दुःखदक्षिणतीर्थे वा संयुक्तस्य हः । १-१०४ तीर्थे हे ईत उत्, तू। १ ११० इर्मुकुटौ उतः, भिउडी । १-५४ गवये व उः । १-६१ ओत्पद्मेऽतः । २- ११२ पद्मछद्ममूर्खद्वारे वा संयोगात् पूर्व उत्, पोम्मं पउम्मं । १-७९ द्वारे वा अत एत्, देरं दुआरं दारं वारं ।१-७६ ऊद्वाऽऽसारे आदेरातः।१-७७ आर्यायां यः श्वश्र्वां जः, अज्जू ११-८० पारापते रो वैदातः । १-९० तित्तिरौ रः इतोऽत् । १-११३ ऊत् सुभगमुसले वोतः । १-१९२ ऊत्वे दुर्भगसुभगे वः गः, सूभवो । १-११८ अदूतः सूक्ष्मे वा अन्त्या - पूर्व सरहं सुरहं सुमं १-११९ दुकूले वा लश्च द्विरूतोऽत् । १- १२३ इदेतौ नूपुरे वोतः । १-१२५ स्थूणा- तूणे बौत् । १-१३० मसृणमृगाङ्कमृत्युशृङ्गधृष्टे वा ऋत इत् । १-१३२ निवृत्त वृन्दारके वा उत् । १-१३८ वा बृहस्पती इदुतौ । २-६९ वृहस्पतिवनस्पत्योः सो वा संयुक्तस्य । २-१३७ बृहस्पती बहो भयो वा । १-१४६ एत इद्वा वेदनाचपेटादेवरकेसरे । १-१९८ चपेटापाटी वा लः टः । १-१४७ऊः स्तेने वा । १-१४९ इत्सैन्धवशनैश्वरे ऐतः । १-१५७ ऊत्सोच्छ्वासे ओतः । १-१६३ आच्च गौरवे चादरः । १-१६७ वा कदले सस्वरव्यञ्जनेनैत्, केलं । १- १६८ वेतः कर्णिकारे । २-९५ For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१८) कर्णिकारे वा द्विः।१-१७५प्रावरणे अगवाऊ,पंगुरणं पाउरणं ।१-१८१ कुब्जकपरकीले कः खोऽपुष्पे । १-१८४ शीकरे महौवा । १-१८६ निकषस्फटिकचिकुरे हः कः । १-१९७ स्फटिके लाटः।१-१८९ शृखले खः कः। १-१९० पुन्नागभागिन्योगों मः।१-१९१ छागेलः १-१९३ खचितपिशा चयोश्चः सल्ली वा। १-१९४ जटिले जो झो वा। १-१९६ सटाशकटकैट भेडः टः।१-२४० कैट मे भोवः। १-२०० अङ्कोठेल्लः ठः।१-२०१पिठरे होवारश्च डः । १-२०३ वेणी णो वाल।१-२०४ तुच्छे तञ्चच्छौ वा १.२०५ तगर-त्रसर. तुथरे ढः तः। १-२११ अलसीसातवाहने लः, सालाहणो १-२२० कदल्यामद्रुमे दो रः॥१.२२२ कदम्बे वालः।१-२२५ ककुदे हः।१-२२६ निषधे धो ढः।१-२२७ वौषधे । १-२३० निबनापिते लण्हं वा, लिम्बो । १-२३५ पापों रः पः ११-२३८ बिसिन्यां भः वः । १-२३९ कबन्धे मयो। १-२४१ विषमे मो ढो वा । १-२४२ मन्मथे वः आदेः। १-२४३ वाऽभिमन्यौ वः।२-२५ अभिमन्यौ जजौ या न्यः।१-२४७ यष्टयां लः यः । १-२४९ छायायां होऽकान्तो वः। १-२५१ किरिमेरे रोडः।१-२५३ करवीरे णः।१-२५६ लाहललाङ्गललागूले वाऽऽदेणः।१-२५८ शबरे बोमः।१-२६१स्नुषायां ण्हो नवा पः । १.२६३ दिवसे सः हः। १-२६६ शिरायां For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१९) वादेश्छः।१-२७० दुर्गादेब्युदुम्बरपादपतनपादपीठेऽन्तर्दः वा लुक्, उम्बरो २६ श्वेटकादौ खः संयुक्तस्य । २-८ स्तम्भे स्तो वा।२११ शुक्ल को बा । २.१२ कृत्तिचत्वरे चः।२-१४ प्रत्यूषे षश्च होवा, पच्चूहो ।२-१८ क्षमायां की छः।२-१९ ऋक्षे वा १२-२० क्षण उत्सवेऽर्थे क्षश्छः। २-२२ सामर्योत्खुकोत्सवे वा छः । २-२७ ध्वजे वा झः।२-३२ ठोस्थिविसंस्थुले । २-३५ गते डः। २-३७ गर्दभे वा । २-३८ कन्दरिकाभिन्दिपाले ण्डः। २-४४ मन्योन्तो वा २-५० चिह्ने न्धो चा। २-५४ भीष्मे हमः फः । २.२५ श्लेष्मणि वा, सेफो सिलिम्हो। २.५६ तामाझे स्कः। २.५८ वा विह्वले वौ वश्च भः, चात् हो भः, भिमलो विमलो । २-५० वोर्षे भः । २.७० बाप्पे होऽश्रुणि । २-७१ कापिणे। २-८५ दशाह हलुक् । २-८७ श्यो हरिश्चन्द्र लुक् । २-८१ धात्र्यां रो लुक । २-८८ रात्री वा । २.९४ पृष्ठास्ने णः न द्विः। २-१०० शाङ्गै झात्पूर्वोऽत् । २-१०२ स्नेहारन्योर्वा नात् । २.१०३ प्रक्षे लात् । २-१२० कृष्णे वर्ण चाणादादिती। २-११५ ज्यायानीत् । २-१९६ करेणूवाराणस्यो रणोव्यत्ययः । २-११७ आलाने लनोः। २-११८ अचलपुरे चलोः । २-१२० हदे हदोः । २-१२१ हरिताले रलोनवा । २-१२५ स्तोकस्य थोकथेवरेवाः । २-२२८ वनिताया For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२० ) विलया । २- १३३ वैडूर्यस्य वेरुलिअं वा । २-१३९ दंष्ट्राया दाढा | भंते ! भयवं ! ॥ ॥ समाप्तमिदं प्राकृतं ॥ For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ तद्धितप्रकरणम् ॥ ॥६.१-१ तद्धितोऽणादिः ॥६-१-२ पौत्रादि वृद्धं ॥ ६.-१.-३ वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा ॥ ६-१--४ सपिण्हे वयःस्थानाधिके जीवद्वा प्रपौत्राद्यस्त्री, सपिंडताऽऽसप्तमात् , वयो यौवनादि, स्थानं पितृपुत्रादि । ६-१-५ युववृद्धं कुत्सार्च वा युवा, गर्गस्यापत्यं कुत्सितो युवा गार्यो गार्गायणो वा जाल्मः, गुर्वायत्तोऽपि स्वतंत्रः, अस्त्रीति ॥ ६--१--६ संज्ञा दुर्वा ॥६-१--७ त्यदादिः दुः॥ ६-१-८ वृद्धिर्यस्य स्वरेष्वादिः स दुः॥६-१-९ एदोदेश एषेयादी आदिः दुः॥६--१--१० प्राग्देशे एदोदादि स्वर ईयादौ दुः, शरावत्याः पूर्वोत्तरदेशविभागः, देशनियमनिवृत्तये देशे ॥ इति संज्ञा ॥ ६.१-११ वाऽऽद्यात् , सर्वोऽपि तद्धितो वा, आद्यादेव च ॥ ६.१-१२ गोत्रोत्तरपदागोत्रादिवाऽजिह्वाकात्यहरितकात्यात् गोत्रमपत्यं तदन्तोत्तरपदात् तदन्तादिव ॥६-१-१३ प्राग्जितादण् पादत्रये, अधिकारपरिभाषाविधयः सर्वत्र यथार्ह स्वकार्यकृतः ॥ ६-१--१४ धनादेः पत्युःप्राग्जितीयेऽण, धन, अश्व, गज, शत, गण, कुल, गृह, पशु, धर्म, धन्वन्, सीमा, सेना, For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२२) क्षेत्र, अधि, राष्ट्र, धान्य, प्राण, गृह इति । सेना नेति ॥ ७-४-१ वृद्धिः स्वरेष्वादेर्णिति तद्विते, धानपतं ॥ ६-१-१५ अनिदम्यणपवादे च दित्यादित्यादित्ययमपत्युत्तरपदाद ज्या, दैत्यः॥ ६-१-१६ बहिषष्टीकणच ॥ ७-४-६५मायोऽव्ययस्यान्त्यस्वरादिलोपः, बाहीकः , बाह्यः ॥ ६-१-१५ कल्यग्नेरेयण ।। ६-१-१८ पृथिव्या आ॥६-१-१९उत्सादेरम्, गौधैनवं, उत्स, उदपान, विकर, विनद, महानद, महानस, महाप्राण, महाप्रयाण, तरुण, तलुन, धेनु, पंक्ति, जगती, बृहती, त्रिष्टुभ , अनुष्टुभ्, जनपद, भरत, उशीनर, ग्रीष्म, (अच्छंदसि,) पीलुकण, उदस्थान, वृषद् (अंशे ), भल्लकीय, रथन्तर, मध्यंदिन, बृहत् , महिमन् , सत्वत् , ( सात्वत) कुरु, पंचाल, इन्द्रावसान, उण्णिह्, ककुभ, सुवर्ण, हंसपथ, वर्धमान।। ६-१-२० वष्कयादसमासे, बाष्कयः। ६-१-२१ दैवा. यञ् च, दैवं दैव्यं दैवी, ज्ये दैव्येति ॥६--१.-२२ अ: स्थाम्नः, अश्वत्थामः॥ ६-१-२३ लोम्नोऽपत्येषु बहुत्वे, उडुलोमाः, औडुलोमिः ॥६-१-२७ गोः स्वरे या, गव्यं, स्वरप्रसंग इति गोमयं ॥ ६-१.२५ प्राग्वतः स्त्रीपुंसाद नस्नो अनिदम्यणपवादे, बैणं पौंस्नं । ६-१-२६ त्वे वा तौ । ६-१-२४ द्विगोरनपत्ये यस्वरादेलबद्विः, प्राग्जितीये चतुरनुयोगः। ६-३-१७५ रथात्सादेश्च वोद्गे उसः इदमर्थे ॥ ६-३--१७६ यः, रथ्यं द्विरथः,यस्वरादेलपि, द्विरथ्यः॥६-३-१७७ पत्रपूर्वा For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२३) द, आश्चरथं॥६-३-१७८वाहनात्, हास्तः ॥ ७-४-५२ अणि अन्नन्तस्य नान्त्यस्वरादिलुक्।।७-४-५३ संयोगादिनः, आद्यात अपत्ये प्रत्ययः, नापत्यान्तात् ॥ ६-१-३० वृद्धाधुनि, गर्गस्यापत्यं गार्ग्यस्तस्य युवाऽपत्यं गाायणः ॥ ६-१-१३५ न प्राग्जितीये स्वरे गोत्रस्य लुप, गर्गाणां छात्राः ॥२-४-९२ तद्धितयस्वरेऽनाति आपत्ययो लुक् , गार्गीयाः॥६-१-१३६ गर्गभार्गेविका ॥ ६-१--११७ यूनि लुप् (विहितस्य ) प्राग्जातीये स्वरे, पाण्डालतिमिमताण्णश्च सौवीरेषु, चादायनिञ्च, पाण्टाहृतः तदपत्ये लुपि पाण्टाहतिः ॥ ६-१-१४२ पैलादेः यूनः लुप् ॥ ६.-१-६८ पीलुसाल्वामंडूकाद्वाष्ण तदपत्य ।। ६--१--१०९ द्विस्वरादणः आयनिक तस्य लुप् , पैलः पिता पुत्रश्च, शालंकि, सात्यकि, सात्यंकामि, औदन्यि, औदमेधि, दैवस्थानि, राणि ।। ६--१-११६ पुरुमगधकलिङ्गसूरमसद्विस्वरादण सरूपात्, द्विस्वरादिति तस्य लुपि आंगः ॥६-१--१४३ प्राच्येञोऽतौल्वल्यादेः, यूनो लुपू ॥ ६-१-३१ अत इस अपत्ये, पानागारिः ॥ ६-१-५४ यत्रित्रः वृद्धात् आयनण, तल्लुपि पानागारिः ।।६-१-१३८ बाऽऽयनणायनिमोः यूनः प्राग्जितीये स्वरे लुप् । ६-१-३२ बाहादिभ्यो गोत्रे इत्रा, प्रथमापत्यं गोत्रं इ॥[७-४-.७० अस्वयंभुवोऽव् ओ,वाहवः,बाहु, उपवाकु,चटाकु,उपबिंदु,कला,चूडा, बलाका, जंघा, छगला, ध्रुवका, मूषिका, सुमित्रा, अर्जुन, राम, For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org , Acharya Shri Kailassagarsuri Gyanmandir ( २२४ ) " कृष्ण, गद, सत्यक, शूर, अजीगर्त, मध्यंदिन, अनडुडू, पंचन्, अष्टन्, इन्द्रशर्मन्, उदञ्च, सुनामन् शिरस् ॥ ६--१--३३ वर्मणोऽचक्रात् ऐंद्रवर्मिः ॥ ३- २ -- १०३ शीर्षः स्वरे तद्धिते शिरसः, हास्तिशीर्षिः ऊडुलोमिः ।। ६-१-३८ व्यासवरुटसुधातृनिषादबिंबचंडालादन्त्यस्य चाक् ॥ ७--४--५ वः पदान्तात् प्रागैदौत् ञ्णिति, वैयासकिः ॥ ६--१--४७ कुंजादेर्मायन्यः, कुंज, ब्रध्न, गण, लोमन्, शट, शाक, शुंडा, शुभा, स्कंध, शंख॥ ६-१-४८ स्त्री बहुष्वायनञ्, कौंजायनी कौजायनाः।। ६-१-५३नडादिभ्यः आयनण, चर, बक, मुंज, व्याज, प्राण, नर, द्वीप, किंकर, काश्यप, अज, चित्र, कुमार, लोह, स्तंभ, अग्र, तृण, शकट, जन, दंडिन्, ब्राह्मण, बदर, छाग, लंक, अध्वर, बालिश, दंडप, नाडायनः ।। ६--१--५५ हरितादञः आयनन यूनि, हारितायनः ।। ७-४-४५ दंडिहस्तिनारायनेऽन्त्यादिलक् न, दांडायनः ॥ ६-१-५७ दर्भकृष्णाग्निशर्मरणशरद्वच्छुनकादाग्रायणब्राह्मणवार्षगण्यवाशिष्टभार्गववात्स्ये आयन, दार्भायणः । ६- १ - ५८ जीवन्तपर्वताद्वा । ६-१-५९ द्रोणाद्वाऽपत्ये विदादेर्वृद्धे अब विद कश्यप, विश्वानर, शुनक, धेनु, अश्व, शंख, हरित, विष्णु, वृद्ध, प्रतिबोध, रथन्तर, निषाद, शबर, मठर ।। ६-१-४२ गर्गादेर्यञ् वृद्धे, गर्ग, वत्स, वाज, अज, अग्निवेश, शंख, अनडुहू, लोहित, संसित, वक्र, बभ्रु, मंक्षु, मनु, तंतु, सूनु, ऋक्ष, कपि, शकल, " " For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२५) अभयजात, रहोगण, मुद्गर, पराशर, स्थूर, पिंगल, उलूक, भिषज, यज्ञहु, चणक, चुलुक, सुवर्ण, गार्ये साधु गाग्यः । ६-१-१२६ यत्रोऽश्यापर्णान्तगोपवनादेः अस्त्रियां लुप बहुत्वे, गर्गाः ॥ ६.१-४३ मधुबभ्रोब्राह्मणकौशिके यञ् ॥ ६-१-४४ कपिबोधादांगिरसे ॥ ६-१--४५ वतंडात् ।। ६-१-४६ स्त्रियां लुप्, वतण्डी ॥ ६-१-४९ अश्वादेः आयनय, अश्व, शंख, जन, ग्रीष्म, विद, पुट, रोहिण, राम, ग्रीव, काण, अर्क, वन, पद, चक्र, धूम, वस्त्र, जड, अई, विशाल, गिरि, धन्य, सुमनस् , खदिर ॥६-१-५० शपभरद्वाजादाऽऽत्रेये ॥ ६--१-५१ भर्गात्रिगत ॥ ६-१५२ आत्रेयाद्भार• द्वाजे ॥६-१-६० शिवादेरण॥६-१६७ अदोनदीमानुषीनाम्नः, यामुनः ॥ ६-१--६१ ऋषिवृष्ण्यंधककुरुभ्यः, वाशिष्टः गौतमः। ६-१-६६ संख्यासंभद्रान्मातुर्मातुर्च ।। ६.-१-५१ कन्यात्रिवण्याः कनीनत्रिवणं च, कानीनः ॥ ६-१-६३ शृंगाभ्यां (पुंस्त्रियोः) भारद्वाजे ॥ ६--१-६४ विकर्णच्छगलाद्वात्स्याये ॥ ६.-१-६९ दितेश्चैयण वा, मांडूकेयः दैतेयः दैत्यः । ६--१.७० यापत्यूङः, सौपर्णेयः । ६-१-७१ द्विस्वरादनद्याः, दात्तेयः ॥ ६-१-१२ इतोऽनित्रः द्विस्वरात्, नाभेयः ॥ ६-१--७३ शुभ्रादिभ्यः, गांगेयः॥ ७-४-२१ प्राद्वाहनस्यैये वात्वादेः वृद्धिः॥ ७-४-२२ एयस्य वा त्वादेः ॥ ७-४--६४ अकद्रूपांड्वोरुवर्णस्यैये लुक् ॥ For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२६ ) ७-४-४७ एये जिह्माशिनोऽन्त्यादेर्लुक् ॥ ६--१--७४ श्यामलक्षणाद्वाशिष्ठे ॥ ६-१-७५ विकर्णकुषीतकात्काश्यपे ॥ ६-१-७६ भ्रुवो भुव च ।। ६-१-७७ कल्याणादेरिन् चान्तस्य ||६-१-७८ कुलटाया वा इन्।। ६-१-७९ चटकाण्णैरः स्त्रियां तु लुप् ।। ६-१-८० क्षुद्राभ्य एरणू वा, काणेरः ।। ६-१-८१ गोधाया दुष्टे णारच, गौधेरः ॥ ६-१-८२ जण्टपण्यात् ॥ ६-१-८३ चतुष्पाद्भय एयञ् । ६-१-८४ गृष्ट्यादेः ।। ७-४-२ केकयमित्रयुप्रलेयस्य यादेरिय् च ।। ७.४-३० सारवैक्ष्वाक मैत्रेय भ्रौणहत्य धैवत्यहिरण्मयम् ॥ ६-१-८५ वाडवेयो वृषे ॥ ६-१--८६ रेवत्यादेरिकण, आर्कग्राहिणः || ६--१--८७ वृद्धस्त्रियाः क्षेपे णश्च, गार्गः गार्गिको वा ॥ ६-१-८८ भ्रातुर्व्यः॥ ६-१-८९ ईयः स्वसुश्च ॥ ६-१-९० मातृपित्रादेर्डेयणीयणौ स्वसुः ।। ६-१-९१ श्वशुराद्यः ॥ ६-१-९२ जातौ राज्ञः ।। ७-४-५१ अनोऽये ये नादिलुकू ।। ६-१-९३ क्षत्रादियः । ६-१--९४ मनोर्याणी षश्चान्तः ॥ ६--१--९५ माणवः कुत्सायां ॥ ६-१-- २२५ यस्कादेर्गोत्रे प्रत्ययस्यास्त्रियां लुप् बहुत्वे, यस्काः यास्क्यः ।। ६-१-१२८ भृग्वंगरस्कुत्सवशिष्ठगौतमात्रेः पूर्ववत् ॥ ६-१--१२९ प्राग्भरते बहुस्वरादित्रः गोत्रे प्राग्वत्, क्षीरकलंभाः ॥ ६-१-१३० बोपकादेः ।। ६-१-१३१ तिककितवादी द्वंद्वे प्राग्वत् ॥ ६-१-१२७ कौडिन्यागस्त्ययोः कुंडिनागस्ती च यजर्णोलुप् अस्त्रियां For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२७ ) बहुत्वे ।। [ ७-४-५३ संयोगादिनः न लुक, ] माद्रिणः ॥ १-४-५९ अचर्मणो मनोऽपत्ये लुग्, सौषामः ॥ ७-४-६० हितनाम्नो वाऽन्त्यादिलुक् ।। ७-४-५६ उक्ष्णोर्लुक् औक्षं ॥ ७-४-५७ ब्रह्मणः, ब्राह्मं ॥ १-४-५८ जाती अनपत्ये, ब्राह्मी । २-१-११० षादिन्धृतराज्ञोऽणि अनोऽस्य लुक, औक्ष्णः धार्तराज्ञः ब्रह्मनः ।। ६-१-९५ कुलादीनः ।। ६-१ ९७ यैयकजावसमासे वा ।। ६-१-९९ महाकुलाद्वाऽञीनञः ॥ ६-१-९८ दुष्कुलादेयण वा ।। ६-१-१०३ सुयाम्नः सौवीरेष्वायनि ॥ ६ -- १--१०५ भागवित्तितार्णबिन्दवाऽकश। पेयानिंदायामिकण् वा सौवीरेषु ।। ६-१-१०६ सौयामायनियामुदायनिवार्ष्यायणेरीयश्च वा, पक्षेऽण् ॥ ६- ९ - १०० कुर्यादे. र्व्यः ॥ ७-४--२५ हृद्भगसिन्धोः द्वयोर्वृद्धिः, सौहार्दम् ॥ ६ - १- १०१ सम्राजः क्षत्रिये ञ्यः ॥ ६-१-९०२ सेनान्तकारुलक्ष्मणादिञ् च ।। ६-१-१०७ तिकादेरायनिञ्, तिक, कितव, बाल, संज्ञा, शिखा, सैन्धव, यमुन्द, ग्राम्य, कुरु, देवर, चन्द्रमस्, शुभ, गंग, वरेण्य, यज्ञ, नीड, भीत, वसु ॥ ६ -१-१०८ दगुकोशलकर्मारच्छागवृषायादिः, दागव्यायनिः ।। ६-१-१०९ द्विस्वरादणः, कार्त्तायणिः ।। ६-१-११० अवृद्धाद्दोर्नवा, पांचालायनिः पचालिः । ७-४-४६ वाशिन आयनौ अन्त्यादिलुक् न, वाशिनायनिः ॥ ६-१-१११ पुत्रान्तात् ॥ ६--१-११२ चर्मिवर्मिंगारेटकार्कट्यकाकलंका ॥ For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२८) वाकिनाच्च कश्चान्तोऽन्त्यस्वरात् दोः पुत्रान्तात्॥६-१-११३ अदोरायनिः प्रायः ॥ ६-१-११४ राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये दिरज, वैदेहः॥ ६-१-११५ गांधारिसाल्वेयाभ्यां पूर्ववत् अञ् ॥ ६-१-११९ पांडोइयण ॥ ६-१-११८ दुनादिकुर्वित्कोशलादाञ् ञ्यः द्रिः राष्ट्रक्षत्रियात्, आंबष्ठ्य नैषध्यः आवन्त्यः॥ ६-१-११७ साल्वांशप्रत्यग्रथकल कूटाइमका. दिश द्रिः॥ ६--१-.१२० शकादिभ्यो द्रलए ॥६-१-१२१ कुन्त्यवन्तेः स्त्रियाम् ॥६-१--१२२ कुरोर्वा लुए स्त्रियां (देशः )॥६-१-१२३ द्रेरणोऽपाच्यभर्गादः लुप स्त्रियां ॥ ६-१-३४ अजादिभ्यो धेनोः इन ॥ ६.-१--३५ ब्राह्मणाद्वा धेनोरिञ् ॥ ६-१-३६ भूयःसंभूयोऽम्भोऽमितौजसः स्लुक च, भौयिः ॥ ६--१-३७ शाल्यंक्यौदिषाडिवाड्वलि ॥ ६-१-३९ पुन पुत्रदुहितुननान्दुरनन्तरेऽ ॥ ६-१--४० परस्त्रियाः परशुश्वासावर्ये, पारशवः॥६-१-५६ क्रोष्टुशलंकोलक्च,कोष्टायनः।६-१-६५ णश्च विश्रवसो विग्लुक् च वा, वैश्रवणः रावणः ॥६-१--१३२ द्यादेस्तथा द्वंद्वे बहुषु लुप्, वृकलोहध्वजकुंडीविसाः । ६-१-१३३ वाऽन्येन यादेद्वंद्वे तल्लुप, अंगवंगदाक्षयः, आंगेत्यादि । ६-१-१३४ येकेषु षष्ठ्यास्तत्पुरुषे यत्रादेर्वा लुप्,गाय॑स्य गार्ययोर्वा कुलं गर्गकुलं । ६-१-१३९ द्रीमो वा यनि लुप् , औदुम्बरिः, औदुंबरायणः । ६--१-१४० त्रिदार्षादणिनोः, वैदः । ६-१-१४१ For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२९) अब्राह्मणाद्वा यूनो लुप, कालिंगः ॥६-१-१४२ पैलादे। ६-१-१४३ प्राच्येऽञोऽतौल्वल्यादेः, पानागारिः। ७-४-२५ जंगलधेनुवलजस्योत्तरपदस्थ तु वा वृद्धिः, कोरुजांगलः कौरुजंगलः ॥ ७-४-५४ गाथिविदाथिकेशिपणिगणिनानेनो लुक् ॥ ७-३-६८ श्रुमच्छमीवच्छिखावच्छालावदूर्णावद्विदभृदाभिजितो गोत्रेऽणो यत्र स्वार्थे, श्रीमत्यं, द्रित्वात् श्रीमताः ॥ ७ ४-४ वहीनरस्यैत् आदेः वृद्धिः णिति, वैही. नरः ॥ ७-४-९ न अस्वंगादेः प्रागैदौत्, व्यांगिः, व्यडस्वागतव्यवहारव्यायामाः ॥ ६-२-१ रागाहो रक्ते, कौसुम्भ ॥६-२-२ लाक्षारोचनादिकम् ॥ ६-२-३ शकलकर्दमाद्वा, पक्षेऽण ॥६.२.४ नीलपीतादकं ॥ ६-२-५ उदितगुरो युक्तेऽन्दे, पौषं वर्ष ॥ २-४-९० तिष्यपुष्ययोर्भाणि यलुक् ॥ ६-२-६ चंद्रयुक्तात्काले लुप् त्वप्रयुक्ते, पौषी, अद्य पुष्यः ॥ ६-२-७ द्वंद्वादीयः चंद्रयुक्ताद्भात, राधानुराधीयमहः ॥ ६-२-८ श्रवणाश्वत्थानाम्न्यः, श्रवणा रात्रिः॥६-२.९ षष्ठ्याः समूहे, शौकं ॥६-२-१० भिक्षादेः, गाभिणं ॥ ७.४.५५ अनपत्येऽणि नेनो लुक् ॥ ६-२-११ क्षुद्रकमालवकात् सेनानाम्नि ॥ ६.२.१२ गोत्रोक्षवत्सोष्ट्रवृद्धाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ् ॥ २-४-९४ न मनुष्यराजम्ययोरके यलोपः ॥६-२-१३ केदारापण्यश्च।। ६-२-१४ कवचिहस्त्यचित्ताच्चेकण ॥ ६-२-१५ धेनोरननः ॥ ६-२-१६ For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२३०) ब्राह्मणमाणवकवाडवाद्यः।। ६-२-१७ गणिकाया ण्यः ॥ ६-२-१८ केशाद्वा, कैश्यं कैशिकं ॥ ६-२-१९ वाऽश्वादीया, पक्षे अण् ॥ ६-२-२० पर्खा ड्रवण॥६-२-२१ ईनोऽहः क्रतो । ६-२-२२ प्रष्ठाद्यः क्रतौ॥६-२-२३ चरणाद्धर्मवत् ॥ ६-२-२४ गोरथवातात् त्रल्कट्यलूलं॥६-२-२५पाशादेश्च ल्यः॥६-२-२६ श्वादिभ्योऽन ॥ ७-४-६६ अनीनादट्यहोऽतः लुक, आहूं दांडं।।७-४-११हाः अनो न वृद्धिः, श्वाभस्त्र ।। ६.२.२७ खलादिभ्यो लिन्, खलिनी खल्या।। ६-२-२८ ग्रामजनबन्धुगजसहायात्तल॥६-२-२९ पुरुषात्कृतहितवधधिकारे चैय॥६-२३०विकारे, मार्तिकः ॥ ७-४-६३ वाऽश्मनो विकारेऽन्त्यस्वरादिलोपः, आश्मः आश्मनः।।७-४.६४चर्मशुनः कोशसंकोचे, शौवः ६-२.३१प्राण्यौषधिवृक्षेभ्योऽवयवे च॥६-२-३२तालाद्धनुषि अण् ॥ ६-२.३३ त्रपुजतोः षोऽन्तश्च ॥ ६-२-३४ शम्याश्च लः, शामीली ॥६-२-३५ पयोद्रोर्यः ॥ ६.२-३६ उष्ट्रादका ।। ६-२-३७ उमोर्णाद्वा॥६-२.३८ एण्या एय, पुंसोऽण ॥ ६.२-३९ कौशेयं वस्त्रसूत्रे ॥ ६-२-४० परशव्याद् यलुक च, पारशवं ।। ६-२-४१ कंसीयाञ् ज्यः यलुक्, कांस्यं । ६-२-४२ हेमार्थान्मानेऽण ।। ६-२-४३ द्रोर्वयः माने विकारे ॥ ६-२-४४ मानात् क्रीतवत्, शत्यं शतिकं ॥ ६.२-४५ हेमादिभ्योऽञ्,रजतउदुंबरकण्डकारपाटलीश्यामाकाः।६-२-४६ अभक्ष्याच्छादने वामय ,अश्ममयं आश्म, विकारेऽवयवे च For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २३१ ) तालादेर्न मयडिति ॥ ६-२-४७ शरदर्भ कूदीतृणसोमबल्वात् अभक्ष्यादौ ॥ ६-२-४८ एकस्वरात् ॥ ६-२-४९ दोरप्राणिनः, आम्रमयं ॥ ६-२-५० गोः पुरीषे ॥ ६-२-५१ व्रीहेः पुरोडाशे ॥ ६-२-५२ तिलयवादनाम्नि ॥ ६-२-५३ पिष्टात् ॥ ६-२५४ नाम्नि कः, पिष्टिका ॥ ६-२-५५ ह्योगो - दोहादीन हीयंगुश्चास्य नाम्नि ॥ ६-२-५६अपो यञ्वा ॥ ६-२-५७ लुब्बहुलं पुष्पमूले।। ६-२-५८ फले लुब् । ६-२-५९ प्लक्षादेर।।६-२-६० जम्ब्वा वा ॥ ६-२-६१ न द्विरद्रुवयगोमयफलात् प्रत्ययः, द्रौवयं ॥ ६-२-६२ पितृमातुर्व्यडुलं भ्रातरि ॥ ६-२-६३ पित्रोर्डामहद् पितृमातुः ॥ ६-२-६४ अवेर्दुग्धे सोढदूसमरीषं ॥ ६-२-६५ राष्ट्रेऽनंगादिभ्यः, शैवं, केचिचांगं ॥ ६-२-६६ राजन्यादिभ्योऽकव् राष्ट्रे । ६-२-६७ वसा ॥ ६-२-६८ भौरिक्येषु कार्यादेर्विधभक्तं, भौरिकिचैकयतचौपयतकाणेयवाणिजकसारसायन - चांद्रायण यक्षायणसौवीराः ॥ ६-२-६९ निवासादूरभवे इतिदेशे नाम्नि, शकलाया निवासः शाकलः, अदूरभवेऽपि शाकल: देशः ॥ ६-२-७० तदत्रास्ति, औदुंबरो देश: ।। ६-२-७१ तेन निर्वृत्ते च, कौशाम्बी ॥ ६-२-७२ नद्या मतुः ( निवासादौ ) जाह्नवी ।। ६-२-७३ मध्वादेः, मधुमान् देशः, स्थाणुइक्षुवेणुशमी हिमइष्टकाशरुशुक्तिसुत्या वेटतक्षशिलाः ॥ २-१-९४ मावर्णान्तोपान्तापंचम वर्गान्मतोर्मो वः, शरावती शमीवान् ॥ For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२३२) २-१-९५ नाम्नि मतोवो न, अहीवती । ६-२-७४ नडकुमुदवेतसमहिषाड्डित् ॥ ६-२-७५ नडशादाबलः ॥ ६-२-७६ शिखायाः, शिखावलः॥ ६-२-७७ शिरीषादिककणौ ।। ६-२-७८ शर्कराया इकणीयाण च, इककणौ चात् ॥६-२-७९ रोऽश्मादेः, यूषयूथमीनगुददर्भकुटगुहानगगह्वपामन् ।६-२-८० प्रेक्षादेरिन्, फलकाधुवकाक्षिपकाकूपपुकधूकइक्कटमहगर्तयवाषा: ॥६-२-८१ तृणादेः सल्, नदसा, जनपर्णवर्णअर्णसः।। ६-२-८२ काशादेरिलः ॥६-२.८३ अरीहणादरकण, खंडुद्रुघणकिरणखदिरभगलघिपथ उदंडवीरणबधिरजब्बः॥६-२-८४ सुपन्थ्यादेयः, संकाशकम्पीलचूपअंगनाथमृष्टिशूरनासिकामदारसुरअंसरोमनतीर्थदशनलगंडिवाः ॥६-२-८५, सुतंगमादेरिब, मुनिवित्तशुक्रश्वेतअर्जुनबीजकाः ॥६-२-८६बलादेयः, पुलमूलनलदललकुलवनानि॥६-२-८७अहरादिभ्योऽज्ञ।। ६-२-८८सख्यादेरेयण , दत्त-अग्नि-भल्ल-चक्र-अशोक-वीर-रोह-कदल-सरमाः। ६-२-८९ पन्थ्यादेरायनण, पक्ष-पाक-चित्र-कुंभ-हंसक-सरकअंशुक कुंडानि ॥६.२-९० कर्णादेरायनिञ्, अर्कद्रुपद-कुलिशजैत्राः ॥ ६-२-९१ उत्करादेरीयः, संकर-सफर-पिप्पल- सुवर्णअजिर-तिक-अनेकपलाश-भस्त्रा-शाला-वृक्ष-निशान्त-जिनाः ॥ ६२.९२ नडादेः कीयः, बिल्व-वेत्र-कपोत-कुंचा ॥ २-४-९३ बिल्वकीयादेरीयः तद्धितस्वरे लुक, बैल्वकाः ॥ ६-२-९३ कृशाश्वादेरीयण, कृशाश्व-अरिष्ठ-रोमश-शबल-कूट-सदृश-धूम For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२३३) धूम्र-अयस-उरस्-अविनताः ६-२-९४ऋश्यादेः कः, न्यग्रोध-शरनिवात-नद्ध-उत्तर-बाहु-अरदु-अशनि-अंशवः॥६-२-९५ वराहादेः कण, निबद्ध-विदग्ध-विभग्न-निमग्नाः॥६.२९६ कुमुदादेरिका, निर्यास-संकट-गर्त-यवाष-दशा-मुनि-ग्रामाः ॥६-२-९७अश्वत्थादेटिकण, कुमुद-गोमठ-दाश-पास कुंद-कुट-कुंडल-शुचिकर्णाः ॥ ६-२-९८ साऽस्य पौर्णमासी, पौषी पौर्णमास्यस्य पौषः ॥ ६.२-९९ आग्रहायण्यश्वत्थादिकण ॥ ६.२-१०० चैत्रीकातिकीफाल्गुनीश्रवणाद्वा, चैत्रिकः चैत्रः ॥ ६.२-१०१ देवता साऽस्य, आहेतः जैनः॥ ६-२-१०२ पिंगाक्षीपुत्रादेरीयः ॥६२-१०३ शुक्रादियः ॥ ६-२-१०४ शतरुद्रात्तौ।। ६-२-१०५ अपोनपादपानपादस्तु चातः, अपोनत्रियं अपांनविय ६-२-१०६ महेन्द्राद्वा तौ, पक्षेऽण् ॥६-२-१०७ कसोमायण, कायं ॥६-२-१०८ द्यावापृथिवीशुनासीराग्नी. षोममरुद्धवास्तोष्पतिगृहमेधादीययौ ॥ ६.२-१०९ वावृतुपित्रुषसोयः । ६-२-११० महाराजप्रोष्ठपदादिकण । ७-४-२८ देवतानामा त्वादी पूर्वोत्तरवृद्धिः, आग्नावैष्णवं ॥ ७-४.२९ आतो नेंद्रवरुणस्य, आग्नेंद्रं ॥ ६-२-१११ कालाद् भववत्, मासे भवं मासो देवता वा मासिकं।। ६-२-११२ आदेश्छन्दसःप्रगाथे,पंक्तिरादिच्छंदोऽस्य पांक्तः॥६-२-११३ योद्धृप्रयोजनायुद्धे,वैद्याधरं सौभद्र॥६-२-११४ भावघजोऽस्यां णः, प्रपातोऽस्यां प्रापातः॥६-२-११५ श्यैनंपातातैलंपाता। For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २३४) ६-२-११६ प्रहरणात् क्रीडायां णः॥ ६.२-११७ तद्वेत्य. धीते, नैरुक्तः।७-४.६२ कलापिकुथुमिततलिजाजलिलांगलिशिखंडिशिलालिसब्रह्मचारिपीठसर्पिसूकरसद्मसुपर्वणः अन्त्यस्वरादेर्लुक्, सौपर्वाः ॥ ६-२-११८ न्यायादेरिकण, न्यास-चर्चा-पद-क्रम-वृत्ति-गण-पुराण-ज्योतिष-वसंत-प्रथम-आथवणाः॥७-४-४८इकण्यथर्वणः नान्त्यस्वरादिलुक्, आथर्वणिकः।। ६.२-११९ पदकल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात्, पौर्वपदिकः सौलक्षणिकः मातृकल्पिकः राजसूयिकः प्रियंगुका वासवदत्तिकः ॥ ६.२-१२० अकल्पात्सूत्रात् ॥ ६-२-१२१ अधर्मक्षत्रिसंसर्गागाद्विद्यायाः ॥ ६-२-१२२ याज्ञिकोथिकलोकायिति॥६-२-१२३अनुब्राह्मणादिन्॥६-२-१२४ शतषष्टेः पथ इकट्॥६-२-१२५ पदोत्तरपदेभ्य इकः॥६-२१२६ पदक्रमशिक्षामीमांसासाम्नोऽकः ॥ ६-२-१२७ ससर्वपूर्वाल्लुप् ॥ ६-२-१२८ संख्याकात्सूत्रे, द्वादशका आहेताः ॥ ६-२-१२९ प्रोक्तात्, सुधर्मणा प्रोक्तं सौधर्म, तद्वेत्ति सौधर्मः ॥ ६-२-१३० वेदेन्ब्राह्मणमत्रैव, कठाः तांडिनः॥ ६-२-१३१ तेन च्छन्ने रथे, द्वैपः ॥ ६-२-१३२ पांडुकंबला. दिनः ॥ ६-२-१३३ दृष्टे साम्नि नाम्नि, आग्नेयं साम । ६-२-१३४ गोत्रादंकवत्, औपगवकं साम ॥६-२-१३५ वामदेवाद्यः॥६-२-१३६ डिद्वाऽण, औशन औशनसं वा साम ॥ ६-२-१३७ वा जाते द्विः डिदण, शातभिषः शातभिषजा, For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२३५) द्विडिवे शातभः ॥ ६.२.१३८ तत्रोधृते पात्रेभ्यः, शाराव ओदनः ।। ६-२-१३९स्थंडिलाच्छेते व्रती॥६-२-१४० संस्कृते भक्ष्ये, भ्राष्ट्राः ॥ ६.२-१४१ शूलोखाद्यः ॥६-२-१४२ क्षीरादेयण ॥ ६.२-१४३ दधन इकण ॥ ६-२-१४४ वोदश्वितः ॥ ६-२-१४५ क्वचित् , अपत्यादिभ्योऽन्यत्राप्येते, चाक्षुषं ॥ ६-३-१ शेषे संस्कृतभक्ष्यान्तादन्यस्मिन् ॥६-३-२ नद्यादेरेयण, मही-वाराणसी-पुर-वन-गिरि-पावा-दाः ॥६-३३ राष्ट्रादियः ॥ ७-४-७ न्यग्रोधस्य केवलस्य यः प्रागैत्, नैयग्रोधेयः ॥६-३-४ दूरादेत्यः ६-३-५ उत्तरादाह ।। ६. ३-६ पारावारादीनः । ६-३-७ व्यस्तव्यत्यस्तात्, पारीणः ॥६-३-८ धुप्रागपागुदक्प्रतीचो यः दिग्देशे ॥६-३-९ग्रामा. दीनञ् च ॥ ६-३-१० कन्यादेश्चैयकञ् ॥ ६.३.११ कुंड्या. दिभ्यो यलुक च ॥ ६-३.१२ कुलकुक्षिग्रीवाच्छ्वाऽस्य. लंकारे ॥ ६-३-१३ दक्षिणापश्चात्पुरसस्त्यण ॥ ६.३-१४ वह्ल्यूदिपर्दिकापिश्याष्टायनण ।। ६-३-१५रंकोःप्राणिनि वा॥६-३-१६क्वेहामात्रतसस्त्यच॥६-३.१७नेध्रुवे॥६-३-१८ निसो गते, निष्टयः चंडालः ॥६-३-१९ एषमोह्यश्वसो वा, पक्षे तनः, इकण तादिः ॥ ६-३-२० कंथाया इकण ॥६-३२१ वांवकम् कंथायाः॥ ६.३-२२ रूप्योत्तरपदारण्याण्णः॥ ६-३.२३ दिक्पूर्वपदादनाम्नः, पौर्वशालः॥६-३-२४मद्रादञ् ॥६-३-२५ उदग्ग्रामाद्यकृल्लोम्ना, याकृल्लोमः ॥ ६-३-२६ For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२३६) गोष्ठी-तैकी-केती-गोमती-शूरसेन वाहीक-रोमक-पटउचरात् ॥६-३-२७ शकलादेयंजः,शाकल्यस्य छात्राः शाकलाः ॥६-३-२८ वृद्धेञः, दाक्षेदोक्षाः ॥ ६-३-२९ न द्विस्वरात् प्रारभरतात् ॥ ६-३.३० भवतोरिकणीयसौ, भावत्कः ॥ ६-३-३१ परजनराज्ञोऽकीयः ॥ ६-३-३२ दोरीयः, तदीयः।। ६-३-३३ उष्णादिभ्यः कालात् ॥ ६-३-३४ व्यादिभ्यो णिकेकणी, तात्कालिकः॥ ६-३.३५काश्यादेः, चेदि-अच्युतहिरण्य-करण-सिन्धुमित्र-दासग्राम-गौवाशन-तारंगि-देवराजाः ॥ ६-३-३६ वाहीकेषु ग्रामात् ॥ ६-३-३७ वोशीनरेषु ॥ ६-३३८वृजिमद्राद देशात्कः ॥७-४-१५अमद्रस्य दिशः उत्तरवृद्धिः ॥ ६-३-३९ उवर्णादिकण देशात् ॥ ७-४.७१ ऋवोंवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक्, नैपादकर्षुकः॥ ६-३-४० दोरेव प्राचः॥ ७-४-१७ प्राग्ग्रामाणां दिशा परादेर्वृद्धिः ॥ ७-४-२ देविकाशिंशपादीर्घसत्रश्रेयसस्तत्प्राप्तावाः, पूर्वदाविकः ॥ ६.२-४१ ईतोऽकन्, काकन्दकः ।। ६-३-४२ रोपान्त्यात्, पाटलिपुत्रकः ॥ ६-३-४३ प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् ॥ ६-३-४४ राष्ट्रेभ्यः दो ॥ ७.४ १५ सुसााद्राष्ट्रस्य उत्तरवृद्धिः, सुपांचालक: ॥६-३.४५ बहुविषयेभ्यः, आंगकः॥६-३ ४६ धूमादेः, अर्जुनस्थली-राजगृह-मद्रकुल-त्र्याहाव-गर्भ-वज्ये-विदेह-माठर-घोष-वणिय-द्वीप-अरुण-उज्जयिनी-साकेताः ॥६-३-४७ सौवीरेषु कूलात् For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२३७) ॥६-३-४८ समुद्रान्नावोः ॥ ६-३-४९ नगरात्कुत्सादाक्ष्ये । ६-३-५० कच्छाग्निवक्त्रवतॊत्तरपदात् । ६-३-५१ अरण्यात्पथिन्यायाध्यायेभनरविहारे ॥६-३-५२ गोमये वारण्यादकञ् ॥ ६-३-५५ कुरुयुगंधराद्वा ॥ ६-३-४४ साल्वाद्गोयवाग्वपत्तौ ॥ ६.३-५५ कच्छादेर्नेनुस्थे, कच्छसिन्धु-वर्ण-कंबोज-साल्व-कुरु-कश्मीर-अनूप-रंगु-गंधार-सिन्ध्वन्तः ६-३-५६ कोपान्त्याच्चाण् ॥६-३-५७ गतॊत्तरपदादीयः, श्वाविद्गीयः॥ ६-३-५८- कटपूर्वात्प्राचः ॥६-३-५९ कखोपान्त्यकन्थापलदनगरग्रामहदोत्तरपदादो॥६-३-६० पर्वतात् ॥ ६-३-६१ अनरे वा ॥ ६-३-६२ पर्णकृकणाद्वारद्वाजात् ॥६-३-६३ गहादिभ्यः । ६-३-६४ पृथिवीमध्यान्मध्यमश्चास्य॥६-३-६५निवासाच्चरणेऽण,पृथ्वीमध्यं निवासोऽस्य माध्यमः॥ ६-३-६६ वेणुकादिभ्य ईयण ॥ ६-३-६७ वा युष्मदस्मदोजीनी युष्माकास्माको चास्यैकत्वे तु तवकममकं ॥ ६३-६८ द्वीपादनुसमुद्रं ण्यः ॥६-३-६९ अर्धाद्यः ॥६-३-७० सपूर्वादिकण।।६-३-७१दिक्पूर्वात्ती॥ ६-३-७१ ग्रामराष्ट्रांशादणिकणौ ॥ ६-३-७३ परावराधमोत्तमादेर्यः अर्धात् । ६-३-७४ अमोऽन्तावोधसः, अन्तमः ॥६-३-७५ पश्चादाचंताग्रादिमः॥६५-७६ मध्यान्मः॥६-३. ७६ मध्य उत्कर्षापकर्षयोरः ॥ ६-३-७८ अध्यात्मादिभ्य इकण ॥ ६-३-७९ समानपूर्वलोकोत्तरपदात् ॥ ६-३-८० For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२३८) वर्षाकालेभ्यः, वार्षिकः मासिकः ॥ ७-४-१४ अंशाहतोः उत्तरवृद्धिः, पूर्ववार्षिकः ॥ ६.३-८१ शरदः श्राद्ध कर्मणि ॥ ६-३-८२ नवा रोगातपे ॥ ६-३.८३ निशाप्रदोषात् ॥ ६-३-८४ श्वसस्तादिः, शौवस्तादिकः ॥ ७.४.६ द्वारादेः यवः प्रागैदौत्, स्वर-स्वर-श्वस्-श्वन-स्व-स्वाध्याय-स्वग्रामाः॥६-३. ८५ चिरपरुत्परारेस्त्नः ॥६-३-८६ पुरो नः, पुराणं पुरातनं।। ६.३-८७ पूर्वाणापराणात्तनट् वा ॥ ६-३-८८ सायंचिरंप्राणेप्रगेऽव्ययात् ॥ ६-३-८९ भर्तुसंध्यादेरण, आमावास्यः॥६-३-९० संवत्सरात् फलपर्वणोः ॥ ६-३-९१ हेमन्ताद्वा तलुक् च॥६-३.९२ प्रावृष एण्यः, क्विपि णत्वाय ।६-३-९३ स्थामाजिनान्ताल्लुप, अश्वथामा ॥ ६.३.९४ तत्र कृतलब्धक्रीतसंभ्रूते, सोनः, अणेयणादयः ॥ ६-३-९५ कुशले तत्र, माथुरः ॥ ६-३-९६ पथोऽकः ॥ ६-३-९७ कोऽश्मादेः ॥ ६-३-९८ जाते, बाहीकः पौंस्नः ॥ ६-३-९९ प्रावृषः इकः ॥ ७-४-१३प्रोष्ठभद्राज्जाते पदस्य वृद्धिङ्गिति, प्रोष्ठपादः॥ ६-३.१०० नाम्नि शरदोऽकञ् ॥ ६-३-१०१ सिन्ध्वपकरात्काणौ ॥ ६-३-१०२ पूर्वाणापराहणामूलप्रदोषावस्करादकः ॥ ६.३-१०३ पथः पन्थ् च ॥ ६-३-१०४ अश्च वाऽमावास्यायाः ॥ ६-३-१०५ श्रविष्ठाषाढादीयण च ॥ ६-३-१०६ फल्गुन्याष्टः ॥ ६-३-१०७ बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वाते प्, बहु For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२३९) लः अनुराधः ॥ ६-३-१०८ चित्रारेवतीरोहिण्याः स्त्रियां ॥ ६-३-१०९ बहुलमन्येभ्यः ॥ ६-३-११० स्थानान्तगोशालखरशालात् ॥ ६-३-१११ वत्सशालाद्वा लुप, पक्षेऽण नाम्नि ॥ ६-३-११२ सोदर्यसमानोदयों जाते ॥ ६-३-११३ कालाद्देये ऋणे, मासिकं ॥ ६.३-११४ कलाप्यश्वत्थयवबुसोमाव्यासैषमसोऽकः ( उपलक्षितः )॥६-३-११५ ग्रीष्मावरसमादकञ् ॥ ६-३-११५ संवत्सराग्रहायण्या इकण च ऋणे ॥ ६-३-११७ साधुपुष्यत्पच्यमाने, तत्र हेमन्ते साधु पुष्यति पच्यते वा हैमनं ॥ ६-३-११८ उप्ते, शारदा यवाः ।। ६-३-११९ आश्वयुज्या अक॥६-३-१२०ग्रीष्मवसंताद्वा॥ ६-३-१२१ व्याहरति मृगे तत्र कालात्, प्रादोषिक: प्रादोषो वा शृगालः६-३-१२२जयिनि च कालात्॥६-३-१२३भवे,माथुर: ॥६-३-१२४दिगादिदेहाशाद्यः, दिश्यः मूर्धन्यः, वर्ग-गण-मेधा न्याय-रहस्-आदि-मुख-जघन-वंशाः॥६-३-१२५नाम्न्युदकात्, उदक्या रजस्वला ॥ ६-३-१२६ मध्याद्दिनण्णेया मोऽन्तश्च, मध्यमीयः॥६-३-१२७ जिह्वामूलांगुलेश्चयः॥ ६-३-१२८ वर्गान्तात् ॥ ६-३-१२९ ईनयो चाशब्दे, भरतवर्यः॥ ६-३.१३० दृतिकुक्षिकलशिवस्त्यहरयण ॥ ६-३-१३१ आस्तेयं ( असृजः)॥६-३-१३२ ग्रीवातोऽण च ॥ ६-३. १३३ चतुर्मासान्नाम्नि, चातुर्मासी ॥६-३-१३४ यज्ञे ञ्यः ।। ६-३-१३५ गंभीरपंचजनबहिर्देवात्॥ ७-४-६५ प्रायोऽव्य For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४०) यस्य अपदान्त्यस्वरादेर्लुक्, बाह्यः ॥३-३-१३६ परिमुखादेरव्ययीभावात्, परिहनु-पर्योष्ठ-परिरथ-उपसीर-अनुपद-अनुपथ अनुगंगाः ॥ ६-३-१३७ अंतःपूर्वादिकण, आन्तर्गेहिकः ॥ ६-३-१३८ पर्यनोग्रामात् ॥ ६-३-१३९ उपाज्जानुनीविक त् प्रायेण ॥ ६-३-१४० रूढावंतःपुरादिकः॥ ६.३-१४१ कर्णललाटात् कल् ॥ ६-३-१४२ तस्य व्याख्याने च ग्रंथात् भवे ॥ ६-३-१४३ प्रायो बहुस्वरादिकण भवे ग्रंथे च ।। ६-३-१४४ ऋगृद्विस्वरयागेभ्यः ॥ ६-३-१४५ ऋषेरध्याये प्रायः ॥ ६-३-१४६ पुरोडाशपौराडाशादिकेकटौ॥ ६-३१४७ छंदसो यः ॥ ६-३-१४८ शिक्षादेश्वाण, छांदसः ॥ ६-३-१४९ तत आगते, माथुरः दैत्यः ग्रामीणः नादेयः ।। ६-३-१५० विद्यायोनिसंबंधादकञ्, आन्तेवासिकं ॥ ६.३. १५१ पितुर्यो वा, पैतृकं ॥ ६-३-१५२ ऋत इकण, मातृकं ॥ ६-३-१५३ आयस्थानात्, सौघ्नः ॥ ६.३-१५४ शुडिकादेरण, उदपान-उदक-तीर्थ-पणे-तृणानि ॥६-३-१५५गोत्रादंकवत्॥६-३-१५६नुहेतुभ्यो रूप्यमयटौ वा, देवदत्तमयं पापरूप्यं ॥ ६-३-१५७ प्रभवति, दारद। सिन्धुः ॥॥ ६-३-१५८ वैडूर्यः॥६-३-१५९ त्यदादेर्मयट् ॥ ६-३-१६० तस्येदं, भानवीयः, अणादिः ॥ ७-४-५६ उक्ष्णो लुक्, अनपत्येऽपि, औक्षं ॥७-४-५७ ब्रह्मणः ॥ ७-४-५८जातो, ब्राह्मी,६-३.१६१ हलसीरादिकण ॥ ६-३-१६२ समिध आधाने टेन्यण ॥ ६-३.. For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४१) १६३ विवाहे द्वंद्वादकल्, अत्रिभरद्वाजिका ॥ ६.३-१६४ अदेवासुरादिभ्यो वैरे, अहिनकुलिका।।६-३-१६५ नटान्नृत्ते व्यः ॥ ७-४-८ न्यंको यः प्रागैत् णिति ॥ ६-३-१६६ छंदोगौक्थिकयाज्ञिकबवचाच्च धर्माम्नायसंघे ॥६-३. १६७ आथर्वणिकादाणिकलुक् च ॥६-३-१६८ चरणादकञ्, काठकाः ॥ ६-३-१६९ गोत्राददंडमाणवशिष्ये, गार्गकं ॥ ६-३.१७० रैवतिकादेरीषः, रैवतिक-गौरग्रीवि-क्षमधृतयः ।। ६-३-१७१ कौपिंजलहास्तिपदादण् ॥६-३-१७२ संघघोषांकलक्षणेऽञ्यनिजः अण, वैदः ॥ ६-३-१७३ शाकलादकञ् च ॥ ६-३-१७४ गृहेऽग्नीधो रण धश्च ॥ ६-३-१७९ वाह्यपथ्युपकरणे एव वाहनात्प्रत्ययः ॥ ६-३-१८० वस्तुरिश्चादिः, सांवहित्रं ॥ ६.३-१८१ तेन प्रोक्त ख्याते ॥ ६.३-१८२मौदादिभ्यः॥६-३-१८३ कठादिभ्यो वेदे लुप्॥ ६-३-१८४ तित्तिरिवरतन्तुखडिकोखादीयण् ॥ ६-३-२८५ छगलिनो यिन् ॥ ६-३-१८६ शौनकादिभ्यो णिन् , वाजसनेय-स्कंध-देवदर्श-कठ-शाठ-हरिद्र-पलिंग-कमल-भारुणयः॥ ६-३-१८७ पुराणे कल्पे, पिंगीकल्पः ॥ ६-३-१८८ काश्यपकोशिकाद्वेदवच्च, धर्मादौ ॥ ६-३-१८९ शिलालिपाराशयन्निटभिक्षुसूत्रे ॥ ६-३-१९० कृशाश्वकर्मन्दादिन् । ६-३-१९१ उपज्ञाते, हैमीयं ॥ ६-३.१९२ कृते, सिद्धसेनीयः ॥६-३-१९३नाम्नि मक्षिकादिभ्यः॥६-३-१९४कुलालादेरक, भिक्षुसूत्रे " हैमीयं ।। ६.२६.३.१९४कुल For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४२) वरुट-निषाद-चंडाल-सेना-वधू-भद्र-रुरवः ॥६-३-१९५ सर्वचर्मण ईनेननौ ॥ ६-३-१९६ उरसो याणा ।। ६-३-१९७ छंदस्यः ॥ ६.३-१९८ अमोऽधिकृत्य ग्रंथे, भद्रामधिकृत्य ग्रंथो भाद्रः ॥ ६.३-१९९ ज्योतिष।। ६-३-२०० शिशुक्रन्दादिभ्य ईयः ॥ ६.३-२०१ द्वंद्वात्प्रायः, द्रव्यपर्यायीयं ॥ ६-३-१०२ अभिनिष्क्रामति द्वारे अमः, नदीमभिनिष्कामति नादेयं द्वारं ॥ ६-३-२०३ गच्छति पथि दूते ॥६-३-२०४ भजति ॥६-३-२०५ महाराजादिकण ।। ६-३-२०६ अचित्ताददेशकालात् ॥ ६-३-२०७ वासुदेवार्जुनादकः ॥ ६-३-२०८ गोत्रक्षत्रियेभ्योऽकञ् प्रायः ॥ ६-३-२०९ सरूपाद् द्रेः सर्वराष्ट्रवत् , वाज्यं वायो घृजीन्वा भजति वृजिकः ॥ ६-३-२१० टस्तुल्यदिशि, सौदामिनी ॥ ६-३-२१३ सेनिवासादस्य, राष्ट्र निवासोऽस्य राष्ट्रेयः ॥ ६-३-२१४ आभिजनात् (पूर्वबांधवानामयं)॥ ६-३-२१५ शण्डिकादेयैः॥ ६-३-२१६सिन्ध्वादेरञ् ॥६-३-२१७सलातुरादीयए ॥ ६-३-२१८ तूदीवर्मत्या एयण ॥ ६-३-२१९ गिरेरीयोऽस्त्राजीवे ॥ ६-४-१ इकण ॥ ६-४-२ तेन जितजयहि व्यत्खनत्सु॥६-४-३ संस्कृते ॥ ६-४-४ कुलत्थकोपान्त्यादण, कवर्गोपान्त्यदपीति ॥ ६-४.५ संसृष्टे ॥ ६-४-६ लवणादः ॥ ६-४-७ चूर्णमुद्गाभ्यामिनणौ ॥ ६-४-८ व्यंजनेभ्य उपासक्ते, तैलिकं ॥ ६-४-९ तरति ॥६-४-१० For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २४३ ) नौद्विस्वरादिकः।। ६-४-११ चरति ॥ ६-४-१२पर्पादेरिकट्, अश्व-अश्वत्थ-रथ-व्यालाः ॥६-४-१३ पदिक: ।। ६-४-१४ श्वगणाद्वा, पक्षे इकटू ।। ७-४- १०श्वादेरिति न प्रागौर्वात्, वागणिकः ।। ६-४-१५ वेतनादेर्जीवति, धनुस्-दंड-जाल- वेश-भूति शय्याशक्ति-पाद-वालाः ॥ ६-४- १६व्यस्ताच्च क्रयविक्रयादिकः ॥ ६-४ १७ वस्नात् ॥ ६-४-१८ आयुधादीया ॥ ६-४-१९ वातादीनञ्, ञोऽपुंस्त्वाय ।। ६-४-२० निवृत्तेऽक्षद्यूतादेः, जंघाप्रहार- पादस्वेद - गतागत- यात उपघातः ।। ६-४-२१ भा वादिमः, पाकिमं । ६-४-२२ याचितापमित्यात् कण् ॥ ६-४-२३ हरत्युत्संगादेः, औत्रुषिकः ।। ६-४-२४ भस्त्रादेरिकट्, भरट भरण- अंगभारा: ।। ६-४-२५ विवधवीवधाद्वा, पक्षे इक ।। ६-४-२६ कुटिलिकाया अणू ॥६-४-२७ओजःसहोऽम्भसो वर्तते ।। ६-४-२८ तं प्रत्यनोर्लो मे पकूलात्, प्रातिलोमिकः ।। ६-४-२९ परेर्मुखपार्श्वीत् ॥६-४-३० रक्षदुञ्छतोः ॥ ६-४-३१ पक्षिमत्स्यमृगार्थाद् घ्नति ॥ ६-४-३२ परिपथात्तिष्ठति च ।। ६-४-३३ परिपथात् ॥ ६-४-३४ अवृद्धेगृह्णति गर्थे, न वृद्धेः ॥ ६-४-३५ कुसीदादिकट् ॥ ६-४-३६ दशैकादशादिकच, इकद, अतोऽदन्तः, यद्वा निपातनमबाधकं।। ६-४-३७अर्थ-पद-पदोत्तरपद-ललाभ-प्रतिकंठात्, पादिकः । न ग ।। ६-४-३८ परदारादिभ्यो गच्छति इकण ।। ६-४-३९ प्रतिपथादिकश्च ।। ६-४-४० माथोत्त For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४४) ४५शावते ॥ १ धमाधम रपदपदव्यानंदाद्धावति, दांडमाथिकः ॥६-४-४१पश्चात्यनु. पदात् ॥ ६-४-४२ सुस्नातादिभ्यः पृच्छति ॥ ६-४-४३ प्रभूतादिभ्यो ब्रुवति ॥ ६-४-४४ माशब्द इत्यादिभ्यः । ६-४-४५ शाब्दिकदारिकलालाटिककौक्कुटिक॥६-४-४६ समूहार्थात् समवेते ॥ ६-४-४७ पर्षदो ण्यः ॥६-४-४८ सेनाया वा ॥ ६-४-४९ धर्माधर्माच्चरति ॥ ६-४-५० षष्ट्या धर्ये, आपणस्य धर्म्य आपणिकः॥६-४-५१ऋन्नरादेरण, महिषी-प्रजापति-प्रेषिका-पुरोहित-अनुचारकाः॥ ६-४-५२ विभाजयितृविशसितुर्णीड्लुक् च, वैभाजित्रं वैशस्त्रं ॥ ६-४-५३ अवक्रये॥ ६-४-५४ तदस्य पण्यं॥६-४-५५किशरादेरिकन, तगर उसीर-हरिद्रा-गुग्गुलवः ॥ ६-४-५६शलालुनो वा ।। ६-४.५७ शिल्पं ६-४-५८ मड्डुकझझराद्वाऽण ॥ ६-४-५९ शीलं, परुषवचनशीलः पारुषिकः ॥ ६-४-६० अङस्थाच्छनादेरा, आवस्थः (अङ्) तपः-कमेन्-शिक्षा-भिक्षातितिक्षा-कृषि-सत्य-अनृतानि ॥६-४-६१ तूष्णीकः॥६-४-६२ प्रहरणं, आसिकः ॥ ६-४-६३ परश्वधाद्वाऽण् ॥ ६-४-६४ शक्तियष्टेष्टीकण ।। ६-४-६५ वेष्ट्यादिभ्यः, पक्षे इकण ॥६-४-६६ नास्तिकास्तिकदैष्टिकं, नास्ति मतिरस्य॥६-४-६७ वृत्तोऽपपाठोऽनुयोगे, एकमन्यदपपाठो वृत्तमस्यानुयोगे (परीक्षायां) एकान्यिकः ॥६-४.६८ बहुस्वरपूर्वोदिकः, एकादशान्यिकः ॥ ६-४-६९ भक्ष्यं हितमस्मै॥ ६-४-७० नियुक्तं For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २४५ ) दीयते, तदस्मै ॥ ६-४-७१ श्राणामांसौदनादिको वा ॥ ६-४-७२ भक्तौदनाद्वाऽणिकद् ॥ ६-४-७३ नवयज्ञादयोऽस्मिन्वर्तन्ते ॥ ६-४-७४ तत्र नियुक्ते ॥ ६-४-७५ अगारान्तादिक: ।। ६-४-७६ अदेशकालादध्यायिनि, श्मशानेऽध्यायी श्माशानिकः ।। ६-४-७७ निकटादिषु वसति, नैकटिकः ॥ ६-४-७८ सतीर्थ्यः, तीर्थ गुरुः । ६-४-७९ प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति ।। ६-४-८० संख्यादेश्चाऽऽर्हदलुचः, द्वैचन्द्रायणिकः चः केवलार्थः ॥ ६-४-८१ गोदानादीनां ब्रह्मचर्ये, गोदानस्य ब्रह्मचर्यं गौदानिकः ॥ ६-४-८२ चन्द्रायणं च चरति ॥ ६-४.८३ देवत्रतादीन् डिन् चरति ॥ ६-४-८४ डकचाष्टाचत्वारिंशतं वर्षाणां, चाहिन् ।। ६-४-८५ चातुर्मास्यं तौ यलुक् च चातुर्मास्यानि चरति चातुर्मासी चातुर्मासिकः ॥ ६-४-८६ कोशयोजनपूर्वाच्छतायोजनाचाभिगमा ॥ ६-४-८७ तद्यात्येभ्यः star याति शशतिकः ।। ६-४-८८ पथ इकट् याति, द्वैपथिकः । समासान्तेऽपि ।। ६-४-८९ नित्यं ण पंथश्च ।। ६-४-९० शंकूत्तरकान्ताराजवारीस्थलजंगलादेस्तेनाहृते च, शंकुपथेनाहृतो याति वा शांकुपथिकः ॥ ६-४-९१ स्थलादेर्मधुकमरिचेऽण् पथः ॥ ६-४-९२ तुरायणपारायणं यजमानाधीयाने, तुरायणं यजति तौरायणिकः ॥ ६-४-९३ संशयं प्राप्ते ज्ञेये ।। ६-४-९४ तस्मै योगादेः शक्ते ॥ ६-४-९५ योग " For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २४६ ) , कर्मभ्यां योकौ ॥ ६-४-९६ यज्ञानां दक्षिणायां ॥ ६-४-९७ तेषु देये ॥ ६-४-९८ काले कार्ये च भववत् ।। ६-४-९९ व्युष्टादिष्वण देये कार्ये च नित्य ( विषुवत् ) तीर्थ संग्रामसंघात प्रवास - उपवासाः ॥ ६-४-१०० यथाकथाचाण्णः ॥ ६-४-१०१ तेन हस्ताद्यः देये कार्ये च । ६-४-१०२ शोभमाने इक ॥ ६-४-१०३ कर्मवेषायः ॥ ६-४-१०४ कालात्परिजय्य - लभ्य - कार्य सुकरे ॥ ६-४-१०५ निवृत्ते, आह्निकं ।। ६-४-१०६ तं भाविभूते, मासं भावी मासिकः ॥ ६-४-१०७ तस्मै भृता १ धीष्टे २ च वेतनक्रीतः १ व्यापारितः २ मासिकः कर्मकरः ॥ ७-४-१०८ संख्याधिकाभ्यां वर्षस्याभाविनि तद्धित उत्तरवृद्धिः, द्विवार्षिकः ॥ ६-४-१०८ षण्मासादवयसि ण्येक भाविभूते भृताधीष्टे निवृत्ते च ॥ ६-४-१०९ समाया ईनः पूर्ववत् । ६-४-११० राज्यहः संवत्सराच्च द्विगोर्वा द्विसांवत्सरिक ।। ७-४-१९ मानसंवत्सरस्याशाणकुलिजस्यानाम्नि संख्याधिकाभ्यां उत्तरपदवृद्धिः ।। ६-४-१११ वर्षादश्च वा द्विवर्ष द्विवार्षिकः द्विवर्षीणः, भाविनि द्वैवर्षिकः ।। ६-४-११२ प्राणिनि भूते, वर्षात् ॥ ६-४-११३ मासाद्वयसि यः, द्विमास्यः।। ६-४-११४ इनश्च, मासीनः मास्यः॥ ६-४-११५ षण्मासाद्ययणिकण ।। ६-४-११६ सोऽस्य ब्रह्मचर्यतद्वतोः ।। ६-४-११७ प्रयोजनं, जैनमहिकं ॥ ६-४-११८ एकागाराच्चारे ॥ ६-४-११९ चूडादिभ्योऽण, चौडं श्राद्धं ॥ ६-४-१२० For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४७) विशाखाषाढान्मन्थदंडे ॥ ६.४-१२१ उत्थापनादेरीयः, अनुप्रवचन-उपस्थापन-अनुवदन-अनुपानानि॥६-४-१२२विशिरुहि-पदि-पूरि-समापेरनात् सपूर्वपदात्, श्रुतसमापनीयम् ।। ६.४-१२३ स्वर्गस्वस्तिवाचनादिभ्यो यलुपी प्रयोजनं, यशस्यं शान्तिवाचनं ।। ६-४-१२४ समयात्प्राप्तः॥ ६-४-१२५ ऋत्वादिभ्योऽण, ऋतुः प्राप्तोऽस्याः॥६-४-१२६कालाद्यः॥ ६-४-१२७ दीर्घः चेत्कालः इकण् ॥ ६-४-१२८ आकालिकमिकश्चायन्ते इकण,समानकालावाद्यन्तावस्याकालिकोऽनध्यायः ॥६-४-१२९ त्रिंशद्विशतेर्डकोऽसंज्ञायामाहदर्थे॥६-४-१३० संख्याडतेश्चाशत्तिष्टः कः आहेदर्थ क्रीतादौ, द्विकं कतिक यावत्कं बहुकं अध्यर्धकं अर्धपंचमकं ॥ १.१-३९ डत्यतु संख्यावत ॥ १-१-४० बहुगणं भेदे ।।१-१-४१ कसमासेऽध्यर्धः॥ १-१-४२ अर्धपूर्वपदः पूरणः॥ ६-४-१३१ शताकेवलादतस्मिन्येको ( भिन्नश्चेत् ) शत्यं शतिकं शतकं स्तोत्रं । ६-४-१३२ वाऽतोरिकः, यावतिकं ॥ ६-४-१३३ कार्षापणादिकट प्रतिश्चास्य वा, प्रतिकं ॥ ६-४-१३४ अर्धात् पलकंसकर्षात् इकट् ॥ ६-४-१३५ कंसार्धात्, कीसके ॥६-४-१३६ सहस्त्रशतमानादण् ॥ ६-४-१३७ शूद्विाऽञ्, पक्षे इकण।।६-४-१३८ वसनात् अ॥६-४-१३९विंशतिकात् अ॥ ६-४-१४० द्विगोरीनः, द्विविंशतीनः॥६-४-१४१ अनामन्यद्विः लुप् द्विगोः अतः, द्विकंसं । ६-४-१४२ नवाऽण: For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४८) द्विगोः प्लुप, द्विशतमानः द्विशातमानः ॥६-४१४३ सुवर्णकार्षापणात् द्विगोर्वा प्लुप, पक्षे इकण ॥ ६-४-१४४ द्वित्रिबहोर्निष्कविस्तात् द्विगोवा।। ६-४-१४५ शताधः॥६-४-१४६ शाणात् वा यः।। ६.४-१४७ द्विव्यादेोऽण वा शाणात् , पक्षे इकणो लुप्॥६-४-१४८ पणपादमाषाद्यः, द्विपण्यं।। ६-४-१४९ खारीकाकिणीभ्यः कच, द्विखारीकं खारीकं ॥ ६-४-१५० मूल्यैः क्रीते, प्रास्थिकं द्विकं शत्यं ॥ ६-४-१५१ तस्य वापे (क्षेत्रे ) ॥६४-१५२ वातपित्तलेटमसनिपाताच्छमनकोपने ॥ ६-४-१५३ हेतौ संयोगोत्पाते, शतस्य हेतुः संयोगः शत्यं ॥ ६-४-१५४ पुत्राधेयौ ॥ ६-४-१५५ द्विस्वरब्रह्मवर्चसाद्योऽसंख्यापरिमाणाश्चादेः, धनस्य हेतुः उत्पातो धन्यः ॥ ६-४-१५६ पृथिवीसर्वभूमेरीशज्ञातयोश्चाञ् , संयोगोत्पातेऽपि ॥ ७-४-२७ अनुशतिकादीनामुभयवृद्धिः, अनुहोड-अनुसंवत्सर-अधेनु-अधिदेव--इहलोक-परलोक--सर्वलोकसर्वपुरुष--सर्वभूमि-प्रयोग--अभिगम-परस्त्री-उदकशुद्ध-चतुर्विद्याः॥ ६-४-१५७ लोकसर्वलोकाज्ञाते ॥ ६-४-१५८ तदत्रास्मै वा वृद्धयायलाभोपदा( लंचा )शुक्लं देयं, पंचकं शतं ॥६-४-१५९पूरणार्धादिका वृद्ध्यादौ॥६-४-१६० भागाधेको। ६-४-१६१ तं पचति द्रोणाद्वाऽञ्, पक्षे इकण ॥ ६-४-१६२ संभवदवहरतोश्च (अनतिरेकेतरधारणयोः)॥ ६-४-१६३ पानाचिताढकादीनो वा पचत्यादौ ॥ ६-४-१६४ द्विगोरी. For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २४९ ) नेकौ वा ॥ ६-४-१६५ कुलिजाद्वा लुप् च द्विगो: इनेकटिकण्लुपः ।। ६-४-१६६ वंशादेर्भाराद्धरद्वहदावहत्सु ॥ ६-४-१६७ द्रव्यवस्नात्केकं ॥ ६-४-१६८ सोऽस्य भृतिवस्नांश, पंचकः ।। ६-४-१६९ मानं, द्रोणिकः ।। ६-४-१७० जीवितस्य सन् ( न लुप्), द्वे षष्टी जीवितमानमस्य द्विषाष्टिकः षष्टिकः ॥ ६-४-१७१ संख्यायाः संघसूत्रपाठे, पंचकः ॥ ६-४-१७२ नाम्नि, पंचकाः शकुनयः ।। ६-४-१७३ विंशत्यादयः ॥ ६-४-१७४ शचात्वारिंशं ॥ ६-४-१७५ पंचवर्गे वा ।। ६-४-१७६ स्तोमे डटू, विंशः ॥ ६-४-१७७ तमर्हति, वैषिकः ।। ६-४-१७८ दंडादेर्यः ॥ ६-४-१७९ यज्ञादियः ॥ ६-४-१८० पात्रात्तौ ॥ ६-४-१८१ दक्षिणाकडंगरस्थालीबिलादीययौ ॥ ६-४-१८२ छेदादेर्नित्यं, छैदिकः, भेद-द्रोहनर्त - कर्ष-प्रयोग-प्रेक्षण-संप्रश्नाः।। ६-४-१८३ विरागाद्विरंग || ६-४-१८४ शीर्षच्छेदाद्यो वा।। ६-४-१८५ शालीन कौपीनाविजीनं ॥ ७-१-१ यः ॥ ७- १-२ वहति रथयुगप्रासंगात्, द्विगोरिति लुब्वारणाय ।। ७-१-३ धुरो यैयन् ।। २-१-६५ न घि तद्धिते वर्नामिनो दीर्घः, धुर्यः ॥ ७-१-४ वामाद्यादेरीनः, सर्वधुरीणः, धुरीण इत्यपि ॥ ७-१-५ अकादेः ॥ ७-१-६ हलसीरादिकण ॥ ७-१-७ शकटादण्, नेत्यपि । ७-१-८ विध्यत्यनन्येन, पद्याः शर्कराः । ७- १ ९ धनगणाल्लब्धरि ॥ ७- १-१० णोन्नात् ॥ ७-१-११ हृद्य-पद्य तुल्य मूल्य वश्य For Private and Personal Use Only -- Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २५० ) पथ्य- वयस्य- धेनुष्या-गार्हपत्य जन्य-धर्म्यं यथास्वार्थ ॥ ७१-१२ नौविषेण तार्यवध्ये ॥ ७-१-१३ न्यायार्थादनपेते ॥ ७- १-१४ मतमदस्य करणे ।। ७-१ १५ तत्र साधौ, शरण्यः ॥ ७- १-१६ पथ्यतिथिवसतिस्वपतेरेयण ।। ७-१-१७ भक्ताण्णः ॥ ७-१-१८ पर्षदो ण्यणा ।। ७-१- १९ सर्वजनापण्येनत्रौ ।। ७-१-२० प्रतिजनादेरीनञ्, विश्वजन - महाजन- इदंयुगपरयुग-परकुलानि ॥ ७-१-२१ कथादेरिकण, वितंडा जनवादवृत्ति-संग्रह-गुण-गण-वेणु-मांस-ग्राम-उपवासाः ॥ ७-२-२२ देवतान्तात्तदर्थे, देवदेवत्यं ॥ ७-२-२३ पादायै ।। ७-२-२४ण्योऽतिथेः॥७-१-२५सादेश्चाऽऽतदः अधिकारः । । ७-१-२६ हलस्य कर्षे ।। ७-१-२७ सीतया संगते ।। ७-१-२८ ईयः आतदः ।। ७-१-२९ हविरन्न भेदापूपादेर्यो वा इदमादौ तंडुल-ओदन-पृथुक-कटकशकट-यूप-रूप-दीपाः॥ ७-१-३० उवर्णयुगादेर्यः, हविस्-अष्टकाबर्हिस - मेधा - कूप - अक्षर-असुर - खर- विष-दर- गावः ।। ७-१-३१नाभे भू चादेहांशात् ॥ ७-१-३२ न् चोधसः ॥ ७-१-३३ शुनो वश्वोत् शून्यं शुन्यं ॥ ७-१-३४ कंबलान्नाम्नि ॥ ७-१-३५ तस्मै हितं ।। ७-१-३६ न राजाचार्यब्राह्मणवृष्णः ॥ ७-१-३७ प्राण्यंगरथखलतिलयववृषब्रह्ममाषाद्यः ॥ ७-१-३८ अव्यजात् ध्यप् ।। ७-१-३९ चरक माणवादीन ।। ७-१-४० भोगोत्तरपदात्मभ्यामीनः, आचार्य भोगीनः ।। २-३-९६ क्षुम्नादीनां न णः, तृप्नु आचार्यानी आचार्य भोगीन- सर्वनामन् - For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २५१ ) नर्त्तन- नट--नद-नगर-- निवेश- अग्नि--अनूप-नंदन-गहन- ख्याताः ।। ७- ४-४८ इनेऽध्वात्मनोः न नादिलक आत्मनीनः ॥ ७-१-४१ पंचसर्वविश्वाज्जनात्कर्मधारये, सर्वजननिः || ७-१-४२ महत्सर्वादिकण्, सार्वजनिकः ।। ७-१-४३ सर्वापणो वा सार्वः ॥ ७-१-४४ परिणामिनि तदर्थे, आमिक्ष्यं आमिक्षयं दधि ।। ७-१-४५ चर्मण्यञ्, वार्द्धं ॥ ७-१-४६ ऋषभोपानहास् ञ्यः ।। ७-१-४७ छदिर्बलेरेयण । ७-१-४८ परिखाऽस्य स्यात् संभाव्या, पारिखेय्यः इष्टकाः ।। ७-१-४९ अत्र च, पारिखेयी भूमिः।। ७-१-५० तत्, प्राकारीया इष्टकाः ॥ ७-१-५५ भावे त्वतल, शब्दप्रवृत्तिनिमित्ते, जातिगुणाज्जातिगुणे, समासकृत्तद्धितात्तु संबंधे, पृथग्भूतस्य भावः पृथक्त्रं, संज्ञासंज्ञिसंबंधो वा ।। २ ४ १०० त्वे यापो ह्रस्वो बहुलं, अजत्वं ॥ ७-१-५६ प्राक्त्वादगडुलादेः त्वतलौ, गडुलादपि ॥ ७-१-५७ नस्तत्पुरुषादबुधादेः, चतुर-संगत-लवण-वड- कत-रस-लसयथा-तथा-क्षेत्रज्ञ-संवादि-संभाषिन् शीर्षघातिन्- पुरस्थ- कापुरुषाः ।। अष्टवत्रेति विकल्पेनेति चापरे ॥ ७-१-५८ पृथ्वा -- देरिमन् वा ॥ ७-४-३९ पृथुमृदुभृशकृशदृढपरिवृढस्य ऋतो रः इमनि णीष्ठेयस्सु च ।। ७-४-४३ त्रन्त्यस्वरादेः इमनि णीष्ठेयस्सु च लुक्, प्रथिमा पृथुता पार्थवं ॥ ७-४-४४ नैकस्वरस्य अन्त्यादिक इमनि णीष्ठेयसौ च स्रगिमा ।। ७-४-४१ भूर्लुक् चैवर्णस्य (भुव ऊतू ) भूमा । ७-४-३८ प्रियस्थिर For Private and Personal Use Only • Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५२) स्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकस्येमनि च प्रास्थास्फाघरगरबहनप्रदाघवर्षवृन्द, णीष्ठेयसौ च , नेमनि स्फिरः णौ प्राद्या नेति ॥ ७--४-.४२ स्थूलदूरयुवहस्वक्षिप्रक्षुद्रस्यान्तस्थादेः ( लुक ) गुणश्च नामिनः इपणीष्ठयसौ, पटु-महितनु-लघु-बहु-साधु-उरु-खंड-चंड-अकिंचन-बाल-होड-पाक-वत्समन्द-स्वादु-ऋजु वृष-कटु-महत्-अणु-चारु-वक्र-कालाः॥ ७-१.५९ वर्णदृढादिभ्यष्टयण च वा, शुक्लिमा शौक्ल्यं, त्वतलौ । चक्र-शुक्र-आम्र-ताम्र--अम्ल-लवण-शीत-उष्ण-तृष्णा-जड-बधिरमूक-मुर्ख-पंडित-मधुर-विशारद-संमतयः॥७-१-६०पतिराजान्तगुणांगराजादिभ्यः कर्मणि च, भावेऽपि, आधिपत्यं, कविब्राह्मण-चौर-धूर्त--आराधय-अनृशंस-कुशल-चपल-निपुण-पिशुनस्वस्थ-विफल-पुरोहित-सूतक-बाल-मंदाः।।७-४-२३ नत्रः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः आदेबृद्धिः नजो वा, आशोच्य।। ७-१-६१अर्हतस्तोन्त् च. आर्हन्त्यं ॥ ७-१-६२ सहायाद्वा॥ ७-१-६३ सखिवणिग्दूताधः॥ ७-१.६४ स्तेनान्नलुक् च ॥ ७-१-६५ कपिज्ञातेरेयण ॥ ७-१-६६ प्राणिजातिधयोऽर्थाद, आश्वं ॥ ७-१-६७ युवादेरण , अज-स्थविर श्रमणसुहृव-अनृशंस-निपुण-क्षेत्रज्ञ-होतृ-भर्तृ-सुष्टु-कर्तृ--मिथुन-सहस्कितवाः।। ७-१-६८ हायनान्तात्॥७-१-६९ वृवर्णाल्लध्वादे भावे कर्मण्यण्त्वतलः, व्यवधाने, शौचं ॥ ७-१-७० पुरुषहृदयादसमासे ॥ ७.१-७१ श्रोत्रियाघलुक च, श्रौत्रं । For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५३) ७-१-७२योपान्त्याद् गुरूपौत्तमा(यादीनामन्त्यं) दसुप्रख्यादका, रामणीयकं ॥ ७-१-७३ चौरादेः, त्वतलावपि, धूते-युवन्-मनो-बहुल-मेधाविन्-कल्याण-कुलपुत्र-वृद्ध-अवश्यानि । ७-४-६० यूनोऽके अन्त्यादिलुक्, यौवकः ॥ ७-१-७४ द्वन्द्वाल्लित् , वैत्रिका॥ ७-१-७५ गोत्रचरणाच्छ्लाघाऽत्याकार(न्यत्कार) प्राप्त्यवगमे, गार्गिकया श्लाघते न्यत्करोति गा. र्गिकामधिगतवान् ज्ञातवान्वा ॥ ७-१-७६ होत्राभ्य ईयः, ने. ष्ट्रीयं ॥ ७-१-७७ ब्रह्मणस्त्वः भावे कर्मणि च, तलपि जाते॥७-१-७८ शाकटशाकिनी क्षेत्रे, शाकशाकट।।७-१-७९ धान्येभ्यः ईन ॥ ७-१-८० व्रीहिशालेरेयण ॥ ८-१-८१ यवयवकषष्टिकाद्यः । ७-१-८२ वाऽणुमाषात्, पक्षे ईन । ७-१-८३ वोमाभंगातिलात् ।। ७-१-८४ अलाब्वाश्च कटो रजसि॥ ७-१-८५ अहा गम्येऽश्वादीनन्, आश्वीनः मार्ग: ॥७-१-८६ कुलाज्जल्पे ॥ ७-१-८७ पील्वादेः कुणः पाके, शेमी-करीर-बदर-कुवल-खदिराः॥७-१-८८कर्णादेमूले जाहः॥ ७-१-८९ पक्षात्तिः॥७-१-९० हिमादेलः सहे ॥ ७-१-९१ बलवातादूलः ॥ ७-१-९२ शीतोष्णतृषादालुरसहे ॥ ७-१-९३ यथामुखसंमुखादीनस्तद् दृश्यतेऽस्मिन्, यथामुखीन आदर्शः ( अथेति निषेधेऽप्यव्ययीभावः)॥७-१-९४ सर्वादेः पथ्यंगकर्मपत्रपात्रशरावं व्याप्नोत्ति।। ७-१-९५ आप्रपदं,आप्रपदीनः॥ ७-१-९६ अनुपदं बद्धा, अनुपदीनः॥ For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५४) ७-१-९७ अयानयं नेयः ईनः।।७-१-९८सर्वान्नमत्ति॥७-१-९९ परोवरीणपरंपरीणपुत्रपौत्रीणं ॥ ७-१-१०० यथाकामानुकामात्यंतं (अन्) गामिनि ॥ ७-१-१०१ पारावारं व्यस्तव्यत्यस्तं च।।७.१-१०२अनुग्वलं,अलंगवीनः॥७-१-१०३अध्वा' नं यैनौ।।७-१-१०४अभ्यमित्रमीयश्च अलंगामिनि॥७-१-१०५ समांसमीनाद्यश्वीनाद्यप्रातीनाऽऽगवीनसाप्तपदीनं ॥ ७१-१०६ अषडक्षाऽऽशितंग्वलंकर्मालंपुरुषादीनः स्वार्थे । ७-१-१०७ अदिस्त्रियां वाऽञ्चा, वाऽधिकारे वाग्रहणात्पूर्व नित्यं ॥ ७-१-१०८ तस्य तुल्ये कः संज्ञाप्रतिकृत्योः । आश्विका, तुल्य एवेति।।७-१-१०९न वृ१पूजार्थ२ध्वजचित्रे४। ७-१-११० अपण्ये जीवने न कः, शिवः॥७-१-१११ देवपथादिभ्यः न कः ॥ ७-१-११२ वस्तेरेया ।। ७-१-११३ शि. लाया एयच्च ॥ ७-१-११४ शाखादेयः, मुख जघन-स्कंध. शरण-उरस्-शिरस्-अग्राः।। ७-१-११५ द्रोभेव्ये ।। ७-१-११६ कुशाग्रीयः॥ ७-१-११७ काकतालीयादयः, खलातीवल्वीयं अंधकवतिक अर्धजरतीयं अजाकृपाणीयं घुणाक्षरीय।। ७-१-११८ शर्करादेरण, कपालिका-गोपुच्छ-पुंडरीक-नकुल-सिकताः॥७-४. १२ पदस्यानिति औः,श्वापदं शौवपदं ॥ ७-१-११९ अः सपत्न्याः ॥ ७-१-१२० एकशालाया इकः ॥ ७-१-१२१ गोण्यादेश्वेकश , अंगुली-मंडल-हरि-मुंड-कपि-खल-तरस-मुनिकुलिशाः॥७-१-१२२कर्कलोहिताहीकण च।।७-१-१२३ वेर्वि For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५५ ) स्तृते शालसंकट ।। ७-१-१२४ कटः वेः ॥ ७-१-१२५ संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे कटः ।। ७-११२६ अवात्कुटारश्चावनते । ७-१-१२७ नासानतितद्वतोष्टीटनाटनटं अवात् ।। ७-१-१२८ नेरिन १ पिटरका ३श्चिक १ चि२चिक ३श्वास्य।। ७-१-१२९ बिडाबरीसौ नीरंध्रे च नेः चात्पूर्वत्र ॥ ७-११३० क्लिन्नालश्चक्षुषि चिलपिलचुल् चास्य, चिलं ॥ ७-१-१३१ उपत्यकाधित्यके ।। ७-१-१३२ अवेः संघातविस्तारे कटपट ॥७-१-१३३ पशुभ्यः स्थाने गोष्ट ॥ ७-१-१३४द्वित्वे गोयुगः ॥ ७-१-१३५ षट्त्वे षड्गवः ।। ७-१-१३६ तिलादिभ्यः स्नेहे, तैलः ।। ७-१-१३७ तत्र घटते कर्मणष्ठः ॥ ७-१-१३८ तदस्य संजातं तारकादिभ्य इतः, पुष्प मित्र - मूत्र - पुरीष-उच्चार-विचारप्रचार- कुसुम-मुकुल स्तबक-पल्लव- किशलय-निद्रा-वंद्रा-श्रद्धा-बुधुक्षा-पिपासा - द्रोह - सुख-दुःख- उत्कंठा - तरंग-व्याधि-कंटक - मंजरी-अंकुर- पुलक- रोमांच-हर्ष-उत्कर्ष - गर्व-कलंक कज्जल-राग-क्षुध-तृष-ज्वर-पंडा-मुद्रा-फल-तिलकाः ।। ७-१-१३९गर्भादप्राणिनि, गर्भितो व्रीहिः ।। ७-१-१४० प्रमाणान्मात्र ॥ ७-१-१४१ हस्तिपुरुषाद्वाऽण् ॥ ७-१-१४२ वोर्ध्वं दघ्नद्वयसट् ॥ ७-१-१४३ मानादसंशये लुप्, हस्तः ॥ ७-१-१४४ द्विगोः संशये च, द्विशम : ( हस्तः ) ॥ ७-१-१४५ मात्रट् ॥ ७-१-१४६ शन्शद्विशतेः संशये, दशमात्राः ।। ७-१-१४७ डिन्, विंशिनो भवनेंद्वा ।। ७-११४८ इदंकिमो तुरिए किये चास्य ॥ ७-१-१४९ For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५६) यत्तदेतदो डावादिः ॥ ७-१-१५० यत्तत्किमः संख्याया इतिर्वा।। ७-१-१५१ अवयवात्तयट्॥ ७-१-१५२ द्वित्रिभ्यामयट् वा॥७-१-१५३ द्वथादेर्गुणान् मूल्य केये मयद, द्विमया यवा उदश्वितः।। ७-१-१५४ अधिकं तत्संख्यमस्मिन् शत. सहस्र शतिशद्दशान्ताया डः, विंश योजनशतं ॥ ७-१-१५. ५ संख्यापूरणे डट् ।। ७-१-१५६ विंशत्यादेवों तमद्॥७-१. १५७ शतादिमासाधमाससंवत्सरात्, शततमः॥७-१-१५८ षष्ट्यादेरसंख्यादेः, षष्टितमः, संख्यादेस्तु वा ॥ ७.१-१५९ नोमट असंख्यादेः॥७-१-१६०पित् तिथट् बहुगणपूगसंघात्।। ७-१-१६१ अतोरिथट् ॥ ७-१-१६२ षट्कतिकतिपयात्थट।। ७-१-१६३ चतुरः॥ ७-१-१६४ येयो चलुक् च ॥ ७-१-१६५ द्वेस्तीयः।। ७-१-१६६ त्रेस्तु च॥ ७-१-१६७ पूर्वमनेन सादेश्चेन्, पूर्वी कृतपूर्वी वा कटं॥७-१-१६८ इष्टादेः इष्टी पूर्ति, उपासित-अर्चित-गृहीत-अधीत-श्राम्नात-श्रुत-कृत-गणित-पठित-कथितानि।। ७-१-१६९ श्राद्धमद्यभुक्तमिकेनौ, श्राद्धी॥७-१-१७० अनुपद्यन्वेष्टा ॥ ७-१.१७१ दांडाजिनिकाय:लिकपाचकं ॥ ७-१-१७२ क्षेत्रेऽन्यस्मिन्नाश्य इयः, क्षेत्रियः व्याधिः जारश्च ।। ७-१-१७३ छंदोऽधीते श्रोत्रश्च वा ॥ ७-१-१७४ इंद्रियं ॥ ७-१-१७५ तेन वित्त चंचुचणौ ॥ ७-१-१७६ पूरणादू ग्रंथस्य ग्राहके को लुक् चास्य, द्वितीयेन रूपेण ग्राहको द्विकः ॥७-१.१७७ ग्रहणाद्वा॥७-१-१७८ सस्याद् गुणा For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५७) स्परिजाते, परितो जातः सस्यकः ॥ ७-१-१७९ धनहरिण्ये कामे ॥ ७-१-१८० स्वांगेषु सक्ते ॥ ७-१-१८१ उदरे त्विकण आधुने सक्ते ॥ ७-१-१८२ अंशं हारािण ॥७-१-१८३ तंत्रादचिरोधृते, तंत्रकः पटा७-१-१८४ ब्राह्मणान्नाम्नि।। ७-१-१८५ उष्णात्, उष्णिका अचिरोद्धृते ॥ ७-१-१८६ शीताच्च कारिणि ॥ ७-१-१८७ अधेरारूढे स्वार्थे ॥ ७-११८८ अनोः कमितरि ॥ ७-१-१८९ अभेरीश्च वा, अभिकः अमीकः॥ ७-१-१९० सोऽस्य मुख्यः , देवदत्तकः।। ७-१-१९१ शृंखलकः करभे । ७-१-१९२ उदुत्सोरुन्मनास । ७-१-१९३ कालहेतुफलात् रोगे, सततकः पर्वतकः उष्णकः ॥ ७-१-१९४ प्रायोऽन्नमस्मिन्नाम्नि , गुडापूपिका पौर्णमासी ॥७-१-१९५ कुल्माषादण् ॥ ७-१.१९६ वटकादिन् ॥ ७-१. १९७ साक्षाद् द्रष्टा, साक्षी॥ ७-२-१ तदस्यास्त्यस्मिन्निति मतुः, भूमनिंदाप्रशंसासु, नित्ययोगतिशायने । संसर्गेऽस्तिविवक्षायां, प्रायो मत्वादयो मताः॥१॥ मताने सममतुः ।। १-१-२३ न स्तं मत्वर्थ नाम पदं।। २-१९६ चर्मण्वत्यष्ठीवच्चक्रीवत्कक्षीवदुमण्वत् । २-१.९७ उदन्वदग्धौ च, चाभाम्नि ।। २-१-९८ राजन्वान् सुराज्ञि॥ २-१-९९ नोयादिभ्यः, भूमि-तिमि-कृमि-यव-Qचा द्राक्षा-वासा-हरित-गरुत् ककुद्ज्योतिष-महिष-गो-कान्ति-चारु-इक्षु-बंधु-मधु-बिन्दु--इन्दु-द्रु-वसुअंसु-श्रु-हनु-सानु-भानवः, नभ्यो मतोर्मो वः ॥७-२-२ आ यात् For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५८) मतुः॥ ७-२-३ नावादेरिकः, कुमारी-सभा-करणानि ॥ ७-२-४ शिखादिभ्य इन् , माला-शाला-मेखला-शाखा-वीणा-संज्ञा. कर्मन्-बल-उत्साह-उद्भास-आयाम-आरोह-शृंग-वृंद-कुल-फल-मानमनीषा-व्रत-केका-दंष्ट्रा-करुणा-जरा-उद्यमाः।। ७-२-५ व्रीह्यादिभ्यस्तौ ॥ ७-२-६ अतोऽनेकस्वरात् ।। ७-२-७ अशिरसोऽशीर्षश्च ॥ ७-२-८ अर्थार्थान्ताद्भावात् इकेनौ, न मतुः, अर्थी प्रत्यर्थी॥ ७२-९ व्रीह्यर्थहुँदादेरिलश्च, उदर-यव-ग्रह-पंकाः ॥ ७-२-१० स्वांगाद्विवृद्धात्ते ॥ ७-२-११ वृंदादारकः ॥ ७-२१२ शृंगात्॥ ७-२-१३ फलबर्हाच्चेनः॥७-२.१४ मलादीमसश्च ॥ ७.२-१५ मरुत्पर्वणस्तः ॥ ७-२-१६ वलिवरितुं. डेर्भः॥ ७-२-१७ ऊर्णाहंशुभमो युस् ॥ ७.२-१८ कंशंभ्यां युसूतिरयस्३तु४त५वभ६॥ ७२-१९ बलवातदन्तललाटादूलः।। ७-२-२० प्राण्यंगादातो लः, जंघालः ॥ ७-२-२१ सिध्मादिक्षुद्रजंतुरुग्भ्यः, यूकालः मूर्छालः, वर्मन्-गडुतुडि-पांशु-पाणी-धमनी-मणि-मांस-पत्रल-बात-स्नेह-शीत-श्यामपिंग-पक्ष्मन्-पृथु मृदु-मंजु-कंडवः, वत्सांसावपि।।७-२-२२प्रज्ञाप ोदकफेनाल्लेलौ ।। ७-२-२३ कालाजटाघाटात्क्षपे, न मतुः, काडेति ॥ ७२-२४ वाच आलाटौ ॥ ७-२-२५ ग्मिन् , वाग्मी ।। ७-२-२६ मध्वादिभ्यो र, ख-मुख-कुंज-नग-ऊपमुष्क-शुषि-कंडू-पांडु-पांशवः।। ७-२-२७ कृष्यादिभ्यो वलच ।। ३-२-८२ बलच्यपित्रादेः दीर्घः, कृषीवलः, आसुती-परिषद् For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५९) पर्षद-रजस् (सामान्ये ) दन्त-शिखा-पितृ-मातृ-भ्रातृ-उत्साहपुत्र-उत्संगाः॥७-२-२८ लोमपिच्छादेः शेलं, लोमन्-हरि-कपिमुनि-गिरि-उरु-कर्क-उरस्-ध्रुवका-पक्ष-चूर्णानि॥७-२-२९नोऽङ्गादेः अंगना-पामन्-वामन-कद्रु-बलयः ॥ ७-२-३० शाकीपलालीददूर्वा ह्रस्वश्च ।। ७-२-३१ विष्वचो विषुश्च ।। ७-२-३२ लक्ष्म्या अनः॥७-२-३३ प्रज्ञाश्रद्धा वृत्तेर्णः।। ७-२-३४ ज्योत्स्नादिभ्योऽण, तमिस्र-विसर्ग-विसर्प-कुतुप-कुंडल-तपांसि( नात्र रूढौ मतुः )॥ ७.२-३५ सिकताशर्करात् ॥ ७-२-३६ इलश्च देश, सैकतः॥ ७-२-३७धुद्रोमः।। ७-२-३८ काण्डाण्डभांडादीरः।। ७-२-३९ कच्छ्वा डुरः॥ ७.२-४० दंतादुन्नतात्॥७-२.४१ मेधारथान्नवरः॥७-२--४२ कृपाहृदयादालुः ॥ ७.-२--४३ केशाद्वः॥ ७--२--४४ मण्यादिभ्यः, हिरण्य-बिंब-कुरर राजीगांडी-अजकाः॥ ७-०२.-४५ हीनात्स्वांगादेः॥ ७-२-४६ अन्नादिभ्यः , अर्शस्-उरस्-तुन्द-चतुर-पलित-काम-बल-घटाः।। ७--२.-४७ अस्तपोमायामेधास्त्रजो विन् ॥ ७-२--४८ आमयाबीर्घश्च ॥ ७.२-४९ स्वान् मिन्नीशे ॥ ७.२.५० गोः, पूज्ये इति॥७-२--५१ ऊर्जा विन्वलावर चांतः, ऊर्जस्वी ऊर्वान् ॥ ७-२-५२ तमिस्रार्णवज्योत्स्नाः ॥ ७-२-५३ गुणा. दिभ्यो यः॥७-२.५४ रूपात् प्रशस्ताहतात् ।। ७-२-५५ पूर्णमासोऽण् ॥ ७-२-५६ गोपूर्वादत इकण, गौशतिकः, अनतोऽपीति ॥ ७-२-५७ निष्कादेः शतसहस्रात् ॥७२-५८ For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६० ) एकादेः कर्मधारयात् शतादेः॥ ७-२-५९ सर्वादेरिन् अतः, सर्वधनी ॥ ७-२-६० प्राणिस्थादस्वांगाद् द्वन्द्वरुग्निंद्यात्, कटकवलयिनी कुष्टी काकतालुकी ।। ७- २ - ६१ वातातिसारपिशाचात्कश्चान्तः ॥ ७-२-६२ पूरणाद्वयसि, पंचमीबालः ॥ ७-२-६३ सुखादेः, दुःख-तृप्र-कृच्छ्र-अस्र- अलीक- कृपण-सोढ़प्रणय-कक्ष-शीलानि ।। ७-२-६४ मालायाः क्षेपे । ७-२-६५ धर्मंशीलवर्णान्तात्, मुनिधर्मी ।। ७-२--६६ बाह्रर्वादेर्बलात्, बाहुबली ॥ ७-२-६७ मन्मान्जादेर्नाम्नि, दामिनी वामिनी सरोजिनी ॥ ७--२-- ६८ हस्तदन्तकराज्जातौ ॥ ७-२--६९ वर्णाद् ब्रह्मचारिणि ॥ ७-२-७० पुष्कररादेर्देशे, पत्र -उत्पल-नलबिस- मृणाल - कर्दम- शालूर - करीष-- शिरीष--यव--माप-तट-तरंगाः॥ ७--२-७१ सूक्तसाम्नोरीयः, मैत्रावरुणीयं ॥ ७-२७२ लुब् वाsध्यायानुवाके, द्रुमपुष्पः ॥ ७- २ - ७३ विमुक्तादेरण, देवासुर-उपसद- मरुत् दशार्ह वयस्-इडा- इला- उर्वशी - दशार्ण - वृत्रघ्नः ।।७ -- २ - ७४ घोषदादेरकः, अंजन- उशान- कृशानु- वाचस्पतिस्वाहा-प्राणाः।। ७--२- ७५ प्रकारे जातीयर ।। ७-२--७६ कोsण्वादेः, स्थूल माष- इषु इक्षु- वाद्य तिल-काल-मूल-मणि-चन्द्रपुंड्रा, पूर्णो मतोरवधिः ।। ७-२-७७ जीर्णगोमूत्रावदातसुरायवकृष्णात् शाल्याच्छादन सुराऽहिव्रीहितिले प्रकारे || ७-२- ७८ भूतपूर्वे पचरटू ।। ७- २ - ७९ गोष्ठादीनम्, भूतपूर्वो गोष्ठः गौष्ठीनः ॥ ७-२-८० षष्ठया रूप्यपूचर, देव For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२६१) दत्तस्य भूतपूर्वः देवदत्तरूप्यः ॥७-२--१५२ संख्यादेः पादादिभ्यो दानदंडे चाकल लुक् च, द्विपदिको दंडितः, चाद्वीप्सायां ॥७-२-१५३ तीयाहीकण न विद्या चेत् स्वार्थे ॥ ७-२१५४ निष्फले तिलास्पिञ्जपेज्जौ ॥७-२-१५५ प्रायोऽतोईयसमात्रट् ।। ७.२-१५६ वर्णाव्ययात्स्वरूपे कारः ।। हुकारं करोतीत्यादियोगाया|७-२-१५७रादेफः॥७-२-१५८नामरूपभागाद्धयः ।। ७.२-१५९ मत्तोदिभ्यो यः।। ७-२-१६० नवादीनतननं च नूश्वास्य ॥ ७-२-१६१ प्रात्पुराणे नश्च, प्रणं प्रत्नं ॥ ७-२-१६२ देवात्तल ॥ ७.२-१६३ होत्राया ईयः।। ७२-१६४ भेषजादिभ्यष्ट्यण , अनंत-आवसथइतिह-चतुर्वेद-चतुर्विद्य-त्रिविद्य-त्रिलोकाः ।।७-२-१६५ प्रज्ञादिभ्योऽण वणिज-प्रत्यक्ष-विद्वस्-मनस-सर्व-दशाह-वयस-रक्षस्-चोरदेवता-बन्धवः ॥ ७-२-१६६ श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे ॥ ७-२-१६७ कर्मणः संदिष्टे नित्यमण ॥ ७-२-१६८ वाच इकण ॥ ७-२-१६९ विनयादिभ्यः, समय-समाय-कथंचित-अकस्मात-उपचार-व्यहार-संप्रदाय-संगति- संग्राम-समूह-विशेषाः।। ७-२-१७० उपायाद्ध्रस्वश्च।।७-२.१७१ मृदस्तिकः।। ७-२-१७२ सस्नी प्रशस्ते, मृत्सा, स्वरूपेऽपि ॥ २-४-१०३ गोण्या मेये इस्त्रो, गोणिः॥ ७-३.१ प्रकृते मयट् (प्राचुर्य प्राधान्यं वा) यवागूमयं , स्वार्थिका अप्यन्यलिंगवचनाः॥ ७-३-२ अस्मिन्, अपूपमयं पर्व ॥ ७-३-३ तयोः समूहवच्च For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२६२) बहुषु, अश्वीया अश्वमयी ॥ ७-३-४ निंधे पाशप् , शब्दप्रवृत्तिनिमित्तकुत्सायाम् ॥ ७-३-५ प्रकृष्टे तमप् , गुणक्रिययोः, तद्विवक्षया जातिद्रव्ययोरपि, शुक्लतमः गोतमः श्रेष्ठतमः सूक्ष्मवस्त्रतमः सुसूक्ष्मतमवस्त्रः ।। ७.४-३१ वाऽन्तमांतितमांतितोs. तियोतिष,अन्तमःअंतितमः अन्तितःौतय तिषद्।।२-३-३४ हस्वान्नाम्नस्ति सः षः , वपुष्टमं ॥ ७-३-६ द्वयोर्षिभज्ये तरप् प्रकृष्टे, दंतोष्टस्य दंताः स्निग्धतराः।। ७-३-७ क्वचित्स्वा. र्थेऽपि, उच्चैस्तराम् ॥ ७-३-८ कित्याचेऽव्ययादसत्त्वे तयोरन्तस्याम् ॥ ७-३-९ गुणांगाद्वेष्ठेयसू तमप्तरपोः, अयमेषामतिशयेन पटुः पटिष्टः पटुतमः, अनयोः पटीयान् पटुतरः, गुणां. गात् गोतमः शुक्लतरं ॥ ७-४-३२ विन्मतोणीष्ठेयसी लुप, त्वचिष्ठः त्वचीयान् ॥ ७-४-३३ अल्पयूनोः कन्वा, कनिष्ठः ॥७-४-३४ प्रशस्यस्य श्रः, नैकस्वरेऽवणेवर्णलोपः,श्रेयान्।।७-४३५ वृद्धस्य च ज्या, ज्यायान् ॥ ७-४-३६ ज्यायान् ( एरा इयसोः)॥७-४-३७ बाढान्तिकयोः साधनेदी, नेदीयान् ॥ ७-४-४० बहोणीष्ठे भूयः, भूयिष्ठः भूयान् ।। ७-३-१० त्यावे. श्व प्रशस्ते रूपए, चात् गुणांगात्, पचतिरूपं वैयाकरणरूपः ।। ७-३-११ अतमवादेरीषदसमाप्ते कल्पपदेश्यप्देशीयर, पचतिकल्पं , गुडकल्पा द्राक्षा ॥ ७-३.१२ नाम्नः प्राग बहुवा, बहुगुडो द्राक्षा, प्रकृतिलिंगः । ७-३.१३ न तमवादिः कपोऽच्छिन्नादिभ्यः, एषामनयोर्वा प्रकृष्टः पटुः पटुकः, कुत्सा For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२६३) दौ तु स्यात् पदुतमका, छिनकतमः।। ७३-१४ अनन्त्यंते कपो न तमवादिः, प्रकृष्टं छिन्नकं ॥ ७-३-१५ यावादिभ्यः का स्वार्थे,माण-अवि-अस्थि-पात्र-ज्ञात-नित्य पुण्य वयस चंद्र-जानु-भिक्षवः।।७-३-१६ कुमारीक्रीडनेयसोः कंदुकः श्रेयस्कः॥ ७-३१७ लोहितान्मणौ, लोहितिका, नामापि ॥ ७-३-१८ रक्तानित्यवर्णयोः लोहिनिका पटी, लोहितकालाक्षि ॥ ७-३-१९ कालान्, कालकः पटः कालकं मुखं, कालः ॥ ७-३-२० शीतोष्णाहती।।७.३.२१ लूनाधिगातात् पशो!७-३.२२स्नाताद्वेदसमाप्तौ ॥ ७-३-२३ तनुपुत्राणुवृहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादनरिक्ते ॥ ७-३.२४ भागेऽष्टमानः ॥७-३ २५ षष्ठात्।। ७-३.२६ माने कश्च भागे, पाष्ठः॥ ७-३२७ एकादाकिन् चासहाये ॥ ७-३-२८ प्राग्नित्यात कप कुत्सिताल्पाज्ञाते, अश्वकः ॥ ७-३-२९ त्यादिसर्यादेः स्वरेष्वन्यात्पूर्वोऽक , पचतकि सर्वके तकया ॥ ७.३-३० युष्मदस्मदोऽसोभादिस्यादेः, मयका, भवतकेत्यपि, विभक्तेरनु ।। ७-३-३१ अव्ययस्य को दू च, उच्चकैः पृथकद् ॥ ७-३-३२ तूष्णीकाम् ॥ ७-३.३३ कुत्सिताप्ल्पाज्ञाते , याचितकं ॥ ७-३-३४ अनुकंपातधुक्तनीत्योः , पुत्रक एहकि उत्संगके उपविश ॥ ७-३-३५ अजातेनुनाम्नो बहुस्वरादियेकेलं वा, अनुकंपितो देवदत्तः देवियः ॥ ७-३-४१ द्वितीयात्स्वरावं लुक अनुकंपायां स्वरे प्रत्यये ॥ ७-३-३६ वोपादेरडाको च, For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२६४) उपडः उपिलः उपेन्द्रदत्तकः॥ ७-३-३७ऋवर्णोवर्णात् स्वरादेरादेर्लक् प्रकृत्या च,मातयः॥७-३.३८लुक्युत्तरपदस्य कप्न् देवी (ते लुग्वा) श्च्चापुंसतीत्वं न, नरदेवका ॥ ७-३-३९ लुक चाजिनान्तात्, व्याघ्राजिना अनुकंपिता व्याघका नराः ॥ ७-३.४० षड्वजैकस्वरपूर्वपदस्य स्वरे लुग , वागीशोऽनु. कंपितो वाचियः, षडिलः ॥ ७.२-४२ सन्ध्यक्षरात्तेन द्विती. यात् सह, कुबिलः ॥ ७-३-४३ शेवलाद्यादेस्तृतीयात्, शेव. लियः, अकृतसंधेलुक, सुपरि-विशाल-वरुण-अर्यमाणः॥७-३-४४ कचित्तुर्यात्तु, बृहस्पतिकः॥ ७-३-४५ पूर्वपदस्य वा, दत्तियः देविलः।। ७-३-४३ हस्वे, हस्वो वंशः वंशकः।। ७-३.४७ कुटीशुंडाद्रः।। ७-३-४८ शम्या रुरौ ॥ ७ ३.४९ कुत्वा डुपः ॥७.३-५० कासूगोणीभ्यांतर, कास्तर इत्यपि ॥ ७-३.५१ वत्सोक्षाधर्षभाद् ध्रासे पित् तर ॥ ७-३.५२ वैकाद द्वयो. निर्धार्य डतरः।। ७-३.५३ यत्तत्किमन्यात्॥७-३-५४ बहना प्रश्ने उतमश्च वा, यतमः यो वा भवतां पटुः ततरः स वा आयातु ॥ ७.-३.-५५ वैकात् बहुना एकस्मिनिर्धार्ये, पक्षेऽक, एकतमः ॥ ७-३--५६ क्तात्तमधादेश्वानत्यंते का, अनत्यंतं. भिन्न भिन्न भिन्नतमकं ॥ ७-३-५७ न सामिवचने तात्तमबादेश्व कप, अर्धेमनत्यंतं भुक्तं ॥ ७-३-५८ नित्यं अजिनोऽण, ब्यावलेखी सामार्जिनं । महाविभाषा निवृत्ता ॥७.३.५९ विसारिणो मत्स्ये ॥७--३--६० पूगाद (अर्थकामप्रधानरः) मुख्य For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६५ ) बाद - ञौ द्विः, शैव्यः, द्वित्वाच्छिवयः, देवदत्तकः मुख्यार्थे ।। ७-३-६१ वातादस्त्रियां, ( शरीरायासाजीवाः ) कापोतपाक्यः, द्रिः ॥ ७-३ - ६३ वाहीकेष्वब्राह्मणराजन्येभ्यः, क्षौद्रक्यः ॥ ७-३-६४ वृकाद्वेण्यण् ॥ ७-३-६५ यौधे यादेरन, युधाकुमाराणां संघः यौधेयः ।। ७-३-६६ पर्श्वादेरण, पार्श्वः पशवः, स्त्रियां पर्शः, द्रेर्लुक ।। ७ ३-६३ दामन्यादेरीयः, दामनीयः ॥ ७-४-७२ असकृत्संभ्रमे पदं वाक्यं वा द्विः, हस्त्यागच्छति २ ॥ ७-४-७४ नानावधारणे, कार्षापणान्मापं मापं देहि, अनियत्तायां मापं ॥ ७४७५ आधिक्यानुपूर्ये, मां मह्यं रोचते २ मूले २ स्थूलाः ॥ ७-४-७६ डतरडतमी समानां स्त्रीभावप्रश्ने, सर्वे आया इमे कतरा कतरा कतमा कतमा वाऽऽव्यता ॥ ७४-७७ पूर्वप्रथमावन्यतोऽतिशये, पूर्व २ पचति, अन्येभ्य इति ॥ ७-४-४८ प्रोपोत्सं पादपूरणे, ॥ संसंश्रयत तं जिनं ॥ ७-४-७९ सामीप्येऽधोऽध्युपरि, अध्यघि ग्रामं ॥ ७-४-८० वीप्सायां गृहे गृहेऽश्वाः, जात्येकशेषतरेतरक्रमाभिधानेषु न ॥ ७-४-८९ प्लुप् चादावेकस्य स्थादे वीप्सायां एकैकः एकैका एक एका, विरामत्वान्न संधिः ॥ ७-४-८२ द्वंद्वं वा, द्वौ द्वौ वा तिष्ठतः।। ७-४-८३ रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे, द्वंद्वं मंत्रयंते मिथुनायते पशवः व्युत्क्रान्ता यज्ञपात्राणि प्रयुनक्ति ।। ७-४-८४ लोकज्ञातेऽत्यंतसाहचर्ये, द्वंद्वं रामलक्ष्मणौ ।। ७-४-८५ आबाधे द्विः प्लुप् च " For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६६ ) स्यादे, नष्टनष्टः ॥ ७-४-८६ नवा गुणः सदृशं रित् द्विः प्लुप् च, शुक्लं शुक्लं रूपं, पक्षे शुक्कजातीयः ।। ७-४-८७ प्रियसुखं चाकृच्छ्रे, सुखसुखेन सुखेन वाऽधीते ।। ७-४-८८ वाक्यस्य परिवर्जने, परिपरित्रिगर्तेभ्यः परित्रिगर्तेभ्यो वा वृष्टो देवः ॥ इति तद्धितप्रकरणं ॥ ↑ " पुल्लिंगे किश्त घघ, भावे खोडकर्तृकोऽलू चेमन् । न द: किर्नोsसमाहारे द्वन्द्वोऽश्ववडवाविति ॥ १ ॥ दारप्राणासवो भूम्नि स्त्रियामेकरवरं कृति । ईदूत्यायवाचीच्चापात्राद्यतु समाहृतौ ॥ २ ॥ द्विगुर्वान्नाप् नपुंशेषः, स्त्रयुक्ता लिन्मिन्यनिष्यणि । विंशत्याद्याशतात् द्वंद्वे, हस्वेऽल्पे कप् क्वचिच्च तिकू ॥१॥ वर्षा अतिका भूम्नि, वासरः सिकताः समाः । नलस्तुतचसंयुक्तरस्यान्तं नपुंसकम् ॥ ४ ॥ अकर्तृ द्विस्वरं च मन् ॥ समेऽधं सुदिनैकेऽहः पथः संख्याव्ययोत्तरः । भूमोऽसंख्यात एकार्थे, संख्याsदन्ता शतादिका || ५ || द्वन्द्वैकत्वाव्ययीभावौ, क्रियाव्ययविशेषणे । कृत्याः क्तानाः खल बिन् भावे, आत्वात् त्वादिः समूहजः || ६ || गायत्र्याद्यण् स्वार्थेऽव्यक्तमथानकर्मधारयः । तत्पुरुषो बहूनां चेच्छाया शालां विना सभा ॥ ७ ॥ राजवर्जितराजार्थ राक्षसादेः पराऽपिच । आदावुपक्रमोपज्ञे, गृहात्स्थूणा गणश्च भात् ||८|| सेनाशाला सुराछाया निशा वोर्णा शशात्परा । स्त्रीपुंसे तद्धितोऽपच्ये, लाजवत्रदशा हौ ।। ९ ।। पुंनपुंसकलिंगे तु रात्र एकात् समाहृतौ । स्त्रीक्लीवयोरर्धनावं व्यणकर्त्रनटौ For Private and Personal Use Only 3: Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२६७) क्वचित् ॥ १० ॥ चौराद्यमनोज्ञाद्यक, गुणोध्यत्तयटौ पुनः॥ परलिंगो द्वन्द्वोऽशी डेऽर्थो वाच्यवदपत्यमितिनियताः। अस्त्र्यारोपाभावे गुणवृत्तेराश्रयाद्वचनालंगे ॥ ११ ।। ( गुणद्रव्यक्रियोपाधिकसर्वादितदन्तसंख्यादिबहुब्रीहिपूर्वपदतत्पुरुषतद्धितार्थद्विगुरक्ताचणाद्यन्ता गुणवृत्तयः ) प्रकृतेर्लिंगवचने , बाधन्ते स्वार्थिकाः क्वचित् । नन्ता संख्या उतियुष्मदस्मच्च स्युरलिंगकाः ॥ १२ ॥ इति लिंगविवेकः॥ ॥ उणादयः॥ १कृ-वा-पा-जि-स्वदि-साध्यशी-दृ-स्ना-सनि-जनि वहीणभ्य उण, कारुः शिल्पन्द्रिश्च, वायुः, पायुस्पानं भगश्च, जायुरौषधं पित्तं वा, स्वादुः, साधुः, आशु शीघ्र, दारु काष्ठं, स्नायुः, सानुः शृंगं, जानुः राहु, आयका पुरुपशकटौषधजीवनेन्द्रपुत्राः, संप्रदानापादानाभ्यामन्यत्र कारकै भावे चोणाद्याः, बहुलम् । २ अ, शरः करः स्तवः । ३ म्लेच्छीडेहस्वश्च वा ४ नमः कमिगमिशमिखन्याकमिभ्यो डित, नगो वृक्षः पर्वतश्च, नाका स्वर्गः। ५ तुदादिविषिगुहिभ्यः कित्, गुहा स्कन्दो, गुहा दरी, तुदादिर्न गणों । ६ विन्दे लुक् च, विदः। ७ कृगो द्वे च, चक्रं । ८ कानिगदिमनेः सरूपे, मन्मनः । ६ ऋतष्टित अ सरूपे, दर्दरः पर्वतविशेषः, मर्मरश्छद्मवान्, मर्मरी श्रीः, बाहुल्यान्ममरा । १० किच्च, मुर्मुरः, पुर्पुरः फेनः, For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२६८) तितिर संक्रमा, भुर्भुरः संचयः, शिशिरः पुंजः । ११ पृपलिभ्यां टिपिच्च पूर्वस्य, पिप्पली । १२ ऋमिमथिभ्यां चम्मनौ च, मन्मथः। १३ गमेजम्च वा, जंगमः गंगमश्चपला। १४ अदुपान्त्यऋद्यामश्चान्ते, वद दः सरसरः । १५ मषिमसेवा, मसमस: मस्मसः। १६ हस्फलिकषेरा च, हराहरा योग्याचार्यसारंगारण्यकमयः । १७ इदुदुपांत्याभ्यां किदिदु. तोच, किलिकिल: चुरुचुरा। १८ जजलतितलकाकोलीसरीसृपादयः । १९ बहुलं गुणवद्धी चादेः,हेलिहिलाहैलिहिल। २० णेलुप्, वज्रधरः, पुण्यकृतो देवाः । २१ भीणशलिवलि. कल्यतिमार्चमृजिकुतुस्तुदाधारात्राकापानिहानाशुभ्यः का, बाहुल्यात्प्रत्ययांतरेऽपि, भेको मंडुके कातरे मेघे, एकः, शल्का त्राणे घनेऽर्धे करणे वल्क: दशने त्वचि वाससि, कल्को दंभकषाययोः, अत्को जीवे विधौ वायौ, मर्को वायुमनो दैत्यः, अर्कः सूर्यः, मार्कः वायुः, तोकमपत्यं, स्तोकमल्पं, दाको यज्ञः, धाका स्तंभ जळे गवि, राकोऽर्थेऽर्के च दातरि, त्राको धर्मः, काको द्विका, पाको बालेऽसुरे सानौ, निहाको प्रेम्णि निर्मोके, निहाका गोधा। २२ विचिपुषिमुषिशुष्यविमृवृशुसुभूधूमूनीविभ्यः कित, विक्क: कलमा, पुष्क इन्दुः, मुष्कः चौरः, शुष्कः, ऊका,सुको वायौ बके बाणे, भृगाले निरयेऽपि च, वृकः सूर्ये खले पशौ, शुका कीरः ऋषिश्व, सुकः कल्पा, भूक: कालाग्छद्रं च, धूको वायुव्योंविश्व, धूका पताका, मूको, नीका खगो ज्ञातानीका ज्ञातिः, वीको: For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६९ ) वायुर्व्याधिनाशौ वसन्तेऽर्थे मनस्यपि, वीका नेत्रमलं ॥ २३ कृगो वा, कर्कोऽश्वेऽग्नौ मृगे दर्भे, कृकः शिरोग्रीवं ॥ २४ घुयुहिपितुशो दीर्घश्च, पीकतूकौ उपस्थे, शूकः किंशारुः शाकश्च, कल्क किंजल्कोल्कावृक्कच्छेक के कायस्कादयः उलिः सौत्रः उल्का, वृको मुष्कः ॥ २५ हियो रश्च लो वा, हेको नकुलो, हेको लिंगी ॥ २६ निष्कतुरुष्कोदर्का लर्कशुल्कच, अलर्क उन्मत्तश्वा, ॥ २७ दृकॄनृसृगृधृवृमृस्तुकुक्षुलंघिचरिचटिकटिकंटिचणिचषिफलिवमितम्यविदेविबंधिक निजनिमशिक्षारिकूरिवृतिवल्लिसल्ल्यलिभ्योऽकः, दरको भीरुः, करकः कमंडलु, स्तवको गुच्छः, फलकः खेटकं, वमकः कर्मकरः, तमको व्याधिः क्रोधश्च, अवकः शैवलं, देविका नदी, मल्लकः शरावः, सल्लः सौत्रः, अलकः केशः, अलका पुरी ।। २८कोः रुरुंटिरंदिभ्यः, कुरवको वृक्षः, कुरंटको वर्णगुच्छे, रंटि प्राणहरणे ॥ २९ ध्रुधूंदिरुचितिलिपुलिकुलिक्षिपिक्षपिक्षुभिलिखिभ्यः कित् पुलको रोमांचः, कुलकं संयुक्तं, क्षिपको वायुः, क्षुपः सौत्रः गुल्मः, लिखकश्चित्रकृत् ॥ ३० छिदिभिदिपिटेर्वा, भिदकं जलं पिशुनश्च, भेदकं वज्रं, पेटकं संघातं ॥ ३१ कृषेर्गुणवृद्धी च वा ॥ ३२ नञः पुंसेः ॥। ३३ कीचकपेचकमेचकमेनकाकधमकवधकलघकज हकैर कैडकाइम कलमकक्षुल्लकवट्बकाढकादयः, कीचको वंशः, मेनका अप्सराः, अर्भको बालः, धमकः कीटः, ते धतिः, वधकं पद्मवीजं, लघकोऽसमीक्ष्यकारी, जहकौ " For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २७० ) कालक्षुद्र, एरको दकतृणजातिः, अश्मका जनपदः, ववकस्तृणपुंजः ॥ ३४शलिबलिपतिवृतिनभिपटितटित डिंग डिभंदिवंदिमंदिन मिकुदुपूमनिखंजिबंधिभ्यः आकः, वर्त्ताका शकुनिः, नभाकः तमः काकश्च गडाकः शाकः, मंदाकं शासनं, वंदाकीवर भिक्षुः, मंदाकौषधिः, नमाको म्लेच्छः, पवाका वात्या, मनाका हस्तिनी, खञ्जाक आकरो मंथा दय खे, बंधकी तनौ || ३५ शुभिगृहिविदिपुलिगुभ्यः कित्, पक्षिधात्वर्थभूतग्रामास्विन्नधान्य पूगफलेषु शुभाकाद्याः || ३६ पिबेः पिन्पिण्यौ च, शूले तिलादिखले || ३७ मवाकश्यामाकवातकवृंताकज्योन्ताकगूवाकभद्राकादयः, मवाको रेणुः, ज्योताकं स्वेदसम || ३८ क्रीकल्यलिदलिस्फटिदूषिभ्य इकः, कलिकोर्भ्यां च कोरके, अलिकं ललार्ट, दलिकं दारु, दूषिका नेत्रमलं ॥ ३९ आङः पणिपनिपदिपतिभ्यः, आपणिको वणिक्, आपनिकः स्तावकः, आपदिको मयूरः कालः श्येनो वा ॥ ४० नसिवसिकसिभ्यो णित्, रासि कौटिल्ये, नासिका, कासिका वनस्पतिः।। ४१ पापुलिकृषिकुशिवाश्चिभ्यः कित्, पुलिको मणिः, कृषिकः पामरः, कुशिकः क्रोष्टुक उलुकश्च ॥। ४२ प्राङः पणिपनिकषिभ्यः, प्रापनीकः पांथः, प्राकषिकः खले वायौ नर्तके माल्यकारिणि ।। ४३ मुषेर्दीर्घश्च मूषिक आखुः ||४४ स्यमेः सीम् च, सीमिकं वल्मीकं । ४५ कुशिकहृदिकमक्षिकेतिकपिपीलिकादयः, कुशिककेतिको मुनिभेदौ, हृदिको यादवः, For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २७१ ) शुश्र, मक्षिका पिपीलिकाः क्षुद्रजीवाः || ४६ स्यमिकषिदृष्यनिमनिमलिवल्यलिपालिकणिभ्य ईकः, स्यमीको वृक्षो, वल्मकिं कृमिजातिः कषीका कुद्दालिका, अनीकं सेना संग्रामश्च, मनीकः सूक्ष्मः, मलीकं अंजनमरिच, अलीकं असत्यं, व्यलीका लज्जा, पालीकं तेजः, कणीकः पटवासः || ४७ जपृदृगृवृमृभ्यो द्वेरवादी, जर्जरीका शतपत्री, पर्परीकोऽग्निः सूर्यः कुररो भक्ष्यं च, दर्दरिको दाडिम इन्द्रश्व, शर्शरीको दुष्टाश्वः शि वर्वरीक उरणः पतत्री, वर्वरीका सरस्वती, मर्मरीकोऽग्निः सूर्यः श्येनश्च ॥ ४८ ऋच्यृजिहृषीषिदृशिमुडिशिलिनिलीभ्यः कित्, ऋजीकं बलं वज्रं स्थानं च, दृशीकं मनोज्ञं, दृषीका रजस्वला, मृडीकं सुखं, निलीकं वृत्तं ॥ ४९ मृदेर्वोऽन्तच वा, मृद्वीका मृदीका || ५० सृणीकास्तीकप्रतीकपूतीकसमीकवाहीक वाल्हीकवल्मीककल्मलीकतिंतिडीक कंकणीककिंकिणीकपुंडरीक चंचरीक फर्फरी कझर्झरी कघर्घरीकाद-यः, सृणीका वाय्वग्निस्वरुमत्ता, पतीको वायुरवयवः सुखं च, समीकः संग्रामः, पुंडरीकं पद्म छत्रं व्याघ्रश्थ, फर्फरीकं पल्लव पादुका च ।। ५१ मिवमिवटिभल्लिकु हेरुकः, मयुक आतपः, वमुको जलदः, भल्लुक ऋक्षः, कुहुकमाचर्ये ।। ५२ संविभ्यां कसे:, संकसुकः सुकुमारः परापवादी श्राद्धाग्निच, संकसुकं व्यक्ताव्यक्तं संकीर्ण च, विकसुको गुणवादी परिश्रांतश्च ।। ५२ क्रमेः कृम् च वा, कृमुको बंधः, क्रमुकः पूगतरुः ॥ ५३ For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२७२) कमितिमेर्दोऽन्तश्च ॥ ५४ मडेमड् च ॥ ५५ कण्यर्णित्, काणुको हिंस्रः काकश्व, काणुकमाणुक च नेत्रमलं ॥ ५६ कंचुकांशुकनंशुकपाकुकहिबुकचिचुकजंबुकचुलुकचूचुकोल्मुकभावुकपृथुकमधुकादय, कंचुकं कूपोसः, नंशुकश्चरणरेणुचंद्रः प्रावरणं च, हिबुकं पातालं, चुलुए उच्छेदे सौत्रः, चूचुकः स्तनाग्रं, भावुको भगिनीपतिः, पृथुकः शिशुः, मधुकं यष्टिमधु॥ ५८ मृमन्यं जिजलिबलितलिमलिमल्लिभालिमंडिबंधिभ्यः ऊका, मरूको मृगकेकिनोः, अंजूको हिंस्रः, बलूको मत्स्यः, तलूको त्वक्कृमिः, मलूका सरोजशकुनिः ॥५९ शल्य. लेर्णित् , बलवानक्षिमलं च ॥ ६० कणि भल्लेर्दीर्घश्च वा, कणूको धान्यचयः, काणुकः पक्षी, काणुकं तमोक्षिमलं वा ॥ ६२ शंबूकशांबूकवृधूकमधूकोलूकोरुबूकवरूकादयः, वृधूकं जलं, उरुचूक एरंडः ॥ ६३ किरोऽको रो लश्च वा, करंक: समुद्गः, कलंक लांछनं ॥ ६४ रालापाकाभ्यः कित्, कंकः पक्षी ॥ ६४ कुलिचिरिभ्यार्मिकक्, कुलिका चटका, चिरिक जलयंत्रं ॥ ६५ कलेरविंकः, गृहचटकः ॥ ६६ क्रमेरेलका, उष्ट्रः ॥ ६७ जीवेरातको जैव च, आयुष्मद्वैद्येन्दुमेघाम्राः॥६८ हृभूलाभ्य आणकः, भवाणको गृहपतिः, लाणको हस्ती ॥ ६९ प्रियः कित्, पुत्रः ॥ ७० धालूशिंघिभ्यः, छिद्रपिधानं कालो नासिकामलं च ॥ ७१ शीभीराजेश्चानकः, शयानकोगजरः शैलश्व, भयानका राहुभीमव्याघ्रवराहाः, शिंधानक For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 Acharya Shri Kailassagarsuri Gyanmandir (२७३ ) आयुः पुरीषं च ॥ ७२ अणेर्डित्, पटहः ॥ ७३ कनेरीनकः, अक्षितारा ॥ ७४ गुङ ईधुकधुकौ, नगरं तृणं च ॥ ७५ वृतेस्तिकः ॥ ७६ कृतिपुतिलतिभिदिभ्यः कित्, पुति - लती सौत्रौ, लत्तिका गौगधा च, गोर्गृहगोलिका, भित्तिका कुडयं चूर्ण शरावती च ॥ ७७ इष्यशिमसिभ्यस्तकक् ॥ ७८ भियो द्वे च ॥ ७९ रुहिपिडिभ्य ईतकः, पथ्यादुभेदकरहाटाः || ८० कुषेः कित् ॥ ८१ बलिबिलिशलिदमिभ्य आहकः, बलाहको मेघवातौ, वज्रवायुशिष्याः शेषाः ॥ ८२ चंडिभल्लिभ्यामातकः, चंडातकं नर्तक्यादिवासः ||८३श्लेष्मातकाम्रातकामिलातकपिष्टातकादयः ॥८४ शमिमनिभ्यां खः, शंखः कंबुर्निधिश्व, मंखौ कृपणमागधौ, मंखा मंगलं ॥ ८५ इयतेरिच्च वा, शिखा चूडा ज्वाला च, विशिखा आपणः, विशिखो बाणः विशाखा नक्षत्रं, विशाखः स्कंदः ॥ ८६ पुमुहोः पुन्मुरौ च पुंखः मूर्खः ॥ ८७ अशेर्डित्, खं आकाशमिंद्रियं च, सुःखं दुखं ।। ८८उषेः किल्लुक् च, उखा स्थाली॥८९ महेरुच्चास्य वा, मुखं, मखो यज्ञ ईश्वरश्च ॥ ९० न्युंखादयः ।। ९१ मयेधिभ्यामूखेखौ, मयूखो रश्मिः, एधिख वराहः || ९२ गम्यमिरम्यजिगद्यदिगडिखडिगृभृवृस्वृभ्यो गः, वेगस्त्वरा रेतश्च, अद्वौ वह्निसमुद्रौ, भग सूर्यरुद्रौ ।। ९३मुदिभ्यां कित्, पूग संघक्रमुकौ ॥ ९४ भृवृभ्यां नोऽन्तश्च विभ्रमभ्रमरस्वर्णा भृंगाः, वृंगः उपपतिः पक्षी For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२७४ ) ६६. च ॥ ९५द्रमो णिद्वा, द्रांगं शीघ्रं द्रागः पांशुः, द्रंगं नगरं, दूंगा शुल्कशाला ॥ ९६ शृंगशाङ्गदय ॥ ९७ तडेरागः ॥ ९८ पतितमितृपृकृगृल्वादेरंगः, पतंगः शलभेऽर्के वौ, तमंगो हर्म्यनिर्यूहः, परंगः खगवेगयेोः ॥ ९९ सृवृनृभ्यो णित्, सारंगौ मृगचातकौ, वारंगः खगकांडयोः ॥ १०० मनेर्मत्मातौ च ॥ १०९ विडिविलिकुरिमृदिपिशिभ्यः कित्, विडंगो गृहावयवः, पिशंगो वर्णः ॥ १०२ स्फुलिक लिपाभादाधालाशोभ्य इंग, दिंगोऽध्यक्षः, विंगः श्रेष्ठी, शिंगः किशोरः ॥ १०३ भलेरिदुतौ चातः, भुलिंग ऋषिपक्षिणोः ।। १०४ अदेर्णित् ॥ १०५ उच्चिलिंगादयः, दाडिमी ॥ १०६ माङस्तुलेरुंगक् ॥ १०७ कमितमिशमिभ्यो डित्, तुंगो महावर्मा, शुंगाः कंदल्यः ॥ १०८ सर्तेः सुरर् च, गूढाध्वा ॥ १०९ स्थार्तिजनिभ्यो घः ॥ ११० मघाघंघाऽघदीर्घादयः ॥ १११ सर्त्तेरघः, मधुमक्षिका ॥ ११२ कूपूसमिणुभ्यश्चद् दीर्घव, कूचो हस्ती, कूची प्रमदा चित्रभांडं विकारश्च समीच ऋत्विक, समीचं मिथुनयोगः, समीची भूः ॥ ११३ कूर्चचूर्चादयः, श्मश्रु आसनं च, चूर्चः बलवान् ॥ १४ कल्यविमदिमणिकुकणिकुटिकृभ्योऽचः, गणकोच्चतरमत्तपक्षिवर्मकुणपद्रुभेदधान्यावपनानि ॥ १५ ऋकचादयः ॥ १६ पिशेरा चक् ॥१७ मृत्रपिभ्यामिचः, त्रपिचा कुथा ॥ १८ म्रियतेरीचण ।। १९ लषेरुचः कश्च लः, कुचः ॥ २० गुडेरूचट् ॥ २१ सिवेर्डित्, For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२७५) सूचः पिशुनः || २२ चिमेडचडचौ, मोचा कंदली, चोचो दुः ॥ २३ कुटिकुलिकल्युदिभ्य इंच, कुटिंचः क्षुद्रकर्कटः, कुलिंचो राशिः उद आघाते सौत्रः, उर्दिचः कोणः परपुष्टश्च ॥ २४ तुदिमदिपद्यदिगुगमिकचिभ्यश्छक्, पच्छः शिला, कच्छः कूर्मपादः कुक्षिश्च ॥। २५ पीपूङो हस्वश्व || २६ गुलुञ्छापलिपिंछैधिच्छादयः, स्तबकरक्षोनगाः ॥ २७ वियो जक्, वीजं ॥२८ पुवः पुन्च ।। २९ कुवः कुब्कुनौ च कुब्जो गुच्छ:, कुंजो हनुः, निकुंजो गहनं ॥ ३० कुटेरजः || ३१ भिषेभिषभिष्णौ च वा, भिषिः सौत्रः, औषधं वैद्यश्च ॥ ३२ मुर्वेर्मुर् च ॥ ३३ बलेवऽन्तश्च वा ॥ ३४ उटजादयः । ३५ कुलेरिजक्, मानं ॥ ३६ कृगोऽजः ॥ ३७ झर्झः ॥ ३८ लुषेष्टः || ३९ नमित निवनिजनिसनो लुक् च ॥ ४० जनिपणिकिजुभ्यो दीर्घश्व, किजू सौत्रः, जूटः मौलिः ॥ ४१ घटाघाटाघटादयः घाटा स्वांगं ॥ ४२ दिव्यविश्रुकुकर्विशकिकं कि कृपिचपिचमिकम्येधिकर्किमर्किक क्खिसृमृवृभ्योऽय, अवटौ कूपप्रपातौ श्रवटश्छत्रं, कवट उच्छिष्टं, कंकटः सन्नाहः, कंकटं सीमा, कर्पटं वासः, चपटो रसः, चमटो घस्मरः, कमटो वामनः, एघटो वल्मीकः, कर्कि मर्कि गत्यर्थी सौत्रौ, कर्कटः कपिलः कुलीरथ, कक्खटः कर्कशः, तरटः पीनः, करौ काककलभौ, भरौ भृत्यकुलालौ, वरटः प्रहारः || ४३ कुलिविलिभ्यां कित् ||४४ कपटकीकटादयः, , , For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२७६ ) " कीकटः कृपणः ॥ ४५ अनि पृवृललिभ्य आदः, अनाटः शिशुः शराटः शकुनिः, पराट आयुक्तः, वराटः सेवकः ॥ ४६ सृपेः कित्, स्राटः पुरस्सरः, सृपाटोऽल्पः सृपाटी उपानत् कुप्यं अल्पपुस्तकश्च ॥ ४७ किरो लव वा, किराटौ म्लेच्छवणिजौ, किलाटो भक्ष्यं । ४८ कपाटविराटशृंगारपुपुन्नाटादयः, कवाटः, विराटो राजा, श्रृंगाटो विपणिमार्गः ॥ ४९ चिरेरिटो भू च, चिर्मिटी || ५० टिष्टचर्च वा, चिरिण्टी प्रथमवयाः स्त्री ॥ ५१ कुकृपिकं पिकृषिभ्यः कीटः, तिरीट: मुकुटं वेष्टनं च, किरीटं मुकुटं हिरण्यं च कृपीटं हिरण्यं जलं च, कृषीटं जलं ॥ ५२ खंजेररीट:, खंजनः || ५३ कॄदयभ्य उट उडथ, दरुटो बिडाल, वरुटो मेषः, भरुटोsपि ॥ ५४ मकेर्ममुकौ च ॥ ५५ नर्कुटकुर्कुटोत्कुरुटमुरुट पुरुडादयः ॥ ५६ दुरो द्रः कूटश्च दुर्च, दुर्दुरूटो दुर्मुखः ॥५७ बंधेः, वधूटी ॥ ५८ चपेरेट: ।। ५९ ग्रो णित् ॥ ६० कृशकूशाखेरोटः, करोटो भृत्यः शिरः कपालं च, शकोटो बाहुः ॥ ६१कपोटबकोटाक्षोटककटादयः, कपोटौ वर्णकितवौ, बकोटो बकः, कर्कोटो नागः॥ ६२ वनिकणिकाइयुषिभ्यष्ठः काष्ठा दिगवस्था च ।। ६३ पीविशिकुणिपृषिभ्यः कित्, कुंठस्तीक्ष्णः, पृष्टोऽकुशः ॥ ६४ कुषेर्वा ॥ ६५शमेर्लुक् च वा, शंठो नपुंसकं ॥ ६६पष्ठैधिठादयः, पर्वतो वनं च ॥ ६७मृजुगृकम्यमिरमिरपिभ्योऽठः, मरठः प्राणकण्ठयोः, जरठः कठोरः, शरठः शस्त्रं पापं च, कमठाः For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२७७) मयूरकूर्मवामनाः, रमठो म्लेच्छो देशो देवश्चिलाताना, रपठौ विज्ञद१रौ ॥ ६८ पंचमाइः, षंडो वनं वृषभश्च, पण्डः शण्डः, गंडः पौरुषयुक्तः, मंडोऽअंरश्मिरनंच, वंडोऽल्पशेफो निश्चर्मागशिश्नश्च ॥ ६९ कण्यणिखनिभ्यो णिद्वा, कांडः शरे पर्वणि, कांड पर्वणि भूषणे ।। ७० कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित्, कुडौ घटहले, गुडा सन्नाहः, हुडौ मूर्खमेघौ, कुंडो जारजातोऽपविद्रियश्च, शुंडा सुरा करिकरश्च ।। ७१ अमृत व्यालिडविचमिवामियमिचुरिकुहेरडः, अरडस्तरुः, सस्ती नागपादपो, व्याडा दुःशीलहिंस्रपशुभुजंगाः, यमडो वनस्पतियुग्मं च, चोरडश्चौर, कुहड उन्मत्तः ॥ ७२ विहडकहोडकुरहकेरडक्रोडादयः,विहडौ मुग्धपक्षिणी,कुरडो मार्जारः, कोडोऽक: किरिश्च ॥ ७३ जुकृतृमभृवृभ्योऽण्डः, तरंडौ वायुप्लवी, शरंडौ हिंस्रशस्त्रे, सरंडा भूतव्रातानिलेषीकाः, वरंडः कुड्यं ॥ ७४पूगो गादिः,विकलांगो युवा च पोगंडः ॥ ७५वनस्त च ॥ ७६ पिचंडेरंडखरंडादयः॥ ७७लगेरुडः ॥ ७८ कुशेरंडक, वपुष्मान् ॥ ७९शमिषणिभ्यां ढः, षण्ढः॥ ८०कुणेः कित्, कुण्ढः धूर्तः ॥८१नत्रः सहेःषा च,अषाढा में ॥८२इणुर्विशावेणिपुकवृतृमृपिपणिभ्यो णः, एणः, उर्णा, शाणः परिमाणं, वेण्णा, पर्ण पत्रं शिरश्च, जोः कर्केन्दुविद्रुमाः, दर्णः पर्ण, पण्णं व्यवहारः ॥८३ घृवीहाशुष्युषितृषिकृष्यतिभ्यः कित्, शुष्णो निदाघः कृष्णो विष्णुपेगो वर्णः, ऋणं जलदुर्ग केरडा चारडचौर, सालहिंसपी शरंडी कितणाकुरडो माहाकुर For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२७८) भूमिः ॥ ८४ द्रोर्वा, द्रुणा ज्या,द्रोणः पाठाचार्यः, द्रोणी नौः । ८५ स्थाक्षुतोरूच्च, क्षुणं मन्तुः ॥ ८६ भ्रूणतृणगुणकार्णतीक्ष्णलक्षणाभीक्ष्णादयः, कार्णः शिल्पी, श्लक्ष्णमकर्कशे सूक्ष्मे ॥ ८७ तृगृकृपृभृवृश्रुरुरुहिलक्षिविचक्षिचुकि बुकितंग्यंगिमंकिकंकिचरिसमीरेरणः,तरणं गृहं,वरणं सेतुबंधेगे, श्रवणौ कर्णभिक्षुको, रवणो द्रौ खगे भुंगे, करमद्वग्न्यानिलेषु च, बुक्कणौ श्वा वावदूकः ॥ ८८ कृगपपिवृषिभ्यः कित्, गिरणा आचार्यग्रामवारिदाः ।। ८९ धृषिवहेरिचोपान्त्यस्य, धिषणा, विहणः पाठ ऋषिश्च ॥ ९० चिक्कणकुक्कणकृकणकुंकणवणोल्वणोरणलवणवंक्षणादयः, वंक्षण उरुमूलसंधिः ॥ ९१ कृषिवृषिविषिधृषिमृषियुषिद्रहिग्रहेराणक, विषाणं शृंगं करिदंतश्च, युषिः सेचने सौत्रः, द्रहाणो मुखरः ।।९२ पषोणित ॥९३ कल्याणपर्याणादयः ॥ ९४ द्रुहबृहिदक्षिभ्य इणः ।। ९५ ऋद्रुहेः कित्, इरिणं कुंजोषरोषादुर्गेषु, द्रुहिणो ब्रह्मा । ९६ ऋकृवृधृदारिभ्य उणः, करुणं दैन्यं, धरुण आयुक्तो लोकश्च ॥ ९७ क्षः कित्, क्षुणो व्याधिः, क्षाम कुन्मत्तौ ॥ ९८ भिक्षुणी ॥ ९९ गादाभ्यामेष्णक्, गेष्णं साम मुखं च, सुगेष्णा किन्नरी, देष्णो बाहुर्वदान्यश्च ॥ २०० दम्यमितमि. मावापूधूगृहसिवस्यसिवितसिमसीणभ्यस्तः,अंतो धर्मः, तंतः खिन्ना, मातं प्रविष्टमंतश्च, पोतोऽग्नौ नावि बालके, धौताः शठधूमवायवः, जर्तः प्रजनने नृपे, मस्तं मूर्धा, एतोऽनिले For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२७९ ) मृगे पांथे । २०१ शीरी भूदूमूघृपाधागचित्यर्त्यजिपुसिमुसिबुसिविसिर मिधुर्विपूर्विभ्यः कित्, रीतं सुवर्णं, पीतं हितं ऋतं सत्यं, अक्तः प्रेते मिते व्यक्ते, बुस्तः प्रहसनं, विस्तं सुवर्णमानं, पूर्तः पुण्यं ॥ २ लूम्रो वा, लोतो बाष्पं लवनं वस्तश्च, मर्त्तः ऋषिः ना ॥ ३ सुसितनितुसेर्दीर्घश्च वा, सुतः सारथिः, सीता हलाध्वा जानकी सस्यं, तुस्ता जटा प्रदीपनं च ॥ ४ पुत्तपित्तनिमित्तोतशुक्ततिक्तलिप्तसूरतमुहूतदयः, सूरतो दांतः ॥ ५गो यङः, चेक्रीयितः ॥ ६ इवर्णादिलुपि, चर्करितं ॥ ७ दृपृभृमृशीयजिखलिवलि पर्बिपच्यमिनमितमिदृशिहर्मिकं किभ्योऽतः, दरत आदरः, परतः काल:, मरता मृत्यूवग्निजंतवः, शयतो मयौ विधौ स्वमे, पचतः पालकेऽर्केऽनौ, रोगे जीवेऽन्तकेऽमतः, नमतौ नटनिर्जरौ, तमतः निर्वेदी धूम आकांक्षी, हर्यतोऽश्वे वरे रश्मौ ॥ ८ पृषि - रंजि सिकिकालावृभ्यः कित् मृगरूप्यवालुकागोत्रकृद्रततिनियमाः॥९कृवृकल्यलिचिलिविलीलिलानाथिभ्य आतक्, किरातः व्रातः संघः, कलातो ब्रह्मा, विलातः शवाच्छादनवस्त्रं, इलातो नगः, नाथात आहारः प्रजापतिश्च ॥ १७ हृश्यारुहिशोणिपलिभ्य इतः श्येतः श्येने मृगे मत्स्ये ॥ ११ नत्र आपेः, नापितः ॥ १२ कुशिपिशिपृषिकुषिकुस्युचिभ्यः कित्, कुशितं कुषितं च पापे, पृषितं वारिबिंदु पापं च कुसितं श्लिष्टं, उचितं स्वभावो योग्यं चिररूढं ।। १३ हृग इतण्, , " For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८० ) हारीत ऋषिः पक्षी च ॥ १४ अदो भुवो डुतः, अद्भुतं ॥ १५ कुलिमयिभ्यामृत, मयूता वसतिः ॥ १६जीवेर्मश्च, जीमूतः पर्वते मेघे ।। १७ कवेरोतः पुच ॥ १८ आस्फायोर्डित् ॥ १९ जूविशिभ्यामन्तः, जरन्तौ वृद्धमहिषौ, वेशन्तः पल्वले वल्लभे दिवि || २० रुहिनंदिजीविप्राणिभ्यष्टिदाशिषि, नंदतौ हर्षसुहृदौ, प्राणंती स्त्री । २१ तृजिभूविदिवहिवसिभास्यदिसाधिमदिगडिगंडिनंदिरेर्विभ्यः, तरन्तो दर्दुरे सूर्ये, ध्वजे रथाणौ जयन्तः, भवंतः कालः, वहन्तो रथाणुर्वायुध, साधयन्तो भिक्षुः, गडतो मेघः, गंडयन्तो मेषः, नंदयन्तः नृपे स्वर्णे ॥ २२ सीमन्तहेमन्त भदंत दुष्यंतादयः ॥ २३ शके - रुतः ॥ २४ कषेर्डित् ॥ २५ कमिनुगार्त्तिभ्यस्थः, प्रोथः प्रियो युवा घोणा ॥ २६ अवाद्गोऽच्च वा, अवगाथो ऽक्षसंघातेध्वनि साम्नि प्रगे सवे ॥। २७ नीनूरमितृतुदिवचिरिचिसिचिश्विहनि पागोपाधोद्गाभ्यः कित्, नीथं जलं, सुनीथो धर्मिष्ठो विप्रश्च, नूथं तीर्थ, उक्थं शास्त्रं, हथोऽध्वा कालव, पीथं जलं प्रक्षणं च, पथिस्तु मकरे खौ ॥ २८ न्युद्भ्यां शीङः, उच्छीथः प्रश्नः टिट्टिभव || २९ अवभृनिर्ऋसमिणम्यः, निर्ऋथो निकायः, निर्ऋथं स्थानं, समिथः संगमः, समिथं समूहः ॥ ३० सर्तेर्णित् ॥ ३१ पथयूथगूथतिथनिथसूरथादयः, कुथः कालः प्रावृद् च, सूरथो दांतः || ३२ भृशीशपिशमिगमिरमिवदिवचिजीविप्राणिभ्योऽथः, भरथोऽग्नि For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२८१) लोकपालच, शयथा मत्स्यवराहप्रदोषाः, शपथः प्रत्ययकरणे आक्रोशे च, गमथः पंथाः पाथश्च, रमथः प्रहर्षः, इभ्ये वायौ जले कूर्म, धार्मिकेऽन्ने च जीवथः, प्राणथो बलवानीशः ॥ ३३ उपसर्गाद्वसः ॥ ३४ विदिभिदिरुदिद्रुहिम्यः कित्, विदथो यज्ञे विज्ञ रणेऽध्वयौं ॥ ३५ रोर्वा, रूवथः पक्षी, रवथ आक्रन्दः ॥ ३६ जृवृभ्यामूथः, कायाग्न्यग्राध्वपापेषु अरुथा, वरुथो वर्म सेनांगं च ॥३७ शाशपिमनिकनिभ्यो दः, शादो बंधे मृदौ स्वर्णे ॥ ३८ आपोऽपच ॥ ३९ गोः कित् ॥४० वृतुकुसुभ्यो नोऽन्तश्च, सुन्दो दानवः॥ ४१ कुसेरिदेदी, ऋणवृद्धिजीविके ॥ ४२ इंग्यर्बिभ्यामुदः ॥ ४३ ककर्णिद्वा, काकुंदं तालु, ककुदं स्कन्धः ॥ ४४ कुमुदबुदबुदादयः ॥ ४५ ककिमरिभ्यामंदः ॥ ४६ कल्यलिपुरिकुलिकुणिमणिभ्य इंदक, अलिन्दो भाजने स्थाने, कुणिन्दो म्लेच्छशब्दयोः ॥४७ कुपे च वा ॥४८पलिभ्यां णित् ॥ ४९यमेरुंदः॥ ५० मुचेडुकुंदकुकुन्दौ ॥ ५१ स्कंद्यमिभ्यां धा, स्कंधोऽसे ककुदे भागे, अंधः ॥ ५२ ने स्यतेरधक, निषधः ॥ ५३ मंगेर्नलुक् च ।। ५४ आरगेर्वधः ॥५५ परात् श्री डित् , परश्वधः ॥ ५६ इषेरुधक, याश्चा ॥५७कोरंधः ॥५८प्याधापन्यनिस्वपिस्व दिवस्यज्यतिसिविभ्यो नः, प्यानौ चन्द्रसमुद्रौ, पनं सनं जिह्वा च,स्वमं मनोविकारश्च, वस्नं वासो मूल्यं मेण्द्र आगमश्च,वेनः प्रजापतिः ध्यानी राजा वायुर्यज्ञःप्राज्ञो मूर्खश्च, For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८२ ) अन्न आत्मा वायुर्मेघः प्रजापतिश्च, स्योनं मुखं समुद्रः सूर्यो रश्मिश्च ॥ ५९ षसेर्णित् ॥ ६० रसेर्वा, रास्ना धेनुः, रस्ना जिह्वा, रस्नस्तुरगो दंडश्च ।। ६१ जीण्शीदीबुध्यविमीभ्यः कित, इनाः स्वाम्यर्कराजेगाः, बुध्नं मूलं रुद्रश्व ॥ ६२ सेर्वा, सिनः कायः ॥ ६३ सोरू च, सूना घातस्थानं दुहिता पुत्रः प्रकृतिश्च ॥ ६४रमेस्त च ॥ ६५ कुशेर्वृद्धिश्च, कौश्नः श्वापदः ॥ ६६ सुनिभ्यो माङो डित्, सुम्नं सुखं ॥ ६७ शीङः सन्वत्. शिक्षं ||६८ दिन नग्नफेनचिह्नब्रघ्न धेनस्तेनच्यौक्नादयः, ब्रघ्नो ब्रह्मा रविः स्वर्गः, धेना माता सरस्वती, धेनोऽब्धिः, च्यौक्नोऽक्षस्थानं क्षीणपुण्योऽनुजश्च ॥ ६९ य्वसिरसिरुचिजिमस्जिदेवि स्यदिचंदिमंदिमंडिदहिवह्यादेरनः, रोचनचंद्र, विरोचनोऽसुराग्न्यर्केन्दुषु जयनं ऊर्णापटः, मन्दनं स्तोत्रं, मदनो दुः कामो मधूच्छिष्टं च ॥ ७० अशी रवादी || ७१ उन्देर्नलुक च ॥ ७२ हनेर्घतजघौ च, घतनं पापकर्मा निर्लज्जश्च ॥ ७३ तुदादिवृजिरंजिनिधाभ्यः कित् तुदनः क्षिपणः सुरणो बुधनः, वृजनमंतरिक्षं निवारणं मुंडनं च निधनमंतः ॥ ७४ सुधूभूस्जिभ्यो वा, सुवनोऽकुरेऽर्के प्रादुषि, धुवनो धूमे वाय्यग्न्योः, धुवनं एधः ॥ ७५ विदनगगनगहनादयः ॥ ७६ संस्तु स्पृशिमंथेरानः, संस्तवान ः सोमो होता वाग्मी च संस्पर्शानो मनोऽग्निश्च ॥ ७७युयुजियुधिबुधिमृशिदृशीशिभ्यः कित्, दृशानो लोकपालः ॥ ७८ मुमुचानयुयुधान शिश्विदानजुहु • For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२८३) राणजिहियाणाः, मेघसाहसिकदुराचारकुटिलेषु ॥७९ ऋजिरंजिमंदिसद्यहिभ्योऽसानः, ऋजसानः मेघः श्मशानं च, रंजसानः धर्मों मेघश्च, मंदसानः स्वप्ने जीवे रवौ हंसे, सहसानो दृढो मयूरश्च, अर्हसानश्चंद्रो हयश्च ।। ८०रुहियुजेः कित, विटपो धर्मश्च ॥ ८१ वृधेर्वा, गर्भे गिरौ मृत्यौ पुंसि ॥ ८२ श्याकठिखलिनल्यविकुंडिभ्य इनः, अविनं जलं मृगो नाशो वह्निर्गुप्तिर्विधिनृपः ॥ ८३ वृजितुहिपुलिपुटिभ्यः कित्, तुहिनं हिम तमश्च, वृजिनं पाप कुटिलं च ॥ ८४ विपिनाजिनादयः ।। ८५ महेर्णिद्वा, महिनं राज्यं शयनं च ॥ ८६खलिहिंसिभ्यामीनः ॥ ८७ पठर्णित् ॥ ८८ यम्यजिशक्यर्जिशीयजितभ्य उनः, वयुनं विज्ञानमंग च, अर्जुनः ककुभे वृक्षे ॥ ८९लषेः श् च ।। ९० पिशिमिथिक्षुधिभ्यः कित् ।।९१फलेोऽन्तश्च ॥९२वीपतिपटिभ्यस्तनः ॥९३पृपूभ्यां कित् ॥९४कृत्यशोभ्यां स्नक , अक्ष्णं नेत्रं व्याधिरखंडं रज्जुश्च ॥९५अतः शसानः, पंथा इषुरग्निश्च ॥ ९६ भापाचणिचमिविषिसपतृशीतल्यलिशमिरमिवपिभ्यः पः, भापः सूर्यः, वेष्पः परमात्मा स्वर्ग आकाशं च, कूपे नेः, पर्पः प्लवोऽस्त्रं शंखो ब्धिः, शेपः पुच्छं, तल्पं शय्यांगं दारा युद्धं च, शंपा विद्युत् कांची च, वापः पिता ॥ ९७ युसुकुरुतुच्युस्त्वादेरूच्च, च्यूपः सूर्यो वायुयुद्धं च ।। ९८कृशसभ्य ऊचान्तस्य, शूर्प ॥ ९९शदिवाधिखनिहने चं, खप्पो बलात्कारो दुर्मेधाश्च ।। ३०० पंपाशिल्पा For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८४ ) दयः ॥ १ क्षुचुपुपूभ्यः कित्, चुपो गच्छः, चुपं मंदगमनं ॥ रनियो वा, नीपो नये पुरोहिते द्रुमे, नेपं जले याने ।। ३ उभ्यवेलुक् ॥ ४ दलिवलित लिख जिध्वजिकचिभ्योऽपः, वलपः कर्णिका, खजपो मंथाः ॥ ५ भुजिकुतिकुटिविटिकुणिकुष्युषिभ्यः कित्, कुतिः सौत्रः, कुषपो विन्ध्यः || ६ शंसेः श इच्चातः ॥ ७ विष्टपोलपवातपादयः, उलपं पद्मं जलं च ॥ ८ कलेरापः ॥ ९ विशेरिपक्, तृणं वेश्मासनं पद्मं ॥ १० दलेरीपो दिल च ॥ ११ उडेरुपकू ।। १२ अश ऊपः पश्च ।। १३ सतैः षपः ॥ १४ रीशीष्यां फः, रेफः कुत्सितः ॥ १५ कलिगलेरस्योच्च ॥ १६ शफकफशिफादयः ।। १७ बलिनितानभ्यां बः || १८शम्य मेर्णिद्वा, शंबो वज्रं तोत्रमरित्रं च, आंबोsपह्नवः ॥ १९ शल्यलेरुच्चातः, उल्वं रूप्यं, शुल्वं बभ्रुस्तरक्षुच ॥ २० तुंबस्तंबादयः ॥ २१ कृकडिकटिवटेरंब :, कर्टबः शैलः, वटंबस्तृणपुंजः ॥ २२ कदेर्णिद्वा ॥ २३ शिलविलादेः कित् || २४ हिंडिबिलेः किंषो नलुक्च ॥ २५डीनीबन्धिगृधिचलिभ्यो डिंबः ।। २६ कुट्यंदिचुरितुरिपुरिमुरिकुरिभ्यः कुंब, उदुंबः समुद्रः, चुरूंच तुरुंचौ गहने, कुरूंबोऽकुरः, ने राशौ ॥ २७ गृहरमिहनिजन्यतिदलिभ्यो भः, हम्भा धेनुनाद', जंभो दैत्ये दशने च, दल्भो वल्कलं ॥ २८इणः कित् || २९ कृशृगृशालिकलिकाडिगर्दिशसिर मिवाडवल्लेर भः, रमभो हर्षे, वड सौत्रः आग्रहणे, वलभी || ३० सनेर्डित् ॥ ३१ For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२८५) ऋषिवषिलुसिष्यः कित्, हिंसे वने च मत्तेभे लुसमा, लुसि सौत्रः ॥३२सिटिकिभ्यामिभः सैट्टिी च ॥३३ ककेरुभः, अर्जुनः॥३४कुकेः कोऽतश्च ॥ ३५दमो दुइ च ।। ३६ कृकलेरंभः ।। ३७ काकुसिभ्यां कुंभः ॥३८अतौरिस्तुमुहूमृधृ. शक्षियक्षिभावाव्याधापायावलिपदिनीभ्यो मः, अर्मोऽविरोगो ग्रामः स्थलं च, इम व्रणः, सर्मो नदः कालश्च, धाम निलयस्तेजश्व, व्यामो वक्षः, वल्मो ग्रंथिः ॥ ३९ प्रसिहाग्भ्यां ग्राजिहौ च ॥ ४० विलिभिलिसिधीन्धिधूसूझ्याध्यारुसिविशुषिमुषीषिसुहियुधिदसिभ्यःकित्, विल्म प्रकाशं,भिलि: सौत्रः भास्वरं, सूमो रविः,समं नमः,स्यूमो रश्मिीर्घश्च, स्यूमंजलं, ईष्मः वाते बाणे वसंते च, मुष्म आखुः, युध्मः शरद शूरः शत्रुः संग्रामच, दस्मो वह्नौ मखे हीने॥ ४१ क्षुहिभ्यां वा, क्षुमा अतसी, हेमं स्वर्ण ॥४२ अवेहस्वश्च वा, उमा गौरी कीर्तिश्च, ऊमं नभ ऊनं पुरं च ॥ ४३सेरीच वा॥४४भियः षोऽन्तश्च वा॥ ४५ तिजियुजेर्ग च, तिग्मं तीक्ष्णं दीप्तं तेजश्च ॥ ४६ रुक्मग्रीष्मकूर्म सूर्मजाल्मगुल्मघ्रोमपरिस्तोमसूक्ष्मादयः॥ ४७ सपृप्रथिचरिकडिकदेरमः, सरमा शुनी ॥ ४८ अवेध च वा ॥ ४९ कुटिवेष्टिपूरिपषिसिचिगण्यर्पिवृमहिभ्य इमः॥ ५० वयिमखचिमादयः ॥५१ उद्वटिकुल्यलिकुथिकुरिकुटिकुडिकुसिभ्यः कुमः, उद्बटुमः परिक्षेपः, कुलुमः उत्सवः अलुमं प्रसाधनं नापितोऽग्निश्व, कुथुमं मृगाजिनम्, कुसुमः For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२८६) कारु: भाजनं च, कुडुमा भूमिः ॥ ५२ कुंदुमलिंदुमकुंकुमविद्रुमपटुमादयः ॥ ५३ कुथिगुधेरूमः ॥ ५४ विहा १विशारपचिऽभिद्या४ऽऽदेः केलिमा, स्वर्गः १ चन्द्रस्व! २ अर्कोग्न्यश्वाः ३ तस्करः ४॥५५ दो डिमः, दाडिमः।। ५६ डिमेः कित्, सौत्रः॥५७स्थाछामासासूमन्यनिकनिषसिपलिकलिशलिशकीष्यिसहिबन्धिम्योः यः, स्थायः स्थानं, सव्यो वामो दक्षिणश्च, मन्या धमनिः॥ ५८ नञो हलिपतेः ॥ ५९संजेध्च ॥ ६०मृशीपसिवस्यनिभ्यस्तादिः, शेत्योऽन्देऽजगरे खगे, पसि निवासे, पस्त्यं गृहं, वस्त्यो गुरुः ॥ ६१ ऋशीजनिपुणिकृतिभ्यः कित् , जन्य संग्रामो, जाया पत्नी, कृत्या दुर्गा ॥ ६२ कुले' च वा ॥ ६३ अगपुलाभ्यां स्तम्भडित् ।। ६४ शिक्याऽऽस्याऽऽट्यमध्यविंध्यधिष्ण्यान्यहर्यसत्यनित्यादयः, धिष्ण्यं गृहमासनं च, धिष्ण्योल्का, अघ्न्यो धर्मो गोपतिश्च ॥ ६५कुगुवलिमलिकणितन्याम्यक्षेरयः, आमयो रोगे ॥ ६६ चायः केकच ॥ ६७ लादिभ्यः कित् ॥६८ कसेरलादिरिचास्य ॥६९ वृङ: शषौ चान्तौ, बृशयं नभ श्रासनं शयनं च, वृषय आशयः॥ ७० गयहृदयादयः ॥ ७१ मुचेर्घयघुयौ, मुकुयः ।। ७२ कुलिलुलिकलिकषिभ्यः कायः ॥ ७३श्रुदक्षिगृहिस्पृहिमहेराय्यः, दक्षाय्योऽग्निध्रो गरुत्मांश्च, महायाय्योऽश्वमेधः॥ ७४ दधिषाय्यदीधीषाय्यो, मृषावादिनौ ॥ ७५ कौतेरिया, For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२८७) कवियः खलीनः || ७६ क्रुगः कित्, क्रियो मेषः ॥ ७७ मृजेर्णालीयः, मार्जालीयं ॥ ७८ वेतेस्तादिः, वैतालीयं ॥ ७९ धाग्राजिगृरमियाज्यर्तेरन्यः जयन्यं रमण्यं, अरण्यं वनं ॥ ८० हिरण्यपर्जन्यादयः ॥ ८१ वदिसहिभ्यामान्यः, वदान्यो गुणवान्दाता चारुभाषी च, सहान्यः शैलः ॥ ८२ वृङ एण्यः ।। ८३ मदेः स्यः || ८४ रुचिभुजिभ्यां किष्यः, रुचिष्य स्वर्णवल्लभौ, भुजिष्य आचार्यों मृदुर्दास ओदनच, भुजिष्यं वनं ॥ ८५ वच्यर्थिभ्यामुष्यः || ८६ वचोऽथ्य उत् च, उतथ्यः ॥ ८७ भीवृधिरुधिवज्यगिरमिवमिवपिजपिशकिस्फायिवन्दीन्दिपदिमदिमंदि चंदिदसिघसिन सिह-स्यसिवासिदहिसहिभ्यो रः, भेरो भेदे शरे उष्ट्रे, दुंदुभौ भेककातरे, वध चंद्रमेघौ, जपौ द्विजभेकौ, चंद्रा बंदी केतुः कामश्र, चंद्रं समूहः, मंद्रं गभीरं, दस्रः शिशिरं चंद्रो ज्येष्ठश्व, अस्रम, वासो ना शरभो रासभः पक्षी च, वास्रा धेनुः, दहाः सूर्याग्निबालकाः, सहः शैलः ॥ ८८ ऋज्यजितश्चिवंचि रिपिसृपितृपिपिचुपिक्षिपिक्षुपिक्षुदि मुदिरुदिच्छिदिभि दिखिद्युदिदभिशुभ्युंभिदं शिचिसिवहिविसिव सिशुचि सिधिगृधिवधिश्वितिवृतिनीशीसुसभ्यः कित्, ऋजा इन्द्रार्थनायकाः, वीरः, वक्रोऽनृजौ हरौ कुजे, रिप्रं कुत्सितं, सृमचंद्रः, तुप्रमाज्यं काष्ठं पापं दुःखं च दृप्रा बुद्धिः, चुप्रो वायुः, क्षुपिः सादने स्फोटने च, क्षुप्रं तुहिनं, खिद्रं विनं, खिद्रचंद्रो For Private and Personal Use Only -- Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२८८) दीनो विषाणश्च, दभ्रोऽल्पे कुशले सूर्ये, उभ्रो मेधे च पेलवे, दभ्रो भुजंगमे दन्ते, उहो वृषभः, उस्रो रश्मिः, उस्रा गौः, सिधौ साधुवृक्षौ, वीथ्रोऽग्नौ निर्मले वायौ पूर्णेदो खे च मंडले, वृत्रं पापं, शीरोजगरः, सूरः सूर्यो रश्मिः ।। ८९ इण्धारभ्यां वा, एरा एडका, इरा मेदिनी, धीरो, धारा ॥९. चुंबिकुंवितुंबेर्नलुक् च ॥ ६१ भंदेर्वा ॥ ९२ चिजिशुषिमितम्यम्यर्दे घंश्च, जीरो वातेऽनले सप्तौ, जीरमन्नं, मीरोऽर्णवे, जलं मीरं ॥ ९३ चकिरमिविकसेरचास्य, चुक्र आम्लरसेऽसुरे, रुम्रो रम्बे द्विजे नाशे, विकुस्रो वारिधौ चन्द्रे ॥ ९४ शदेरूच्च । ९५ कृतेः ऋकृच्छौ च ॥ ९६ खुरक्षुरदूरगौरविप्रकुप्रश्वभ्राभ्रधूम्रांध्ररंध्रशिलिंध्रोण्ड्रपुंड्रतीवनीवशीघ्रोग्रतुग्रभुग्रनिद्रातंद्रासांद्रगुंद्रारिभ्रादयः, तुग्रं शृंगं, भुग्रं रश्मिसमूहः, रिजो नायकः ॥ ९७ ऋच्छिचटिवटिकुटिकठिवठिमट्य डिशीकृशीभृकदिवदिकंदिमंदिसुदिमंथिमांजपंजिपिंजिकमिसमिचमिव-- मिभ्रम्यमिदविवासिकास्यर्तिजीविवर्बिकुशुदोररः,ऋच्छरा कुलटा त्वराऽगुलिश्च, कठरो दुःस्थः, मठरोऽज्ञानी गोत्रमलसश्च, कंदरो गिरिगर्तः सुदि शोभायां,मंथरो मंदखर्वयोः,कमरः कार्मुकेऽ. ज्ञे वरे चौरे, वमरो दुर्मेधाः, वासरोज्नौ दिने कामे, अररं बुधे गृहे हृतौ भंगे।।९८अवेर्ध च वा॥९९मृद्युदिपिठिकुरिकुहिभ्यः कित्, चूर्णेऽतिकाये मृदरः।। ४००शाखेरिदेती चातः॥४०१ शपेः फ् च॥रदमणिद्वा दश्च डः, डामरो भयानकः । ३जठर For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८९) करमकरशंकरकपरकूपरतोमरपामरप्रामरपाद्मरसगरनगरतगरोदरादरशृदरहदरकृदरकुकुंदरगोरांबरमुखरखरडहरकुंजराजगरादयः, प्रामरो नरपशुः, उर्दरो दुर्बलः, रणेऽगे वक्षस्यदरं, विषे भये च दृदरं, वृक्षे कुसूले कुदरः, गोबरं करीपः ॥ ४ मुदिगरिभ्यां टिगजी चांती, गुर्जरः सौराष्ट्राहिः॥ ५ अग्यंगिमदिमंदिकडिकसिकासिमृजिकंजिकलिमलिकचिभ्य आरः, मदारौ क्रोडहस्तिनौ, कंजारो व्यंजने यूपे, कलासे विषमरूपः, मलारोऽलसः ॥ ६ त्रः कादिः ।। ७ कृगो मादिश्च ॥ ८ तुषिकुठिभ्यां कित् ॥ ९ कमेरत उच्च ॥१० कनेः कोविदकर्बुदकांचनाच, वृक्षाः ॥ ११ द्वारशृंगार गारकान्तारकेदारखारडादयः, खारी॥ १२ मदिमंदिचंदिपदिखदिसहिकुसृभ्यः, मंदिरं नगरे गृहे, चंदिरो वारणे चंद्रे, पदिरो मार्गः, सरीरं जलं ॥ १३ शवशशेरिचातः॥१४ अंथेः शिथ् च ॥ १५ अशेर्णित्, आशिरो माधवे सूर्ये ॥ १६ शुषीषिवन्धीरुधिरुचिचिमुचिमुहिमिहितिमिमुदिखिदिछिदिभिदिस्थाभ्यः कित् सेव्येऽनावंधसीषिरः, मुचिरोऽभ्रधर्मभानुषु, मिहिरः सूर्यमेघयोः मुदिरश्च, मिदिरो भेदवज्रयोः ॥ १७ स्थविरपिठिरस्फिराजिरादयः, अजिरं गांगणामरालये॥१८कृशृङ्गपूगमंजिकुटिकटिपटिकंडिगंडिशौडिहिंसिभ्यः ईरः, परीरं बले हलाये, पवीरं फलपूतयोः, कटीरं जले, पटीरः कामः, शौंडीरो गर्विते तीक्ष्णे ॥ १९ For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९० ) घसिवशिपुटिकुरिकुलिकाभ्यः कित्, वर्षायां पयसि क्षीरं, उशीरं, पुटीरः कूर्मः, कुरीरः कंवलः, कुलीरः कर्कटः, कीरः शुके काश्मीरके ॥। २० कशेर्मोऽन्तश्च ॥ २१ वनिवपिभ्यां णित् ॥ २० जंबीराभीरगभीरगंभीर कुंभीर भडीर भंडीरडिंडीर किर्मीरादयः, किर्मीरं कर्बुरं । २३ वाश्यसिवासिमसिमथ्युंदि मंदिचंदिचतिचंक्यं किकर्विच किबंधिभ्य उरः, वाशुरौ खरपक्षिणौ, वाशुरा रात्रिः, मसुरं चर्मासनं धान्यं च, मसुरा पण्यस्त्री, चंकुरौ रथचंचलौ, चकुरो दशने ॥ २४ मंकेनलुक् वोच्चास्य ।। २५ विधेः कित् || २६ श्वशुरकुकुं दरदर्दुरनिचुरप्रचुर चिकुर कुकुर कुक्कुर कुर्कुर शर्कुर नूपुर निष्ठुरविथुर मदुरवागुरादयः । २७ मीमसिपशिखाटखाडिखर्जिकर्जिसर्जिकृपिवल्लि मंडिभ्य ऊरः, पशूरो ग्रामः ॥ २८ महिकणिचण्यणिपल्यलितलिमलिशलिभ्यो णित्, शैलनागर्दै त्यग्रामपुरविशेषविटजलावर्त्तदानवदर्दुराः || २९ स्थाविडे: कित्, स्थूरौ बठरोच्चौ स्थूरा जंघाप्रदेशः ॥ ३० सिंदूरकच्चूरपत्तूरधुत्तूरादयः ॥ ३१ कुगुपतिकथिकुधिकठिकुठिकुटिंग डिगुडिमुदि मूलिदंशिभ्यः, गुवेरं युद्धं, कथेरः कुहके खगे, कुठेरोऽर्जकः, कुटेर : शठः, मुदेरो मूर्खः, दशेरः सर्पः श्वा देशश्व || ३२ शतेरादयः, वायुस्तुषारश्च ।। ३३ कठिचकिसहिभ्य ओरः, सहारौ विष्णुपर्वतौ ॥ ३४ कोर चोरकिशोरघोरहोरादोरादयः ॥ ३५किशृवृभ्यः कर ।। ३६ सुपुषिभ्यां For Private and Personal Use Only - Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२९१) कित्॥३७ अनिकाभ्यां तरः, अंतरं छिद्रमध्यविरहविशेषेषु ॥ ३८ इण्पूभ्यां कित् ॥ ३९ मीज्यजिमामद्यशीवसिकिभ्यः सरः, वेशरोऽश्वतरः, मासर आयामः, वर्णे शिवेऽम्बरेऽक्षरं, वत्सरः ॥ ४० कृधूतन्यषिभ्यः कित्, तसरः कौशेयसूत्रं, ऋक्षरः कंटक ऋत्विक् च, ऋक्षरा तोयधारा ।। ४१ कृगृशृदृ. वृगचतिखटिकटिनिषदिभ्यो वरट, कर्वरी भूः शिवा च, कबरो व्याघ्रो विष्किरोऽजलिश्च, गर्वरौ मदमहिषौ, शर्करा रुद्रसायाह्नहिंसकाः, ध्वान्ते धान्ये च शावरं, दर्वरं वज्र, बर्वरः चंदने लुब्धके कामे, कद्वरो व्यालाश्वः, निषद्वरः पंक इन्द्रे स्मरे दासे, स्त्रियां-रात्रौ शच्यां पूपास्त्रियोः ॥ ४२ अश्नोतेरीच्चादे ॥ ४३ नीमीकुतुचेर्दीर्घश्च, पुरुषकारे नीवारो, हिंस्र जलधौ च मीवरः, कूवरो रथावयवः, तूवरो मंदश्मश्रुः, चीवरो निस्सारं कन्था च ॥ ४४ तीवरधीवरपीवरछित्वरछत्वरगह्वरोपह्वरसंयद्वरोदुंबरादयः, तीवरो व्यंजनेऽम्बुनि, छित्वरः जर्जरे पिटके शवे, छत्वरः निर्भसके निकुंजे च, गह्वरं गहने भये, संधौ रहस्युपहरं, संयद्वरो रणे यतौ ॥ ४५ कडेरेवरांगरौ ॥ ४६ ब्रट् ॥ ४७ जिभसभ्रस्जिनमिगमिनश्यशिहनिविषेवृद्धिश्च, जैत्रं द्यूत, सात्रमालयः, नां शिरः शाखा वैचित्र्यं च, चित्ते लोके तनौ गांत्रं, आष्ट्र नभो रुक् च, हांत्रं रक्षो वधो युद्धं, स्वर्गे गृहे वैष्टं ॥ ४८ दिवेद्यौँ च, विमाने त्रिदिवे माने द्यौत्रं ज्योतिषि तोत्रके ॥ ४१ सूमुखन्युषिभ्यः कित्, खात्रं For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२९२) कुर्दालो मृत् तडाकं च ॥५० स्त्री ॥५१हुयामाश्रुवसिमसि गुवीपचिवचिधृयम्यामिमनितनिसदिछादिक्षिक्षदिलुपिप तिधूभ्यस्त्रः, मात्रा स्तोके गणनायां च, भस्त्रोदरमावपनं, धों रविनभो धत्रं, कुटुंबे संचये तंत्रं, क्षेत्रं स्त्री खं तनुः कृषिः, धोत्रं रज्जुः ॥ ५२ श्वितेर्वश्व मो वा ॥ ५३ गमेरा च ॥ ५४ चिमिदिशंसिभ्यः कित्, शस्त्रं स्तोत्रास्त्रयोः ॥ ५५ पुत्रादयः ॥ ५६ वृग्नक्षिपचिवच्यमिनमिवमिवपिबधियजिपतिकडिभ्योऽत्रः, वधत्रं शस्त्रे वस्त्रे विषे शूरे, पतत्रं वह व्योम च वाहनं, कलत्रं भगदारेषु ॥ ५७ सोर्विदः कित् , सुविदत्रं कुटुंबं मंगलं धनं ॥ ५८ कृतेः कृत् च ॥ ५९ बंधिवहिकट्यश्यादिभ्य इत्रः, बंधित्रं मंथाः, अशित्रं रश्मावनौ हविष्यने ॥ ६० भूगृवदिचरिभ्यो णित्, भावित्रं निधौ भद्रे त्रिलोक्यां च, आचार्ये खे च गारित्रं ॥६१ तनितृलापात्रादिभ्य उत्रः, तनुत्रं कवचं, तरुत्रं प्लवो घासस्य हारी च, हलस्करास्ये पोत्रं,त्रोत्रमभये।। ६२शामाश्याशक्यम्ब्यमिभ्योला, शक्तः शक्ते वरे दुष्टे ॥ ६३ शुकशीमूभ्यः कित् , शीलं धर्मे व्रते रीतौ ॥ ६४ भिल्लाच्छभल्लसौविदल्लालयः॥६५ मृदिकंदिकुंडिमंडिमंगिपटिपाटिशकिकेवृदेवृकमियमिशलिकलिपलिगुध्वंचिचंचिचपिवहिदिहिकुहितमृपिशितुसि कुस्यनिद्रमेरलः॥ ६६ नहिलंगेर्दीर्घश्च ।। ६७ ऋजनेर्गोऽन्तश्च ॥ ६८ तृपिवपिकुपिकुशिकुटिवृषिमुसिभ्यः For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२९३) कित्, कुपलः प्रवाल. ॥ ६९ कोवा, कुवलं बदरं ॥ ७० शमेष च वा, शबलः कल्माषः, शमलं पुरीषे दुरिते ॥ ७१ छो डग्गादिर्वा, छागल ऋषिः, छलं ।। ७१ मृजिखन्याहनिभ्यो डित , आहलो नखरे शृंगे ॥ ७३ स्थो वा ।। ७४ मुरलोरलविरलकेरलकपिंजलकज्जलेज्जलकोमलभृमलसिंहलकाहलशूकलपाकलयुगलभगलविदलकुन्तलोत्पलादयः ॥ ७५ प्रकृमवृतनितमिचषिचपिकपिकीलिपलिबलिपंचिमंगिगंडिमंडिचंडितंडिपिडिनंदिनदिशकिभ्यः आला, अरालं वक्रं, मरालो महान्, वरालो वदान्यः, तनालं जलाशया, तमालो वृक्षव्यालयोः, बलालो वायुः, गंडालो मत्तहस्ती, शकालौ मूखधनिनौ ॥ ७६ कूलिपिलिविशिबिडिमृणिकुणिपीप्रीभ्यः कित् , पिलालं श्लिष्टं, कुणालं कठिने द्रंगे ॥ ७७ भजेः कगौच, कपाले ॥ ७८ सतर्गोऽन्तश्च ॥ ७९ पतिकृलूभ्यो णित्, रसातललेपोद्दन्तेपु ॥८०चात्वालकंकालहिंतालवेतालजंबाल शब्दालममाप्तालादयः॥ ८१ कल्यनिमहिद्रमिजटिभटिकुटिचंडिशंडितुंडिपिंडिभूकुकिभ्य इलः, कलिलं गहनं पापं, भटिला सेवकः श्वा च, चीडलो नापिते कुद्धे, तुंडिलो वाग्जाली,पिंडिलो हिंस्र हिमे गणे मेघे,मविला साधावावसथे गृहे ॥ ८२ भंडेनलुक्च वा, रिपौ पिशाचे भडिलः ।। ८३ गुपिमिथिध्रुभ्यः कित् ॥८४स्थंडिलकपिलविचाकलादयः।। ८५ हृषिवृतिचटिपटिशकिशंकितडिमंग्युत्कंठिभ्य उला, For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९४ ) मृगे कामिनि हर्षुलः पटुलो वाग्मी, शकुलो मत्स्यः || ८६ स्थाकिहिबिंदिभ्यः किदू नलुक्च, बिदुलो वेतसः ।। ८७ कुमुलतुमुल निचुलवंजुल मंजुल पृथुलवि संस्थलांगुलमुकुलशष्कुलादयः, कुमुलं कुसुमे स्वर्णे, कुमुलः शिशुकान्तयोः, तुमुलं मिश्रे युद्धे च संकुले || ८८ पिंजिमंजिकंडिगं डिबलिबधिर्वाचिभ्य ऊल:, मंजिः सौत्रः पिंजूलो हस्तिपाशे राशौ कुलपतौ च बलूलो मेघमासयोः ॥ ८९ तमेर्वोऽन्तो दीर्घस्तु वा ॥ ९० कुलिपुलिकुशिभ्यः कित् ॥ ९१ दुकूलकुकूलबब्बूललांगूलशार्दूलादयः, कुकूलं कारीषोऽग्निः ॥ ९२ महेरेलः || ९३ कटिपटिकंडिंगंडिशकिक पिचहिभ्य ओलः, चहोल उपद्रवः || ९४ ग्रायः कित् ॥ ९५ पिंछोलकल्लोलककोलमक्कोलादयः ।। ९६ वलिपुषेः कलक, पुष्कलं धान्ये स्वर्णे वरे युद्धे ।। ९७ मिगः खलचैच्च, मेखला रशना, मेकलोऽद्रिविशेषः ।। ९८श्रो नोऽन्तो ह्रस्वश्च शृंखला ।। ९९ शमिकमिपलिभ्यो बलः || ५०० तुल्वलेल्वलादयः ॥ ५०१ शीङस्तलक्पालवालण्वलण्वलाः, शेपालं जपा || २ रुचिकुटिकुषिकशिशालिदुभ्यो मलकू, रुक्मलं हेम, कुष्मलं मुकुलं बिलं, द्रुमलं विपिनं जलं ।। ३ कुशिकलिभ्यां कुलकुमौ च कुल्मलं छेदनं, कुम्मलं पत्रं ॥ ४ पतेः सलः, प्रहाराहारगोमत्सु ।। ५ लटिखटिखलिन लिकण्यशौसृगृकृगृदृपृशपिश्याशाला पदिहसीणूभ्यो वः, लवा क्षुद्रचटका, खल्ब 5 For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९५ ) , , निम्नखलीनयोः, खल्वा दृतिः, कण्वं पापं शर्वः सर्वश्व शंभो, कर्व आखुसमुद्रयोः, दर्वो हिंस्रः, पर्वो गिरिशकांडयोः, पट्टो वायौ रथे लोके, एवः केवलः || ६ शीङापो ह्रस्वश्च वा, शिवा हरीतकी, शेवं धनं, शेवा प्रचला मेद्रश्च, अप्पा देवास्त्रं, आप्वा वायुः ॥ ७उर्देर्घ च ऊर्ध्वं ॥ ८ गंधेरर चांतः ॥ ९ लषेर्लिष्चवा, लष्वोऽपत्यं, लिब्वौ कांतलंपटौ ।। १० सलेर्णिद्वा, सल्वाः साल्वाः क्षत्रियाः ॥ ११ निघृषीष्यृषिश्रुपुषिकणिविशिविल्यविपृभ्यः कित्, निघृष्वः पोपले क्षुरे वायौ, इष्व आचार्यः, ऋष्व रिपुहिंस्रौ, अव अव्ययं, पूर्वः देशादौ । १२ नञो भुवो डित्, अभ्वमद्भुतं ॥ १३ लिहेर्जिह् च ॥ १४ प्रह्नाऽऽहवायहास्वच्छेवाग्रीवाऽऽमीवान्वादयः, छेवा छित्तिः, अमीवा बुभुक्षा, आमीवा व्याधिः, मीवा मनो जलं च ।। १५ वडिवटिपेलचणिपणिपल्लिबल्लेश्वः ॥ १६मणिव सेर्णित् ॥ १७मलेव | १८ कितिकुडिकुरमुरिस्थाभ्यः कित्, स्थव अजावृषः ॥ १९ कैरव भैरवगुतवकारंडवादीनवादयः || २० शृणातेरावः ॥ २१ प्रथेरिव पृथ् च ॥ २२ पलिस चेरिवः ॥ २३ स्पृशेः श्वः पार् च ॥ २४ कुडितुड्यडेरूवः, अडुदः प्लवः ॥ २५ नीह्रिणुध्यैप्यापादामीभ्यस्त्वः, नेत्वं चंद्रः, होवं समुद्रः, ध्यात्वं विप्रः, प्यात्वं नेत्रद्विजाब्धिषु, दात्व आयुक्तयज्ञयोः॥२६ कृजन्येधिपाभ्य इत्वः, जनित्वं कुलं, अग्न्यन्धिशैला एधित्वाः, पेत्वं सुखे मानेऽमृते नेत्रे || २७पादावम्यमिभ्यः For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२९६) शः, दाशः कैवर्तः।।२८कृभृवृवनिभ्यः कित्, वृशं मूलकं लशुनं ॥ २९ कोर्वा, कोशः सारे च कुड्मले ॥३ क्लिशः के च॥३१ उरेरशक् ॥३२ कलेष्टित् ॥३३पलेराशः॥३४कनेरीश्चातः, कीनाशः कृपणः कर्षः कृतघ्नो मांसभुग यमः ॥३५कुलिकनि. कणिपलिवडिभ्यः किशः, कुणिशं वस्त्रं ॥ ३६ बलेर्णिद्वा ।। ३७ तिनिशेतिशादयः ॥ ३८ मस्ज्यंकिभ्यामुशः, मगुशो नकुलः ॥ ३९ अर्तीणभ्यां पिशतशो, एतशः अश्वेऽऽग्नौ ऋषौ वायौ॥४०वृकृतृमीमाभ्यः षः, वर्षो भर्ता, वर्ष हर्षे प्लवे च ॥ ४१ योरुच वा, यूषा छाया, योषा स्त्री॥ ४२ स्नुपूसूम्यर्कलूभ्यः कित्, सूषो बलं, अर्कलूष ऋषिः ॥४३श्लिषेः शे च ॥ ४४ कोरषः॥ ४५युजलेराषः ।। ४६ अरिषः, अर्पिपमामांसं ॥ ४७ मह्यविभ्यां टित्, महिषो भूपः, समुद्रेऽद्रौ नृपेऽविषः, गंगा द्यौर्भूमिरविषी ॥४८ रुहेवृद्धिश्च, रोहिषी दूर्वा वात्या मृगी ॥ ४९ अमिमृभ्यां णित् , मारिषो हिंस्रः॥ ५० तवेर्वा, ताविषः स्वर्गः, ताविषं तेजो बलं च, ताविषी वात्या देवकन्या च ॥ ५१ कले: किल्बू च, किल्विषी वेश्या रात्रिः पिशाची च ॥५२ नोव्यथेः, सूर्ये जीवे वह्नौ ॥ ५३कृतृभ्यामीषः, स्तंभशक्तयोः॥ ५४ ऋजिशृपभ्यःकित् , ऋजीर्ष धनं, ऋजीषो वस्करः, पुरीषं विट् ॥ ५५ अमेबरादिः॥ ५६उषेोऽन्तश्च ॥ ५७ ऋपूनहिहनिकलिचलिचपिवपिकृपिहयिभ्य उषः, अरुषः हये वर्णे रवी रोषे, हनुषौ क्रोधरावसौ, चलुषो ५१ कले. व तेजो बलाषा हिंसा पिश For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९७ ) बातः, चपुषः पक्षी, वपुषो वर्णः || ५८ विदिपृभ्यां कित् ॥५९ अपुषधनुषादयः, अग्निसरोगावपुषौ धनुषः शैलः ॥ ६० खलिफलिवृपृकृजुलं बिमंजिपीविहन्यंगि मंगिगंड्यर्तिभ्य ऊषः, फलूषो वीरुत्, जरूपः सूर्यः, पीयूषममृते घृते, इभे वर्गेशरेऽग्रूपः, अरूपो रविः ॥६१ कारे दूषाटरूषकारूष शैलूष पिंजूषादयः || ६३कलेर्मषः || ६३कुलेश्च माषक् || ६४ मावावद्यमिकमिहनिमानिकष्यशिपचिमुचिव्यजिवृतृभ्यः सः, पक्षः सहाये मासार्धे वर्गे साध्ये च पिच्छके, अक्ष इंद्रिये पाशके चक्रे ||६५व्यवाभ्यां तनेरीच्च वेः, वीतंसः शकुन्यवरोधे ॥ ६६ प्लुषेः प्लष् च, प्लक्षं नक्षत्रेऽद्रौ ॥ ६७ ऋजिरिषिकृषिकृतिवृश्चयंदिनृभ्यः कित् कृत्सोऽके वक्रू ओदने, अब्धौ जलेऽम्बरे चात्सः, उत्सं श्रोतः शीर्षं ॥ ६८गुधिगृधेस्त च ॥६९ तप्यणिपन्यल्यविरधिनभिनम्यमिचमितमिचव्यतिपतेरसः, तपसः धर्मे धर्मे पशौ सूर्ये, अणसः पक्षी, भानू राजाध्वसः, चापे पाथेयेऽवसम्, रंधसः, नभसोऽब्धौ, नमस ऋतौ व्योम्नि, तमसोऽधकारः, अतसोऽनिल आत्मनि, पतसः पतंगः ॥ ७० सृवयिभ्यां णित् ॥ ७१ वहियुभ्यां वा ॥ ७२ दिवादिरभिलभ्युरिभ्यः कित, सिवसः सिचये श्लोके, रभसः सहसोद्धर्षसंरंभे, उरिः सौत्रः ॥ ७३ पनसतामरसादयः ॥ ७४ युबलिभ्यामासः, बलासः श्लेष्मा || ७५ किलेः कित् ॥ ७६ तलिकसिभ्यामीसणू || ७७ सेर्डित् ॥ ७८ त्रपेरुसः ॥ ७९ पटिवीभ्यां टिसाडेसौ, , For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९८ ) बिसम् ||८०तसः, पट्टसः वेतसः ॥ ८१ इणः, एतसोऽध्वर्युः || ८२ पीङो नसकूँ || ८३कुकुरिभ्यां पासः ॥ ८४ कलिकुलिभ्यां मास || ८५ अलेरंबुसः || ८६ लूगो हः ॥ ८७ कितो गे च, गेहं ॥ ८८ हिंसेः सिम् च ।। ८९ कृपृकटिपटिमटिलटिललिपलिकल्यनिरगिल गेरहः, करहः धान्यावपनं, परहः शंकरः, कटहः पर्जन्यः, मट सादे, मटहः ह्रस्वः, लटहो विलासवान्, पलह आवापे, अनहो रागे, रगहो नटः, लगहो मंडः ॥ ९० पुले: कित्, प्रजापतिः ॥ ९१ कटिशमिभ्य आहः, शमाह आश्रमः ।। ९२ बिलेः कित्, बिलाहो रहः ।। ९३ निर इणः ऊहशू ॥ ९४ दस्त्यूहः || ९५ अने कहः ॥ ९६वलेरक्षः || ९७लाक्षाद्राक्षाऽऽमिक्षादयः ॥ ९८ समिणनिकषाभ्यामाः समया निकषा ।। ९९ दिविपुरिवृषिमृषिभ्यः कित्, वृषा प्रबलः ॥ ६०० वेः साहाभ्यां विसाचंद्रो बुद्धिश्व, विहाः स्वर्गः पक्षी च ।। ६०१ वृमिधिदिशिभ्यस्थायट्याश्रांताः दिष्ट्या ॥ ६०२ मुचिस्वदेर्ध च ॥ ३ सोर्ब्रग आह च ॥ ४ सनिक्षमिदुषेः ॥ ५ डित् मा आ सा वारा प्रा भा हा || ६ स्वरेभ्य इत्, जयिः, हयिः कामः, पविर्वायौ स्वरौ पूते, भविश्चंद्र विधौ सति, हरिश्चंदनशक्राश्वमर्कटादौ, भरिर्भुवि, सरिर्मेघे, परिः क्ष्मायां वरिर्विष्णौ, तरिः प्लवे ॥ ७ पदिपठिपचिस्थ लिहलिक लिबलिबलिवल्लिपल्लिकटिचटिवटिवधि-माध्यर्चिवंदिनंद्यविवशिवाशिकाशि छर्दितंत्रिमंत्रिखंड 1 For Private and Personal Use Only • Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२९९) मंडिचंडियत्यंजिमस्यसिवनिध्वनिसनिगमितीमग्रंथिभंथिजनिमण्यादिभ्यः, पदिः राशिश्व मोक्षाध्वा, ठल स्थाने, गाधिर्विश्वामित्रपिता, वंदिग्रहणिः, नंदिर्भरिः, वाशिः वनौ रश्मौ ध्वनौ कान्ती, अंजिः सञ्ज गतौ बले, वनिः यांचा पक्षी मुनिर्वह्निः, सनिर्दानाध्वम्लेच्छेषु, गमिराचार्यः, तमिरलसः, जनिः वध्वां भगिन्यामुद्भवे, इत इति गौरादित्वाद्वा डी ॥८किलिपिलिपिशिचिटित्रुटिशुठितुंडिकुंडिमंडिहुंडिहिंडिपिंडिचुल्लिबुधिमिथिदिविरुहिकीादिभ्यः, रोहिः शस्यं जन्म च, देविर्भूः ॥ ९ नाम्युपान्त्यकृगप्रपूङ्भ्यः कित् , लिखिः शिल्पं, शुचिः पूते बुधे धर्मे, भुजिवह्नौ नृपे वक्त्रे, मुदिर्वाल:, किरिः सूकर आखुश्च, गिरिरद्रौ च कंदुके, शिरिः हिंस्रेऽसावुपले शोके, पुविर्वातः ॥ १० विदिवृ. तेर्वा ॥ ११ तृभ्रम्यद्यापिहभिभ्यस्तित्तिरभृमाऽधाऽपदेभाश्च, देभिः शरासनं।१२मनेरुदेतौ चास्य वा॥१३क्रमित. मिस्तंभेरिच नमेस्तु वास्तभिः सौत्रः।।१४अंभिकुंठिकंप्यंहिभ्यो नलुक् च, कुठिः कुठारे गेहेऽधे, वप्रे वृत्रे भुजंगेऽहिः ॥१५ उभेद्वैत्री च ॥ १६ नीवीप्रहृभ्यो डित् , अहिः कूपोदपानयोः ॥ १७वौ रिचेः स्वरान्नोऽन्तश्च ॥ १८कमिवमिजमिघसिशलिफलितलितडिवजिवजिवजिराजिपणिवणिवदिसदिहदिहनिसहिवाहितपिवपिभटिकंचिसंपतिभ्यो णित् , वामिः स्त्री, घासिर्गर्ने रणे बदनौ, वाजिरश्वे शरान्ते च, For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३००) ध्वाजि_जेऽश्वे, राजिः पंक्तिलेखा च, हादिलूता, कांचिर्मेखला पुरी च, संपातिः पक्षिराजः ॥ १६ कृकुटिग्रहिखन्यणिक-- व्यलि पलिचरिवसिगडिभ्यो वा, करिहस्ती विष्णुश्च, कटि: गृहं स्वांग च, चारिर्विषये वायौ पशौ, वसिः शय्याऽग्निर्गृहं रात्रिश्च ॥ २० पादाच्चात्यजिभ्यां ॥ २१ नहेर्भ च ॥ २२ अशो रश्चादिः, राशिः।।२३कायः किरिच्च वा, किकिः पक्षी ज्ञश्च, काकिः स्वरदोषः ॥ २४ वर्द्धरकिः॥ २५ सनेर्डखिः ।। २६ कोर्डिखिः ॥ २७ मृश्चिकण्यणिदध्यविभ्य इचिः, कणीचयः प्राण्यनोनेत्रवल्लीशंखाः ॥ २८ वृगो डित् ।। २९ वणेणित् ॥ ३० कृपिशकिभ्यामटिः ॥३१ श्रेर्हिः ॥ ३२ चमेरुच्चातः, चुढिः क्षुद्रवापी ॥ ३३ मुषेरुण चांतः ॥३४ कावावीक्रीश्रिश्रुक्षुज्वरितूरिचूरिपूरिभ्यो णिः,वाणियुतिः, जूर्णिः यत्ने ज्वरे वायौ सूर्येऽग्नौ ब्रह्मदेहयोः ॥ ३५ ऋघृस्कुवृषिभ्यः कित् , सृणिवेजेऽकुशे वायौ कृशानौ च दिवाकरे ॥ ३६ पृषिहृषिभ्यां वृद्धिश्च ॥ ३७ हर्णिधूर्णिभूर्णिधू यादयः ॥ ३८ ऋहृमृमृधृभृकृतृग्रहेरणिः, सरणिः पन्था रविश्व, मरणी रात्रिः, तरणिः संक्रमे सूर्य, हरणिमृती, व्याधिमेदान्तेषु ग्रहणिः ॥ ३९कंकरिश्वास्य वा ।। ४० ककेर्णित् ॥ ४१ कृषेश्च चादिः, चणिः चम्बामग्नौ मतौ वषे ।४२ क्षिपेः कित् ॥ ४३ आङः कृशुषेः सनः, व्यवसायश्रीकृशानुषु ।। ४४ वारिसादेरािणिक, सिणिः ॥ अदेस्त्रीणिः ॥ ४६॥ For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०१) प्लुज्ञायजिषपिपदिवसिवितसिभ्यस्तिः॥ ४७ प्रथेलुक्च वा ।। ४८कोर्यषादिः ॥ ४९ग्रो गृष् च ॥ ५०सोरस्तेः शित ॥ ५१ हमुषिकृषिरिषिविषिशोशुच्यसिपूयीणप्रभृभ्यः कित् , शिती कृश कृष्णौ, इति हेत्वादौ, प्रभृतिः ॥ ५२ कुच्योनौऽन्तश्च, कुन्तिः राजा।। ५३खल्यमिरमिवहिवस्यतॆरतिः, अमतिः चातकेजे गतौ व्याधौ, रमतिः स्वः कामः सभा क्रीडा, गोवाय्वमात्ये वहतिः, क्रोधेऽध्वन्यनिले रतिः॥ ५४ हंतेरह च, व्याधौ मार्गे रथे काले ॥६५५वृगो व्रत् च॥६५६ अञ्चेः क च वा, अंकतिः पवनेऽनले, अचतिरग्निः ॥ ५७ वातेर्णिद्वा, वायतिः ।।५८ योः कित् ।।५९पातेवा, पतिः ॥ ६० अगिविलिपुलिक्षिपेरस्तिक् ॥ ६१ गृधेर्गभ् च ॥ ६२ वस्यर्तिभ्यामातिः ॥ ६३ अभेोमाभ्याम् ॥६४ यजो य च ॥ ६५वद्यविच्छदिभूभ्योऽन्तिः, भवंतिः कालो लोकस्थितिश्च ॥ ६६ शकेरुतिः ॥ ६७ नबो दागो डितिः॥६८ देङः॥ ६९ वीसंज्यसिभ्यस्थिक ॥ ७० सारेरथिः ॥ ७१ निषंजेधित्, निषंगथिः रुद्रो धनुर्धरश्च ॥ ७२उदर्णिद्वा, उदारथिर्विष्णुः, उदरथिः गव्यब्धींधनविप्रेषु ॥ ७३ अर्तरिथिः, अतिथिः पात्रं तमश्च ॥ ७४ तनेर्डित् ।। ७५उषेरधिः ॥ ७६विदो रधिक् ॥ ७७वीयुसुवागिभ्यो निः, वह्निौरग्निश्च ॥७८ धूशाशीडो हस्वच, शिनिर्यादवतर्णयोः॥ ७९ लूधूप्रच्छिभ्यः कित् , धूनिर्वायुः, पृश्निः कृशे वर्णे मयूखे च ॥ ८०सदिवत्यमिधम्य For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०२) श्यटिकट्यवेरनिः, अमनिरग्निः, अटनिश्चापकोटिः॥ ८१ रंजेः कित् ॥ ८२ अत्तरत्निः, शमो बाहुमध्यं च ॥ ८३ एधेििनः ॥ ८४शकेरुनिः ॥ ८५अदेर्मनिः, जयेभाश्वग्नितालुनि अनिः ॥ ८६दुमेर्दुभिर्दुम् च ॥८७नीसावृयुगृवलिदलिभ्यो मिः, योमिः शकुनिः, शर्मिमृगः, वल्मी इन्द्रसमुद्रौ, दल्मिः शके विषेमध्यस्त्रे ।। ८८ अशो रश्वादिः ॥ ८६ सर्तेरूच्चातः ॥ ९० कृभूभ्यां कित् ॥ ९१ क्वण्र्डथिः । ९२ तंकिवंक्यं किमक्यहिशद्यदिसद्यशोवपिवशिभ्यो रिः, तंक्रियुवा, वंक्रिः वक्रेऽह्नि कारथे शल्ये, अंक्रिश्चिह्न, मंक्रिमंडनं, शद्रिवज्रे गिरौ साधौ चारौ हस्तिनि भस्मनि, सद्रिमषे गिराविभे ॥९३ भूसूकशिविशिशुभिभ्यः कित् ,भूरिः स्वर्ण,विश्रिाचंयमे यमे, शुभिः सत्ये यतौ विप्रे॥ ९४ जषोरश्च वः,जीविः शरीरं ।। ९५ कुष्ट्रिकुद्रयादयः ॥ ९६ राशदिशकिकद्यदिभ्यस्त्रिः॥ ९७ पतेरत्रिः॥९८ नदिवल्यर्तिकृतेररिः, नदरिः पटहः ॥ ९९ मस्यसिघसिजस्यंगिसहिभ्य उरिः, मसुरिमरीचिः, असुरिः संग्रामः, घमुरिरग्निः, जसुरिः कुधि संपूर्ती, सहुरिः मा रणः सूर्यः तमोऽक्रोधनगोषु च ।। ७०० मुहे कित्, मुहुरिः सूर्यो गौश्च ॥ ७०१ धूमूभ्यां लिलिणौ।। २ पाट्यंजिभ्यामलिः | ३ माशालिभ्यामौकुलिमली, मौकुलिः काकः, शाल्मलिः । ४ दृप्रवृभ्यो विः, पर्विः कंको हिंस्रश्च, वर्विः धात्र्यनःश्येनकाकेषु ।। ५ जृशृस्तृजागृकृनीघ. For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३०३ ) षिभ्यो ङित्, जीर्विः कंटके शकटे मद्गौ वृद्धे गुल्मे पशौ तनौ, शीविसेि कृमौ न्यंकों, स्तीर्विः कायेऽखेऽजे भगे गुरौ, जागृवी राड् बुधो वह्निः, कृविर्नृपो रुद्रव, घृष्विः कोलेऽनलेऽनिले ॥ ६ छविच्छिविस्फविस्फिविस्थविस्थिविदविदीविकिकिवि-दीदिविकिकीदिविकिकिदीविशिव्यटव्यादयः, स्थिविः फलं सीमा, दविर्धर्मिष्ठो दाता स्थानं च दीविः कितवो द्युतिमान् कालश्च दीदिविः स्वर्गः, शिवी राजा ॥ ७ प्रषिप्लुषिशुषिकुष्य सिभ्यः सिक्, प्रक्षिः अग्निः, प्लुक्षिर्जठरं, शुक्षिस्तेजोऽनिलो ग्रीष्मः || ८ गोपादेरनेरसिः वित्रान सिर्जलचरः, वाराणसीः ||९ धृधृवसाभ्यो नसिः, वर्णसिस्तरुः, धर्णसि: जनन्यामुदके शैले, पर्णसिर्जलदे शाके, सानसिः सखिनित्यर्णनख स्नेहसुवर्णयोः || १० ब्रियो हि ॥ ११ स्तंद्रितंत्रि अविभ्य ई:, तरर्वायौ प्लवे वहूनौ, स्तरीघूमो नदी शय्या, अलीः सूर्ये पशौ भूपे वनितायां द्युतौ भुवि ॥ १२ नडेर्णित् ॥ १३ वातात् प्रमः कित् ॥ १४यापाभ्यां द्वे च ययीः सूर्योऽश्वो मोक्षश्च, पपीरर्केभरश्मिषु ॥ १५ लक्षेमन्त ॥ १६ मृनृत्सरितनिधन्यनिमनिमस्जिशीवटिकटिपटिगडिचंच्य- सिवसित्रपिगृस्वस्निहि क्लिदिकंदीदिविंद्यंधिबंध्यणिलोष्टिकुंधिभ्य उ:, भरुर्मतदधिवर्णिः, वंचकः सरिका त्सरुः, स्वप्नऽर्केऽजगरे शयुः स्वरुर्वज्रप्रतापयोः, स्नेहुः पित्ते विधौ व्याधौ, क्लेदुः क्षेत्रे भगे चन्द्रे || १७ स्पंदिसृजिभ्यां सिंघ For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०४ ) , रज्जौ च ॥ १८ पंसेर्दीर्घश्च ।। १९ अशेरानोतच, अंशुः, प्रांशुर्दीर्घः || २०नमेन च ॥ २१ मनिजनिभ्यां धतौ च ॥ २२ अर्जेर्ऋज् च ॥ २३ कृतेस्तर्क् च ॥ २४ने रचेः, न्यंकुर्मृगः ॥ २५ किमः श्रोणित्, किंशारुहिंस्रवाणयोः ।। २६ मिवहिचरिचदिभ्यो वा मायुर्माने रखे पित्ते, मयुः प्रक्षेपाकूत किन्नरे ॥ २७ ऋतृशृमृभ्रादिभ्यो रो लव भालुरिंद्रः ।। २८कृकस्थूराद्वचः कू च, कृकवाकू कुक्कुटखंजरीटौ ॥ २९ पृकाहृषिघृषीषिकुहिभिदिविदिमृदिव्यधिगृध्यादिभ्यः किंत्, लोकेऽब्धौ पुरुषे पुरुः, तुष्टेऽलीके रखौ हृषुः, विधुचंद्राग्निवायुषु ।। ३० रभप्रथिभ्यामृच्च रः, ऋभवो देवाः || ३१ स्पशिभ्रस्जेः सलुक्च ।। ३२दुःस्वपवनिभ्यः स्थः, अवष्टु वामं, वनिष्ठुः अश्वाSपानसंभक्ते || ३३ हनियाकृभृत्रो द्वे च जघ्नुरिंद्रो वेगी च, ययुरवे दिवोऽध्वनि, वैकुंठे कर्मठे चक्रुः, बभ्रुः नकुले भूपतौ वर्णे, पपुरुर्लोके विध्वन्ध्योः, तितिरुः पतंगः तत्रुनः ॥ ३४ कृग्र ऋत उर्च, गुरुः || ३५ पचेरिच्चातः || ३६ अर्त्तेरूर्च ॥ ३७महत्युर्च ||३८उड् च ॥ ३९श्लिषेः कू च, राज्ये ज्योतिषे सेवके च || ४०रघिलंघिलिंगेर्नलुकू च, लिगुर्दा से ऋषौ मूर्खे || ४१पीमृगमित्रदेवकुमार लोकधर्मविश्व सुम्नाइमावेभ्यो यः, पीयुरादित्यघृकयोः, देवयुर्धार्मिकः, विश्वयुर्वायुः, अश्मयुमूर्खः, अवयुः काव्यं ॥ ४२ पराभ्यां खानिभ्यां डित् ॥ ४३ ४३ शुभेः म् च वा, शुः सुः || ४४द्युभ्यां दुस्तरुः शाखा For Private and Personal Use Only " Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०५) च ॥ ४५ हरिपीतमितशतविकुकदभ्यो द्रुवा, हरिद्रुः पर्वते ऋषौ, मितद्रुः सागरेऽश्वे मितंगमे ॥ ४६ केवयुभूरण्य्वध्वध्वर्वादयः, ऋष्यग्निऋत्वितु ॥ ४७ शः सन्वच्च ॥ ४८ तनेउः, तितउः ॥ ४९ कैशीशमिरमिभ्यः कुः, शंकुः इषुशूलास्त्रकीलके ।। ५० हियः किद्रो लश्च वा, ह्रीकुर्लज्जावान् मार्जारश्च ॥ ५१ किरःष च ।। ५२चटिकठिपर्दिभ्य आकुः, बझकोऽलिः पर्दाकुः ।। ५३ सिविकुटिकुठिकुकुषिकृषिभ्य: कित्, कुटाकुर्विटपः, कुठाकुः श्वनः , कुवाकुः , कृषाकवः अग्न्याखुपरोपतापिनः ।। ५४ उपसर्गाच्चेर्डित्, निचाकुनिपुणे ऋषौ ॥ ५५ शलेरंकुः ।। ५६ मृपृभ्यां दाकुक्, सृदाकु: व्याघ्रो वायू रविर्वह्निः, पृदाकुः सर्पः ॥ ५७३षेः स्वाकुक् ॥५८ फलिवल्यमेणुः ।। ५९ दमेलुंक्च । ६० हेहिच।। ६१ प्रीपैनीलेरंगुक्, नीलंगुः कृमिजातिः शृगालश्च ॥ ६२ अव्यर्तिगृभ्योऽटु!, गरटुः पक्षिण्यजगरे।। ६३शलेराटुः ।। ६४ अंज्यवरिष्ठुः, भान्वग्न्योः, अश्वहोत्रोः ।। ६५ तनिमणिकणिभ्यो डुः ॥६६ पनेर्दीर्घश्च ।। ६७ पलिमृभ्यामांडुकंडुको । ६८ अजिस्थावृरीभ्यो णुः, वेणुः ॥ ६९विषेः कित् ।। ७० क्षिपेरणुक्, वाते विद्युति च ॥ ७१ अंजेरिष्णुः, घृतं ।। ७२ कृहभूजीविगम्यादिभ्य एणुः ।। ७३ कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभाधागाग्लाम्लाहनिहायाहिकुशिपूभ्यस्तुन् , चित्तं कामी मनः कंतुः, मंतुर्माने प्रियं For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०६ ) " वदे, ओतुः, हंतुः शस्त्रं हिमश्र, हातुर्मृत्युर्मार्गव, यातु पाप्मा जनो रक्षः||७४ वसेर्णिद्वा ॥७५५ः पीप्यौ च्वा, पीतुः कालः सूर्यो विधुस्ती, पितुः पातुश्च ब्रह्मणि ॥ ७६ आपोऽप् च, काले याजके च ।। ७७ अंज्यतेः कित्, अक्तू रात्रिर्विष्णुरिंद्रः ॥ ७८ चायः के च ।। ७९ वहिमहिगृह्येधिभ्योऽतुः, वहतुः गवि काले विवाहेऽग्नौ, गूहतुर्भूः, एधतुः ग्माय पुरुष वद्दनौ ॥ ८० कूलाभ्यां कित्, लतुः पाशः ॥ ८१ तनेर्यतुः, विस्तारेऽर्केऽनिले सानौ ॥। ८२ जीवेरातुः जीवितं द्रव्यमौषधं ॥ ८३ यमेक्, यदुः ॥ ८४ शीङो धुक् ॥ ८५ धूगो धुं च ॥ ८६ दाभाभ्यां नुः, दानुर्गता रविर्वायुः || ८७ धेः शित् ॥ ८८ सुवः कित् ॥ ८९ हो जह च ॥ ९० वचेः कगौ च ॥ ९१ कुहनेस्तुक्नुकौ ॥ ९२ गमेः सन्वच्च, जिगन्तुः विप्रे मार्गे दिने प्राणे, जिगन्नुः मीने वायौ शरे चित्ते || ९३ दाभूक्षण्यंदिनदिवदिपत्यादेरनुङ्, दनुः वदनुः ॥ ९४ कृशेरानुक् ॥ ||९५ जीवेरदानुक् ॥ ९६वचेरक्नुः, वाग्मी सूरिऋषिर्विप्रः ॥ ९७ हृषिपुषिधुषिगदिमदिनंदि गंडिमंडिज निस्तनिभ्यो णेरित्नुः, गदयित्नुः मेघे भृंगे वावदूके, मदयित्नुः शीधौ स्वर्ण ॥ ९८ कस्यर्तिभ्यामिपुक्, रिपुः ।। ९९ कम्यमिभ्यां बुः || ८०० अभ्रेरमुः ॥ १ यजिशुंधिदहिद सिजनिमनिभ्यो युः, जन्युरपत्ये जनके वायौ जन्तौ प्रजापतौ ॥ २ भुजेः कित, भुज्युरर्के खगेशेऽग्नौ ॥ ३सर्तेरय्वन्यू ॥४ भूक्षिपिचरे For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०७) रन्युक, क्षिपण्युः काले वायो वसन्तेऽर्थे ॥ ५ मुस्त्युक् ।। ६ चिनीपीम्यशिभ्यो रुः, पेरुः सूर्यो गिरिश्च ॥ ७ रुपूभ्यां कित् ॥ ८ खनो लुक्च, दर्प कूरे जडे गीते ।। ९ जनिहनिशद्यतस्त च, जत्रुर्मेघे ॥ १०३मनः शीडो डित्।। ११शिनगेरुनमेादयः ॥ १२कटिकुट्यतररुः, शकटे, नगमर्कटवर्धकिषु, मण्डलेऽसुर आयुधे ॥ १३ कृकेरारुः ॥१४ उरादेरूदेतो च, एवारुचिर्भटी ॥१५ कृपिक्षुधिपीकुणिभ्यः कित् ।। १६ श्या शीत च ॥१७ तुंबेरुरुः ॥१८ कंदेः कुंद च ॥१९ चमेरुरुः ॥ २० शीङो लुः ॥२१ पीङ: कित् ॥२२ लस्जिशलेरालुः ॥ २३ आपोऽच ॥ २४ गृहलुगुग्गुलुकमं. डलयः ॥ २५ प्रः शुः॥२६ मस्जीष्यशिभ्यः कित्,अक्षुः समुद्रो वप्रश्च ॥ २७ तृफलिमलेरक्षुः॥ २८ उले: कित् ।। २९कृषिचमितनिधन्यंदिसर्जिखर्जिभर्जिलस्जीर्षिभ्य ऊः, सजूरों वणिक् क्षारः ॥ ३० फलेः फेल्च।। ३१ कषेण्डच्छौ च षः ॥ ३२ वहे च ॥ ३३मृजेर्गुणश्च ॥३४अजे|ऽन्तश्व, अज्जूजननी ।। ३५कसिपद्यादिभ्यो णित्॥ ३६अणे. ड?ऽन्तश्च॥३७अडो ल् च वा, आलू भंगारे करके, आडूर्दयां च टिट्टिभे ॥ ३८ नमो लंबेर्नलुक्च ।। ३९ कफादीरेले च॥ ४० ऋतो रत् च, रतूः सत्यवाक् दूतश्च ।। ४१ हभिचपेः स्वरान्नोऽन्तश्च ॥ ४२ धृषेर्दिधिषदिधीषौ च ॥ ४३ भ्रमिगमितनिभ्यो डित्, भ्रूः अग्रगूः कुतः ॥ ४४ नृतिगृ. For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०८) धिरुषिकुहिभ्यः कित्, नृतूः प्रकृतौ नर्तके प्लवे ॥ ४५ तृखडिभ्यां डूः, वजे वृष द्युतौ स्वर्गे, धेन्विष्विलादृग्वाग्भूषु ।। ४६ तृदृभ्यां दुः।। ४७ कमिजनिभ्यां बूः ॥ ४८ शकेरंधूः॥ ४९ कृगः कादिः ।। ५०योरागः ॥५१ कात् शीडो डेरुः ॥ ५२ दिव ऋः ॥ ५३ सोरसेः॥ ५४ नियो डित् ।। ५५ सव्यात् स्थः, सव्येष्ठा सारथिः ।। ५६ यतिननंदिभ्यां दीर्घा ॥५७ शसिशंसिनीरुक्षुहृभृधृमन्यादिभ्यस्तः, रोता मेघः ॥ ५८ पातेरिच ॥ ५९ मानिभ्राजेनुंक्च॥६० जाया मिगः।। ६१ आपोऽपच ॥ ६२ नमेः प च ।। ६३ हुपूग्गोन्नीप्रस्तुप्रतिहप्रतिप्रस्थाभ्यः ऋत्विजि ॥ ६४ नियः षादिः ।। ६५ त्वष्टक्षत्रूदुहिनादयः. क्षत्ता सारथौ मुशले रुद्रे ॥ ६६ रातेहै:॥ ६७ घुगमिभ्यां डोः, द्यौः स्वर्गो नभश्च, गौः ॥ ६८ ग्लानुदिभ्यां डौः ॥६९ तो कि, तुक अपत्यं ।। ७० द्रागादयः ॥ ७१स्रोश्चिक,नुक्७२तनेईवच, त्वक् ॥७३पारेरज, स्वर्ण रत्नं च पारजौ ॥७४ऋधिपृथिभिषिभ्यः कित् ॥ ७५ भृपणिभ्यामिज भुरवणी च, भुरिक वायौ रवे बाहौ । ७६ वशेः कित् ।। ७७लंघरट् नलुक्च ॥७८सरट, मेघे ॥ ७९ इडेरविड्, विश्रवाः ॥ ८० क्विपि म्लेच्छश्च वा, इट् स्वामिक्षमयोः ॥ ८१तृपेः किदत्, चन्द्राब्ध्योः ॥ ८२संश्वत्वेहत्साक्षादादयः॥ ८३ पटत्छपदादयोऽनुकरणाः ॥ ८४ दुहिवृहिमहिपृषिभ्यः कतः, द्रुहन् ग्रीष्मः ।। ८५गमे For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३०९) डित् द्वे च ॥ ८६ भातेडवतुः॥ ८७ हृमृरुहियुषितडिभ्य इत्, हरिदश्वे रखौ वर्णे ॥ ८८ उदकात् श्वेर्डित् ।। ८९ ब्र उत्, मरुत् शृंगे देवे गिरौ वायौ ॥ ९० ग्रो मादिर्वा, गर्मुत् तक्षिण तृणे स्वौ स्वर्ण, गरुत् बहिण्यजगरे वेगे ॥९१शक ऋत्॥ ९२यजेः क च ॥ ९३ पातेः कृश् ।। ९४ शृदृभसेरद, भसद् आस्यं जघनं च ॥९९युष्यसिभ्यां क्मद् ॥९०० उक्षितक्ष्यक्षीशिराजिधन्विपंचिपूषिक्लिदिस्निहिनुमस्जेरन्, अक्षा दृष्टिनिपातः, धन्विर्गतौ, धन्वा मरुधनुश्च॥ १ लूपूयुवृषिहशिधुदिविप्रतिदिविभ्यः कित्, घृषा वृषभ इन्द्रश्च, युवा रवी राजा, प्रतिदिवा दिनमपराह्नश्च ॥ २ श्वन्मातरिश्वन्मूधन्प्लीहन्अर्यमन्विश्वप्सनपरिज्वन्महन्नहनमघवन्नर्थवनिति, विश्वप्सा काले गंधावहे इंद्रे, परिवाग्नौ खौ वायौ ।। ३ षप्यशोभ्यां तन् ॥ ४ स्नामदिपद्यर्तिपृशकिभ्यो वन्, मद्वा दृप्ते पाने रुचौ शीर्षे, मद्वरी मदिरा, पद्वा पादे गतौ वत्से, मुनौ वज्रासनेऽश्वेऽवा, पर्व संधौ प्रपूरणे, समर्थे वर्धकौ शक्वा, शकरी सुरभिर्युवतिनंदी ॥ ५ ग्रहेरा च, ग्रावा ॥ ६ ऋशीकुशिरुहिजिक्षिहृमृधृभ्यः क्वनिए, शीवाऽजगरः, कुश्वा शृगालः, जित्वा धर्मेन्द्रयोद्धृषु, मृत्युवायुहरिः क्षित्वा, वायौ मत्स्ये भवे हत्वा, सृत्वा वायौ कालेऽनले स, धृत्वा विष्णुः समुद्रोऽद्रिः॥ ७स्रजेः स्त्रज्मको च, सज्वा मालाकारो रज्जुश्च, आस्योपान्तौ च सृक्वणी ॥ ८ ध्याप्यो For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३१० ) " धपीच, धीवा व्याधौ मतौ मत्स्ये ॥ ९ अर्ध च ॥ १० प्रात्सदिरीरिणस्तोतश्च प्रसत्वा मूढवातयोः प्रेत्व वायुसमुद्रयोः, प्रेत्वरी नगरी ॥ ११ मन्, वर्म वर्म भस्म कर्म धर्म जन्म शर्मा, भर्म स्वर्ण श्लेष्मा, नर्म वष्र्म वेश्म हेम सद्य छद्म दाम धाम स्थाम अश्मा लक्ष्म, अय्मा संग्रामः, तक्मा दीपे रतौ तपे, धर्म पुण्यं ॥ १२ कुष्युषितृपिभ्यः कित्, कुष्म शल्यं, सुप्मा सर्प शिशौ यतौ ॥ १३ बृंहेर्नोऽच ब्रह्म मोक्षः परंतेज आत्माऽध्ययने विधौ पुमान् ॥ १४ व्येग एदोतौ च वा, व्येम वस्त्रं, व्योमा संसारः, व्योम नभः, व्याम ॥१५ स्यतेरी च वा, सीमाऽऽघाटः, सामा ॥ १६ सात्मन्नात्मन्वे मनोमन्क्लोमनललामन्नामन्पाप्मन्पक्ष्मन्यक्ष्मन्निति । १७ हजनिम्यामिमन् ॥ १८ सृहृभृधृस्तृसूभ्यः ईमन्, कालवायु कुटुम्ब - धर्मप्रावारप्रसवाः ॥ १९ गमेरिन्, गमिष्यतीति गमी ॥ २० आङश्च णित् ॥ २१ सुवः, आसावी || २२ भुवो वा ॥ २३ प्रमतेर्याबुधिभ्यां प्रगायी ॥। २४ प्रात्स्थः ॥ २५ परमात्कि त्, परमेष्ठी ॥ २६ पथिमंथिभ्यां क्षुब्धे वज्रेऽनिले मंथाः ॥२७ होर्मिन् || २८ अर्त्तेर्भुक्षिन्‌ ॥ २९ अदेखिन् ॥ ३० पतेरत्रिन् । ३१ आपः क्विप् हस्वश्च ।। ३२ कक्कुपूत्रिष्टुपनुस्टुभः || ३३ अवेर्मः, ओम् ब्रह्म प्रणवश्च ॥ ३४ सोरेतेरम्, स्वयं ॥ ३५ नशिन्भ्यां नक्तनूनौ च ।। ३६ स्यतेर्णित, सायं । ३७ गमिजमिक्षमिकमिशमिसमिभ्यो डित् ॥ ३८ For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३११ ) इणो दमक् || ३९ कोर्डिम् ॥ ४० तूषेरीम् णोऽतश्च ॥ ४१ ईकमिशमिसमिभ्यो डित् ॥ ४२ क्रमिगमिक्षमेस्तुमाबातः, गांतुम् पांथः, क्षांतुम् भूः ॥ ४३ गृपृदुर्विधुर्विभ्यः क्विप्, गीः पूः दुः धूः ॥ ४४ वारद्वारौ ॥। ४५ प्रादतेरर ॥४६ सोरते लुकूच, स्वः ॥ ४७ पूसन्यमिभ्यः पुनसनुतांताश्च, अंतः ॥ ४८ चतेरुर् ॥ ४९ दिवेर्डिव || ५० विशिविपाशिभ्यां किप् ॥ ५१ सहेः षष् च ॥ ५२ असू, तपः नमः तमः अयः वपः वर्चः रक्षः रहः सहः चेतः रोदः नमः रोधः अनः तरः रयः मयः अर्चः संदः जः ॥ ५३ पाहाभ्यां पयूह्यौ च ॥५४ छदिवहिभ्यां छंदोधौ च ॥ ५५ श्वेः शत्रूच वा, श्वयः शवः || ५६ विश्वाद् विदिभुजिभ्यां विश्ववेदा अग्निः, विश्वभोजा लोकपालः || ५७ चायेर्नो हस्वश्च वा, चणः चाणः ॥ ५८ अशेर्यश्वादिः, यशः सवं प्रतापः श्रीः ॥ ५९ उषेर्ज च ओजः शुक्रे बले दीप्तौ ।। ६० स्कंदेर्ध च । ६१ अवेर्वा ॥ ६२ अमेर्भही चांती, अहो दिनेऽपराधेऽघे ||६२ अदेरंघ च वा ॥ ६४ आपोपाप्ताप्सराब्जाश्च ।। ६५ उव्यंचेः क च, ओकः अंकः ॥ ६६३ अंज्यजियुजि भर्जेर्ग च, अगः क्षेमं योगो मनो युगं च भर्गो रुद्रो हविस्तेजः || ६७ अर्तेरुराशौ च, अर्थः ॥ ६८येधिभ्यां यादैधौ च ॥ ६९ चक्षः शिद्वा, आचक्षाः आख्याः ॥ ७० वस्त्यगिभ्यां णित् ।। ७१ मिथिरंज्युपितृपृगृभूवष्टिभ्यः कित्, उपाः संध्याऽरुणो रात्रिः, उच्चा " उरः For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३१२) रात्रिः ॥ ७२विधेवा ॥ ७३ नुवोधथादिः, नूथाः सूते च मा. गधे||७४वयःपयःपुरोरेतोभ्यो धागः॥७५नत्र ईहेरेहेधौ च, इन्दुकालेंद्रेष्वनेहाः, अनेधा अग्निवानयोः ॥७६ विहायस्सुमनस्पुरुदंशस्पुरुरवोऽगिरसः ।।७७ पातेजस्थसौ, बलं जलं । ७८ सुरीभ्यांतस् ।। ७९अर्तीणभ्यां नस् ॥ ८० रिचेकच, रेक्णो द्रविणपापयोः ॥ ८१ रीवृभ्यां पस्, रेपः पापं, वर्पः रूपं ।। ८२शीङः फम् च, शेपः शेफश्च मेद्रं ॥ ८३ पचिवचिभ्यां सस्, चक्रेधनयोः पक्षः, उरःशरीरयोर्वक्षः ॥ ८४ इणस्तशम्, एतशसः इन्द्रेद्वर्काग्निवायवः ॥ ८५ वष्टः कनस् ॥ ८६ चंदो रमम् ॥ ८७दमेरुनसूनसौ ॥ ८८ इण आस् , अयाः कालः सूर्यश्च ॥ ८९ रुच्यर्चिशुचिहुमृपिछादिदिभ्य इस् ॥ ९० बहिवंहेर्नेलुक्च ।। ९१ द्युतेरादेश्व जः, ज्योतिः तेजः सूर्याऽग्नितारकाः ॥ ९२ संहेर्धच, संधिः सत्त्वे सहे योगे बलीवर्देऽनले भुवि ॥ ९३ पस्थोऽन्तश्च, पथिः स्वःसूर्यपानेषु ।। ९४नियो डित् ॥ ९५अवेर्णित् ॥ ९६ नुभूस्तुभ्यः कित्, नुविर्भानौ सरित्यब्धौ ॥ ९७ रुद्यर्तिजनितनिधनिमनिग्रंथिपूतपित्रपिवपियजिप्रादिवेपिभ्य उस् , अरुः प्राणे रवौ सिंधौ, परुः पर्वणि धर्मेऽन्धौ, तपुः, त्रपुः शक्रो रविर्वह्निः, वपुर्लावण्यतेजसोः ॥९८इणो णित् ॥९९ दुवेर्डित्।। १०००मुहिमिथ्यादेः कित्॥१००१चक्षुः शिद्वा । १००२ पातेडुम्सुः॥१००३न्युभ्यामंचेः ककाकैसष्टावच, नीचं For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३१३ ) उच्चं ॥ १००४ शमो नियो डैस् मलुकू च । १००५ यमिदमिभ्यां डोस् ॥१००६अनसो वहेः क्विप् सञ्च डः, अनड्वान् वृषभः । शमस्तु | इति श्रीहेमचन्द्राचार्यदृब्धानामुणादीनां संक्षेपः इति श्रीसिद्धप्रभाव्याकरणं ॥ संपूर्णम् ॥ For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सप्राकृतसिद्धप्रभासूत्राणामकारादिक्रमः सूत्रं अ अं अः अ० अंअःक० अइउ० अइर्दै • अइ सं० अउः अंशं अंशातोः अः सपत्न्या ० १९४ अः सृजि अः स्था० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकखा० अकट् अकदू० अकमे • पृष्ठं सूत्रं अकल्पात् १ अकाले १ अकेन १९६ अक्कीबे १८१ अक्लीवे सौ अक्ष्णोऽ० ७२ अगारा० १७० अगिला० ५ अग्नि० १४५ अग्नेश्चेः १५४ अग्रहा० १४२ अघञ् ६४ अघोषे प्र० ७८ अघोषे शि० १७२ अङप्रति० ४२ अंडे पृष्ठं सूत्रं १७९ अङ्कोठे ४४ अङ्गानि ० ४८ अङ्कस्था० ६० अच् १४९ अचः ५८ अचर्म ० १८७ अचल० ६१ अचि १२० अचित्ता० १२६ अचित्ते ३१ अच्च् ६८ अजातेः प० ७ अजातेः पुं० ६५ अजातेः शी० ९५ अजातैर्न • ९० अजादि० For Private and Personal Use Only पृष्ठं १६६ १०९ १८६ १२१ २० १७३ १६८ १२१ १८५ १२३ २० १२६ १५० १२६ २०१ १७४ Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अजादेः अज्ञाने अञ्चः अचो० अञ्जना ० अञ्वर्गा० अञ्वर्ग० अट्यर्ति ० अडू अण० अणजे ० अणि अणिक० अणिगि अतः अतः आ अतः कृ० अतः प्र० अतः शि० अतः स० अतः सर्वा ० अतः से० www.kobatirth.org ( २ ) ३१ अतः स्य० ४१ अत इ० ३२ अत इञ २० अत ए० ५४ अतम० ५ अतसी ३ अति० १०६ अतो डो० ६२ अतोऽति १५४ अतोऽनेक० ३४ अतो मः १७० अतो रि० ११३ अतोरिथ० ११३ अतोऽह० ७० अत्थि १० अत्र ९ अदश्वाट् ६२ अदसो Acharya Shri Kailassagarsuri Gyanmandir १७ अदूरे १५७ अदृश्या० १७१ अदेतः १५७ अदेल्लु ० १५९-१६३ २०० अदेवा० १६६ अदेश० ४६ अदोन० १४७ अदो मुमी ८ अदोराय० १९६ अदोर्न १३० अद्यतनी १४६ अद्यतनी भू० १९५ अद्यतन्यां० ४६ अद्यर्था ० ९९४ अधर्म० १७४ १७२ ६२ ६२ ८५ ११९ १६० अद्व्यञ्ञनात् ४९ १९१ अद् व्यञ्जने १९ ८२ अधण २६ २१ अधराप० २८ १७९ ७८ अदिक्त्रि० १४२ अदीर्घा ० १४९ अदुरु० १४८ अदूतः सू० १४१-१६६ अधातुविभ० २ अधश्चतु० ६४ असो २८ ५६ ११ For Private and Personal Use Only १८४ १८७ १२५ ७० १५४ १० Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अधातू० अधिकं अध्या० अध्वा० १९५ अनद्यतने र्हिः अधिकेन ४३ अनद्यतने व० अधीष्टौ ११८ अननोः अधेः प्र० अधेः शी० अधेरा० अधो अन: अनक् अनंकोठा ० www.kobatirth.org ( ३ ) ३२ अनद्यतने भू० ६२ अनुनासिके अनतो लुप् अनतो लुप् अनत्यं ० ७८ अनन्तः० ३८ अनपत्ये १९६ अनरे १४५ अनवर्णा १८१ अनाडू० १९३ अनाच्छा० ४५ अनातो० १९ अनादे० १५६ अनादौ अनजिरा० ५४ अनाम्न्य० अनञः क्त्वो ४६-३० अनाम्स्वरे अनञो ० ३२ अनार्षे १३७ अनिद० अनद् अनडुहः १८ अनियोगे अनतोऽन्तो० ७३ अनीना० Acharya Shri Kailassagarsuri Gyanmandir ४४ अनुकं १६ अनुग्वलं २०० अनुत्सा० ९२ १९३ २७ अनुपदं ६३ अनुपद्य ० ११२ अनुपसर्गाः १२७ १९५ १७९ १५८ १८९ १२ १९६ ११२ १७३ १२६ ५८ २ अनुब्राह्म० १७५ अनुव्रजेः १८१ अनुश० १ अनेक० ८ अनोः कमि० ३५ अनोः कर्म० ६७ अनोsट्ये ६७ अनोर्ज ० १४१ अनोर्देशे १८९ अनो वा १६ अनोऽस्य ३६ अन्तःपूर्वा० १६९ अन्तर्द्धिः ३ अन्तर्बहि० १७५ अन्तो २०१ अन्त्य ० १९३ अन्य० १४५ अन्यत्य० For Private and Personal Use Only ३२ १२ १८३ १३५ ५६ २१-८३ १४५ १३९ २१ Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir M - अन्यस्य ११० अभक्ष्या० १७६ अम्मो अन्यो १ अभि० १८४ अम्हअ० १५३ अन्वा० १११ अभिनिः० १२९ अम्हम० १५३ अन् स्वरे ४६ अभिमन्यौ १६७ अम्हे १५३ अपा २२ अभिव्या० १३५ अम्हेहि १५३ अपचितः १२८ अभेरीश्च १९६ अयज्ञे १३४ अपञ्च० १ अभ्य० १९३ अयदिश्र० ११७ अपण्ये १९४ अभ्यम् २३ अयदिस्मृ० । अपस्किरः ९२ अभ्याडो १५९ अयमियं १८ अपाच्चतु० ९२ अभ्रा० १९७ अयानयं १९३ अपाच्चायः १३५ अम्बा० २१ अमिर: अपाये ४१ अमद्र० १८० अयो १५४ अपील्वा० ५४ अमव्य० ४४ अरण्या० १८१ अपोऽद् २२ अमा २४ अरिदृप्से अपोन० १७८ अमाव्य० १०८ अरी अपो यचा १७६ अमृध० ५३ अरुम० अपो ययो० ५३ अमेणं १५१ अरोः अप्रत्या० ४२ अमोऽक० १०४ अौँ अप्रयोगी० २ अमोऽधि० १८४ अर्जे० अप्राणि ५१ अमोऽन्ता० १८१ अर्जेर्वि० अप्राणिप० ५९ अमोऽस्य १४८ अतिरी० १०३ अब्राह्म० १७५ अमौ मः २३ अर्थ SEELPEPREFE"575 m . .. E For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अ च् अर्होऽच् अलाब्व० www.kobatirth.org १९६ अवर्णाद० अर्थार्था० अर्धपूर्वपद ० ५८-१८८ अवर्णे य० अधीत् पलकं १८९ अवर्णेवर्ण० अर्धाद्यः १८१ अवहसा० अर्पेरलि ० १६३ अवाच्चा० अर्हत० अर्हम् ( ५ ) अवय० अवर्ण० १९२ अवात् १ अवात्का० १२१ अवात्कु० १२३ अवात् गि० १४६ अवात् गृ अलाब्वा० १९३ अवाद गाहे १५४ अवापोते अलाहि अलुपि वा अल्पयूनोः २०० अदिति वा० ५३ अविति अल्पे ५० अवित्परो० ८३ अविदूरे० अवः अवक्रये १८६ अविवक्षि० अवतरे १५८ अविशेषणे १९५ अवृद्धा० ३ अवृद्धे ० वर्णभो० ८ अवेः अवर्णस्या० १२ अवेर्नृ० Acharya Shri Kailassagarsuri Gyanmandir २२ अबेदु ० १४२ अवौ २७-४४ अव्य० १२२ अव्यक्ता० ९५ अव्ययं १३४ अव्ययं ए० १५९ अव्ययं प्र० १९४ अव्ययस्य ३१ ११२ अव्ययस्य को ० २०१ १३८ अव्याप्य० १०५ १५४ ७० ८४ १९६ ३२ १०८ १८२ १९० ११७ १७८ १६० अव्वो १४५ अशवि १५७ अशित्य० ८१ अशिर० ८८ अशिशोः १२८ अश्व लो० ११५ अश्व वा० २३ अकादेः १७४ अश्रद्धा० १८६ अश्वत्था० १९४ अश्ववड० १५८ अश्वादेः १७६ ६३ १९१ २९ १५३ ५४ ४६ For Private and Personal Use Only ५९ १७२ Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अषडक्षा० १९३ अस्पष्टा०८ आख्यात. ४१ अषष्ठी०४८ अस्मदो १५३ आगुणा० १०६ अष्ट १९ अस्मिन् १९९ आग्र० १७८ असंयोगा० ९० अस्य ३२ आले० १५८ असकृत्सं० २०२ अस्या० ६६ आङः १२५ असत्कांड० ३२ अस्याय० ३३ आङः क्री० १३१ असत्त्वारा० ४३ अस्वयंभु० ४४ आङः शीः १२३ असत्त्वे ४७ अस्वस्थ० ४८ आङल्पे ४६ असदि० २५ अहन्प० १०७ आङा ४१ असमान० ७६ अहरादि १७७ आङा अ० १५९ असंभ० ३२ अहीय० २७ आङा ओ० १६२ असरूपो ११९ अह्नः ५० आङो १५८ असह० ३४ अह्नः प० ९ आङो ज्यो० ११२ असावक १५९ अह्ना १९३ आङोऽन्धू० १२८ असुको २१ आ आङो यम० ११२ असूर्यो १२४ आ अम् १५ आङो यि० १०७ असोङ० ७८ आः कृगो १६० आङो युद्धे० १३४ अस्त. १९८ आः खनि १०७ आङो रु. १३४ अस्ति ८५ आ अरा १५० आ च हौ ८६ अस्तेः ८५ आकालि० १८८ आचार्ये १६५ अस्त्री. ५ आक्रमे० १५९ आच्च अस्थूला० ५६ आक्षिपे० १६२ आ जस्य० १५१ For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत् १५ आद्यादि० २६ आमया० १९८ आत ऐ ११४ आद्यांश० ७६ आमो १६ आतामाते ७३ आ द्वन्द्वे ५९ आमो डे १४९ आतुमो० ११८ आदेरः १४ आयस्था० १८३ आतो डो० १२३ आधाराच्चो०१०८ आयात् १९६ आतो णव० ६४ आधारात् १२५ आयुधा० १८५ आतो नेंद्र० १७८ आधाराव १४० आयुधादि० १२३ आत्काश्मी० १४७ आधिक्या० २०२ आयुर० १५२ आत्कृशा० १४३ आनन्त० १५४ आरः १५० आत्मनः ५३ आनायो १३८ आरभेरा० १६४ आत्मनष्टो० १५१ आनुलो० १४१ आरम्भे आत्रेया० १७२ आपत्य० १०८ आरात् आत्संध्य० ६६ आपो १५ आ रायो आथर्वणि १८४ आप्रपदं १९३ आरुहे. १६० आदितः १२७ आवाधे २०२ आरोपे १६४ आहः १६२ आभि० १८५ आर्य ३६ आहते १६५ आम अ० १५३ आर्यायां १६६ आदेः १४२ आम आ० २३ आर्ष १७८ आमः कृगः ७० आलाने आदेर्यो १४६ आमन्ता० ७६ आलीडो १६१ १ आमन्व्ये १० आलिव० १५६ आयात् १७० आमन्त्र्ये प्र० ३७ आशिषि तु० ६२ citu TTLITEITITILIITT १४१ आदे० आद्य० For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५ (८) आशिषि ना० ७५ इकण्य० १७८ इणोऽभ्रेषे १३५ आशिषि हनः १२३ इकिश्ति० १३८ इत एद्वा १४१ आशिषीणः ८३ इको वा ८२ इतावतो २९ आशिष्य. १२२ इङितः ६१ इतेः आशिष्या० ६२ इडितो १३१ इंतोऽक्त्य० ३४ आशीः ६३ इडोऽपा० १३३ इतोऽतः २७ आशीरा०४८ इच् । ४४ इतोऽनिञः १७२ आश्चर्य १४६ इच्च १५७ इतौ आश्लिष्टे १६५ इच्चापुं० ३२ इत् १४२ आश्वयु० १८२ इच्छार्थे क० ११८ इत्त्वे १४४ ३ इच्छार्थ स० ११७ इत्स० १६६ आसन्ना० ५५ इच्य० ४४ इदं १५६ आसीनः १३० इच युद्धे ४४ इदंकिमी० ५८ आसुयुव० १२० इजेराः १५४ इदंकिमो० १९५ आसौ १५० इनः १७५ इदमः आस्तेयं १८३ इञः ३६ इदम० आस्यटि० १३६ इट इति ६५ इदमद० १९ आहावो १३४ इट् सिज० ९० इदमर्थ आहिता० ५७ इडेत्पुसि ६४ इदमेत० १५१ आही २८ इणः ८३ इदितो १५८ इण. १५१ इदुतो दी० १४९ इकण १८५ इणिकोर्गा ८३ इदुतोऽस्ले० १३ For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra इदुतौ इदेतौ इदद् इनः इन्डी ० इन्द्रियं इन्द्रे इन्धौ इन्ध्य० इन्हन्० इरम्मदः इर्जस्य इदरिद्रः इ० इवृद्धि ० इलच वर्णा ० इश्वा इवृध० इश्च इषोऽनि० इष्टादे: www.kobatirth.org १४५ इसासः १६६ इमुसो १६५ इहरा १९५ ( ९ ) ५५ १९ ई: पोम० ई अह० ४ ई क्षुते १६२ इगितः ६४ ईङ १९ ई च गणः १२४ ई च स्त्रियां १५१ ईतः ८३ ईतो १६५ ईदूतो ६० ईदूदेद् १९७ इद्भिरभ्य० २ ईदभ्यः ५ इदये १०४ ईन ७४ ईनयौ १३६ ईनेऽध्वा० १९५ ईनो Acharya Shri Kailassagarsuri Gyanmandir ८४ ईयः आ २८ ईयः स्व० १५४ ईयका० ईयसोः ६० ईयस्या १६४ ईर्जिह्वा० १४२ ईर्व्यञ्ज० ६१ ईवदव्यू० १३ ईशीड: १०० ईश्च्चा० १५२ ईषद् १५० Cha स्त्या० १८० उ १५० उः पदान्ते १५६ उच्चाहे० १८८ उच्चै० For Private and Personal Use Only १८ ५ उः सास्ना० १६५ १५१ उअ १५४ १५२ उक्ष्णो लुकू १७३-१८३ १८३ उच्छल ० १९९ उज्जीर्णे १७५ उणादयः १९१ १७३ ४८ ५७ १५६ १४६ १०६ १६५ ८५ २८ ४७ १४४ १४९ १५४ १५९ १६५ २०३ Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत औ० ८३ उदरे उति १२८ उदश्वरः उतोऽनडु० १८ उदष्ठ० उतोप्रा० ३६ उदितः उतो मु० १४३ उदितगु० उत्करा० १७७ उदुत्सो० उत्कृष्ट ३९ उदो० उत्क्षिपे १६२ उदृत्वा० । उत्तरा० १७९ उदो उत्था० १८८ उदोद्वा० उत्पाते ४० उदोऽनू० उत्सादे १६९ उद्घटे० उत्सौन्द० १४७ उद्धृले० उत्स्वरा० १११ उद्यमो० उदः प० १३० उद्वाते उदः श्रेः १३४ उद्विजः उदःस्था० ६ उन्नमेरु० उदक०६० उपज्ञाते उदग्ग्रामा० १८० उपत्य० उदको० १३८ उपपीड० उदच० २० उपमान० उदन्व० १९६ उपमानं० १९६ उपमेयं ५१ १११ उपरेः १५६ १५८ उपसर्गस्यानि० ३ ६७ उपसर्गस्यायौ ७६ १७५ उपसर्गात् ५६ १९६ उपसर्गात्खल १३८ १५४ उपसर्गात् सु० ८६ १४२ उपसर्गाद० ५४ १५८ उपसर्गादस्यो० ७७ १६५ उपसर्गादातः १३६ ११२ उपसर्गादातो १२२ १६२ उपसर्गाहो ७७ १६३ उपसगादः १३५ १३३ उपसर्गादिव० ३८ १६० उपसर्गादेवृ० १३१ १६२ उपस १५८ १६३ उपाजे १८४ उपाज्जा० १८३ १९४ उपात ११२ १४० उपाकिरो १४० ३६ उपात् भू० ७८ ५१ उपात्स्तु० १०७ For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपे (११) उपात्स्थः ११२ उष्ट्र० ५५ ऊर्णा० १९७ उपान्त्य० ७६ उष्ट्रा० १७६ ऊर्ध्वात्पू: १४० उपान्त्ये १०४ उष्णात् १९६ ऊध्वादिभ्यः १२५ उपान्व० ३८ उष्णादि० १८० ऊर्ध्वादि० २८ उपायाद् १९९ ऊ ऊर्याद्य० ३१ उपालम्भे १५८ ऊःस्तेने १६६ ऊहीन० १६५ ४२ ऊ गर्दा० १५४ ऋ उप्ते १८२ ऊङः ५५ ऋलति ४ उभयाद् २७ ऊच्चोपे १५४ ऋः शुदप्रः ९५ उमो० १६५ ऊँचोब् ५ ऋतः०५० उमोर्णा० १७६ ऊटा ३ ऋक्षेवा १६७ उरसोऽग्रे ५० ऊढायां ३५ ऋक्सा० उरसो याणौ १८४ ऊत् १६६ ऋगृद् १८३ उद्धृह० १४४ ऊत्वे १४५ ऋचः ६० उल्लसे० १६० ऊत्वे दु. १६६ ऋचि ३२ उवर्ण० १५६ ऊत्सोच्छ० १६६ ऋणवृष० १४३ उवर्णयु० १९१ ऊदितो १२७ ऋणादेतोः ४१ उवर्णात् १२६ ऊद् दुषो १०३ ऋणे प्र० ३ उवर्णादा० ११९ ऊद्वा० १६६ ऋतः ६६ उवर्णादि० १८० ऊनः ३२ ऋतः स्वरेवा ८४ उश्नोः ७३ ऊनार्थ० ४७ ऋत इकण १८३ उपासो ६० ऊों० १९८ ऋता १५० EEEEEET For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ऋतां वि० ऋते ० ऋते द्वितीया ऋतेर्डीयः ऋतो डर् ऋतोऽत् ऋतोऽत् ऋतोऽद्वा ऋतो र ऋतो रः स्वरे ऋतो रीः ऋतो वा www.kobatirth.org ( १२ ) ऋदुशन ० ऋवर्णस्य ऋद्धनदी० ५३ ऋध ई ऋत्तृष० ऋत्यारु० ३ ऋवृव्येऽद० ऋत्वादिभ्यो १८८ ऋश्यादेः Acharya Shri Kailassagarsuri Gyanmandir ३ ऋभरादे० ४३ ऋन्नित्य० ७० ऋफिडा० १५ ऋमतां रीः ६६ ऋर ललं ७९ १४२ ऋवर्णशो० ६६ लतः १२६ लदित् १५० ऋवर्णव्यञ्ज० ११९ ऌत्या० २ ऋवर्णयु० १६ ऋवर्णस्यारः १५८ १०६ ऋवर्णात् ७४ हृत ३ ऋवर्णो ० १८० हृदन्ताः १३८ ऋवर्णोवर्णा० २०१ ए ऋत्विज्० ऋदुदितः २१ ऋषिनाम्नोः ऋदुदित्तरतम ० ५५ ऋषिवृष्ण्यं ० ऋदुपान्त्याद० १२१ ऋषेरध्याये १३ ऋषौ विश्व० १०५ ऋ १८६ ऋतां ङितीर् ६६ ६८ ५५ ऋदिच्छ्वि० ॠलवादेरे० १०६ ऋस्तयोः ल ६६ ए: १७८ एऐओओ २० ऋषभोपा० १९१ एकद्वित्रि ० लु १३२ एकद्विब० १७२ एकधातौ १८३ एकशाला० For Private and Personal Use Only ९७ ऋस्मिपू० ४४ ऋहीघ्राधा० १२७ एकस्वरे ११९ ३ ३ ७० १४५ १ १९ १ १ ६२ ५४ एकस्वरात् १७६ १०४ एकस्वरादनु० ६४ १४९ ११४ १९४ Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra एकागारा० एकात् एकादश एकादा किन एकादेः एकार्थ एक्क० एच्च एच्छ० एजेः एण्या० एहि एतः एत० एतदश्व एताः एत् एत् न एत्पीयूषा ० www.kobatirth.org एकोपसर्ग० १३७ एद् १५४ एद्रहु० एत्यक: एत्यस्ते० ( १३ ) १८८ एदापः २७ एदैतो ५३ एदोतः २०० एदोतोः १९८ एदोद्० ५४ एदोद्देश १४४ एयस्य १४७ एयेऽग्नायी १२४ एये जिम्हा १७६ एषामी० १५४ एष्यत्य० १४६ एण्यहणेनः १६६ ऐ ९ ऐकार्थ्य ६२ ऐत १५५ ऐदौत १४९ ऐषमः १४३ ऐषमो० ५७ ८२ ओच्च ओ Acharya Shri Kailassagarsuri Gyanmandir १५ ओजः १८५ २ ओजोंऽजः० ५३ ४ ओजोऽप्स० १०९ ८७ १५ १५५ १४३ १६५ १४१ १४६ ओतः १३ ओत औ: १६९ ओतो १६५ ओत् ११ ओत्पद्० १७२ ओत्संयोगे ५५ ओदन्तः ५ १७२ ओदाल्यां १६५ ८३ ओदौतो २ ११६ ओमः ३ ४२ ओमाङि ओजन्त० १०२ ४३ ओष्ट्या० ८७ १४५ ओ सूचना० १५४ औ ३ २७ औतः १८० औता औदन्ताः १६४ औरीः For Private and Personal Use Only १४५ १५ १ १६ Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क (१४) कत्रिः ५० करणक्रि० ११५ कंशंभ्यां १९७ कन्या० १७९ करणं कंसार्धात् १८९ कथमित्थं० २७ करणा० १२६ कंसीया १७६ कथमि स० ११७ करणाधारे १३७ ककुदस्या० ५७ कथादेरि० १९० करणेभ्यः १४० ककुदे १६७ कर्वज्ज० १६३ करवीरे १६७ ककुभो १५२ कदम्बे १६७ करेणू० १६८ कखो० १८१ कदर्थिते १६४ कर्कलो० १९४ कगचत्र० १४१ कदल्याम० १६७ कर्ण० १८३ कगट. १४५ कदाको० ११६ कर्णादेरा० १७७ कगेव० १०४ कंथाया १८० कर्णादेम० १९३ कडश्च० ६५ कन्दरि० १६७ कर्णिकारे १६६ कच्छाग्नि० १८१ कन्या० १७२ कत्तेरि ४१ कच्छादे० १८१ कपिज्ञा० १९२ कर्तरि कृत ११८ कच्छ्वा० १९७ कपिबो० १७२ कर्तर्य० ६२ कटः १९४ कपेर्गोत्रे ५३ कर्तुः किए १०८ कटपूर्वा० १८१ कबन्धे १६७ कर्तुः खर १२४ कठादिभ्यः १८४ कबर० ३५ कर्तुंर्जीव० १४० कडारा० ५० कमर्णिङ् ७६ कर्तुगिन् १२६ कणे ३१ कमेणिहु० १५८ कत्तुळ० ३७ कण्ड्वादे० १११ कम्पे १६४ कर्तृस्था० १११ कतर० ५१ कंबला. १९१ कर्मजा ४८ For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५) कर्मणः १९९ काकायः ४९ कालाद् भव० १७८ कर्मणि ३८ काक्ष० ५० कालाद्यः १८८ कणि कृ० ४१ का १६० कालाध्व० ३९ कर्मणो १२२ काणेक्षिते १६० कालाध्वभा० ३८ कर्मणो १३३ काण्डा० १९७ काले का० १८७ कर्मण्य० १२६ काण्डात्प्र० ३३ कालेन १४१ कर्मवेषा० १८७ कादि० १ काले भा० ३९ कर्मा० ४० कामोक्ता० ११७ कालो ४९ कलापि० १७८ कारकं ४७ काशादे० १७७ कलाप्य० १८२ कारणं १३७ काश्मीरे १४७ कल्य० १६९ कारिका ३१ काश्यप० १८४ कल्याण्या० १७२ कार्षा० १८९ काश्यादेः १८० कव० १७५ कार्षापणे १६७ कासू० २०१ कवगै० १७ कालः ४७ किंयत्तत्स० २७ कषः १२८ कालवेला० ११८ किंयत्तदो० १५२ कषोऽनिटः १३२ कालस्यान० ११६ किंयत्तद्वहोरः १२३ कष्टकक्ष० १०९ कालहेतु० १९६ किंयत्तद्भयो० १५१ कसमासे १८८ कालाजटा० १९७ किंवृत्ते लि० ११६ कसमासेऽध्य० ५८ कालात् २०० किंवृत्ते स० ११७ कसो० १७८ कालातन० ५३ किंकिला० ११७ काकताली० १९४ कालात्परि० १८७ किं क्षेपे काकवी ५० कालाद् १८२ किणो १५४ For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६) कितः ६९ कुतूहले १४४ कुलि. १९० किंतया १५१ कुत्वा० २०१ कुल्मा० १९६ किंत्या० २०० कुत्सिता० २०१ कुशला० ४२ किंत्याये० २९ कुन्त्य० १७४ कुशले १८२ किमः क० १८ कुप्यं १२० कुशाग्रीयः १९४ किमः कत्र. १५२ कुब्जा १६६ कुषिरंजे० ७८ किमः किं १५२ कुमारः ५२ कुसी० १८६ किमया० २७ कुमार १२३ कूलादु० १२४ किमो १५२ कुमारी २०० कूलाभ्रक० १२४ किराते १४४ कुमुदा० १७८ कूष्माण्ड्यां १ किरिभरे १६७ कुम्भ. ५६ कुगा ख० १२४ किरेरहिर० १५४ कुरुच्छुरः ७८ कृगः प्र० ३८ किरो धा० १३५ कुरुयु० १८१ कृगः श० १३६ किरोल० ९१ कुरोवा १७४ कृगः सु० १२६ किश० १८६ कुळदे० १७३ कृगेः किसलय० १४२ कुल १७९ कृगो न० ३१ कुक्ष्या० १२३ कुलटाया० १७२ कृगो यि कुंजादे० १७१ कुलत्थ० १८५ कृगोऽव्य० १४१ कुटादे० ९३ कुलाख्या० ३६ कृग्य कुटिलि. १८५ कुलाज्ज० १९३ कृगतना० कुटी० २०१ कुलादीनः १७३ कृत० ८७ कुंड्या० १७९ कुलाला० १८४ कृतायैः १४० ७८ For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कृतास्मर० कृति कृते कृत्ति० www.kobatirth.org कृत्यतु० कृत्यस्य कृत्येऽव० ६१-११९ कोः कत् कृत्वसो १५५ कोटरमि० कृभ्व० कृवृषि० कृशाश्व० कृशाश्वा० कृषेः कृष्णे कृष्या ० कृतः ( १७ ) ११५ केकय० १७३ क्ताः ४८ केदारा० १७५ क्ताच्च १८४ केवलमा० १६७ केवलस० ५२ केशाद्वा ४२ कैटभे कृत् स० कृदो कृद्य० कृपः कृपा० १९७ कौंडिन्या० कृपोऽवहो १५९ कौपिंजल० २८ कौरव्य० ४७ कांडण्वादेः १६० कोपान्त्या० ४९ कोशमादेः ८० कौक्षेयके १२१ कौशेयं १८४ किङति Acharya Shri Kailassagarsuri Gyanmandir १७७ क्तक्तवतू १५९ क्तं नत्रा १६७ क्तयोः १९७ क्तयोरनु० ९७ क्तयोरस० ३४ क्त तम० १३ क्तादल्पे १७५ क्तादेशो १६६ क्ते अत ५० केटो ५४ क्तेन १९८ तेनाप्फु० १८१ तेनास० ९८२ तेsनिट० १४२ के हूर्भुवे : १७३ क्त्वस्तु १८४ क्चातुमम् ३० ३६ क्त्वातुमम् भा० ११९ १७६ १०७ क्त्वा से० १२६ क्त्वास्या० ५१ क्नः १२७ क्यः शिति १२८ क्य ४२ For Private and Personal Use Only ५४ ३४ २०१ ३५ १३ १६५ १३६ क्त्वातुम् त० १६५ १३८ ४९ १६५ ४७ ११९ १६५ १६५ क्यङ्मा > १४८ ३४ ११३ १०९ ५५ Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६३ १२५ १५० (१८) १०९ क्रांतात्क० ३५ क्वचिद् १४९ क्यनि १०८ क्रुत्संप० १३६ क्वथ० १६० क्ययङा० ६६ क्रुद्रु० ४० क्वथे० क्ययङोर्य० १६४ क्रुधेजूरः १६१ क्वसुष्० २१ क्यो १०८ क्रुशस्तु० १४ किए क्रमः ७१ क्रोड्या० ३६ क्विपः क्रमः क्त्वि १३८ क्रोश० १८७ क्वि०० क्रमो दी० ७१ क्रोष्टु० १७४ क्वेहा० १८० क्रमोऽनु० ७१ क्रयादेः ९५ को इस् १२५ क्रय्यः १२० क्लिन्ना० १९४ क्षः खः १४६ क्रव्यात् १२६ क्लीवमन्ये० ५९ क्षण । १६७ क्रियः १६२ क्लीबे क्ता १३७ क्षत्रादियः क्रियाति० १५८ क्लीवे वा २२ क्षमायां १६७ क्रियातिपत्तिः ६३ क्लीवे स्य० १५२ क्षय्यज० क्रियाम० ४३ क्लीवे स्व० १५१ क्षरः १५९ क्रियायां ३० क्लीवे इ० १७ क्षिपरटः १३१ क्रियार्थी ६१ क्लेशादिभ्यो १२३ क्षिपे० १६२ क्रियावि० ३९ क्वकु० २७ क्षिप्राशं० ११६ क्रियाव्य० १११ क्वचि० २०१ क्षियाशी: ० ४ क्रियाश्र० ४२ क्वचि० १२६ क्षीरादे० १७९ क्रियाहेतुः ३७ क्वचित् १७९ क्षुत्तड्गः १०८ क्रीडो० १११ क्वचित् स्वा.३०-१९९ क्षुद्र० १७५ For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षुद्राभ्य० १७२ खनो ड० १३८ गतेर्ग० ४२ क्षुधाक्ल० १३९ खरखुरा० ५६ गते ० क्षुधव० १२७ खलादि० १७५ गतौ ७० क्षुधो० १४२ खाद. १५८ गत्यर्थ० ३१ क्षुब्ध० १२८ खारी० १८९ गत्यर्थाक० ११९ क्षुभेः १६१ खार्या ५२ गत्यर्थात् १०६ क्षुम्ना ३५-१९१ खिति. १३ गत्वरः १३२ क्षुरे० १६० खित्य० ६१ गंधना. क्षुश्रीः १३५ खिदेजूर० १६१ गमहनज० ७१ क्षेः क्षी. १३९ खयमृ० १२० गमहनवि० १२९ क्षेत्र १९५ ख्णम् ३० गमादीनां १६४ क्षेपाति० २७ ख्यागि ८ गमां क्वौ १२५ क्षेपे च ११७ ख्याते ११५ गमिष० ७१-१५९ क्षेपेऽपि० ११७ ग गमेः क्षान्तौ ११२ क्षेम १२३ गच्छति १८४ गमेरइ० १५९ क्षेणिज्झरो० १५८ गडद. १८ गमोऽनात्म० ७१ शुषि० १२७ गड्वादि० ५७ गमो वाऽऽत्म० ११२ श्वेटकादौ १६७ गणिकायाः १७५ गंभीर० १८३ ख गतिः ३० गम्ययपः ४१ खपथ० १४५ गतिकारक. ५४ गम्यस्या० ४० खचित० १६६ गतिक्व० ४६ गर्गभार्ग० १७० खचेर्वे० १६३ गतिबो० ३५ गई० १७१ ** FREEEEEEEEEEEEE For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गवि ( २० ) गर्जेबुक्कः १५८ गिरिन० ४५ गोः १९८ गर्ने० १६७ गिरिनद्या० ४७ गोः पुरीषे १७६ गर्वोत्तर० १८१ गिरे० १८५ गोः स्वरे १७० गर्दभे १६७ गुणा० १९८ गोचर० १३८ गर्भाद० १९५ गुणांगाद्वे० २०० गोण्यादे० १९४ गर्भिता. १४३ गुणाद० ४१ गोण्या मे० १९९ गवये १६५ गुणाद्याः १४७ गोत्रक्ष० १८५ गवाश्वादिः ६० गुणो १३ गोत्रच. ५२ गुपौधूप० ७. गोत्राद० गवियुधेः ५३ गुप्तिजो० ७४ गोत्रादं० १७१ गवेषेढुं० १६३ गुप्ये १६१ गोत्रादंक० १८३ गव्य० १४८ गुरा० ४३ गोत्रो० १७२ गस्थकः १२२ गुरुना० ६७ गोत्रोत्तर० १६९ गहार १८१ गुरौ १५६ गोदा० १८७ गहोः ६५ गुर्वादेर० १६३ गोधाया १७२ गाः परोक्षायां ८५ गुहो १६२ गोपूर्वा. १९८ गात्र. १४० गृष्ट्या० १७२ गोमये १८१ गाथि० १७५ गृहस्य १५५ गोऽम्बा० ५४ गांधारि० १७४ गृहे १८४ गोरथ० १७५ गापापचो १३६ गृहो ९५ गोनो०४ गापास्था० ६५ गृलुप० १०६ गोश्चान्ते ४९ गायोऽनु० १२२ गहे ग्रहः १२२ गोष्ठा० १९८ For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra गोष्ठातेः गोष्ठी गोहः गौण० गौणा www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० ग्रामजन० १८० ग्रामरा० गोस्तत्पु० ५० ग्रामाग्रा० ७९ ग्रामादी० गौणो गौरादि ० ( २१ ) १५५ ग्राम्या० ० ३९ ग्रीवातो० गौणादयः १४८ ग्रीष्म० गौणान्त्य० १५५ ग्रीष्मा० २८ ग्रो यङि ३३ ग्लाहाज्यः ग्मिन् मोवा ग्रंथान्ते ग्रन्थो ० ग्रसेर्धिसः ग्रहः ग्रहगुहश्व ग्रहणाद्वा १९५ घस्लृ ० ग्रहवश्च० ९१ घसेक० ग्रहादिभ्यो १२१ घस्वसः १६४ घुटि ग्रहेर्घे • ग्रामकौ ० ५० घुषेरवि० १९७ १४७ घञि ४४ घञ्यु० १६२ घञवृद्धे० १६० घटादे० १३४ घंटे: १०४ घटेगढः घ १७६ घोषदा० १८१ घोषवति ४६ घ्यण्या० १७९ घ्राध्मा० ५९ घ्राध्मो० १८३ १८२ ङञणनो १८२ ङसः १०६ ङसिङसो : १३७ ङसेम्ही ङसेलुक् १३३ उसेश्वात् ५४ ङसेस्तो० १५५ ङस्यु० १०३ ङित्य० ङिडौ : ङ १६४ १५८ ङि स्मिन् ८२ ङे: स्सि० १२९ डेङसा ७३ डेङस्यो ० २० ङे पिबः १२८ For Private and Personal Use Only १९८ ८ १११ १२२ १०६ १४६ १४८ १४९ १५१ १४९ २३ १४८ ४६ १३ १३ १२ १४९ २४ ११ १०४ १५४ Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra डेडे डेर्मेन ङौ सा० डणोः यः ङ्ङ्घा ० यादी० यादे ० www.kobatirth.org ( २२ ) १४९ चतुस्खे ० १५२ चत्वारि १३० चन्द्र० ७ चन्द्रा० ५५ चंद्रिकायां १७२ चपेटा० ३२ चरकमा० २८ चरणस्य चरणाद० ८५ चरणाद्भ० २० चरति १७२ चरफलां चक्षो चजः० चटका० चटते चण्ड० चत० चतु० चतुरः चतुर्थी चतुर्थी प्र० चतुर्थ्याः १४८ चर्मो० चतुर्मासा० १८३ चल० चतुष्पा ० १७२ चल्या० ८ चराचर० १६४ चरेराङ० ४७ चरेष्टः ५२ चर्मण्य० १९५ चर्मण्वत्य० ४० चर्मशुनः ४७ चर्मि० Acharya Shri Kailassagarsuri Gyanmandir ३२ चवर्ग० ५३ चहणः १७५ चाटौ १८७ चातुर्मा १५६ चादयो० १६६ चादि:० १९१ चायः ६० चार्थे १८४ चाहवै० १७५ चिक्किद० ० १८५ चिजिश्रु० १०६ चितिदेहा० १२१ चितीवा० १२० चितेः १२५ चित्ते १९१ चित्रा ० १९६ चित्रे १७६ चिह्नेन्धो० १७४ चिर० १३९ चिस्फुरो ० १३१ चीवरा० ११३ चुरादि० For Private and Personal Use Only ५९ १०१ १६० १८७ २६ १०६ ५८ २५. १२१ १५८ १३५ ४ ५८ १०३ १८२ ११७ १६७ १८१ १०२ १०९ ९६ Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org छाया छायायाँ ( २३ ) १८८ छायायां हो० १६७ जश्शसोर्णो १४९ चूडा० चूर्ण ० चेः किव १५१ १८५ छाशोर्वा ९० छिदिभि० १४० छिदेर्दुहा १४८ चलार्थात् चैत्री० १७८ छेदादे० १९३ चौरादेः च्च क्वचित् व्यर्थे क० ५५ जंगल ० १३८ जटिले च्व्यर्थे भृ० १०९ जण्ट ० छ जनशो १८४ जनो छगलिनो० १९१ जप० छदिर्बले ० छदेरिस्मन् १२५ जपादी० छदेर्णे ० १६३ जभः १८३ जम्ब्बा ० छंदसो छंदस्यः १८४ जयिनि छंदोगौ० १८४ जरत्या० छंदोऽधीते १९५ जरसो छन्दोना० १३४ जराया जर० छागे १६६ जराया जर० १४३ जश्शस० १४३ जशसो Acharya Shri Kailassagarsuri Gyanmandir ज १२८ जश्शमूङ० १६२ जश्शरुङ० १६२ जस इः १९० जस्ये ० जस्वि १७५ जागुः १६६ जागुः १७२ जागुरश्च १३८ जागुर्जि ० ० १६१ जाग्रुष ० १०६ जाग्रे० ३२ जा ज्ञाजनो ५१ जात० १७६ जाति० १८२ जातिश्च ४७ जातीयै० १७ जातुयद्य० ४५ जातेः १२ जाते १५१ जातेर० १४८ जातौ For Private and Personal Use Only ११ १३ २५ ८४ १३१ १३६ ८४ ७३ १६१ ९० ५२ ५७ ५५ ५२ ११७ २८ १८२ ३५ १७३ Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जातौ जातौ रा० जीवन्त ० जीविको ० जीवितस्य जुगुप्से नभ्र० जृवृश्वः जुषोऽतः जिण www.kobatirth.org जात्या० जायापते ० जायाया ५६ ज्ञीप्सा० जास० ३८ ज्ञो जाण० जिघतेरि० १०३ ज्ञो ञः जिविपून्यो १२१ ज्ञो णत्वे जिह्वा० १८३ ज्ञो णव्व० जीणदृक्षि० १३१ ज्ञो ऽनुप० जीर्ण ० १९८ ज्यश्च यपि जेर्गि: ज्जाज्जे ज्जात्स० ( २४ ) १८३ ज्ञः १७३ ज्ञप्यापो १० ज्ञाने० १२३ ज्ञानेच्छा० Acharya Shri Kailassagarsuri Gyanmandir S ११२ ञिणवि १०५ ञिदार्षा ० ८४ १७४ १३२ ञ्णिति ६७ ४८ ञ्णिति घात् १०४ ११२ १६२ १४७ ट१ पुंसि १४७ टनणू गः ट १६४ टस्तुल्य० ११३ टाङसो ० १३८ टाङस्डेर० २०० टायोसि १७१ ज्यायान् ३१ ज्यायामीत् १९० ज्याव्यधः १५८ ज्याव्ये ० ७० ज्योति० १३९ ज्योतिषं १२६ ज्योत्स्ना ० १५४ ज्वल० ६५ टौस्येत् १५७ ञिरूणमोर्वा ११४ दूधेश्वर्वा १५७ ञिच ८९ द्विवतोऽथुः १६८ टाण० ८८ टादौ ८१ टाssमोर्णः ५३ टो डः १८४ टो णाक० १९७ टो णारा १०४ टौस्यनः For Private and Personal Use Only १३ १२२ १८५ ११ १५० २३ १४८ १४ १४८ १४३ १४९ १५१ १८ १५ ६६ १३५ Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५) डिवत. १३५ णेरनिटि ठो ढः १४३ ढ णेळ १२२ ठोऽस्थि० १६७ ढस्त० ९ णोऽन्नात् । a s १९० डकश्चा० १८७ णा १५४ णौ क्रीजीङः १०३ डतरड० २०२ णकतृचौ १२१ णौ उसनि १०२ डतिष्णः १४ णवर १५४ णौ दान्त० १२८ इत्यतु २९ णवि १५३ णौ मृग० १०३ डत्यतुसं० १८८ णश्च १७४ णौ सन्२० १०३ डाच्यादौ २९ णषम० ९ ण्योतिथेः १९१ डाच लो० १०९ णस्वरा० ३२ तं वाक्यो० १५३ डाहवौ १४५ णावज्ञाने १०४ त: सौ सः २० डित्य० १३ णिज्बहुलं १०९ तइतुव० १५३ डिद्वाऽण् १७९ णिद् ६५ तक्षः ७३ डिन् १९५ णिन् ११९ तक्षः डिल्लडल्लो १५६ णिवेत्त्या० १३६ तगर० १६६ डीयव्यै० १२७ णिश्रिद्रु० ६५ तडेरा० डेम्मि १४९ णिस्तोरे० १०५ तत् १९१ डो दी? १४९ णिस्नुश्रु० ११५ ततः डोला १४३ णोमज्झ० १५३ तत डनः ७ जेणंमि १५३ ततोऽस्याः डमक्मोः १४२ णेरदेदा०१५९-१६३ ततो ह. ...xxxise For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६ ) तत्पुरुषे ४९ तदो डोः १५१ तमर्हति तत्र इ० २९ तदो णः १५१ तमिस्रा० १९८ तत्र कृ० १८२ तद्धितः ५५ तं पचति १८९ तत्र क्व० १२९ तद्धितय० १७० तं प्रत्य० १८५ तत्र घटते १९४ तद्धिता० ५५ तं भावि० । १८८ तत्र नि० १८७ तद्धितो० १६९ तयोः १९९ तत्र सा० १९० तद्भ० ४० तयोरबौं ५८ तत्रादा० ४४ तद्यात्ये० १८७ तरति १८५ तत्राधी० २९ तयुक्ते ४२ तरुत तत्राहो. ४९ तद्वेत्त्य० १७८ तव तंत्रोद् १७९ तनः क्ये ११४ तवर्ग तत्साप्या० ११३ तनुपुत्रा० २०० तव्यानी० तप्तान्व० ५७ तनेस्तड० - १६२ तसिः तदः ९ तनो वा १०४ तस्मै भृ० १८८ तदत्रास्ति १७७ तंतु० १५२ तस्मै यो० १८७ तदत्रास्मै १८९ तंत्राद० १९६ तस्मै हि० १९१ तदन्तं ६ तन्म्यो ९४ तस्य २९ तदर्था० ४७ तन्वी १४३ तस्य तु० तदश्च १५१ तन्व्य० १२२ तस्य वा० तदस्य १८६ तपःकत्र. ११४ तस्य व्या० १८३ तदस्य १९४ तपसः १०९ तस्याहे तदस्या० १९६ तपे ११५ तस्येदं SHRESTHETKARIKE ___२९ For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२७) तादर्से ४० तिष्ठदिग० ४५ तुल्य० तादयें . १४८ तिष्य० ताभ्यां ३२ तीक्ष्णे १४७ तुवोभे १५३ ताम्राने० १६७ तीयं १२ तूदी १८५ तारका० ३३ तीयश० २९ तूष्णीका १८६ ताला० १७६ तीया० १९९ तूष्णीकाम् २०१ तिक० १७३ तीर्थ १६५ तूष्णीमा १४१ तिकादे० १७३ तुइतुंते. १५३ तृणादेः तिकृती १२२ तुच्छे १६६ तृणे ५० ति चोपान्त्या०१०६ तुडेस्तो० १६३ तृतीयस्त० २ तिजेरो० १५८ तुतुव० १५३ तृतीयस्य प० ६ तित्तिरि० १८४ तुदादेः ९१ तृतीयस्य मिः १५७ तित्तिरौ १६६ तुम्भ० १५३ तृतीयस्य मो १५७ तिर० २१ तुभ्यं २३ तृतीया त० ४७ तिरसो वा ९ तुमोदि० १०४ तृतीयान्ता० १२ तिरोऽन्त. ३१ तुमच ३० तृतीयायां ४८ तिर्यचा १४१ तुमे० १५३ तृतीयाऽल्पी० ४३ तिर्वा ष्ठि० ७२ तुमोऽर्थे ४० तृतीयो०४६ तिलय० १७६ तुम्ह० १५३ तृन् तिलादि० १९४ तुरायण० १८७ तृन्नु० तिवां णवः ८४ तुरोऽत्यादौ १६५ तृपस्थि० १६१ तिष्ठते. १०३ तुलेरो० १६३ तृप्तार्थ०४८ FREEEEEEEEEEEEEEEE For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृषि० तृत्र० (२८ ) १३२ त्थे च १५१ त्रसे० तृस्व० १४ त्यजयज० १२० त्रस्त तहः ९४ त्यदादिः दुः १६९ त्रिंश ६६ त्यदादिः शे० ५८ त्रिक० ते कृत्याः १२१ त्यदादे० १८३ त्रिचतुर० तेन च्छ० १७९ त्यदाद्य० २१ त्रीणि तेन जि० १८५ त्यदाद्यव्य० १४५ त्रेस्ती० १५० तेन निवृत्ते १७७ त्यदामे० २० स्तिणि १५० तेन प्रो० १८४ त्यादि० २०० त्रेस्तु १९५ तेन दि० १९५ त्यादिश० १५९ त्रेस्त्रयः १४ तेन हस्ता० १८७ त्यादीना० १५६ चैंश० १९० तेनास्ते० १६० त्यादेः १४६ त्र्यन्त्य तेहादि० १३५ त्यादेः सा० ४ त्वते ते लुग्वा ६० त्यादे० २०० त्वथ्व० तेषु १८७ त्यादौ ४६ त्वमहं तैलादौ १४३ त्योऽचैत्य० १४५ त्वमौ तोऽन्तरि १५५ त्रने वा० १२१ त्वरस्तु० तो वा २९ वन्त्य० १९२ त्वस्य तौ माङ्या० १३० त्रप २७ त्वादेः तो मुमो ६ त्रपुजतोः १७६ त्वे तौ सनस्ति. १२२ त्रपो १५५ त्वे वा १७० तोदो १५५ त्रसि० १४२ २३ १५९ १५६ १५६ १९१ For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२९) __थ दध्य० १७ दंडाजि० १९५ थठाव० १६० दध्युरः० ५७ दाम्नः ३२ थू कुत्सायां १५४ दन्त० १२ दाश्वत् १२९ थे वा ९१ दंता० १९७ दिक्पूर्व० १८० थोन्थ् १९ दंभः एः ९१ दिक्पूर्वा० १८१ द दंभो १०५ दिक्प्रावृषोः १४३ दंश० १६० दयाया० ७६ दिक्श०५० दंशसंजा ६८ दराधा० १५४ दिकशब्दा० २८ दंशेस्तृ० १४० दरिद्रो ८४ दिगधिक दंशेरा १३२ दर्भ १७१ दिगादि० १८२ दंष्ट्रायाः १६८ दलिव० १५९ दिते १७२ दक्षिणाक० १९० दशन० १४४ दिद्युद्द० दक्षिणाप० १७९ दशना० १३३ दिव० दक्षिणर्मा ५६ दशपाषाणे १४४ दिवसे १६७ दक्षिणे हे १४९ दशाहे १६७ दिवस् दि० ६० दक्षिणो० २८ दशैका० १८६ दिवादेः ८७ दगु० १७४ दश्वाङः १२३ दिवो द्यावा ६० दग्ध० १४५ दस्ति १२९ दिशो ५६ दंडादेयः १९० दहेर० १६० दिस्योरीट् दंडि० १७१ दहो ज्झः १६४ दीङः १२९ दागोऽस्वा० ११२ दीपजन० ७५ दध्न १७९ दाधेसि० १३० दीपौ०१ १३२ १८ दत For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra दीर्घ स्व दीर्घे वोपरि दीर्घो ८१ दुहदिह० दीप्तिज्ञा० दीय्दीङ० ८९ दुहितृ० १८८ दुहेर्बुधः दीर्घः दीर्घया० १४ दूङो दीर्घम० दीर्घवि० दुःख ० दुःखात्प्रा० दुकूले दुगोरू च www.kobatirth.org दुनादि ० दुर्गा ० ( ३० ) १२७ दूरा० २८ दूरादेत्यः दुःखे णि० १६२ दृवृग्स्तु० १६३ दृशः क्व० दुःखर्णि ० दुःस्वीषतः १३८ दृशस्तेन १६६ दृशिव० १६५ हन्पु० २९ प् १५५ दृग्दृश० १५६ दृति० १८३ देवाचल् ११ दृतिनाथात् १२३ देवाद्यञ् १५ देवानां० १६५ देवाची० १२० देविका ० १२६ देशे १६५ दे संमुखी० १६४ दैर्ध्य १२७ दृशेः १७४ शेर्दा ० दुष्कुला० १७३ दृष्टे दुसुमु० १५७ देये १६७ दृशो दुर्निन्दा० ४६ दृश्यभि० दुवे १४९ दृश्यर्थे ० Acharya Shri Kailassagarsuri Gyanmandir ७९ देर्दिगि १५० देवता० १२५ देवताना० १६३ देवतान्ता० ५ देवपथा० १७९ देववाता० ५८ देवत्रता० १४३ दैव० १६३ दो मः ७४ १७८ १७८ १९१ १९४ १२३ १८७ १९९ १७० ५३ ११२ १८० For Private and Personal Use Only ४८ १५४ ४५ ३६ १८ १५९ दोर० १८० ३८ दोरीयः २५ दोरेव १७९ दोलेरङ्खो० १६४ २९ दोसोमास्थ० १२८ १७६ १८० Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra द्रव्य ० www.kobatirth.org द्रीञो द्वेर० द्रे रो नवा द्रोणाद्वा द्रोर्भव्ये द्रोर्वयः० यादेस्त० द्वंद्वे वा ( ३१ ) द्यय्र्या द्यावा० द्युतेरि: द्युद्भ्यो ७९ द्विगोः युद्रोर्मः घुप्राग० धुप्रावृटू० द्रमक्रमो १४१ द्वारादेः १७८ द्वारे ७९ द्विः कानः १९७ द्विगोः सं० १७९ द्विगो० ५३ द्विगोरन० १३१ द्विगोरीन: ० १९० द्विगोरीने० Acharya Shri Kailassagarsuri Gyanmandir १८१ द्वित्रिस्व० १६६ द्वित्रेरा० ७ द्वित्रेर्ध० ४८ ५२ २७ ३४ द्वित्रर्मून० ५६ १९५ द्वित्र्य ० १८९ ४९ द्वित्वे १९४ १७० द्वित्वेऽधो० ३९ १८९ द्वित्वेऽप्य० ८३ २४ ८१ ४४ १४४ ५६ ६३ १४८ १२४ द्वन्द्वा० १९३ द्वितीयाष० द्वंद्वात्प्रायः १८४ द्वित्रिच० द्वन्द्वादीयः १७५ द्वित्रिचतु ० १२ द्वित्रिब० १८९ द्वित्वे वा १४५ द्वित्वं ह्नः ६३ द्विद० १७४ द्वितीयतु० १७४ द्वितीयतु० १४७ द्वितीयया १४० द्विन्यो० १७१ द्वितीयस्य० १५७ द्विपदा० १९४ द्वितीया० १७६ द्वितीया ख० २०१ द्विर्धातु० ४७ द्विवचन० १७४ द्वितीयातृ० १४९ द्विषन्त० २०२ द्वितीयायाः १०८ द्विषो० १७०. ४३ द्विस्वर० २७ द्विस्वराद० ४८ द्विस्वरादणः १७४ १८९ द्विस्वरादन० १७२ द्वन्द्वे द्वयोर्वि० ३०-१९९ द्वित्रिभ्या० १९५ द्वीपादनु० १८१ ४१ १८९ For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra द्वेर्दोο द्वेस्तीयः दूयन्तर० यादे० दूद्व्युक्त० व्युक्ता० व्येष ध धनुर्दण्ड० धनुषो धर्म ० धर्मा ο धर्मार्था धवले www.kobatirth.org ० ( ३२ ) धनगणा० १९० धाय्यापा० धनहिर० २९६ धारीडो० धनादेः १६९ धारेर्धर् १५० धातोः पू० १९५ धातोः स० ५८ धातोर० १९५ धातोरने० ८३ धातोरि० ८७ धात्री ० ३३ धात्र्यां धान्ये १२३ घुट० ५६ घुटां १९८ धुटो १८६ घुइहूस्वा० ५९ धुरो १६३ धुरोऽनक्ष धवाद्यो० ३५ धूगेधुवो १२९ धूगोदितः ८७ धृगूप्रीगो० धागः धागस्त० धातवो धातोः क० १६० धूग्मुस्तोः ११० धूमादेः Acharya Shri Kailassagarsuri Gyanmandir धृतेर्दिहि ३० ११८ धृषशसः ७० धृष्ट० ३० घेनोर० १३ धेनोर्भ० १३२ धैर्ये १६७ घ्यागो १९३ ध्वजे १२० ध्वनि० १३० न १२४ नः शिञ्चू ६ न अनुप० १७ न कचि ३ न कर्चरि ६८ न कर्मणा ९९० न कवते ० ५४ न किमः १६१ नख० ६६ नखा० १०१ न ख्यापूग् ८६ नगरा० १८० नगराद० For Private and Personal Use Only १४२ १२८ १६७ १७५ ६१ १५६ १५८ १६७ १४५ ३८ ३२ ४८ ११४ १०६ ५१ ३५ ४६ १२२ १८१ १२३ Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra न गुणाशु० नगो० नग्नपलित० नं क्ये न जनवधः नब्० नञः नञत् ० नञ्तत्पु० नव्सु० नसुव्यु० नटा० www.kobatirth.org नडकुमुद ० नडशादा० नडादि० नडादेः न डी० ( ३३ ) १०६ नं णिङ्य० ४६ न तम० १२४ न तिकि० १०८ न त्थः ९० न दधि० नञत् नञव्य० न अस्व० नञोऽनिः १३७ नद्यादे० नञोऽर्थात् ५७ नद्यां म० ४६ न द्वित्वे ४६ न दिस्योः १९२ न दीर्घानु० ४६ न दीर्घो ५० नदीदेश० १७५ नदीभि० १९१ न द्विर० ५६ न द्विस्व० ५८ न नाङिदेत् १८४ ननाम्नि १७७ न नृ० १७७ ननौ पृष्टो० १७१ नन्द्यादि ० १७७ नन्वोर्वा १२८ न पुंवन्नि० Acharya Shri Kailassagarsuri Gyanmandir १३१ नपुंस० २०० नपुंसक० १२२ न प्राग्जि० १५२ न बदनं ६० न मनुष्य० ८६ नमस्कार० १४५ नमस्पु० १४९ न राज० ६० नवोवरि ४४ न यि तद्धि० १७९ न युव० १७७ न राजा० २९ न रात् १७६ नरिका ० १८० नरे १३ न वश्चे० ५७ नवभ्यः १९४ नवमन्त० ११५ नवयज्ञा० १२१ नवयो० ११६ नवा ५५ नवा क० For Private and Personal Use Only ४५ १६ १७० ८६ १७५ १५५ ९ १७५ १०९ १९० १४६ १९१ १८ ३३ ५४ १२० १२ १९ १८७ ८१ २०२ १६४ Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नवा क्व ० नवा खि० नवाऽणः नवादीन ० नवा भावा० नवा म० नवा रो० नवा शोणा० नवा सु० नवा स्वर न विंश० १९९ नशो नवाऽऽद्या० ६१ नशो वा गः नवाऽनिद० १४९ न श्रदुदोः नवाऽऽपः ३२ न श्विजागृ० १२७ न सन्धिः १४४ न सन्धि० १८१ न सप्तमी ३४ न सर्वा० न वृद्धि० न वृद्धिश्वा० www.kobatirth.org न वृद्भ्यः नवैक ० नशः न शस० न शात् न शिति ( ३४ ) १३४ नशेर्णि० ६१ नशेर्ने ० १८९ नशेर्वि० ४२ नसस्य ९२ न सामि० ४७ न स्तं १०७ नमूना० १२१ न स्सः षः ७९ न हाको ५५ नहाहो ६० ८८ नाडीघटी० ६८ नाडीतन्त्री ० ६ नाऽऽत ६६ नात्पु० Acharya Shri Kailassagarsuri Gyanmandir १६१ नाथः ८८ नानद्यत • १६३ नाना ८८ नान्यत् २१ नाप्रियादौ १४५ नाभेर्नभ् ६८ नाम० ५ नाम ना० २ नामन्त्र्ये ५७ नाम सि० ३८ ११६ २०२ २५ ५४ १९१ १९९ १२ नामिन० १० ५४ ५६ नामिनः का० २०१ नामिनः काशे० १३३ १९६ नामिनोऽक० ६५ २२ नाम्नः १२४ नाम्नः प्रा० ५७ नाम्ना १५० नाम्नि १५४ नाम्नि ४३ १९ ६ ६० नामिनो गु० ६२ ८९ नामिनोऽनि० १०४ १०७ नामिनो लु० १७ ३७ २०० ६४१ १९० ३२. For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३५ ) नाम्नि ४९ नावात्पः १४६ नित्यव० ६० नाम्नि ५२ नावादेरि० १९६ नि दीर्घ १६ नाम्नि ५३ नाव्यावः १५० निद्राते. १६१ नाम्नि १८४ नाशिष्य० ५६ निनद्याः १२९ नाम्नि ५६ नासचा० ८९ निन्द० नाम्नि का १७६ नासा १९४ निन्धं ५१ नाम्नि पुं० १३७ नासिको० ३४ निंद्य १९९ नाम्नि मतो० १७७ नास्ति. १८६ निन्द्ये व्या० १२६ नाम्नि वा० ३ निःश्वसे० १६१ निपुणे ४२ नाम्नि शर० १८२ निंसनिक्ष० १२१ निप्राधुजः ११९ नाम्नो गमः १२४ निकट० ६. निग्रे नाम्नो द्वि० ११० निकटा० १८७ निमील्या० नाम्नो नो० १२ निकष. १६६ निमूला० १४० नाम्नो वदः १२० निगवादे० १२२ निम्बना० १६७ नाम्न्यरः १५० निघोद्ध० १३४ नियश्चानु० १३४ नाम्न्यु० १८२ निजां शि० ८७ नियुक्तं १८६ नाम्न्युत्तर० ६० नित्यदि० १४ निरः १६१ नाम्य० ११ नित्यम० २५ निरभेः १३३ नाम्यादेरेव १२२ नित्यं २०१ निरभ्य० । नाम्युपान्त्य०१२२ नित्यं णः १८७ निर्गो नारी ३६ नित्यं प्र० ४५ निर्दुः० नाव: ५२ नित्यं ह० ३१ नि१० III MITTEL For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३६ ) नाम्न्यरं १५. निषेधर्ह० १५ निकट० ६० निषधेऽलं. ३० नुर्वा १५ निय १४ निष्कादेः १९८ नृत्तेङि १०६ निर्दरो० १४५ निष्कु० २९ नृत्ख० १२२ निर्दुस्सोः ५४ निष्कुशः ९६ नृहेतु० १८३ निः ९३ निष्ट १६० नृनः निर्मो १६१ निष्पाता० १६० नै: सदो १५८ निर्वाण० १२७ निष्प्रती १५५ नेन्सिद्ध० ५३ निर्विण्णः ११९ निष्प्रवाणिः ५७ नेमार्धक निलीडे १६१ निष्प्रा० ४५ नेरिन० १९४ निवा २३ निष्फले १९९ नेमा० निवासा० १८१ निसश्च ५० ने वे निवासादू० १७७ निसस्त० ७. नेर्नदगद० १३३ निविशः १११ निसो १८० नेवुः निविस्व० १२९ निस्सरी० १५८ नैकस्व० १९२ निवृत्त० १६६ निवे ज्ञः ११२ नैकार्थे । १० निवृत्ते १८५ नीडपीठे १४३ नोऽङ्गादेः १९७ निवृत्ते १८७ नांदावश० १३२ नो णः १४५ निवृपत्यो० १६३ नीपापीडे १४३ नोतः १२१ निशा० १८१ नील० १७५ नोप० निशीथ० १४२ नीलात् ३३ नोऽपद० ४५ निषधे १६७ नुप्रच्छः ११२ नोपान्त्य० ३२ १८० For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३७) नोऽप्रशानो० ७ प पणेर्माने १३३ नोभयो० ४२ पक्वाङ्गार० १४४ पतिराजा० १९२ नो मद् १९५ पक्षाच्चो० ३५ पतिवत्न्य० ३५ नोया० १९६ पक्षात्तिः १९३ पत्ति. नो व्यंजन० ६७ पक्षि० १८६ पत्युनः नौ द्वि० १८५ पक्ष्म० १४७ पत्रपूर्वा० नौविषेण १९० पचिदुहेः ११४ पथ: १८२ न चोधसः १९१ पचेः १५८ पथ० १८७ न्तमाणौ १५८ पञ्च० २ पथिन्म १९ न्मोमः १४७ पञ्चको०१ पथिपृथिवी० १४२ न्यग्रो. १७९ पञ्चतो० १७ पथोऽक. १८२ न्यक्रूद्ग० १२० पंचद्दश० १९० पथो ण. १५६ न्यकोर्वा १८४ पञ्चमी ४७ पथ्य० न्यम्यु० १३४ पञ्चमी तु० ६२ पदः न्यवाच्छा० १३४ पञ्चम्य० ४१ पद० १७८ न्यसो० १६१ पञ्चम्यर्थे० ११६ पदक्रम० न्यादो० १३३ पंचम्याः ८४ पदयोः १४६ न्यायादे० १७८ पञ्चम्या त्व० १४० पदरुज० १३३ न्यायार्था० १९० पञ्चम्यास्तृ० १४९ पदस्य ६ न्यायावा० १३८ पंचसर्व० १९१ पदस्या० १९४ न्युदो० १३५ पश्चाशत् १५५ पदादपे० १५५ न्स्महतोः १७ पणपाद० १८९ पदाधु० २४ १७९ For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३८ ) पदान्तर० ११३ परात्म० ५३ परेः स्क. १२७ पदान्ता०६ परानोः ११३ परेघः १३४ पदान्ते २१ पराव० १८१ परेघो० १३४ पदास्वैरि० १२१ परावरा० २८ परेर्देवि० १३१ पदिका १८५ पराव ३० परे ते १३४ पदेऽन्तरे ५८ परावर्जे: १११ परेर्मुख० १८५ पदोत्तर० १७९ परि० ४० परेमषश्च ११३ पद्धतः ३४ परिक्लेश्येन १४० परे वा ११६ पअच्छद्म० १६६ परिखाऽस्य १९१ परोक्षा ण० ६३ पन्थ्या० १७७ परिचाय्यो० १२० परोक्षायां ८२ पयोद्रोर्यः १७६ परिणामि० १९१ परोक्षे पर: १० परिदेवने ११६ परोपात् १११ परःश० ४७ परिनिवेः ७७ परोवरी० परजन० १८० परिपथात् १८६ पर्ण० १८१ परतः ५४ परिपंथा० १८६ पा० परदारा० १८६ परिमाणा० ३३ पर्या परराज० १५५ परिमाणार्थ० १२४ पर्यनो० परशव्या० १७६ परिमुखा० १८३ पर्यपा० परश्व० १८६ परिमुहाय० ११३ पर्यपाङ्० परस्त्रियाः १७४ परिव्यवात्० १११ पर्यपा० १०४ परस्परा० ६० परेः क्र. १३५ पर्यभे:० पराणि ६१ परेः सु० १३६ पर्यस: १६१ ३ १८५ १८३ For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ (३९) पर्यस्त० १४३ पाण्टाह० १७० पिंगाक्षी० १७८ पर्यस्ते १४३ पांडुकं० १७९ पिठरे १६६ पर्याणे १४३ पांडोर्यण १७४ पिता० ५९ पर्याया० १३७ पातेः १०३ पितुर्यो १८३ पर्वतात १८१ पात्पा० ५६ पितृ १७३ पर्धाइ ड्वण १७५ पात्रा० १८९ पित्तिथट् १९५ पर्खादे० २०२ पात्रात्तौ १९० पित्रो० पर्षदो ण्यः १८६ पात्रे ४९ पिबेः १५८ पर्षदो ण्यणौ १९० पाय० ६० पिवैतिक पशुभ्यः १९४ पादाद्योः २५ पिषेर्णि० १६२ पशुव्यञ्ज० ५९ पाद्यार्थे १९१ पिष्ठात् १७६ पश्चात्य० १८६ पान० ४८ पीते १५६ पश्चादा० १८१ पानीया० १४४ पीला० १७० पश्चोऽप० २८ पापों १६७ पील्यादेः १९३ पश्य० ५३ पापहीय० २७ व० पाक० ३५ पारापते १६६ पुंसः पाटिपरुष० १४४ पारावा० १९३ पुंसि पाठे ६७ पारावारा० १७९ पुंसो पाणिकरात् १२४ पारे ४५ पुंस्त्रियोः १२-१५१ पाणिगृ० ३५ पार्धादि० १२५ पुंस्य. पाणिघ० १२३ पाशाछा० १०२ पुच्छा० पाणिसम० ११९ पाशादे० १७५ पुच्छात् kaise FEARETTE ५१ For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पुंज० पुञ्जे पुणरुतं पुत्रस्या० पुत्राद्येयौ पुत्रान्तात् पुमनडु० पुमो० www.kobatirth.org पुरन्दर० पुराणे पुराया० पुरु० पुरुषः पुरुष० (80) पुत्रे पुत्रे वा पुनरे० १०४ पुष्करा पुनर्भू० १७४ पुष्यार्था० १६६ पुस्पौ पुन्नाग० पुंनाम्नि १३७ पूगाद० ५७ पूक्ङ्किशि० ५३ पुरुषायु० १६३ पुरुषे रो० १५३ पुरुषे वा २ पुरो० १८९ पुरोऽग्रतो० १७४ पुरोडास० ५९ पुरोऽस्त० ५३ पुव० ७ पूङ्यजः १२४ पूजाचार्य ० १८४ पूजास्व० ११६ पूतक्रतुः १७० पूदिव्यञ्० ५९ पूरणाद् १९२ पूरणाद्व० पुरुषात्कृ० १७६ पूरणार्धा० पुरुषाद्वा ३३ पूरणी० Acharya Shri Kailassagarsuri Gyanmandir ५० पूरेरग्धा० १४२ पूर्ण० ४६ पूर्णाद्वा १८१ पूर्व० ५० ५६ १२५ पूर्वपदस्था० १८३ पूर्वपदस्य २०१ ३१ पूर्वप्रथमा० २०२ १३२ पूर्वमनेन १९५ १४९ ६५ १३९ १२५ ५१ ४६ २७ २८ १८२ १८१ १९८ पूर्वस्य ५९ पूर्वस्या० ८६ पूर्वाग्रे २०१ पूर्वात् १२८ पूर्वापर० १३० पूर्वापरा० १११ पूर्वापराध० ४६ पूर्वाव० ३५ पूर्वा६० ९२६ पूर्वाह्नणा० १९५ पूर्वो ० १९८ पृथकू० १८९ पृथकि ५५ पृथगू १६३ १९८ ५७ For Private and Personal Use Only ५० १-७ १४५ ४३ Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथिवी० १८१ प्रचये ११८ प्रत्यय० ११ पृथिवी० १८९ प्रच्छः १६२ प्रत्यये १५० पृथिव्या० १६९ प्रजायाः ५६ प्रत्यये च ६ पृथु० १९२ प्रज्ञादि० १९९ प्रत्ययेऽन० १० पृथ्वा० १९२ प्रज्ञाप० १९७ प्रत्या० पृषोदरा० ६१ प्रज्ञाश्र० १९७ प्रत्याङा पृष्ठे १४७ प्रणाय्यो० १२० प्रत्यादौ १४३ पृष्ठाद्यः १७५ प्रतिजना० १९० प्रत्यूषे १६७ ८६ प्रतिज्ञायाम् ११२ प्रत्ये० १५४ पैलादेः यू० १७० प्रतिना २७ प्रथमाद. ७ पोटायु० ५१ प्रतिप० ४५ प्रथमे १४४ पोवः १४३ प्रतिपथा० १८६ प्रथमो० ४४ पौत्रादि० १६९ प्रतिश्र० ४ प्रदी० १४४ प्यादयः १५४ प्रतीक्षः १६० प्रदीपेस्ते० १६१ प्यायः ७७ प्रतेः १२७ प्रभवति प्रकारे जा० १९८ प्रतेः स्ना० १२९ प्रभूता० २१ प्रभूता० १८६ प्रकारेधा २७ प्रते० ४९ प्रभूते प्रकाशे १६३ प्रतेश्व ९१ प्रभृत्य प्रकृते १९९ प्रत्यनोग्र० ४० प्रभौ १५७ २९ प्रत्यन्व०४९ प्रमाण १४० प्रकृष्टे तम० १९९ प्रत्यभ्यतेः ११३ प्रमाणा० प्रघण १३४ प्रत्ययःप्र०१०-१४ प्रमाणी० TEEEEEEEEEEEE: १४३ प्रकृष्टे For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ४२ ) १०२ प्राक्कार० प्रयोक्तृ० प्रयोजनम् १८८ प्राक्काले प्रलम्भे १०३ प्राक्त्वा० ११९ प्राणिनात् प्रवचनी० प्रवासीक्षौ प्रविशे० प्रशस्य ० २०० प्राग्देशे प्रश्नाख्याने १३७ प्राग्नि० प्रश्नार्चा० ५८ प्राग्भरते प्रश्ने ४ प्राग्वत् प्रष्ठोऽग्रगे ५४ प्राग्वतः १४२ प्राग्ग्रा० १६२ प्राग्जिता० १२७ प्राच्च १५८ प्राच्येत्रो प्रसमः प्रसरे: प्रसितो० ३९ प्रस्तार० १८७ प्राज्ज्ञश्च प्रस्थ० १८० प्राणि० प्रस्थापैः प्रस्यै० प्रहरणं } १६३ प्राणितूर्या० ३ प्राणिन० १८६ प्राणिनि प्रहरणात् ५७ प्राणिस्था० प्रहरणात् की ० १७८ प्राण्यङ्गं ] प्रहृगेः १५८ Acharya Shri Kailassagarsuri Gyanmandir ४९ प्राण्यौ० ३० प्रात् १९१ प्रात्तश्च० २१ प्रातुंपते ० १८० प्रात्पुराणे १६९ प्रात्य० १६९ प्रात्सूजो० २०० प्रादिर० १७३ प्रादु० १०४ प्रादेर्मीलेः १७० प्रादागस्त० १३१ प्राद्रश्मि० १७५ प्राद्वहः १७१ प्राद्वा० १२३ प्राध्वं ० १९२ प्रान्मृश० } ५९ प्राप्ता० ५१ प्रायोऽतो० १७६ १३४ १२७ ७१ १९९ ४९ १३१ ६१ ८५ For Private and Personal Use Only १६० १२९ १३४ १८८ प्रायोऽन्न० १८३ १९८ प्रायो ब० १९७ प्रायोऽव्यय० । १६९ १९१ J १८३ ११३ १७२ ३१ १६२ ४७ १९९ १९६ Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra प्रावृद् प्रावृष प्रालिप्सा० १३४ प्लुतो० प्रावरणे प्रावृष ए० प्रियः प्रियवशा० प्रियसुखं प्रियसुखा ० www.kobatirth.org ( ४३ ) प्लक्षा० प्लक्षे० प्लावेरो० प्लुताद्वा १६६ प्लुपू० १४३ प्वादेर्हस्वः १८२ फ १८२ फक्कस्थकः ५७ फलबही ० १२४ फलस्य २०२ फले २९ फल्गु ० ॥