Book Title: Shastra Sandesh Mala Part 12
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
Catalog link: https://jainqq.org/explore/004462/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ sukti मुकतावली) सुक्ति रत्नावली कर्पूर प्रकरःड् कस्तूरी प्रकरः शास्त्रास शमाला काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरौ हिंगूल प्रकरः । दानादि प्रकरण ब्लेक् डृषिमंडल स्तवमा कथानक कोश योग प्रदीप उपदेश Page #2 -------------------------------------------------------------------------- ________________ शास्त्रसंदेशमाला-12 काव्योपदेश-ज्ञातोपदेशगळ्युनिक भाग-12 II संकलन I प.पू. आचार्य भ. श्रीमद् विजय रामचन्द्रसूरीश्वरजीना साम्राज्यवर्ती पू. पंभ्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्न . श्री विनयरक्षितविजयजी म. सा. शास्त्रसंदेशमाला 3, मणिभद्र एपार्टमेन्ट, सुभाषचोक, आराधना भवन मार्ग - गोपीपुरा, सुरत-1 Page #3 -------------------------------------------------------------------------- ________________ ज शास्त्रसंदेशमाला - 12 # काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरी ज प्रथम आवृत्ति # आसो पूनम वि.स.2061 # किंमत रू. 50/- (पडतर किंमत) II प्रमार्जना - शुद्धि II पू.सु. श्री हितरक्षितविजयजी म. सा. पू.सु. श्री सुततिलकविजयजी म. सा. पू.सा. श्री भद्रज्ञाश्रीजी म. पंडितवर्य श्री रतीभाइ चीमनलाल दोशी ज टाइप सेटींगः पायल प्रिन्टर्स - राधनपुर श्रीजी ट्राफीक्स, पालडी, अमदावाद. जे मुद्रकः शिवकृपा ओफसेट प्रीन्टर्स, दूधेश्वर, अमदावाद-4 विशेष नोंधः शास्त्रसंदेशमालाना 1 थी 20 भागनुं संपूर्ण प्रकाशन ज्ञानद्रव्यमांथी करवामां आवेल छे. तेनी नोंध लेवा विनंती. Page #4 -------------------------------------------------------------------------- ________________ आभार...! अनुमोदनीय..! अनुकरणीय..! शास्त्रसंदेशमालाना बारमा भागना प्रकाशननो संपूर्ण लाभ pU.A.bha.श्रीमद् विजय जिनचंद्रसूरीश्वरजी म.सा.ना शिष्यरत्न pU.A.bha.श्री. विजय संयमरत्नसूरीश्वरजी म.सा.ना शिष्यरत्न pU.A.bha.श्रीमद् विजय योगतिलक्युरीश्वरजी म.सा.नी प्रेरणाथी श्री हरीयालीविलेज जैनश्वेताम्बर मूर्तिपूजक ट्रस्ट, हजारीबाग, विक्रोली, (वेस्ट) मुंबइ तरफथी श्री संघना ज्ञानद्रव्यनी निधिमांथी लेवामां आवेल छे. तेनी अमो भूरी...भूरी... अनुमोदना करीए छीए...! श्री संघ तथा ट्रस्टीगणना अमो आभारी छीए ..! - शास्त्र संदेशमाला jI, * che . Page #5 -------------------------------------------------------------------------- ________________ शास्त्रसंदेशमालानां 1 थी 20 भागमां लेवायेल 400 थी वधारे ग्रंथोना मूळ पुस्तको-प्रतो मेळववा माटे अमोए नीचे लखेल संस्थाओ हस्तकना ज्ञानभंडारनो विशेष उपयोग करेला छे. आ संस्थाओ अने तेना ट्रस्टीओ तथा कार्यकरोना अमो आभारी छीए. 1. श्री विजयगच्छ जैन उपाश्रय - राधनपुर 2. श्री नगीनभाई जैन पौषधशाळा - पाटण 3. विजय रामचन्द्रसूरीश्वरजी आराधना भवन - सुरत 4. श्री जैनानन्द पुस्तकालय - सुरत 5. श्री मोहनलालजी जैन उपाश्रय - सुरत 6. श्री दानसूरि ज्ञानमंदिर - अमदावाद 7. जैन आराधना भवन ट्रस्ट - अमदावाद 8. श्री कैलाससागरसूरि ज्ञानमंदिर - कोबा, 9. श्री नेमिनंदन शताब्दि ट्रस्ट - अमदावाद - - शास्त्रसंदेशमाला Page #6 -------------------------------------------------------------------------- ________________ प्रकाशकीय ...................... पूर्वना पूर्वाचार्य-पुण्यात्माओए पद्यमां प्ररूपेला 400 थी वधारे प्रकरणोना 70,000 हजार श्लोक प्रमाण साहित्य आजे एक नवा स्वरूपे आवी रह्युं छे. | उपलब्ध ग्रंथोनुं उपकारक-उपयोगी बननार आ एकापूर्व-अनोखुं-अनेरुं-अद्दभूत प्रकाशनमां अमो निमित्त बनेल छीए तेनो अमोने हर्ष छे. ' छेल्ला त्रण वर्षथी पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्य रत्न पू.पंन्यासश्री तपोरत्नविजयजी म.सा.ना संपूर्ण मार्गदर्शन मुजब पू.मु श्री विनयरक्षितविजयजी म.साहेबे आ संकलना तैयार करी आपेल छे. " शास्त्रसंदेशमाला द्वारा प्रकाशित थयेल आ 20 पुस्तकोमां pU.A.zrI हरिभद्रसूरीश्वरजी म.सा. तथा पू.उपाश्री यशोविजयजी म.सा. द्वारा रचायेल पद्य साहित्यना सात पुस्तको छे बाकीना तेर पुस्तकोमां अलग-अलग कर्ताओनी कृत्तिओनो विषयवार समावेश करवामां आवेल छे. : शास्त्रसंदेशमालाना आ प्रकाशनमां शुद्धिनो विशेष ख्याल राखवामां आवेल छे. दरेक पुस्तकमां आगळ जणावेल पूजयश्रीओए ते पुस्तकनुं प्रमार्जन करी आपेल छे. तेमां पू.पं.श्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्न पू.मु.श्री हितरक्षितविजयजी म.सा., pU.A.zrI योगतिलकसूरीश्वरजी Page #7 -------------------------------------------------------------------------- ________________ म.सा.ना शिष्यरत्न पू.मु.श्री श्रुततिलकविजयजी म.सा. (संस्कृत ग्रन्थो) तथा पू.सा.श्री दक्षाश्रीजी म.ना. शिष्या पू.सा.श्री भद्रज्ञाश्रीजी म. आदिए विशेष काळजी राखी शुद्धि करी आपेल छे. जैन पंडितोमां जेमनुं आगवुं स्थान-नाम छे एवा पंडितवर्यश्री रतीभाई चीमनलाल दोशीए शास्त्र संदेशमालाना आ 20भागनुं समग्र मेटर चेक करी आपेल छे. दररोज पांच-छ कलाक अध्ययननुं कार्य चालु राखी, अथाग महेनत करी समयनो जे भोग तेओश्रीए आपेल छे ते प्रशंसनीय छे. श्री सुरत तपगच्छ रत्नत्रयी आराधक संघ तथा बीजा अलग अलग संघोए पोताना ज्ञानद्रव्यनी निधिमांथी उदारतापूर्वक लाभ लई आ कार्यने वेगवंतु बनावेल छे ते माटे अमो तेओश्रीना आभारी छीए. ' टाईप सेटींग माटे पायल प्रिन्टर्स - राधनपुरना मालिक श्री ईकबालभाई तथा श्रीजी ग्राफीक्स - अमदावादना श्री निकुंजभाई पटेले घणी ज धीरज अने खंतथी श्री रीझवान शेखना सहकारथी आ कार्यने पूर्णताए पहोंचाड्युं che. prInTIMga, TAiTala prInTIMga तथा बाईन्डींगनुं काम शिवकृपा ओफसेट प्रीन्टर्स-अमदावादना भाविनभाइए विशेष काळजीपूर्वक करी आपेल छे. - शास्त्रदेशमात्रा Page #8 -------------------------------------------------------------------------- ________________ साचा योगी...! आत्मप्रवृत्तावतिजागरूकः, परप्रवृत्तौ बधिरान्धमूकः । सदा चिदानन्दपदोपयोगी,लोकोत्तरंसाम्यमुपैति योगी॥1॥ आत्माने शिवपदनो स्वामी बनाववो होय तो लोकोत्तर साम्य (एटले कोईपण सारा नरसा कर्मजन्य प्रसंगमां राग-द्वेषनी हाजरीमां पण राग अने द्वेषथी रहित रहेवुं ते.)