११० फल्गु० प्रियस्थिरस्फि. J१९२ फेनोष्म० सृल्वो ० १२२ फो भहौ प्रेक्षादे० प्रैषा० प्रोक्तात् १७९ बन्धेर्ना० प्रोपादा० ११२ बन्धो० प्रोपोत्सं० २०२ बन्धौ प्रोष्ठ० १८२ बलच्य० १७६ बलवात० १७७ ११७ बन्धे घ० १६७ बलवाता० १६३ बलादेर्यः ८ बलिस्थूले Acharya Shri Kailassagarsuri Gyanmandir ४ बले २०२ बष्कयाद० ९५ बहिषष्टी ० बाहसो १५४ १७० १६९ १५४ १५८ बहु० १८० २९-१८८ १९७ बहुगणं ५९ बहुलं १७६ बहुलं उ० १४१ ११८ १०७ १८२ बहुलं लु० ४३ बहुल० १८२ १०९ बहुला १८२ १२४ १४६ बहुविध्व० बहुव्रीहेः ५६ १५७ ५३ बहुषु १४० बहुष्वाद्य० १६४ बहुष्वेरीः ५८ बहुस्वर० १९७ बहूनां १९७ बहोर्डे १९३ बहोर्णी ० १७७ बहोर्धा १२८ बह्वल्पा० For Private and Personal Use Only १५७ २१ १८६ २०१ ५४ २०० २७ २९ Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बाढान्ति० बाष्पे बाहू० बाहारात्त्रि० १५० ब्राहाण० ब्रह्मचर्य० ब्रह्मचर्ये ( ४४ ) २०० ब्रह्मभ्रूण ० १२६ भर्जुतुल्य ० १६७ ब्रह्महस्ति० १९८ ब्रह्मादिभ्यः बिदादे० १७१ ब्रुव:० बिभेते १०३ ब्रूगः बिल्व ० १७७ ब्रूतः बिसिन्यां १६७ बुभुक्षि० १५८ भक्ताण्णः बृहस्पति० १६६ भक्तौ० बृहस्पतौ बो वः भो म्ह० ३६ ब्राह्मणाच्छं० बाह्वन्त० बाह्रादि० १७१ ब्राह्मणाद्वा बिडविरी० १९४ ब्राह्मणाना० १९६ भविष्यति १७४ भवत्वायु० १२१ भविष्यन्ती ८६ भवे ब्रह्मण० ब्रह्मणो Acharya Shri Kailassagarsuri Gyanmandir १६६ भक्षे० १४६ भक्ष्यं ब्रह्मण: १८३ भजे० ब्रह्मणः त्रा० १७३ भञ्जेऔं १९३ भद्रोष्णा० १२६ भर्गा ० ५४ भत्तुसं० १२३ भर्त्सने १७५ भवते० ४७ भवतो० ८६ भव्य० भषेर्भुकः १९० भस्त्रादे० १८७ भस्मा० ३८ भाग० १८६ भागाद्येकौ १८५ भागिनि १२५ भागेऽष्ट० १५२ भजति १४७ भजो विण् १४७ भञ्जिभासि० ११९ भाज० १६२ भाण्डा० ११४ भादितो ६१ भान्नेतुः १७२ भाराक्रान्ते For Private and Personal Use Only ५९ १८२ ४ ६३ १८० २७ १५७ ६३ १८२ ११९ १५९ १८५ १५१ १७३ १८९ ३९ २०० ३४ १०९ ५७ ५६ १५९ Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४५) भावकर्म० ११४ भीषिभूषि० १३६ भूस्व० भावष. १७८ भीष्मे १६७ भृगो० १३६ भाववचनाः १३२ भीही० ८६ भृगोऽसंज्ञा० १२१ भावाकानोंः १३३ भुजन्यु० ११९ भृग्वंगिर० १७३ भावादिमः १८५ भुजिपत्या० १३७ भृज्जो ९१ भावे १३७ भुजो भ० ११९ भृनौ १२३ भावे चा० १२४ भुजो भु० १६२ भृकृजि० १२४ भावे त्व० १९१ भुनजोत्रा० १११ भृशाभी० ३० भावेऽनु० १३४ भुवों० १५७ भूशाभीक्ष्ण्ये ११८ भासेर्भिसः १६० भुवो ६३ भेतुब्भे० १५२ भिक्षादेः १७५ भुवोऽवज्ञाने १३४ भेतुब्भे० भिक्षासे० १२५ भूङः १०२ भेदिदेते १५२ १२७ भूजेः ष्णुक् १३० भेष० १९९ भिदादयः १३६ भूतपूर्वे १९८ भोग० ५५ भियो न० ८६ भूतवच्चा० ११६ भोगो० १९१ भियो रु० १३२ भूते ६३ भोज० भियो भा० १६१ भूयः० १७४ भ्यसश्च १४९ भिस ११ भूलक० १९२ भ्यसस्तो १४८ भिसो १४८ भूश्य० १३३ भ्यसि १४८ भिस्भ्य० १४८ भूषाको० १३० भ्यादि० १३७ भीमादयो ११९ भूषाद० । ३१ भौरि० १७६ . भीरुष्ठा० ५४ भूषार्थ० ११५ भमेस्तालि० १६३ YEENAEEEEEEEEEEEEES १५३ भित्तं For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भ्रातुष्पु० भ्रुवोऽच्च १५९ मण्डे० भ्रंशेः भ्रमरे १४४ मण्या० भ्रमेराडो १६३ मतमद० भ्रमेष्टि० १६१ मत्स्य० भ्राज० ९७ मथलप: भ्राज्य० भ्रातुः ० ९ मधुबओ० भ्रातुष्पु० भ्रातृपुत्राः ५८ मध्य उ० भ्राष्ठाग्ने० ६१ मध्य म० भ्रातुर्व्यः भ्रुवो श्रु० वो म० www.kobatirth.org ( ४६ ) मइमम० मड्डुक० मणे० १३० मद्र० ५७ मद्रा० १७३ मध्यमक० ७१ मध्यादि० ६१ मध्यान्ता० मध्यान्मः १४४ मध्याह्ने ९६ मध्ये च भ्रूश्नोः स्वादे० १८ मध्येप० स्वादे० १९ मध्या० Acharya Shri Kailassagarsuri Gyanmandir १५३ मनः १८६ मनय० १५४ मनसः १६३ मनाको १९७ मनोरौ १९० मनोर्याणौ ३३ मन्तस्य १३१ मन्थे० २९ मन्थौ० १८० मन्दा० १७२ मन्मथे १८१ मन्मा० १५७ मन्य० १४९ मन्याणि० १८३ मन्यु० ५३ मन्यौ० १८१ मन्वन्० १५५ ममाम्हौ १५७ मयहय० ३१ मयूर ० १९७ मध्वा० १९७ ९७७ ३२ मरकत ० मरुत्प० मर्त्तादि ० ६ मलादी ० ५३ मलिनो ० For Private and Personal Use Only १५५ ३५ १७३ २३ १६२ ६० ५६ १६७ १९८ ४० १२४ १६० १६७ १२५ १५३ १५६ ५२ १४७ १९७ १९९ १९७ १५६ Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Title T (४७) मव्यवि० १०७ मातु. १५ माशब्द १८६ मन्यस्याः ६२ मातुरिद्वा १५० मास० १३ मसृण. १६६ मातुला० ३५ मासवर्ण मस्जेः ९२ मातृपितुः ५३ मासाद्व० १८८ मस्जेरा० १६२ मातृपि० १५५ मिग्मीगो० महतः ५२ मातृपित्रा० १७३ मिथ्या० महत्० १९१ मात्र १९५ मिदः महमहो १५८ मात्रटि १५६ मिमइम० १५३ महाकुला० १७३ माथोत्तर० १८६ मिमीमादा० १०५ महाराज० १७८ मादुवर्णो० २० मिममम० १५३ महाराजा. १८५ मानं १९० मिमेमुमे० १५७ महाराष्ट्रे १४५ मानसं० १८८ मिमोमै० १६० महाराष्ट्रे १४५ मानात् १७६ मिरायां १६५ महेन्द्रा० १७८ मानादसं० १९५ मित्र० १५३ मांस०४८ माने १३५ मिश्राडा० १५६ मांसादि० १४६ माने २०० मिश्रे० १६३ मांसादेर्वा १४६ मामि० १५४ मुः स्यादौ माई मार्थे १५४ मारण० ९८ मुचादि० ९१ मायद्य० ११८ मार्जार० १४२ मुचेश्छ० १६२ माणव: १७३ मालायाः १९८ मुरतोऽनु० १०६ मात० ५८ मालेषी०६१ मुहद्रुह० १८ मातर० ६० मावर्णा० १७७ मुहर्गुम्म० १६१ For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४८) मूर्ति १३४ मोऽवर्णस्य २१ यज्ञे मूलवि० १२५ मौदादि० १८४ यत्रोऽश्या०१७२ मूल्यैः १८९ मौ वाऽत १५७ यो ३६ मृगक्षीरा० ५५ म्नज्ञोर्णः १४७ यजिज्ञः १७१ मृगये० १३६ म्नां ६ यतः ४१ मृजे० १६१ म्मश्चर० १६४ यत्कर्म० १३७ मृजोऽस्य ८४ म्मावये० १५२ यत्तत्किमः १९५ मृदस्तिकः १९९ प्रक्षे० १५९ यत्तत्कि० २०१ मृदो १६२ म्रियते० ९१ यत्तदेत० १५६ मृषः १२८ म्लेर्वा १५८ यत्तदेत० ९९५ मेस्सं य यथाकथा० १८७ मेघर्तिः १२४ य एच्चातः १२० यथाकामा० १९३ मेडो १३९ यः१६२-१७०-१९० यथातथा० १३९ मेधार० १९७ यतुरु० . ८३ यथाऽथा ४१ मेथिशि० १४४ यज० १ ५ यथामुख० मेमइम० १५३ यजादिव० ८०-८० यद्भावो मोऽकमि० ११४ यजिजपिदं० १३१ यद्भेदै० ३९ मोऽनुस्वारो० १४६ यजिस्व० १३५ यद्वीक्ष्ये ४० मो नो १८ यजेयज्ञा० १२० यपि १३ मोमुमानां १५७ यज्ञादियः १९० यपि चादो० १२९ मोरउल्ला १५४ यज्ञानां १८७ यवङिति ८९ मोळ २३ यज्ञे ग्रहः १३४ यमः सूचने ११३ 525252 For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ (४९) यमः स्वीकारे ११२ यि लुक् ८६ यूयं यमिमदि० १२० यि सन्वे० १०४ ये नवा यमिरमि० ८४-६५ युजञ्च० २० येयौ १९५ यमुना० १४३ युजभुज १३१ यैव० १७३ यमोऽपरि० ९८ युजादे० १०१ योग० १८७ यरलवाः १ युजो १६२ योग्य यव० ३६ युना० ०२१ योद्धृ० १७८ यवयव० १९३ युदुद्राः १३४ योऽनेक० १३ यष्ट्यां १६७ युध० १६१ योपान्त्या० १९३ यस्कादे० १७३ युधिष्ठिरे १४३ योशिति १०६ यस्वरे २० युपुद्रो० १३४ योधेया० २०२ याचिता० १८५ युवर्णवृ० १३३ व्यक्ये याजका० ४८ युवर्णस्य ९५७ वः १७१ याज्ञिकौ० १७९ युववृद्धं १६९ स्वृत् ८१ याज्या० १२० युवा ५२ स्वर्णो० १९२ यापेर्जव: १६३ युवादेरण १९२ य्वोः प्वयव्यं० ८१ याम्युसो० ६२ युष्मद० २३-१५२यायावरः १३२ युष्मदस्म०२००-१५५ रः कख० ७ याव० ४५ युष्मद्यर्थ० १५५ : पदान्ते यावतो १३९ यून० ३६ रक्ता० यावत्ता० १४६ यूनि १७० रक्ते १६४ यावादि० २०० यूनोऽके १९३ रक्ष० १८५ ki.ki.kariERE: For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४ (५०) रंकोः १८० राज्ञः १५१ रुत्पंचका० ८३ रचेरु० १६३ रात्रौ व० ११५ रुदन० १६० रजः १२३ रात्रौ वा १६७ रुदभुज० १६५ रजे० १६४ रात्र्यहः० १८८ रुदविद० १०४ रथ० ५० रात्सः २० रुदिते १६५ रथात्सा० १७० रादेफः १९९ रुधः रदादमूर्छ० १२७ राधेर्वधे १०५ रुधां रघ ८८ राल्लुक् १०७ रुधेरुत्थंघः १६२ रभलभ० १०५ राष्ट्र० ९७४ रुधो १६२ रभोऽपरोक्षा० १०३ राष्ट्रा० ५० रुषादीनां १६१ रमे १५९ राष्ट्रादि० १७९ रुहः । १०३ रम्यादि० १३७ राष्ट्रेऽनं० १७६ रूढावंतः० १८३ १२ राष्ट्रेभ्य० १८० रूपात् १९८ रहस्य. २०२ रिः केवल० १४२ रूप्योत्तर० १८० रहोर्न १४६ रिशक्या० ६६ रेअरे० १५४ रागाहो १७५ रिति ५५ रेवत० ३३ राजघः १२३ रिरिष्टा० ४१ रेवत्या० १७३ राजद० ४७ रिरौ १०७ रैवति० १८४ राजन्या० १७६ रुचि. ४० रोः काम्ये १० राजन्वान् १९६ रुच्या० ११९ रोगात् २६ राजन्स० ५० रुजार्थक ३८ रो दीर्घात् १५६ राजेरग्घ० . १५८ रुते १६१ रोपान्त्यात् १८० रखव For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रोमन्थाद् रोमन्थे १०९ लघोर्यपि १६४ लघ्वक्षरा० रोरुपसर्गात् १३३ लंगिकंप्यो० रो रा० १५२ लभः रोरे लुगू रोर्यः रो लुप्यरि रोऽश्मादेः तस्या० नयंता ० लुकि लुकि दुरो र्लोवा शेर्ष ० श्रीही ० हद ० लक्षण० लक्षणेना० www.kobatirth.org लक्ष्म्याः लघोर्दीर्घो • लघोरु० ० ( ५१ ) ९ लवणादः १७७ लषपत० १४७ लस्जे० ९ ललाट० १२४ लुप्त० ८ ललाटे १४४ - १४४ लुप्ते ७३ लाक्षा० १४५ लाहल० १४५ लिपो Acharya Shri Kailassagarsuri Gyanmandir २२ लिप्स्य० १३९ लुगस्या० ५९ लुगातो ६७ लुगावी १०३ लुग्भा० १८५ लुप्य० १३० लुत्रञ्चेः १६२ लुब्बहुलं १७५ लुत्र वा १६७ लुभेः १६२ लुभ्यश्चे० ११६ लूधूसूख० १४६ लिम्प० १२२ लून० १४९ लियो नो १०३-१०१ लोक० २ लिलौ लिहादिभ्यः ३९ लीङ्गलिनो० ४५ लीलिनोऽर्चा० १०३ लोम० ६ लोकज्ञाते १२९ लोकम्पूण ० ८९ लोकात् १९७ लुक् १४५-७ लोम्नो ७६ लुक् चाजि० २०१ लो लः ६७ लुक्युत्तर० २०१ लोहितादि० For Private and Personal Use Only १० १३ १६४ १४६ १४५ १५० १४ २८. १७६ १९८ १६१ १२७ १३२ २०० १८९ २०२ ६१ १ १९७ १७० १०३ ३६ Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वचो (५२) लोहितान्म० २०० चमि वा ८४ वर्षा० १८१ लो नवैकात् १५६ वम्यविति ९० वर्षादयः १३३ व वयाशक्ति० १३० वर्षादश्च १८८ वंशादे० १९० वयसि ५७ वलिवटि० १९७ वंश्य० १६९ वयस्य० ३३ वल्लयु० १४६ वंश्ये ४४ वराहादेः १७८ वशेरयङि ८५ बक्रादा० १४२ वरुणेन्द्र० ३५ वसनात् १६५ वर्गा० १८३ वसातेवा वश्वसंस० १०६ वर्गे १४६ वसुराटोः वञ्चवेहव० १६३ वर्चस्कादि० ६० वस्तेरेय वटका० १९६ वर्ण. १९२ वस्नात् १८५ १५४ वर्णाद् १९८ वहति १९० वतंडात् १७२ वर्णाव० १८. वहाभाल्लि. १२४ वतेवः १५६ वर्णाव्य० १९९ वही० १७५ वत्तस्याम् २९ वर्तमाना १५७ वहेः ३८ वत्स० १८२ वर्तमाना तिव् ६१ वहेस्तुरि० १८४ वत्सो० २०१ वत्स्य॑ति १३२ वह्यं करणे १२० वदव्रजलः ६८ वत्स्मेति हे. ११७ वह्ल्यू. १८० वदोऽपात् ११३ वर्मणो १७१ वाऽऽ: शेषे १८ बधाड्डाइश्च १४८ वर्योपसर्या० १२० वा कदले १६६ वनिताया १६८ वर्ष० ५३ वाऽकर्म० ३७ वन्याङ् १२५ वर्षविघ्ने १३४ वाऽऽकांक्षा० ११५ वणे For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir i यम १८१ (५३ ) वाक्य० २०२ वाऽत्य०४ वा बृहस्पती वाऽऽक्रो० १२६ वा दक्षिणा २८ वाभिनि० ३८ वा क्लीवे ४२ वादसो १५२ वाभिम० १६७ वाऽक्षः ७३ वादेश्च १३१ वाऽभ्य० १२७ वाऽक्ष्यर्थ० १४७ वादौ १४३ वामः १३९ वाऽऽगन्तौ ५६ वाऽयतनी ८५.११५ वा म १७९ वाग्रान्त० ५७ वाऽऽद्यात् १६९ वामा० १९० वाच आ० १९७ वाऽऽद्रौ २० वाऽम्शसि १४ वाच इक. १९९ वा द्विषातो ८२ वाऽयन० १५१ वाचंयमो १२४ वाऽऽधारे १२० वायुष्म० वाचस्पति० ५३ वा नाम्नि० ५६-३ वायवृतु० १७८ वाजाते १७९ वा निझरे १६५ वारे कृ. २७ वा ज्वलादि० १२२ वाऽन्ति. १९९ वाऽर्धाच ५२ वांजले० ५२ वाऽन्तिके ५५ वाऽपौं १६३ वाऽटाट्यात् १३६ वाऽन्यतः १६ वाऽलाब्ध० १४६ वाडवेयो १७३ वाऽन्येन १७४ वा लिप्सा० ११२ वाऽणु० १९३ वाऽऽप० १५० वाऽल्पे ५६ १८९ वाऽपगुरो० १४० वाऽवाप्यो० ३१ वाताति० १९८ वा परोक्षा ८१ वा विह्वले १६७ वा तृतीया ४४ वा पादः ३२ वा वेत्तेः १३० वाऽतोरिकः १८९ वाऽऽप्नोः १३९ वा वेष्ट. १०३ वाऽऽत्मने ८१ वा बहु० ३२ वाऽव्ययो० १५५ For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra वाशिनः वाऽश्म० वा श्रन्थ० वाऽश्वा० वाऽष्टनः वासुदेवा० वा स्वीकृतौ वा स्वरे www.kobatirth.org ( ५४ ) १७४ विकसे : १७६ विकारे ९६ विकोशेः १७५ विकुशमि० १९ विगले ० १८५ विचारे ११२ विचाले १४५ विच्छो वाहनात् १७० विजेरिट् वाsहर्पत्या० ९ विज्ञपे० वाहीकेषु १८० वितस्ति० वाहीकेष्व० २०२ वित्तं वा हेतुसि० वाह्य० वाह्या० ४८ विद्युत्पत्र० विंशतिकात् १८९ विधि० विंशते० ५५ विध्य० विंशत्यादयः १९० विनया० विंशत्यादेः १९५ विना विंशत्यादेर्लुक् ९४६ विनिमेय ० विकर्ण ० १७२ विद्विच्छू विकर्णच्छ० १७२ विन्मतो ० १३२ विद्द० १८४ विद्यायोनि० Acharya Shri Kailassagarsuri Gyanmandir १३१ १६० विपरि० १७६ विभक्तिथ० २६ १६४ विभक्तिस० ४४ ५३ विभाज० १८६ १९८ १५९ विमुक्तादे० ४ वियः १०३ २७ विरागा० १९० १३५ विरामे १७ ९४ विरेचेरो० १६३ ५९ १६३ विरोधिना० १४४ विलपे० १२७ विलीङो० ३० विवध० १८३ विवादे वा १५६ विवाहे ६२ विवृतेढेंस: १९० विशपत० १९९ विशाखा ० ४३ विशि० ३८ विशेषणं १३० विशेषणम० २०० विशेषणस० For Private and Personal Use Only १५८ १६१ १८५ ८१ १८४ १५८ १४१ १८८ १८८ ५० १० ५७ Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११५ वृद्धस्य विशेषा० विश्रमेर्णिव्वा १६१ वृद्धाद्यूनि विश्रमेर्वा ११४ । विषमे १६७ वृद्धिः स्त्ररे० विष्वचो १९७ वृद्धिरा० विसंवदे० १५८ वृद्धिर्यस्य विसारिणो २०१ वृद्धेञः १५८ वृद्धौ वृका ० वृक्ष० वृगो ( ५५ ) विस्मुः वीप्सायां २०२ वृद्भयः वीप्स्यात् १५६ वृन्ते वीरुन्न्य० ११९ वृंदादारकः वृत्त० वृत्ति० वृत्ते ० वृत्तो २०२ वृन्दा० १६५ वृश्चिके १३४ वृषभे वृभिक्षि० १३१ वृषाश्वा० वृजि० १८० वृषादी० १६४ वृषे १११ वृष्टिमाने १२८ वृतो १८६ वः वृत्य ० २२ वेः कृगः वृद्धस्त्रियाः १७३ वेः खुखग्रं Acharya Shri Kailassagarsuri Gyanmandir २०० वेः स्त्रः १७० वेः स्वार्थे २७ वेगे १६९ वेटोsपतः २७ वेणुका ० १६९ वेणौ णो० १८० वेतः १८५ ५९ वेतनादेः ७९ वेत्तिच्छिद० ११९ १६५ वेत्तेः ८४ १९७ वेत्तेर्नवा ८४ १५१ ६० ६१ १७९ १५८ १४७ १२९ १६ ८१ १३४ १३१ ५१ वेदं तदे० १४२ वेदसह ० १४३ वेदूतो १०८ वेदे १५९ वेपे १५८ वेमाञ्ज० १३९ वेयिवद० ६६ वेयुवो ९३ वेरयः ७८ वेरशब्दे ५६ वेर्दह : १३५ ११२ ६६ १२७ १८१ १६६ १६६ For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बेर्वय० ८१ वोतात्प्राक् ११६ वो भः १६७ वेर्विचक० १३१ वातुन्भे १५२ वो विधून० १०३ वैविस्तृत० १९४ वोतो डवो १४९ वोशनसो २१ वेव्व १५४ वोत्तरपदा० ४६ वोशीन० १८० वेव्वे १५४ वोत्तरपदे ४७ वौ वर्तिका ३३ वेश्च द्रोः १३१ वोत्तरात २८ वौ विकिरो १३५ वेष्टः १६० वोत्तरीया० १५६ वौ व्यञ्ज. १०५ वेष्टेः १६४ वोत्साहे १६५ वौषधे १६७ वेष्ट्यादि० १८६ वोदः १३४ वौष्ठौतौ ३ वेसुसो १० वोदः ढः १६० व्यः १३८ वैकत्र ४१ वोदश्वितः १७९ व्यक्तवाचां ८१ वैकव्यंज० ६० वोपकादेः १७३ व्यध० १३४ वैकात् २०१ वोपमानात् ५६ व्यचोऽनसि ९३ वैकादः १५४ वोपरौ १४४ व्यंजन० ६५ वैकाद् २०१ वोपात् ८० व्यञ्जनस्या० २८ वैकाद् ध्य० २७ बोपादे० २०१ व्यंजनाच्छ्० ९५ वैडूर्यः १८३ वोपेन १६२ व्यञ्जनात्त० ३६ वैडूर्यस्य १६८ बोमा० १९३ व्यञ्जनात्प० ८ वैणे क्वणः १३३ वोर्तुगः ८६ व्यजनाद. १५८ वैतत्तदः १५१ वोर्चात ५६ व्यञ्जनादी:१५७ १५१ वोर्णोः ८६-८६ व्यञ्जनादे० १२२ १५१ वो १९५ व्यंजनादेवो० ६७ वैतदो वैसेण. For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ १९० १७५ (५७) व्यञ्जनाद् १३८ व्याप्ये क्ते. ४२ ब्रीह्यर्थ. १९६ व्यंजनादेः ८४ व्याप्ये घुर० ११८ ब्रीह्यादि० १९६ व्यंजनाना० ६८ व्याप्ये द्वि० ३९ श व्यञ्जनान्त० १२७ व्याप्रेरा० १६२ शंसंस्वयं० १३२ न्यंजनेभ्य० १८५ व्याश्रये २६ शंसिप्रत्य० १३६ व्यतिहारे १३७ व्यास १७१ शक: १२८ व्यत्यये ८ व्याहरति १८२ शकधृष० व्यपाभेलेषः १३१ व्याहगेः १५८ शकटा० व्ययोद्रोः १३४ व्याहगे० १६४ शकल. व्यवात् ७० व्युदः ५७ शकला० १८० व्यस्त० १७९ व्युदस्तपः ११३ शकादि० । १७४ व्यस्ताच्च १८५ व्युपाच्छीङः १३५ शकादीनां १६० ८१ व्युष्टा० १८७ शकित० १२० व्याकरण. १६४ व्येस्यमो० १०६ शकृत्स्तम्बा० १२३ व्याघ्राले १२२ व्योः ८ शकेश्व० १६१ व्याङ्परे ८० वजनृत० १६० शको जिज्ञा० ११२ व्यादिभ्यो १८० व्रताद् ११० शक्त० १४४ व्यापेरो० १६१ व्रताभीक्ष्ण्ये १२६ शक्तार्थ० ४० व्याप्तौ ४७ वाताद० २०२ शक्ताह ११८ व्याप्तौ स्सात् २८ वातादीन० १८५ शक्ति व्याप्या० १४० व्रीहि० १९३ शक्तेः व्याप्यादा० १३५ नोहे १७६ शंकू० १८७ व्यस्थ For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ५८ ) शण्डिका० शत० १८५ शमो १७८ शम्या रुरौ शतषष्टेः १७९ शम्याच शतारके० १८८ शय० शतादि० १९५ शर शताद्यः १८९ शरदः शत्रानशः १६५ शरद० शत्रानशा १२९ शरदा० शदिर० १०३ शर्करा० शदेः शदो शनैसो शन्शद्वि० ८० शर्कराया १५८ शलालुनो १५५ शष से ९९५ शषोः शप उपलम्भने १११ शसोडता शप० १७२ शसो शर १६७ शाकट० ६० शाकला० शब्द० शब्दादेः १०९ शाकी ० शमष्ट० १३१ शाखादेर्यः ८९ शार्ङ्ग शमसप्तक० शंभः १६१ शाणात् शमोऽदर्शने १०४ शान्दान्० Acharya Shri Kailassagarsuri Gyanmandir १२५ शापे २०१ शाब्दिक ० १७६ शाल्यं • ५३ शालीन० ४५ शासरहनः ८४ १८१ शासुयुधि० १३८ १७६ शास्त्य० ८२ १४३ शिक्षा० १९४ शिखादि० १७७ शिखायाः १८६ शिटः १३९ १८६ १७४ १९० १९७ शिरायां १९४ शिरीषा० १६७ शिरोऽधसः १८९ शिर्घुद ७६ शिलाया० ८ शिट्य० १४५ शिद्या० ११ शिड्ढे ६ १४४ २३ शिथिले १९३ शिदवित् ६२ १८४ शिरसः शीर्षन् १९० १६७ १७७ For Private and Personal Use Only १८३ १९६ १७७ ሪ १६ १९४ Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५९) शिलालि० १८४ शुनो १९१ शौन० १८४ शिल्पं १८६ शुभ्रा० १७२ शौ वा २२ शिवादे० १७२ शुष्का० १६०-१४० श्चो हरिश्चन्द्रे १६७ शिशु० १८४ शू० १८९ श्नश्चातः ८३ शीकरे १६६ शूलापाके २९ श्नास्त्यो० ८५ शीङ ए: ८५ शूलोखाद्यः १७९ श्यः शीव० १२७ शीङो रत् ८५ शृङ्खले १६६ श्यशवः २३ शीश्रद्धा० १३० शृंगात् १९७ श्याम० १७२ शीताच्च १९६ शृवन्दे० १३० श्यामाके शीतोष्ण. १९३ शृकमगम० १३० श्यावा० ५७ शीतोष्णा० २०० शेपपुच्छ० ५३ श्येते. शीर्षः १६१ शेवला. २०१ श्यैनं० १७८ शीर्षच्छे० १९० शेषात्पर० ६१ श्लिषेः १६१ शीलं १८६ शेषाद्वा ५७ श्लेष्माणि १६७ शीलाद्यर्थ० १६४ शेषे ४१-१७९ श्राभृतं शीलिकामि० १२२ शेषेऽद० १४९ श्रदो शुक्रादियः १७८ शेषे भ० ११७ श्रद्धर्द्धि० १४२ शुक्ले १६७ शेषे लुक २३ श्रपेः १२८ शुंगाभ्यां १७२ शैथिल्य० १६० अमे० शुडिका० १८३ शोकापनु० १२५ श्रवणा० १७५ ५४ शोभमाने १८७ श्रविष्ठा० १८२ शुनीस्तन० १२४ शो व्रते १२८ श्राणा० १८७ २४ MERERTERTAL शुनः For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रुमच्छ० श्रुवोऽना० श्रुसदव० श्रुखद्रु० श्रृंखलकः श्रेण्या० श्रोत्रिया० १९५ श्वशुरः श्राद्ध० श्रिता० ४७ श्वशुराद्यः श्रुगमि० १५९ श्वस० श्रुटेर्हणो १६१ श्वसस्ता० १७५ श्वसो ११२ श्वस्तनी ८० श्वादिभ्यो श्रोत्रौ ० श्रोर्वायु० श्रौतिक्र० www.kobatirth.org श्लाघः श्लाघ० श्लिषः ( ६० ) १०२ श्वादेरिति १९६ श्वेताश्वा० ५१ वर्वा १९२ १९९ षः सोऽहै ० १३३ षट्कति० ६४ षट्त्वे श्रवादिभ्यः १३५ षड्वर्जे० १५८ षढोः ४० षण्मा० ८८ षण्मासा० श्लिष्शी० ११९ षष्ट्य ० श्वगणाद्वा १८५ षट्श श्वन्युव० १९ षष्ठात् ८० षष्ठी श्वयत्य० Acharya Shri Kailassagarsuri Gyanmandir ५९ षष्ठ्य० ४७ १७३ षष्ठ्या १३-१९८-१८६ १२८ षष्ठ्याः स० १८१ षष्ठ्याः क्षे० ५० षात्पदे ६३ षादिहन० १७५ पावटा० १८५ षि तवर्ग० ११० षितोऽङ् १०३ ष्कस्कयोः ष्टस्यानु० ६५ ष्टिवसि० १९५ ष्ठिवूक्ल १९४ पस्पयोः ० २०१ व्यापुत्र ० ܐ ܚ १८८ संकटा० १८८ संख्याका० १९५ संख्याक्ष० १५६ संख्याग० २०० संख्याडते ० ४३ संख्याता० For Private and Personal Use Only १७५ ५३ ४८ १७३ ३६ ६ १३६ १४७ १४५ १३७ ७१ १४७ ४८ ४५ १७० ४५ १५५ १८८ ५० Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६१) संख्यातै० ४९ संगतेऽजयं ११९ संमर्द० १६५ संख्यादेः १९९ संघघोष० १८४ संयुक्त० १४५ संख्यादेर्गु० २९ संघेऽनू० १३५ संयोग० २० संख्यादेही० ३२ संचाय्य० १२० संयोगा० १७०-१७३ संख्यादेश्वा० १८७ संज्ञा० १६९ संयोगात् १४ संख्याधि० १८८ संतपे० १५८ संयोगातः ९० संख्यानां १८ संदिशे० १६२ संयोगाद० ६६ संख्याने ६० संनिवेः ११२ संयोगादे० ६५ संख्यापा० ५७ संनिव्य० १३३ संवत्सरा०१८२-१८२ संख्यापू० १९५ संपरिव्यु० १३१ संविप्रावात् ११२ संख्यायाः १९० संपरेः ७८ संवृगेः १६१ संख्यायाः १५० संपरेवा १३८ संवेः सृजः १३१ संख्याया धा २७ संप्रतेर० ११२ संशयं संख्याया न० ४४ संप्रदाना० ११९ संसृष्टे १८५ संख्याव्य० ४९ संप्राज्जानो० ५६ संस्कृते १८५ संख्या स० ५७ संपावसात् १३१ संस्कृते भक्ष्ये १७९ सख्या समा० ४४ संप्रोन्नेः १९४ संस्तोः १३४ संख्या समा० ५९ संभव० १८९ सः सिजस्ते० ६५ संख्यासा० १३ संभाव० ११७-११६ सक्थ्यक्ष्णः ५६ संख्यासं० १७२ संभावे० १६३ सखि० १९२ संख्याहर्दि० १२३ संमत्य०४ सख्यादेरे० १७७ संख्यैका० २९ संमद. १३३ सख्यु० १३ For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सति (६२ ) सजुषः २२ सन्यस्य ७६ सप्तम्यु० ११७ सजेर्वा १०५ सपत्न्या० ३५ सब्रह्मचारी ५८ सटाशकट० १६६ सपन० २९ समः क्ष्णोः १११ ६१ सपिण्डे १६९ समा ख्यः १२३ सतीच्छा० ११७ सपूर्वात २५ समः पृचै० १३१ सतीर्थ्यः १८७ सपूर्वादि० १८१ समः स्त्यः १५८ सत्याग०६१ सप्तपणे १५६ समजनि० १३६ सत्याद० २९ सप्तमी ६२ समत्य. १३१ सत्यार्थ० ११० सप्तमी चा० ४३ समनुव्य० १३१ सत्सामी० ११६ सप्तमी चो० ११८ समनू० १६४ सदपतोर्डः १६० सप्तमी चौ० ११६ समयात् १८८ सदा० २७ सप्तमीद्वि० २९ समयाद्या० २९ सदोऽप्रतेः ८. सप्तमी य० ११८ समर्थः ५८ २७ सप्तमी शौ० ४९ समवान्धा० ५४ सनस्तत्राः ९५ सप्तम्यधि० ४२ समस्तत० १२९-६१ सनि १०५ सप्तम्यर्थे ६३ समस्तृती० १११ सनीङश्च १०५ सप्तम्या २७ समांस० १९३ सन्निवरदः १२८ सप्तम्या ज० १२६ समा अभि० १५९ सन्ध्य० २०१ सप्तम्या आ० २ समानपूर्व० १८१ सन्भिक्षा० १३० सप्तम्या द्वि० १४९ समानस्य सन्मह० ५१ सप्तम्या पू० २ समाना० १ सन्याश्च ६९ सप्तम्या वा ४४ समानानां ३ सद्यो० For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समानामर्थे० ५८ सम्बन्धि० ७ सर्वादेरिन् १९८ समापेः १६१ सम्राजः १७३ सर्वान० १९३ समायाः १८८ सम्राट ७ सर्वांश० समारचे० १६३ सयसितस्य १२८ सर्वोभया० समासेऽग्नेः ५३ सरज०४५ सलातुरी० १८५ समासे वा १५५ सरूपाद् १८५ सविशेषण० २४ समासेऽस० १० सरोऽनो० ५० ससर्व० १७९ समिणासुगः १३५ सर्तेः १३३ सस्तः ७३ समिध० १६३ सपर्या ६६ सस्नौ १९९ समीपे० ४५ सर्वचर्म० १८४ सस्मे ह्यस्तनी ११८ समुदाङो ११३ सर्वजना० १९० सस्य ५ समुदोऽजः १३३ सर्वत्र १४५ सस्याद् १९५ समुद्रा० १८१ सर्वेपश्चा०४८ सनिचक्रि० १३० समूहा० १८६ सर्वाङ्गा० १५६ सहराज० १२६ ४६ सर्वाण्णो १९१ सहलुभे० समो गमृ० ८४ सर्वात्सहश्च १२४ सहसमः समो गलः १५८ सर्वादयो० ५१ सहस्तेन । ५५ समो गिरः ११२ सर्वादि० २० सहस्र० १८९ समो ज्ञो० ४० सर्वोदेः १९३ सहस्य समो मुष्टौ० १३४ सादेः स० ४३ सहात्तुल्य० ५७ समो ल्लः १६० सर्वादेः स्मै० १२ सहायाद्वा १९२ समोवा १२१ सर्वोदेई० १५ सहार्थे । ३९ For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेः मतंगमा १३८ २० (६४ ) सहिवहे. ८० सिचेः १६२ सुचो साक्षादा० ३१ सिचोऽजेः ९४ सुज्वाऽर्थे ५७ साक्षाद् १९६ सिचो यडि १०६ सुतंगमा० १७७ सातिहेति० १३५ सिजद्यतन्यां ६३ सुदुर्व्यः १३८ सादेः ३५ सिजाशिपा ८९ सुपन्थ्या० १७७ सादे० १९१ सिविदो० ६४ सुपि १५३-१५३ साधक. ३९ सिद्धिः २ सुपूत्यु० ५६ साधुना ४२ सिद्धौ ३९ सुप्रात० ५६ साधुपु० १८२ सिध्मा० १९७ सुभ्वादि० ५७ साधौ १२६ सिध्य० १०३ सुयजो १२६ साध्वस० १४७ सिनाऽस्तेः १६० सुयाम्नः । सामो० १६७ सिन्ध्व० १८२ सुराशीधोः १२३ सामीप्ये २०२ सिन्ध्वा० १८५ सुवर्ण० १८९ सायं० १८१ सिंहाथैः ४९ सुसर्वा० १८० सायाह्ना० ४६ सीतया १९१ सुसंख्या० १७३ सीहीहीअ १५७ सुस्ना० साल्वा० १८१ सुः पूजा० ४६ सुहरित० साल्वांश० १७४ सुखादेः १९८ सुहृद्। साऽस्य १७८ सुखादेरनु० १०९ सूक्त साहिसाति० १२२ सुगदुर्ग० १२५ सूक्ष्म सिकता० १९७ सुगः ९० सूतः ८५ सिचि ६५ सुरिद्व० १३० सूत्राद् धारणे १२३ १७३ SELEASEENEFFERE: १८६ १४१ For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सूयत्याद्यो० सूर्या ० सूर्याद् सृग्लहः सृघस्यदो सृजीणन० सृज सेः सेद् www.kobatirth.org ( ६५ ) १२७ सोमात्सुगः १२६ स्तेना ३६ सो रुः ८ स्तोकस्य ३३ सोहिर्वा १३३ सो वा लुक १३२ सोऽस्य ब्र० सेवादी सैन्ये १९० सृजः ११५ सोऽस्य भृति० सृजिदृशिस्कृ० ६५ सोऽस्य मुख्यः १९६ स्त्रियाः स्त्यान० १३२ सौ नवेतौ १६२ सौयामा० ८४ सौवीरेषु ५१ स्कन्द ० १२८ स्कभ्नः सेदूक्तयोः सेनाङ्ग० ५९ स्कृच्छ्र० सेनान्त० १७३ स्क्रसृ० १८६ स्तब्धे सेनाया० सेग्रस० १२७ स्तम्बाद् सेर्निवासा० १८५ स्तंभ्रूस्तुं ० १४३ स्तम्भे Acharya Shri Kailassagarsuri Gyanmandir १४५ स्तवे सोच्छादय० १५९ स्तस्य थो० १८२ स्ताद्यशितो० सोदर्य ० सोधि वा ७३८४ स्तुस्व० १५७ स्तोका० १०९ स्तोमे १८८ स्त्यादि ० ५ स्त्रिया पुं० १७३ स्त्रिया इ० १८० स्त्रियामाद. १४२-१५६ १५० १५० १९२ १६८ ४१ १९० १० १४४ १४ ५९ १३९ स्त्रियामु० ३२ ९५ स्त्रियामू० ६६ स्त्रियां ५२ १५ ६३ स्त्रियां ङितां १६५ स्त्रियां क्तिः १३५ १३४ स्त्रियां नाम्नि ५७ १७ १६ १७२ १४ ९५ स्त्रियां नृतो १६७ स्त्रियाम् १६५ स्त्रियां लुप् १४१ स्त्रीदूतः ६३ स्त्रीच हु० ७८ स्त्री ( वृद्धे ) पु० ५९ १७१ For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थंडिला० १७९ स्निहे. १६४ स्मृदृ० स्थलादं० १८७ स्नुषायां १६७ स्मृदृशः १०४ स्थविर० १४३ स्नेहाग्न्यो० १६७ स्मे च ११५ स्थष्ठा० १५८ स्नोः ८३ स्मे पञ्चमी ११८ स्थाग्ला० १३० स्पन्दे १५८ स्म्यजस० १३२ स्थाणा० १४४ स्पर्द्ध १७ स्यदो १३३ स्थादि० १३५ स्पृशः १५९ स्यादा० १० स्थानान्त० १८२ स्पृश० ७२ स्यादौ स्थानी० २ स्पृशादि० ७. स्याद्भव्य० १४५ स्थापा० १२५ स्पृशे० १६४ स्यौजस्० १० स्थामा० १८२ स्पृशोऽनु० १२५ संस्०१८ स्थासे०६५ स्पृहः १६३ संसे«० १६० स्थूणा० १६६ स्पृहायां १४२ स्वञ्जश्च ९४ स्थूलदूर० ११०-१९२ स्पृहे. ४० स्वञ्जनवा स्थूले १४३ स्फटिके १६६ स्वज्ञा० स्थेश० १३२ स्फायः स्फा० १०३ स्वतंत्रः स्थो १३६ स्फायः स्फी० १२७ स्वपावुच्च स्नाता० २०० स्फुटि० १६० स्वपेः १६१ स्नातेर० १६१ स्फुर० १३३ स्वपेर्य० ८३ स्नानस्य १३३ स्मरे० १५८ स्वप्ननी० १४४ स्नमदा० १५१ स्मिङः १०३ स्वमे नात् १४४ स्निग्धे ३८ स्वयं० ४७ For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६७) स्वय० १५४ स्वर्ग० १८८ स्सिस्स० १५२ स्वरग्रह० ११३ स्वसृ० ५३ स्सटि ७ स्वरदुहो ११५ स्वस्रा० १५० स्वरस्य २ स्वस्नेह० १४० हः कालत्री० १२२ स्वरस्यो० १४६ स्वाङ्ग० १४१ हत्याभूयं १२० स्वरह. १०४ स्वाङ्गादेर० ३५ हद्धी १५४ स्वराच्छौ १६ स्वाङ्गाद् ५५ हनः अ० ८४ स्वराणां स्व०] १५६ स्वाङ्गाद्वि० १९७ हनः सि० ११३ J१५७ स्वाङ्गे १४० हनश्च १४० स्वरात् ११९ स्वांगेषु १९६ हनृतः । ६६ स्वराद० १५८ स्वार्थे क० १५६ हनो ८५ स्वरादयो० २५ स्वार्थे ६९ हनो घि १९ स्वरादसंयु० १४१ स्वादेः ९० हनोनीर्वधे १०६ स्वरादुतो ३४ स्वाद्वा० १३९ हनो णिन् १२६ स्वरादुप० १२९ स्वान् मि० १९८ हनोऽन्तर्घ० १३४ स्वरादे० ८६ स्वामि० ५८ हनोवा १३४ स्वरादेस्ता० ६५ स्वामिवै० १२० हनो हो १९ स्वरे ७ स्वामीश्व० ४२ हन्खनो १६४ स्वरेऽतः ७९ स्वाम्ये० स्वरेऽन्तः० १४६ स्विदां १६१ हन्दि १५३ स्वरे वा २ स्वेशे ४२ हरत्यु० १८५ स्वरे वाऽन० ४ स्वैर० ३ हरिता० १७१ 'EETTEAF FEEEEEEEEEE For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६८) हरिताले १६८ हायना० १९२ हेतुतच्छी० १२३ हरिद्रादौ १४३ हासेन १६२ हेतुसहा० ३९ हरीत० १४४ हितना० १७३ हेतौ हरे १५४ हितसुरवा० ४० हेत्व० हलक्रोडा० १३२ हितादि० ४७ हेमन्ता० १८२ हलसीरा० १८३ हिमहति० ६० हेमादि० १७६ हलसीरादि० १९० हिमादेलुः १९३ हेमार्था० १७६ इलस्य १९१ हिंसा० १४० हेहेष्वे० ५ हवः ८६ हीना० १९७ हो घोऽनु० १४६ हविरन० १९१ हुखु० १५४ होत्रा० १९३ हविष्य. ५२ हुधुटो ८२ होत्राया १९९ हशश्व ११५ हुं दान १५४ हो धुन १८ हशिटो ७२ हकृतृ० १६४ हौ दः ८७ हसेगुजः १६० हको ३८ हदे हदोः १४७-१६८ हस्त० १९८ हगो ग० १११ ह्रस्वः पू०६४ हस्तप्राप्ये १३५ हगो व० १२३ ह्रस्व सं० १४१ हस्तार्था० १४० हृदयस्य ६० इस्व. १३ हस्तिपु० १९५ हृद्भग० १७३ इस्वस्य १२१ हस्तिया० १२३ हृद्य० १९० इस्वात् १४२ हाक: ८६ हषेः १२८ हूस्वाद् हाको १३९ हे प्रश्ना० ४ ह्रस्वान्ना० १९९ हान्तस्था० ७३ हेतुकर्तृ० ३९ इस्वापश्च ११ For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra हस् हस्वो ० हस्वोऽमि ह्यस्तनी न्यायः अ www.kobatirth.org ( ६९ ) २०१ ह्यह्योर्व्य० ४ द्योगो० १५० ह्रादी : ६२ ह्वः समाह्व० आ न्यायाकारादिः पृष्ठं अवयवे १३१-११० उपसर्गो असिद्धं ५ उभयस्था० अदाद्यन० ३८ अनन्तर १९ आगमज० अनित्यो १३६-९९ आगमात् अनुकार्या० अनिनस्० १९ आत्मने० अन्तरङ्गं Acharya Shri Kailassagarsuri Gyanmandir अन्तरङ्गा० अन्तरंगा० १२९ आद्यन्त० अनित्या० ९६ अपवादा० १३८ उक्ताऽर्था• अपेक्षातो ६ उणादयो अर्थवद्० ३ उपपद० अर्थवशा० ११ उपपद० १४७ ह्रः स्पर्धे १७६ हालिप्सि० ८३ १२८ विणो२० १३४ हो भोवा १४६ उ ऋ ७६ ऋकाराप १६ १० ( यद् ) आगमा २१ एकदेश० ७८ एकशब्द० २ आदशभ्यः ५५ एकानुच० ३२-१०८ २३ आदेशादा० १०३ For Private and Personal Use Only १ ११२ ८१ ए ६७ ३ ८० १० ४० क १९ किं हि वच० १२४ कृत्रिमाकु० ३० ३७ कृतेऽन्य० ८२ ९ १० क्वचिदुभ० १२४ क्विपि व्यज्ञ० १२५ ४० क्विवन्ता १३ Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७०) किवर्थ २४ त्यादिष्व०८०-११५ निर्दिश्य० १२ ग द न्यायाः स्थवि०१८ गतिकार० ४७ द्वन्द्वाद्य० १ प . गत्यर्था० ६५ द्वित्वे सति १०२ परनित्या० गामादाग्र० ६६ द्विर्बद्धं ८२ परार्थे प्र० १६ गौणमुख्य० १३ द्वौ नौ ३ पर्जन्य. ३ ग्रहणव० २५ ध पूर्वेऽपवा० ___ङ धातूपसर्ग० १२ प्रकृतिग्र० ङित्त्वेन ८३ धातोः स्वरू०१०३ प्रकृतिग्र० ११ प्रक्रतिव० चकारो य० ९ न केवला ३९ प्रति कार्य चानुकृष्टं ८७ नजुक्तं ९ प्रत्ययलो० चानुकृष्ट ११८ न स्वरा० १८ प्रत्ययाप्र० जातिशन्द० १६ नानिष्टा० १९ प्रधानस्य ण नानुबन्ध० ८ प्रधानानु० णिच्सनि० १०० नान्वाचीय० ११ प्रकृत्या णिलोपोऽप्य०१३६ नामग्रह० ३ प्राकरणि. १३६ णौ यत् कृतं १०२ नाम्नां व्युत्प०१३० प्रातिपदि. त नित्यादन्त. २२ ष तन्मध्य० ९ निमित्ताभावे ८६ बहिरंगा० २० तिवा शवा ६४ निरनुबन्ध० ८ ते वै विधयः ५३ निरवकाशं 40mm For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra म मध्येऽप० मंडूकप्लु० य यत्रान्यत् यत्रोपसर्ग ० यथासंख्य ० यदागमा यदुपाधे० यस्य तु यस्य यना० यावत् सं० येन धातु येन नाप्राप्ते येन विना येन नाव्य० यं विधि प्रति लक्षणप्र० लुबन्तर० लोपात् स्व० www.kobatirth.org १११ ( ७१ ) व २ विवक्षातः २१ विशेषाति० १२७ व्याख्यातो ५ विशेषेण १२६ वर्णग्रहणे ६ वर्णैकदे० वार्णात् प्रा १४-७४ संभवे व्य० २४ विचित्राः श० ४३ समासत० ५६ विधिनिय० ११३ सर्वत्रापि ४० सर्व वाक्यं १३ सर्वेभ्यो १२३ सापेक्षम० ३ सामान्या० १८ शुद्धधातू० ९७ श्रुताऽनुमि० ३४ वृद् वृदा० १३९ श सावकाशा० २ शब्दार्थानु० ९ साहचर्या ० ३ शीलादिप्रत्य० १३१ सिद्धे सत्या० स ५ सकार्यमा ० Acharya Shri Kailassagarsuri Gyanmandir सकाराप० सकृद्गते १४ सकृद्बाधितं २३ संज्ञा न सं० ७० संज्ञाविधौ संज्ञोत्तर ० १७ सन्निपात ० ६ सनियोग० ८९ स्वरस्य ६६ स्वं रूपं ६ ११ For Private and Personal Use Only २ ६ ww ३ ३ २२ ४७ ११६ ११ २१ १० १० स्वाङ्गमव्य० ६५. ७ स्त्रीखलना० १३३ ७ स्थानिवद्भा० ७६ २४ स्वार्थिकः० ७६ २४ ह ३० स्वदीर्घा० २५ ሪ Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धातू अंश अंसू अक अकुङ् अक्षो अग अगद अगु अघ अघु अंक अ अग ( अचूङ् ) अज अजु अञ्चग् अंच www.kobatirth.org ( ७२ ) ॥ धातूनामकारादि ॥ पृष्ठं धातू अंच १०१ अंच १०१ अंजो ८२ अट ७४ अड्ड ७३ अट्टि ८२ अठ १११ अठु ६७ अड १०० अड ७४ अड्ड १०० अण १०० अत Acharya Shri Kailassagarsuri Gyanmandir ७८ अद ६८ अदु ९९ अन ७८ अनि ९८ अनुरुध पृष्ठ धातू ९८ अन्ध ६८ अबु ९४ अभ ६९ अभु ९६ अम ७५ अम ६९ अम ७५ अयि ९१ अरर ६९ अर्क ६९ अर्ध ६९ अर्च ६९ अचि ८२ अर्ज ७० अर्थङ् ८३ अर्द ८९ अर्ब ८९ अर्व For Private and Personal Use Only पृष्ठं १०० ७६ ७१ ७६ ९९ ७१ ७१ ७६ १११ ९६ ७३ ६८ १०१ ६८ १०१ ७० ७१ ७२ Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५ इषुध ६७ (इयू) ७३ इख ७९ इखु ७२ इगु डाक्ष अली अब अश অহা YC chimbat अपी अस असी ९१ इजुङ् ७२ इट ११० इण _७९ (इतु) ११० इदु ८५ इफ् ८९ इमस् ९९ इयर असु Whe hem ९३ इंहि ९८ आ आछु ६८ इल आप्लु आलू १०२ इला आशसुङ् __७७ इबु आसि ८५ इष आस्वदः ९९ इप ७२ उक्ष ९३ उख ८८ उखु ९६ उगृ For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ उच उच्छु उच्छ उन्छ उठ उदै उब्भ उभ ६९ उंभ उरण उरस् (७४) ८८ ऊचैङ् ७६ एजु ९२ ऊर्ज ९२ ऊर्गुग् ८६ एठि ९२ ऊष ७२ एधि ९९ ऊहि ७७ एयस एला ९४ (ऋ) ९२ ऋ ओ ९२ ऋच्छ ९२ ओण ९२ ऋजि ७४ ओप्यायै १११ ऋजु ७४ ओउन्दर ११० ऋणूग ९५ ओलस्जङ् ७५ ऋत ६९ ओलस्जैङ् ७२ ऋधू ८८ ओलड ११० ऋधू ९१ ओविजैङ् ७३ ऋफ ९२ ओवै ७३ , ९२ ओव्रश्चै कंफ ९२ ओहाक् ७९ ओहाङ् ९४ ऋ ८७ औ १०० ऋ ९५ औविजै ७८ ए औस्वृ उर्दि उपस् उह ऊ ८६ ऊतृहर ऊधृग ९४ ऋषी ९४ ६६ For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५ ककि ककु कक्ख कखे कचि कचुङ् कच्छ कट ७७ (७५ ) कण ९८ कलि ७४ कण ८२ कश ७४ कण्डुग् ११० कष ६७ कत्थि ७५ (कष) ८२ कत्र १०१ कस ७४ कथ १०० कसुङ् ७. काक्षु १०१ कदु ८१ काल ६९ कतै ७. काशि ६९ कपुक ७६ काश ६८ कबृड् ६९ कमूड ७६ कासृङ् ६८ (किकिता) १०१ कर्ण १०० किह ७५ कर्त १०० किट ९२ कर्त १०० कित ९३ कर्द ७० किल ६९ कर्व ७१ किल ९७ कर्व ७२ किष्कि ७५ कल ९८ कीट ६९ कल १०१ कील ६९ कलि ७७ कु ६९ कर्ज कठ क कटुङ् कड कडु कडु कडुङ् कड कण For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कु 66 कुक कुच कुच कुच् कुजू कुश्च कुट कुटि कुटु कुट्ट कुठु कुड कुडु (कुडु कुडुङ् कुण कुण कुत्सि कुथ कुथु कुद्र www.kobatirth.org ७४ कुन्थ ७४ कुप ८० कुप ९३ कुबु ६७ कुबु ६८ कुमार ( ७६ ) ६८ कुमाल ९३ कुर ९९ कुर्दि ६९ कुल ९६ कुश ६९ कुश ९३ कुशु ९७ कुप ६९ कुपंभ ७५ कुस १०० कुमु ९२ कुस्मि ९९ कुह ८७ कूज ७० कूट ९८ कूटि Acharya Shri Kailassagarsuri Gyanmandir ९६ कूणि ८८ कूल ९९ कुग ७१ " ९८ कुङ् १०१ ( कृणि) १०१ कृतै ९२ कृतै ७५ कृप ८० कृप ८० कृपौड़ ८८ कुबु ९९ कृश ९६ कृष १११ कृषी ८९ ९९ १०० कॄग् १०१ कृत how twi ६८ केत १०० केट ९९ केला For Private and Personal Use Only ९९ ७२ ९० ९५ ९३ ९९ ९४ ९२ १०० ९९ ७९ ९१ ૮૮ ७२ ९१ ९१ ९५ ९५ ९७ १०० ७६ ११० Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra केल केव कै क्नथ ( क्नसू ) क्रसू क्नुग क्नूयैङ् कमर क्रथ क्रथ ऋदु ऋदु ऋपि क्रम् क्रीड कुंच क्रुङ् क्रुध क्लथ क्लदु क्लदुङ् www.kobatirth.org ( ७७ ) ७२ क्लम् ७७ क्लिदु ६७ क्लिदुङ् ८२ क्लिदौ ८८ क्रिशि ८८ क्लिशौ ९५ क्लीवृङ् ७६ क्वण ४१ क्वथे १०१ क्वेल ८२ क्षजुङ् ८१ क्षरणूगू ७० क्षप ८१ क्षपु ७१ क्षम् ६९ क्षमौ ६८ क्षमोषि ९३ क्षर ८८ क्षल ८२ क्षि ७० क्षि ८१ (क्षि) Acharya Shri Kailassagarsuri Gyanmandir ८९ क्षिणूग् ७० क्षिण ७५ क्षिप ८८ क्षिपी ९० क्षित्रु ९६ क्षिबू ७६ क्षी ६९ क्षीज ८० श्रीबृङ् ७२ क्षुजु ८१ क्षुदृग् ९५ तुध १०० क्षुभ ९७ चुभ ८९ तुभि ८९ चुर ७६ क्ष ८० दणु ९८ चमायैङ ६५ दमील ९१ (विड ) ९१ For Private and Personal Use Only 95 ९५ ९६ ८८ ९१ ८८ ७२ ९६ ६८ ७६ ९६ ९४ ८८ ८८ ९६ ७९ ९२ ६७ ८३ ७६ ७१ ७० ७९ Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द खज खजू खट्ट ( ७८ ) (विदा) ७० खिदि ९४ गजु खुजू ६८ गड खच ९६ (खुडुण) ७५ गड ६८ खुडू ९७ गण ६८ खुडूङ् ७५ गण्ड खट ६९ खुर ९२ गद ९६ (खुर्दि) ७५ गद् खड ९७ खेट १०० गद्गद खड्ड ९७ खेड १०० गंधि खड्डङ् ७५ खेला ११० गम्ल ७० खेल. ७२ गजे ७९ खे ७७ गर्ज ६८ खोट १०० गर्न ७० खोड १०० गर्द ७१ खोड ६९ (गर्द) खोद १०० गध खल ७२ खोक्र ७१ गर्व खव ९६ ख्यै खादृ ७० ग ६८ गग्ध खिद ९१ गज ६८ गहे खिदि ८९ गज ६८ गर्हि aanana खिट om For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गल गल्भि गल्हि गवेष (गा) __९९ गे? ७६ गे ७० गेषङ् ৩৩ ७२ गुप ७६ गुपि ७७ गुपौ १०१ गुफ ८७ गुंफ ३ गार गाडू गाधृङ् गाहौङ्ग गुरै ७४ गुर्दे गुज गुज गुजू गुठु गुड ९३ गुर्दि ९३ गुर्वै ६८ गुहौग ६८ (गू) ९७ (गू) ९२ गोधा १०० गोम ९. गोष्ठि ९३ ग्रथुङ् ९७ ग्रंथ ७५ ग्रस ७२ (ग्रस) ७९ असू ७४ ग्रही ९३ (ग्रही) ६६ प्रचू ९९ ग्लसूङ् ६८ ग्लहोङ् ६८ ग्लुचू ८८ ग्लुचू १०१ ग्लुचू ९२ ग्लेपृङ् ९५ ग्ले गुड गुण ९७ गृज १०० गृजु ९८ गृधू ८७ गृहङ् (गुद्र) गुध गुध गुप ८८ गू On For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (घग्घ) घट घट घटिप् (८०) ६७ घुष्ट ९९ चड्डु ७२ चण ९० चण ९८ घूर्ण ९२ चतेग ९९ घृणि ७५ चदु ८१ घृ १६ चदेग ९९ घृणुङ् ७५ चन ९६ घृणूग ९५ चन ७४ घृषू ७७ घ्रा घटु घट्ट घट्टि (घसु) चमू घसूङ् ७४ चर घस्लू घिणु 208982595%25. घुट ७४ चर्ब ७५ ७४ चक ९३ चकास ९३ चकि ७९ चक्क ९२ चक्षि ७५ चंचू ७५ चट ९३ चट ७७ चडुङ् घुणि घुणु ८५ चर्व ६८ चल ९६ चल ९८ चल ७५ चल घुर घुपुङ् For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ चष (चष) चषी चह चह चायग (चिक) च्यु चिम् चिट चिति चितु (८१ ) ७२ चुच्यै ७१ चूत् ९१ चुट ९३ चेल ७९ चुट ६९ चेष्टि १०१ चुट च्यु ७३ चुटु ७९ चुटु च्युत ९६ चुट्ट ९० चुडु ९७ छद ६९ चुड्ड ६९ छद १०० चुण ९३ छद ९७ चुतृ ६९ छपु ९७ छम् १०१ चुप ७० छर्द ९१ चुबु ७१ छपी ९३ चुरण १११ छिन् ७१ चुरण ९६ छिद्र ९९ चुल्ल ७२ छुट १०१ चूण ७६ चरै ९० छुद ७९ चूर्ण ९७ छुप ७९ चूष ७२ छुर ९६ ते ९२ (दै) चित चित्र (चिरि) चिल चिल्ल चिव चीक ची चीव चीवृग चुक्क mr m १०२ For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ ज (८२) १०० जल्प ७. जुष ८७ जप ७२ जुषे जस ८३ जस ६८ जसु ६८ जसू जज जजु जट (जन) ६८ जागृ जुन जनैङ् जप ना जोड ८७ जि ८९. ( जिज) ७० जिम् ७१ (जिर) ९९ जिवु ७६ जिणू ९९ जु ७६ जुगु ७१ जुड ९२ जुड ९२ जुडु ७३ जुतुङ् ९८ जुत ८० जुन ८० जुर्वे ज्ञा ७४ ज्या ६७ ९२ जि ९३ ज्वर ९७ ज्वल ७५ ज्वल 603330000200, जस ६९ जल जल जल ९२ झट ७२ झम् For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir w (८३) ९२ (टिकी) ७४ डबु ९२ टीक ७४ डंपि ७२ टुक्षु ८३ डंभि ८७ टुड ९३ डिप ९५ टुडुमृग ८७ डिप टुदु ९० डिप निविदा ८८ टुनदु ७. डिपि निविदा ७९ टुमस्जो ९२ डिपु जितष ८९ दुभ्राजो ७८ डिबु जित्वरिष् ८१ टुभ्रासि ___७७ डिपि त्रिभूषा ९१ दुभ्लास ७७ डिभि त्रिफला ७१ टुयाग ७८ डी अिभी ८६ टुवपी ८१ डीङ् जिमिदा ८८ टुवमू ८० डुकुम् जिमिदाङ् ७९ टुवे ७६ डुक्रीम् जिष्वप् ८३ धे ६६ डुदाग जिबिदाङ् _७९ वल ८० डुधार ९४ वो ६८ डुपची ट बोधि ८१ डुमिग् ९६ ड डुयाग। टल ७९ डपि १०० डुलाभिष् टिक ७४ डपु ९७ ढ 225333333 जीन्धैङ् For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ढोक ण पक्ष णख पट णद णम णभ णभि णम (८४) ७४ णिदु ७० तट णिल ७३ णिश ७२ तडा ६७ णिसुङ् ८५ तडुङ् ८२ णीग ७७ तनूग ६९ णील ७१ तनू ८३ तन्त्रि ९६ गुद ९२ तप ८८ (गुदी) ९२ तपि ९३ तपि ७८ तमू ७६ जेष ७७ तयि ८० तक ६७ तरण ७७ तकु ६७ तरण ९० तक्षी ७३ तर्क ६७ तर्जे ७७ तजु ७३ तंचू ८५ तंचू ९४ तब ८७ तंची ७८ तंजौ ९४ तसु ७१ णम् णय । तंतस् णल णसि णही (णाधृङ्) णामृङ् ७६ तगु णिक्ष ५८ णिजुङ् णिजग णि For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तसु तसू ताय तिक तिक (तिकि) तिग ७३ तुजु ८९ तुट ७७ तुट ९१ तुड ७४ तुडुङ् ७४ (तुड्) ९१ तुण ९६ तुदी ७४ तुप ७६ (तुपु) ८८ तुफ ११० तुबु १११ तुबु तिज तिजि तिपू तिम तिरस् ६८ तुष ९३ तुस ९६ तुट्ट ९३ तूट्ट ७५ तूण ६९ तूण ९२ तूणि ९१ तूरै ७० तूल ९८ (तूल ) ७० तूप ७१ वृक्ष ९८ तृट्ट ९६ तृणूम् ८८ तृप ७९ तृप ७० तृपौ ७० तृफ ८७ तुंफ १११ तूंही ७२ तृह ९८ तृहौ तिरम् ७२ तुभ ९८ तुभ तिल तिल तिल तिल्ल तीम तीर ९३ तुभि ७२ तुंप ८८ तुम्फ १०१ (तुर) ७२ तुरण ८३ तुर्वै ६८ तुल तीव For Private and Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेपृङ् ६६ त्वगु ७६ त्वच ७७ त्वंचू ६९ विपी ६८ त्सर ६७ दल ९२ दल ६८ (दलि) ७९ दशि ७१ दशु तौड़ ::::: : त्यज कु ৩০ গুন ७२ दसू दु पीषि त्रस दंश : ९९ दंसि ८८ दक्षि ९९ दंड ९३ ददि त्रुप ७२ (दुहु) १०० दाम् ७७ दानी ८२ दाव् १०० दाशि ७५ दाग ९१ (दास) ७५ दासृग ९८ दिव ८९ दिवि ९१ दिवु ७६ दिव ८३ दिशी ७१ दिही ७० दध ७० दधि ७० (दभु) त्रुफ त्रुम्प ७० दमू ७४ दम्भू ७४ दयि ७३ दरिद्रा ७३ दल %ะะ งะ त्वक्षौ For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीक्षि (८७) ७७ भै __ ९२ दुही ८९ भै ८५ दृशृ ७२ द्रेक ७३ द्रेपृङ् दीङ् दीधीङ् १०२ दूर दीपै ९० hy दुःख दुःख दुगु ६७ देवृङ ११० दैव ७२ दो ९८ धु ११० द्युति ८८ चै दुवम् दुष ९५ द्विपी ७४ ढ ৩৩ ६६ धक ८७ धण ८३ धन ७९ (धन) ६७ धाख ७५ धावूग ७१ घि ८२ घिक्षि ७३ (धिज्) ६७ धिवु ७४ धियु ७७ । धिष) ६५ धीङ् ९२ धुक्षि ७३ द्रम ८९ द्रा ८२ द्राक्षु ९३ द्राव १०२ द्राङ् ८८ द्राह ९२ द्रुण For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८८) ९. ध्मा ६५ ध्वाक्षु ९. ध्यै ७२ ध्रज ९३ ध्रजु १०१ ध्रण ९५ ध्रम ९० (ध्रम्) ९९ धंसू ७० ध्राक्षु ९८ धाडङ् ९८ ध्रु ६८ नक ६९ नख ९९ नजैङ् ९९ नट ९६ नट ७३ नद ७५ नन्द ६६ नभि ९३ नाय धुश (धुप) (धूस) ९३ नर्द ६६ (धूर) ७७ धेकृङ् धृज धृजु धृष धृषा ७४ ध्वज ६८ ध्वजु ६८ ध्वण १०२ ध्वन १०२ ध्वन ९६ धन ७१ चमूङ् ७४ वर्ष ६७ नशी ६८ नाङ् ६८ नाङ् ६९ नाधृङ् ७. निर्यत १०० निवास ८२ निवु ७९ निषू १०१ ७२ धोत्र For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra निष्कि नीव नृ नृत ि पक्ष पक्ष ( पति ) पचुङ् पच्चु पट पट पट पठ पटुङ् ( पडु ) पणि पत पल्ल पथु पद www.kobatirth.org ९९ पदि ७२ पनि ८२ पंपस ८७ पयस् ९५ पथि पर्ण ९८ ( पर्थ ) १०२ पर्दि ७४ पर्व ७४ पर्व ९६ पर्षि ९९ पल १०० पल ६९ पल ६९ पल्ल ७५ पवि ९७ पश ७५ पष १०० ( ८९ ) पपी ८० पसु ९७ पा १०१ पा Acharya Shri Kailassagarsuri Gyanmandir ८९ पार ७६ ( पार्थ ) १११ ( पाल ) ११० पि ७६ पिच्च १०० पिच्छ ९७ पिजु ७५ पिजु ७१ पिजुङ् ७२ पिट ७७ पिठ ९८ पिड १०१ पिडुङ् ८० पिल ७२ पिवु ७७ पिशू ९९ पिप्ल ९९ पिस ७९ पिसु ९८ पिसृ ६४ पिस् ८२ पी For Private and Personal Use Only १०१ ९७ ९८ ९१ ९६ ९२ ९६ ९९ ८५ ६८ ६९ ९७ ७५ ९८ ७२ ९१ ९४ ९८ ९९ ७३ 3 ९८ ८९ Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९० ) पीड ९७ पुष ७१ पुष ७२ पुष EE १०० पुष्प ९९ (पुप् ) ९३ पुस ८८ पृचै ८८ पृजु ९९ पृड ८९ पृण ९७ पृथ ९७ पृष S ६९ (पुस्त) ९२ पूर ९९ पूङ पुंस पेड पेल पेस पुरण ७० पूण ९८ पूयैङ् १११ पूर ९३ (पूर ) ९८ पूरै ९८ पूर्व ८० पूल ९८ पूल ७२ प्युष ७२ प्युष १०१ प्युष् ९६ प्युस na A ९० प्यङ् For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra प्रजुङ्‍ प्रथ प्रथिष् प्रसिष् प्रा प्रीग् श्रीगू नु ग्रुप पुष्ठ प्रोधृग् प्लिहि प्लुड् प्लुष प्लुट प्लुष्ट प्लव सा फक्क फण फल www.kobatirth.org ८५ फल ९७ फल ८१ फुल ८१ ८२ बण ९५ बद १०१ बध ७४ बधि ९६ बंध ७३ बंध ७८ बर्च ७७ बहें ७४ ब ९६ बल ८९ बलि ७३ बहु ७७ त्रिदु ८२ चिल बिल ( ९१ ) ६७ बुक ८२ बुक ७२ (बुठु ) Acharya Shri Kailassagarsuri Gyanmandir ८० बुड ७२ बुध ७२ बुध बुध ६९ बुधि ७० बुधग् ९७ बुल ७५ दुस्त ७५ बृह ५६ बृहु ७१ बृहु ९८ बृद्ध ९९ ब्रूग् ८० ब्रूड ९९ ब्रूम ७७ ब्ली ७० ९३ भक्ष ९८ भज ९८ भजी ६७ भजु ९७ भंजौ For Private and Personal Use Only ९३ ७८ ९७ ८० ८९ ७८ ९८ ९७ ७३ ७३ ९९ ७३ ८६ ९३ ९८ ९५ ९८ ९८ ७८ ९९ ९४ Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट ८९ भट भडु भडुङ् मण भत्सि भदुङ् ( भदु) भभ भई भलि भलि भल्लि भष (भस) ( ९२ ) ६९ (भिक्षी) ७९ भ्रमू ८२ भिग ९४ भ्रस्जी ९७ (भिल) ९८ भ्रंशू ७५ भिषज् ११० भ्रंशू ६९ भिष्णुक् ११० भ्राजि १०० भुज ९४ श्री ७२ भुजो ९२ भ्रड ९७ भुडुङ् ७५ भ्रणि ७१ भुरण १११ भ्र] ७२ भुष ७३ भ्रम् ६२ भ्रंस ७७ भु ७७ (भू) ९९ मकु ७२ भूष ९९ मक्ष ८७ भृजे ७४ मख ८२ भृशू ८८ मखु १०० भृ ९५ मगध १०० (भे) ७७ मगु ७६ भेषा ७९ मधु ७७ भ्यसि ७७ मधुझ् ७७ भ्रण ६९ मचि ७७ भ्रमु ८० मचुङ् भा भाज भाम भामि भाषि भासि भिक्षि For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मज ७० ७९ मड मडु मण मथु मथ मदि ( ९३ ) ६८ मयि ७६ मान्थ ६८ मर्च ९६ माजे ७५ मर्ज ९६ माहृम् ३९ मर्व ७२ मिग ९७ मलि ७७ मिच्छ ६९ मल्लि ७७ मिथू ७५ मव ७२ (मिद् ) ६९ मव्य ७१ ( मिदुर) ७० मश ७२ मिदु ८० मष ७२ मिट ९९ मसै ८९ मिल ७५ मस्क ७४ मिवु ८२ मह १०१ मिश ८९ मह ७३ मिश्र ८९ महु ९९ मिष ९९ महुङ ९५ मा ८२ मिह ११० माक्षु ७३ मीङ् १०० मागे १०१ मी ९६ माङ् ८७ मीमृ ७० मान १०२ मील ७१ मानि ७६ मीच मदुङ् मद मदै मनि मनि ७७ मिषू मनू मन्तु मन्त्रि मंथ मन्थ मभ्र For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुक्ष ७८ ९३ (मुचि) मुचुङ ८९ मृधूम् ९१ मृश ८९ मृष ७४ मृपी १०१ मृषङ् ६८ मृषू ७२ मृ म मुच्ल मुज मुंचू मुट ཝཱ ཝཱ བྷྱཱ ཝ གྷ ཝ ཝཱ ཀྐཱ ཀྐཱ ཨཱ ཡྻ ཝ ཝཱ ཡྻ ཀྵ ཡྻ ཡྻ ཝཱ བྷྱཱ ཉྙེ སྶ ཟླ मुट ७३ मुस ९८ मुस्त ७४ मुही ७४ मूङ ९१ मूत्र ६८ मूच्छी ६८ मुई ६८ मूल ६९ मूल ९३ मूप ९६ मृ ७५ मृग ६९ मृगङ् ६९ मृङ् ७५ मृज ९२ मृजु ९९ ( मृजैङ्) ७५ मृजौ ९३ मृजौ ९८ मृड ९६ मृण ७२ मृद (मुडु) मुण ७२ मेग ९१ मेहग ७७ मेधा १०१ मेधृग ९६ मे ६. मोक्ष ६८ म्ना ८५ म्रक्षम १०१ म्रक्ष ८४ प्रदिप ९२ मुचू ९२ ग्रेड ९६ म्लक्षी मुद मुदि (मुलपि) मुष For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra म्लुचू म्लेच्छ म्ले म्लेड म्लेवृङ् म्लै यक्षि यजी यत यतें इ यत्रु यभ यम ( यम ) यमू ( यमूं ) यसू या यु युग युगु य www.kobatirth.org ६८ युङ् ९६ युच्छ ६८ युज ६९ युज ७७ युजि ६७ " युजग १०० युतू ८० युधि ९८ युप ( ९५ ) ७५ ग्रुप ९८ येषृङ् ७१ यांडु ९८ ७१ रक ७१ रक्ष ८० रख ८९ रखु ८२ रग ८३ रगु ९५ रगे ६७ रघु Acharya Shri Kailassagarsuri Gyanmandir ९९ रघु ६८ रच १०१ रंजी ९६ रंजी ८९ स्ट ६९ रठ ९४ रण ७५ रण ८९ रद ८८ रधौ ७२ रप ७७ रफ ६९ रफु रबु ९८ रबुङ् ७३ रभि ६७ रभु ६७ रमि ९८ रयि ६७ रस ८२ रस ७४ रह For Private and Personal Use Only ९९ १०० ९० ७८ ६९ ६९ ६९ ८२ ७० ८७ ७० ७१ ७१ ७१ ७६ ७६ ७६ ८० ७६ १०१ ७३ ७३ Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९६ ) ७४ रेक ७४ ९२ रखा ७३ रच १०१ रुचि ८२ रुज ६७ रुजो ७४ रुट ७८ रुटि राख रेभृ राघु ९१ रुटु राजग राध राध रास ८८ रुठ ७७ (रुठ) रि रिखु रिगु ६७ रुधृग रिच रिचग (रिज) १०१ रुप ९४ रुश ७४ रुष रिफ रिबु ९२ रुप ७१ रुष ९४ लक ८८ लक्षि ९३ लक्षी ९८ लख ७२ लखु ८९ लग ९३ लगु ८० लगे १०१ लघु १०० लघु रिश ९३ रुपै ७२ रुह ९५ रूक्ष ८९ रूप For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (लघु) लघुङ् लछु लज लज लज (लज् ) लजु लजु ७४ V लजु ( ९७ ) ७४ लषी ७९ ली ७४ लस ७३ लीङ् ६८ लस ६८ ला १०० लाख ९९ लाघृङ् ९८ लाङ् १०० लाछु ६८ लुट ९९ लाज ६८ लुट ६८ लाजु ६८ लुटि ६९ लाट ११. लुटु ९७ लाभ ६९ लिख ९२ लुठ ८२ लिखी ९३ ( लुठा) ७० लिगु ६७ लुठि ९८ लिगु ९८ (लुठि) ७६ लिट ११० लुटु १०० लिश ९३ (लुट) ७६ लिशि १०० लिपी ९१ लुथु ९९ लिहि ८६ लुप ९९ ली ९५ लुप्लग लबु ( लभ) लभुङ् ललि (लश ) (लष) For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ ७५ ७० लेखा लेपृङ् ७६ लोक (लोक) लोकुङ् ( ९८ ) ७१ वख ६७ वदि ९२ वगु ६७ वदुङ् ८८ वधुङ् ७४ वन ९८ वच १०१ वन ९५ वन् ८४ वनूङ् ७२ वज ६८ वभ्र ११० वज ९६ वयि ७६ वंचि ९९ वर ९९ वंचू ६८ वरण ९९ वट ६८ वर्चि ७४ वट ८२ वर्ण ९९ वट १०० वर्ण ७४ वटु ९७ वर्ण ११० वटु १०० वर्ध ६९ वटु ६९ वर्फ ६९ वठ ६९ वर्हि ७४ वठुङ् ७५ वलि ९५ वड्ड ७५ वक्त ९५ वड्डु ९१ वल्गु वण ६९ वल्गु ७४ वद ८७ पल्भि ७३ (वद) ७० वल्लि लोचू लोङ लोट लोड लोड लोष्ठि ल्पी ल्वी वकुङ् वक्ष For Private and Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वल्ह वल्हि ( वशि) ६९ वीरङ् ९४ चुम ९२ (वृ) ९९ वृकि ६९ वृक्षि ६९ वृग बश् वष वस वस वसि वसू वस्क वस्ति ९९ विग्रह ७७ विचम् ८५ विच्छ ८५ विच्छ ७२ विट ८१ विड ९९ विध ८५ विद ८९ विदि ७४ विदि १०० विदि ८१ विद्लु ९९ विध ८२ विल ७३ विश ६८ (विषम् ) ७५ विष ०० विधू ७५ विष्लग ९० विस १०१ वी ७७ (वीजी) वहि वहु वा वाक्षु वाच्छु वाट्टङ् वात वाधू वाशि वास वाहुङ् ८९ वृजै ९१ वृजैङ्क ९२ वृत ९३ वृतूङ ९३ वृतूङ् ८७ वृध ९६ वृधूङ् ७२ वृश् ८७ वृषि ८९ वृष ८३ वृष ७४ For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१००) ९५ व्यय १०१ शठि ९५ व्ययी ७९ शडुङ् १०१ व्यग् ८१ शण ८१ ब्रज ६८ शद्ल ११० ब्रज ९६ शपी ११० व्रण ६९ शपी ७८ व्रण १०० शब्द ७५ वी ९६ शमि १११ ब्री ८९ शमू १०१ बीङ ८९ (शम्ब) ११० वीड ७२ शर्व ७२ शक ९. शर्व ८५ शकी ९० शल ৩৭ মুক্ত ७४ शलि ७३ शक्ल ९० (शलि) ५७ शचि ७४ शल्भि ७२ शट ६८ शव ९३ (शट) ९९ शश ८१ शट्ट ९७ शप ८८ शठ १०० शस् ९८ शठ ६९ शाख वेला वेल. वेल्ल वेत्रीङ् ८७ शंसू ७२ वेष्टि ওও वेस वेह ७६ वेइल. व्यच व्यथिए व्यध व्यय For Private and Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाङ् शानी शार शासू (१०१) ७५ शुचगै ९. शृध ७९ शुच्यै ७१ शृधू १०१ शुठ शृधूक ८४ शुठ ७७ शुटु शिक्षि शिग ९० शुटु হিপ্ত शिजुङ् ८८ शोण १०२ शौड शिट शिल ९२ श्चुतृ शिष शिष शिष्ल शीक शीकृङ् ६७ शुध ८५ शुधि ६८ शुन ९३ शुध १०२ शुभ ७२ शुभि ९४ शुभ १०१ शुभ ७४ शुल्क ८५ शुल्ब ७६ शुष् १०१ शूर ७१ शूरैङ् ६५ शूपे ६७ शूल ६७ शूष शीङ् ७० अच्युत ९२ इमील ७९ (श्मूं) ९२ श्यैङ ७१ श्रकु ९६ श्रगु ९७ श्रण ८८ श्रण १०१ श्रथ ९. श्रथ ९७ श्रथ ७२ श्रथुङ्ग ७२ श्रन्थ शी शील शील शुक शुच For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रन्थ श्रमू ७१ श्रा ७१.९८ श्राम श्रिम् श्रिवू श्रिपू श्रीग (१०२) ९६ श्वचुङ् ७४ पप ८९ श्वठ ९७ बम ८२ श्वठ १०० पर्व १०१ श्वरी ९७ (पंच) ७७ श्वभ्र ९८ पश्च ८८ श्वल ७२ पस ७३ श्वल्ल ७२ षस्ज ९५ श्वस ८३ षह ९. विवाङ् ७९ पह पहि ६९ पगे ८२ पिग् ७४ पध ९१ पिम् ६७ (च) ७४ पिची ६७ (पच) ७० पिट ७४ पचि ७४ (षिध) ९८ पंज ६८ विधू ८८ षट ६९ षिधू ७३ षट्ट ९६ विधी ७४ षणुग ९५ षिभू ६९ पद्ल ९२ पिल ७४ षद्ल ८० पिवू ७४ पन श्लगु श्लाख श्लाघृङ् श्लिष श्लिषू श्लोक श्लोण श्वकु श्वचि For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घुडो पुट्ट (घुम्भो (१०३) ६६ टिप ७६ मिङ् ९० टिम ८८ जि ८९ ष्टीम ८८ प्वद ८६ प्वदि ७१ ष्टुचि ७४ (वर्त) ९३ ष्टुभुङ् ७६ वष्क ७५ ) ८८ ष्ट्रप ८५ ष्ट्रह १०१ ९१ १११ (पेक) १११ FEEEEEEEEEEEEEEEEE पेल ९८ ७५ ष्टेपृङ् ७२ ष्ठगे ७४ प्ठल ७२ ष्ठा ७७ ष्ठिवु ८७ ष्ठिवू ८२ ष्ण ८२ ष्णसू ७६ ष्णा ७१ ष्णिह ६७ णिही ९१ ष्णुहो षेत्र ८८ सगे ९३ सत्र ९३ ( सध) ७६ सपर ८२ सभाज ८. समर ६५ संब ८८ संभूयस् ७२ सल ६७ सस्तु ८८ संग्राम ८२ संग्राम ९८ सर्ज ८९ सर्व ८९ साध टभु टम ष्टिघि For Private and Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ( साध ) सान्त्व ( सान्त्व ) ( साम ) साम ( साप ) सिल सु सुख सुख ( सुड्ड ) सुभ सुर सूच सूत्र ( सूप ) सूक्ष सूर्य ( सूक्ष्र्क्ष्य ) सृ ( स ) ( सृ ) ९८ सेक १०१ सेऌ www.kobatirth.org ८८ सृज ९८ सृजि ९८ सृप्ल ९८ सेव ९३ सै ( १०४ ) ६६ स्कंदृ १०० स्कभु १११ स्कुगू ९६ स्कुदुङ् ९२ स्खदिष् ९३ स्खल १०० स्तक १०१ स्तन ७२ स्तन ७३ स्तन ७१ ( स्तन ) ७३ ( स्तुप ) ६६ ( स्तूप ) ८७ स्तृक्ष ९६ स्तृग् Acharya Shri Kailassagarsuri Gyanmandir ९२ स्वहौ ८९ ( स्तृष ) ७० स्तृहौ ७४ स्तृग् ७२ स्तन ७७ स्तोम ६७ स्त्यै ७० स्थगे ७६ ( स्थल ) ९५ स्थुह ७५ स्थूलङ् ८१ स्थन ७२ स्निह ८२ स्नु ८२ स्नेह १०० स्पदुङ् ७० स्पर्धि ७१ स्पशि १७ स्पृग् ९७ स्पृश ७३ स्पृह ९० स्फट For Private and Personal Use Only ९३ ७३ ९३ ०५ १०० १०१ ६७ ८२ ८० ९३ १०१ ८२ ९६ ८३ ९९ ७५ ७५ १०० ९० ९३ १०१ ९७ Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्फट स्फटु स्फल स्फायैङ् स्फिट्ट स्फुट स्फुट स्फुटि स्फुट्ट (१०५) ६९ स्यंदौङ ७९ स्विदुङ्ग ६९ स्यमि १०० ९३ स्यम् ७१ हगे ९३ संसू ७६ संसूङ् ९६ (संहू) ७९ हदि ९३ स्रभू ७१ हन ९८ संभू ७१ हम्म ७४ संभूग ६९ संभूङ् ७४ त्रिभू ७१ हल ९७ सु ९३ रोक ७४ हसे ६८ नै ६७ हि ६८ स्वगु ६७ हिकी ९३ (स्वद) ९९ हिडुङ् ९३ स्वदि ७५ हिल ७१ स्वन ८२ हिवु ६८ स्वन ७० हिष्कि ६६ स्वर १०१ हिसु ८२ स्वर्त ९७ हिसु ९० स्वादि स्फूच्छो स्फूर्जा स्फुल स्फुल स्मील स्मूर्छ For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra to the po हुड हुड हुड्ड ( हुंडि ) हुल हूर्च्छा ( हृ ) हृग हृणी हृष ( हृषू ) हृषु www.kobatirth.org ९३ हेट ७५ हेठ ६९ हेठि ९३ हेड ( १०६) ८० ( हेड ) ६८ हेड ६९ हेषृङ् ८७ हेपृङ् ७७ होडृङ् ११० हौड़ ८९ हूनुङ् ८९ ल ७३ Acharya Shri Kailassagarsuri Gyanmandir ६९ हादि ९६ ही ७५ हीच्छ ८२ (हु) ६९ हूरुड्ड ७५ ह्वल ७७ हूड ७७ हेग् ७५ हस ६९ ह्रादैङ ८५ हृप ८२ लगे ७५ ८६ ६८ For Private and Personal Use Only ९१ ६९ ८२ ६६ ८१ ७३ ७५ ९७ ८२ अत्र सेटां धातूनामकारादिः यथा ' कुगू करणे ' इत्ययं ककारादौ न धृतः, किंतु ' डुकुग् करणे ' इति धातुपाठात् डकार दौ, एवमन्येषामपि ओऔञिटुडुमुखेतां, तथा क्रमोऽपि सेतामेव धातूनां तेनान्वेषकैः सावधानीभूयान्वेष्यं । Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०७) ॥ छन्दसामुपयोगि ॥ सर्वादिमध्यान्तग्लौ त्रिको म्नौ भ्यौ ब्रौ स्तौ वर्णगणाः ॥ ___ sss,II,II,Iss,si,sis,s,ss), प्रस्तारः ऽऽऽ, ऽs, sis, sil, Iss, Isi, s, m, सर्वज्ञं नमत दीर्णमोहं । मतभान! सज रयम् ।। न ज sssm sss मस य" दतचपषा द्वयादिमात्राः ॥ भिर्गों दोधकम् वर्ण्यगुणो लघु दोधकवृत्तः । तो जौ गावुपस्थिता दीक्षा श्रुतबोधमुपस्थिता या । मस्तौ गौ शालिनी धैः सा वाणी या शालिनी शुद्धबोधैः । नरल्गा रथोद्धता यात्रया नगरभू रथोद्धता। नभा गौ स्वागता स्वागतं यतिपतेर्नवकल्प्या । तो जो गाविन्द्रवज्रा उप- शकेन्द्रवज्राभिहतं जिनोऽपात् जतजा गावुपेन्द्रवज्रा जातिः/ उपेन्द्रवज्रं न परास्त्रतेजः । तौ जाविन्द्रवंशा उपेन्द्रवंशो हरिवंशतोऽधमः । For Private and Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जतचा वंशस्थं सीस्तोटकं नभभ्रा द्रुतविलंबितं यी र्भुजंगप्रयातं रीः स्रग्विणी जीमौक्तिकदाम मी: कल्याणं जौ सौ प्रमिताक्षरा न्जौ जौ मालती नौ प्रमुदितवदना सा प्रभा छैः www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०८) समेति वंशस्थमिदं महाव्रतं । त्यज मानमतोsटक तैकभरं । द्रुतविलंबितमायुरिदं भवे । भुजंगप्रयातं न धर्मे मुनीनां । मूर्तिरुज्जृंभते शान्तिपू: स्रग्विणी । न साधुगणोति मौक्तिकदाम । raise विश्वेषां सत्कल्याणं जन्तूनां । प्रमिताक्षरा जिनगिरोऽविवृताः । जिनवरपादयुगे सुमालती । प्रमुदितवदनाऽङ्गनाशे रता । अघटितरविर्विवमीक्षे प्रभां ( जिनवरततिरुद्घृतौ प्रभाणां ) नौ जौ गः प्रहर्षिणी गैः सद्द्दष्टेजिनपतिगीः प्रहर्षिणी स्यात् । ज्भौ रजौ गो रुचिरा घैः जिनेश्वरार्चनरुचिरा क्षणावली । तौ यसौ गौ मत्तमयूरं भव्या भक्ता मत्तमयूरा जिनपाग्रे । भौ जौ गो वसन्ततिलका स्तुत्यो वसन्ततिलकैरनिश जिनेशः नौ म्यौ यो मालिनी छैः शतशशिसमकाम्या मालिनी जैनमूर्तिः। प्रशममयेक्षणं त्वदपरे न वाणिनीव । (नम शमवारिधिं जिनम हो सुवाणिनीं च ! न्जभजर्गा वाणिनी For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चधैः। सौ सौ तौ गः शार्दूलवि ( १०९ ) विधाय पंच चामराधिपस्तनून पूजयत् ज्रज्रज्गाः पंचचामरं ( ०जं यजेत् ) । यम्नस्भल्गाः शिखरिणी चैः अनेकान्तं शुद्धं श्रय शिखरिणीवा जस्जस्यल्गाः पृथ्वी जैः र्कमुदितं । विनिर्जितरिपुत्रजा ( अनन्तगुणकारिणी ) शममयीह पृथ्वी गिरा । मो भनौ तौ गौ मन्दा - मन्दाक्रान्ताऽमरगिरिमही वीरपादाग्रजुष्टा कान्ता घचैः । न्सौ म्रौ स्लौ गो हरिणी क्षुभितहरिणीवाचा नेमिश्व कार शि वोद्यमं । शुद्धा देवमुनींद्रधर्मरुचयः शार्दूल विक्रीडितं । क्रीडितं छैः । नौ नौ यिः स्रग्धरा छछैः मोक्षाध्वस्रग्धरा सा विहितगुणततिर्या जिनेंद्रगिरोक्ता मौ तो नी ल्गा मत्ताक्रीडा नम्यो नेमी राजीवतो विरमयति जडैः । विषयविततिरमणिकां (मतमहो) सोड़च्र्यो नेमिमत्ताक्रीडाविरमणजनितसततशिवगमनः । गौ षष्ठो जो लौ वा पूर्वे - ) आरंभपरिग्रहयोस्त्यागो जैने मतें Sर्धे परे षष्ठो ल आर्या / प्रत्रज्येति । तद्वांच भावभिक्षुर्भुवं स आर्यो शिवं गन्ता ॥ १ ॥ For Private and Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११०) द्विः पूर्वाधं गीतिः बाल्यादीक्षाग्रहणं सेवा सुगुरोः सदा ऽऽगमाभ्यासः। गीतान्येतान्यब्धगन्तुं पारं सदा कुरु स्वहितं ॥१॥ परार्धमुपगीतिः कुसमयकुगुरुकुमार्गे रुद्धं संसारमशुभ मव । येनोपगीतचरणे परमjभिदे शिते दाढ्यं ॥१॥ द्वयोर्व्यत्यये उद्गीतिः पापं त्रिविधं परिहर करणेन मुने सदैव मुदा । कुरु सामायिकमेवं तथाच लब्ध्या शिवं समेठा द्राक् ॥ १॥ नाद्यात्स्नौ तुर्याद् यो वकं आहारांगेन्द्रियार्थान् द्राक्, त्यज दुःखाकरानिमान् । भज मोक्षमहानन्द हेतोश्चारित्रमद्भुतं ॥ १॥ ओजे षण्मात्रा लगन्ता । युज्यष्टौ न युजि पद संततं | सततं भजताहतोऽसवो येन स्याद् ला न समः परेण गो | भवतां सदा शिवं । वैतालीयं For Private and Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 2375 3313 For Private and Personal Use Only