ने पाम्या विना चाले तेवुं नथी अने एवा साम्यने पामवा माटे पुण्योदयथी मळेला मन-वचन-कायाना योगना स्वामी बनी साचा योगी बनवुं जोईए. एवा साचा योगी बनवा माटे प्रथम तो सदाय चिदानन्दपद एटले मोक्षना ज उपयोगवाळा बनवुं जोईए. आ उपयोगने सदा माटे जीवंत राखवा माटे सम्यग्दर्शन, सम्यज्ञान अने सम्यक्यारित्र स्वरूप जे आत्मानुं हित करनारी प्रवृत्तिमां अतिजागरूक एटले अतिशय अप्रमादी बनवुं जोईए. एवा अप्रमादी बनी रहेवा माटे आत्महितकर उपर जणावेली जे प्रवृत्तिः तेनाथी विरूद्ध जती प्रवृत्ति सांभळवा माटे बहेरा बनवुं जोईए, जोवा माटे अंध बनवुं जोईए अने बोलवा माटे मुंगा बनवुं जोईए. आवी योगी दशा तमो पामो ए ज एकनी एक सदा माटेनी शुभाभिलाषा. -pU.A.zrImad विजय रामचन्द्रसूरीश्वरजी महाराजा Page #9 -------------------------------------------------------------------------- ________________ 108 / / अनुक्रमणिका । / काव्योपदेश 1. सूक्तिमुक्तावली 100 1-16 2. सूक्तरत्नावली-1 511. 17-59 3. सूक्त-रत्नावली-2 . 60-69 __ कर्पूरप्रकरः । 179 69-93 5. कस्तूरीप्रकरः 182 94-120 हिङ्गुलप्रकरणम् .181 121-136 7. दानादिप्रकरणम् 521 137-191 8. सुभाषिताष्टकानि 129 192-209 9. उपदेशप्रदीपः 372 210-242 10. तत्त्वबोधतरङ्गिणी 171 242-265 11. प्रश्नोत्तररत्नमाला 29 265-267 12. विद्वद्गोष्ठी 21 268-269 13. शृङ्गारवैराग्यतरङ्गिणी 46 270-275 ज्ञातोपदेश 14. ऋषिमण्डलस्तवः 162+56 275-293 15. नरभवदिटुंतोवणयमाला 570 294-342 16. कथाकोषः 78 342-349 17. कथानककोशः 30 349-351 18. योगप्रदीपः 143 352-364 19. परिशिष्ठ-1 . 1-8 संपूर्ण श्लोक संख्या - 3589 संपूर्ण पृष्ठ संख्या - 8 +364 + 8 Page #10 -------------------------------------------------------------------------- ________________ पू.सोमप्रभाचार्यविरचिता ॥सूक्तिमुक्ताव्ली ॥ ___ सिन्दूर प्रकरः सिन्दूरप्रकरस्तपःकरिशिर:क्रोडे कषायाटवीदावाचिनिचयः प्रबोधदिवसप्रारम्भसूर्योदयः । मुक्तिस्त्रीकुचकुम्भकुङ्कुमरस: श्रेयस्तरोः पल्लवप्रोल्लास: क्रमयोर्नखद्युतिभरः पार्श्वप्रभोः पातु वः सन्तः सन्तु मम प्रसन्नमनसो वाचां विचारोद्यता: सूतेऽम्भः कमलानि तत्परिमलं वाता वितन्वन्ति यत् । किं वाभ्यर्थनयानया यदि गुणोऽस्त्यासां ततस्ते स्वयं कर्तारः प्रथनं न चेदथ यशःप्रत्यर्थिना तेन किम् . ॥ 2 ॥ त्रिवर्गसंसाधनमन्तरेण पशोरिवायुविफलं नरस्य । तत्रापि धर्मं प्रवरं वदन्ति न तं विना यद्भवतोऽर्थकामौ ॥ 3 ॥ यः प्राप्य दुष्प्रापमिदं नरत्वं धर्मं न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्धौ चिन्तामणि पातयति प्रमादात् ॥ 4 ॥ स्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते पीयूषेण प्रवरकरिणं वाहयत्येन्धभारम् । चिन्तारत्नं विकिरति कराद्वायसोड्डायनार्थं . यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः ते धत्तूरतरुं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः । विक्रीय द्विरदं गिरीन्द्रकरणि क्रीणन्ति ते रासभं ये लब्धं परिहत्य धर्ममधमा धावन्ति भोगाशया ॥ 6 ॥ Page #11 -------------------------------------------------------------------------- ________________ . || 7 // // 8 // // 9 // अपारे संसारे कथमपि समासाद्य नृभवं न धर्मं यः कुर्याद्विषयसुखतृष्णातरलितः । ब्रुडन्पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते भक्ति तीर्थकरे गुरौ जिनमते सङ्के च हिंसानृत- . स्तेयाब्रह्मपरिग्रहव्युपरमं क्रोधाद्यरीणां जयम् । सौजन्यं गुणिसङ्गमिन्द्रिषदमं दानं तपो भावनां वैराग्यं च कुरुष्व निर्वृतिपदे यद्यस्ति गन्तुं मनः पापं लुम्पति दुर्गति दलयति व्यापादयत्यापदं पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगताम् । सौभाग्यं विदधाति पल्लवयति प्रीतिं प्रसूते यशः स्वर्गं यच्छति निर्वृतिं च रचयत्यर्चाहतां निर्मिता स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मी: शुभा सौभाग्यादिगुणावलिविलसति स्वैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलकोडे लुठत्यञ्जसा . यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः कदाचिन्नातङ्कः कुपित इव पश्यत्यभिमुखं विदूरे दारिद्रयं चकितमिव नश्यत्यनुदिनम् । विरक्ता कान्तेव त्यजति कुगतिः सङ्गमुदयो न मुञ्चत्यभ्यर्णं सुहृदिव जिनार्चा रचयतः यः पुष्पैर्जिनमर्चति स्मितसुरस्त्रीलोचनैः सोऽर्च्यते यस्तं वन्दत एकशस्त्रिजगता सोऽहर्निशं वन्द्यते । यस्तं स्तौति परत्र वृत्रदमनस्तोमेन स स्तूयते यस्तं ध्यायति कॢप्तकर्मनिधनः स ध्यायते योगिभिः ॥ 10 ॥ ॥ 11 // // 12 // Page #12 -------------------------------------------------------------------------- ________________ अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निःस्पृहः । स सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः प्र्म्॥ 13 ॥ विदलयति कुबोधं बोधयत्यागमार्थं सुगतिकुगतिमार्गों पुण्यपापे व्यनक्ति । अबगमयति कृत्याकृत्यभेदं गुरुर्यो भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥ 14 ॥ पिता माता भ्राता प्रियसहचरी सूनुनिवहः सुहृत्स्वामी माद्यत्करिभटरथाश्वः परिकरः । निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलं गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न पर: ॥ 15 ॥ किं ध्यानेन भवत्वशेषविषयत्यागैस्तपोभिः कृतं पूर्णं भावनयालमिन्द्रियजयैः पर्याप्तमाप्तागमैः । किं त्वेकं भवनाशनं कुरु गुरुप्रीत्या गुरोः शासनं सर्वे येन विना विनाथबलवत्स्वार्थाय नालं गुणाः न देवं नादेवं न शुभगुरुमेवं न कुगुरुं न धर्मं नाधर्मं न गुणपरिणद्धं न विगुणम् । न कृत्यं नाकृत्यं न. हितमहितं नापि निपुणं विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः ॥ 17 ॥ मानुष्यं विफलं वदन्ति हृदयं व्यर्थं वृथा श्रोत्रयोनिर्माणं गुणदोषभेदकलनां तेषामसंभाविनीम् । दुर्वारं नरकान्धकूपपतनं मुक्तिं बुधा दुर्लभां सार्वज्ञः समयो दयारसमयो येषां न कर्णातिथि: ॥ 18 ॥ पीयूषं विषवज्जलं ज्वलनवत्तेजस्तमःस्तोमवन्मित्रं शात्रववत्स्रजं भुजगवचिन्तामणि लोष्ठवत् । ॥ 16 ॥ Page #13 -------------------------------------------------------------------------- ________________ 19 // ज्योत्स्नां ग्रीष्मजघर्मवत्स मनुते कारुण्यपण्यापणं . जैनेन्द्रं मतमन्यदर्शनसमं यो दुर्मतिर्मन्यते धर्मं जागरयत्यघं विघटयत्युत्थापयत्युत्पथं भिन्ते मत्सरमुच्छिनत्ति कुनयं मथ्नाति मिथ्यामतिम् । वैराग्यं वितनोति पुष्यति कृपां मुष्णाति तृष्णां च यतज्जैनं मतमर्चति प्रथयति ध्यायत्यधीते कृती ॥ 20 ॥ रत्नानामिव रोहणक्षितिधरः खं तारकाणामिव स्वर्गः कल्पमहीरुहामिव सर: पङ्केरुहाणामिव । पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसावित्यालोच्य विरच्यतां भगवतः सङ्घस्य पूजाविधिः ॥ 21 ॥ यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते यं तीर्थं कथयन्ति पावनतया येनास्ति नान्यः समः । यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन्स सङ्घोऽर्च्यताम् ॥ 22 / / लक्ष्मीस्तं स्वयमभ्युपैति रभसाकीर्तिस्तमालिङ्गति प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया । स्व:श्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते यःसङ्घ गुणराशिकेलिसदनं श्रेयोरुचिः सेवते ॥ 23 ॥ यद्भक्तेः फलमर्हदादिपदवीमुख्यं कृषेः सस्यवच्चक्रित्वत्रिदशेन्द्रतादि तृणवत्प्रासङ्गिकं गीयते । शक्तिं यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः सङ्घः सोऽघहरः पुनातु चरणन्यासैः सतां मन्दिरम् ॥ 24 ॥ क्रीडाभूः सुकृतस्य दुष्कृतरजःसंहारवात्या भवोंदन्वन्नौर्व्यसनाग्निमेघपटली संकेतदूती श्रियाम् । / Page #14 -------------------------------------------------------------------------- ________________ निःश्रेणिस्त्रिदिवौकसः प्रियसखी मुक्तेः कुगत्यर्गला सत्त्वेषु क्रियतां कृपैव भवतु क्लेशैरशेषैः परैः . ॥ 25 ॥ यदि ग्रावा तोये तरति तरणिर्यधुदयते प्रतीच्यां सप्ताचियदि भजति शैत्यं कथमपि । यदि क्षमापीठं स्यादुपरि सकलस्यापि जगतः प्रसूते सत्त्वानां तदपि न वधः क्वापि सुकृतम् ॥ 26 ॥ स कमलवनमग्नेर्वासरं भास्वदस्तादमृतमुरगवक्त्रात्साधुवादं विवादात् । रुगपगममजीर्णाश्2जीवितं कालकूटादभिलषति वधाद्यः प्राणिनां धर्ममिच्छेत् ॥ 27 ॥ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं. वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चस्तरम् । आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं संसाराम्बुनिधि करोति सुतरं नेतः कृपार्टान्तरम् ॥ 28 ॥ विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं मुक्तेः पथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनम् । श्रेयःसंवननं समृद्धिजननं सौजन्यसंजीवनं कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् ॥ 29 ॥ यशो यस्माद्भस्मीभवति वनवहेरिव वनं निदानं दुःखानां यदवनिरुहाणां जलमिव । ' न यत्र स्याच्छायातप इव तप:संयमंकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ 30 ॥ असत्यमप्रत्ययमूलकारणं कुवासनासद्म स्मृद्धिवार्न्न्म्। . विपनिदानं परवञ्चनोजितं कृतापराधं कृतिभिर्विवर्जितम् ॥ 31 ॥ Page #15 -------------------------------------------------------------------------- ________________ // 32 // // 33 // // 34 // तस्याग्निर्जलमर्णवः स्थलमरिमित्रं सुराः किंकराः कान्तारं नगरं गिरिरएण्हमहिर्माल्यं मृगारिम्ण्ग्ः॥ पातालं बिलमस्त्रमुत्पलदलं व्यालः शृगालो विषं पीयूषं विषमं समं च वचनं सत्याञ्चितं वक्ति यः तमभिलषति सिद्धिस्तं वृणीते समृद्धिस्तमभिसरति कीतिर्मुञ्चते.तं भवातिः । स्पृहयति सुगतिस्तं नेक्षते दुर्गतिस्तं परिहरति विपत्तं यो न गृह्यत्यदत्तम् । अदत्तं नादत्ते कृतसुकृतकामः किमपि यः शुभश्रेणिस्तस्मिन्वसति कलहंसीव क्म्ले। विपत्तस्माद्दूरं व्रजति रजनीवाम्बरमणेविनीतं विद्येव त्रिदिवशिवलक्ष्मीर्भजति तम् यनिर्वतितकीर्तिधर्मनिधनं सर्वागसां साधनं प्रोन्मीलद्वधबन्धनं विरचितक्लिष्टाशयोद्बोधनम् । दौर्गत्यैकनिबन्धनं कृतसुगत्याश्लेषसंरोधनं । प्रोत्सर्पत्प्रधनं जिघृक्षति न तद्धीमानदत्तं धनम् परजनमनःपीडाक्रीडावनं वधभावनाभवनमवनिव्यापिव्यापल्लताघनमण्डलम् । कुगतिगमने मार्गः स्वर्गापवर्गपुरार्गलं नियतमनुपादेयं स्तेयं नृणां हितकाक्षिणाम् दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चकश्चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानलः । संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः । शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ॥ 35 ॥ ॥ 36 // // 37 // Page #16 -------------------------------------------------------------------------- ________________ व्याघ्रव्यालजलानलादिविपदस्तेषां व्रजन्ति क्षयं कल्याणानि समुल्लसन्ति विबुधाः सांनिध्यमध्यासते । कीर्तिः स्फूर्तिमिति यात्युपचयं धर्मः प्रणश्यत्यघं स्वनिर्वाणसुखानि संनिदधते ये शीलमाबिभ्रते ॥ 38 ॥ हरति कुलकलङ्कं लुम्पते पापपर्धा सुकृतमुपचिनोति श्लाघ्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोपसर्ग रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् ॥ 39 ॥ तोयत्यग्निरपि स्रजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद्धृवम् ॥ 40 ॥ कालुष्यं जनयञ्जडस्य रचयन्धर्मद्रुमोन्मूलनं विलश्नन्नीतिकृपाक्षमाकमलिनी लोभाम्बुधिं वर्धयन् । मर्यादातटमुद्रुजञ्छुभमनोहंसप्रवासं दिशकिं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धिं गतः कलहकलभविन्ध्यः क्रोधगृध्रश्मशानं व्यसनभुजगरन्धं द्वेषदस्युप्रदोषः । सुकृतवनदवाग्निर्दिवाम्भोद्रवायुर्नयनलिनतुषारोऽत्यर्थमर्थानुराग:42 प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभूः पापानां खनिरापदां पदमसद्ध्यानस्य लीलावनम् । व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कलेः केलीवेश्म परिग्रहः परिहतेर्योग्यो विविक्तात्मनाम् ॥ 43 ॥ वहिस्तृप्यति नेन्धनैरिह यथा. नाम्भोभिरम्भोनिधिस्तवल्लोभघनो घनैरपि धनैर्जन्तुर्न संतुष्यति । ॥ 41 ॥ Page #17 -------------------------------------------------------------------------- ________________ न त्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम् ॥ 44 ॥ यो मित्रं मधुनो विकारकरणे संत्राससंपादने सर्पस्य प्रतिबिम्बमङ्गदहने सप्ताचिषः सोदरः । चैतन्यस्य निषूदने विषतरोः सब्रह्मचारी चिरं स क्रोधः कुशलाभिलाषकुशलैंनिर्मूलमुन्मूल्यताम् ॥ 45 ॥ फलति कलितश्रेयः श्रेणीप्रसूनपरम्परः . प्रशमपयसा सिक्तो मुक्तिं तपश्चरणद्रुमः । यदि पुनरसौ प्रत्यासत्तिं प्रकोपहविर्भुजो भजति लभते भस्मीभावं तदा विफलोदयः .. ॥ 46 ॥ संतापं तनुते भिनत्ति विनयं सौहार्दमुत्सादयत्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् । कीर्ति कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं दत्ते यः कुगति स हातुमुचिंतो रोषः सदोषः सताम् ॥ 47 ॥ यो धर्मं दहति द्रुमं दव इवोन्मथ्नाति नीति लतां दन्तीवेन्दुकलां विधुन्तुद इव क्लिश्नाति कीर्ति नृणाम् । स्वार्थं वायुरिवाम्बुदं विघटत्युल्लासयत्यापदं तृष्णां धर्म इवोचितः कृतकृपालोपः स कोपः कथम् ॥ 48 / / यस्मादाविर्भवति विततिर्दुस्तरापन्नदीनां यस्मिशिष्टाभिरुचितगुणग्रामनामापि नास्ति। यश्च व्याप्तं वहति वधधीधूम्यया क्रोधदावं तं मानाद्रि परिहर दुरारोहमौचित्यवृत्तेः ॥ 49 ॥ शमालानं भञ्जन्विमलमतिनाडी विघटयकिरन्दुर्वाक्पांशूत्करमगणयन्नागमसृणिम् । / Page #18 -------------------------------------------------------------------------- ________________ भ्रमन्नुर्त्यां स्वैरं विनयवनवीथीं विदलयञ्जनः कं नानर्थं जनयति मदान्धो द्विप इव . ॥ 50 ॥ औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । कीर्ति कैरविणीं मतङ्गज इव प्रोन्मूलयत्यञ्जसा मानो नीच इवोपकारनिकरं हन्ति त्रिवर्गं नृणाम् ॥ 51 ॥ मुष्णाति यः कृतसमस्तसमीहितार्थं संजीवनं विनयजीवितमङ्गभाजाम् जात्यादिमानविषजं विषमं विकारं तं मार्दवामृतरसेन नयस्व शान्तिम् कुशलजननवन्ध्यां सत्यसूर्यास्तसंध्यां कुगतियुवतिमालां मोहमातङ्गशालाम् । शमकमलहिमानीं दुर्यशोराजधानी व्यसनशतसहायां दूरतो मुश्च मायाम् ॥ 53 ॥ विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव ॥ 54 ॥ मायामविश्वासविलासमन्दिरं दुराशयों यः कुरुते dhnaashyaa। सोऽनर्थसार्थं न पतन्तमीक्षते यथा बिडालो लगुडं पयः पिबन् ॥ 55 ॥ मुग्धप्रतारणपरायणमुज्जिहीते यत्पाटवं कपटलम्पटचित्तवृत्तेः । जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा नापथ्यभोजनमिवामयमायतौ त्त्॥56 यदुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं गाहन्ते गहनं समुद्रमतनुक्लेशां कृर्षि कुर्वते । सेवन्ते कृपणं पतिं गजघटासंघट्टदुःसंचरं सर्पन्ति प्रघनं धनान्धितधियस्तल्लोभविस्फूर्जितम् मूलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः क्रोधाग्नेररणिः प्रतापतरणिप्रच्छादने तोयदः । ॥ 57 ॥ Page #19 -------------------------------------------------------------------------- ________________ क्रीडासद्म कलेविवेकशशिनः स्वर्भानुरापन्नदीसिन्धुः कीर्तिलताकलापकलभो लोभः पराभूयताम् ॥ 58 ॥ निःशेषधर्मवनदाहविजृम्भमाणे दुःखौघभस्मनि विसर्पदकीर्तिधूमे । बाढं धनेन्धनसमागमदीप्यमाने लोभानले शलभतां लभते गुणौघ:59 जात: कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहे . चिन्तारत्नमुपस्थितं करतले प्राप्तो निधिः संनिधिम् । विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो ये संतोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते . ॥ 60 ॥ वरं क्षिप्तः पाणिः कुपितफणिनो वक्त्रकुहरे वरं झम्पापातो ज्वलदनलकुण्डे विरचितः । वरं प्रासप्रान्तः सपदि जठरान्तर्विनिहितो न जन्यं दौर्जन्यं तदपि विपदां सद्म विदुषा ॥ 61 ॥ सौजन्यमेव विदधाति यशश्चयं च स्वश्रेयसं च विभवं च भवक्षयं च । दौर्जन्यमावहसि-यत्कुमते ! तदर्थं धान्येऽनलं क्षिपसि तज्जलसेकसाध्ये वरं विभववन्ध्यता सुजनभावभाजां नृणामसाधुचरिताजिता न पुनरूर्जिताः संपदः । कृशत्वमपि शोभते सहजमायतौ सुन्दरं । विपाकविरसा न तु श्वयथुसंभवा स्थूलता ॥ 63 ॥ न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं संतोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचम् । स्वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लङ्घय- . त्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम् ॥ 64 ॥ धर्मं ध्वस्तदयो यशश्च्युतनयो वित्तं प्रमत्तः पुमाकाव्यं निष्प्रतिभस्तपः शमदमैः शून्योऽल्पमेधाः श्रुतम् । 10 Page #20 -------------------------------------------------------------------------- ________________ // 65 // // 66 // // 67 // वस्त्वालोकमलोचनश्चलमना ध्यानं च वाञ्छत्यसौ यः सङ्गं गुणिनां विमुच्य विमति: कल्याणमाकाङ्क्षति हरति कुमति भिन्ते मोहं करोति विवेकितां वितरति रतिं सूते नीति तनोति विनीतताम् । प्रथयति यशो धत्ते धर्मं व्यपोहति दुर्गति जनयति नृणां किं नाभीष्टं गुणोत्तमसंगमः लब्धुं बुद्धिकलापमापदमपाकर्तुं विहर्तुं पथि प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्मं समासेवितुम् । रोद्धं पापविपाकमाकलयितुं स्वर्गापवर्गश्रियं चेत्त्वं चित्त ! समीहसे गुणवतां सङ्गं तदङ्गीकुरु हिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे द्विरदति दयारामे क्षेमक्षमाभृति व्ज्र्ति। .. समिधति कुमत्यग्नौ कन्दत्यनीतिलतासु यः किमभिलषता श्रेयः श्रेयःस निर्गुणसंगमः आत्मानं कुपथेन निर्गमयितुं यः सूकलाश्वायते कृत्याकृत्यविवेकजीवितहतौ यःकृष्णसर्पायते । यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते तं लुप्तव्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुभव : प्रतिष्ठां यनिष्ठां नयति नयनिष्ठां vighaTaya'tyakRtyeSvAdhatte मतिमतपसि प्रेम त्नुते। ' विवेकस्योत्सेकं विदलयति दत्ते च विपदं पदं तद्दोषाणां करणनिकुरम्बं कुरु वशे धत्तां मौनमगारमुज्झतु विधिप्रागल्भ्यमभ्यस्यतामस्त्वन्तर्गणमागमश्रममुपादत्तां तपस्तप्यताम् । 11 ॥ 68 ॥ ॥ 69 // // 70 // Page #21 -------------------------------------------------------------------------- ________________ // 1 // // 72 // . // 73 // श्रेयःपुञ्जनिकुञ्जभञ्जनमहावातं न चेदिन्द्रियव्रातं जेतुमवैति भस्मनिहतं जानीत सर्वं ततः । धर्मध्वंसधुरीणमभ्रमरसावारीणमापत्प्रथालङ्कर्मीणमशर्मनिर्मितिकलापारीणमेकान्ततः । सर्वान्नीनमनात्मनीनमनयात्यन्तीनमिष्टे यथाकामीनं कुपथाध्वनीनमजयन्नक्षौघमक्षेमभाक् निम्नं गच्छति निम्नंगेव नितरां निद्रेव विष्कम्भते चैतन्यं मदिरेव पुष्यति मदं धूम्येव दत्तेऽन्धताम् । चापल्यं चपलेव चुम्बति दवज्वालेव तृष्णां नय- . त्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीभुजो गृह्णन्ति च्छलमाकलय्य हुतभुग्भस्मीकरोति क्षणात् अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ते हठादुर्वृत्तास्तनया नयन्ति निधनं धिग्बह्वधीनं धनम् नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति नीचैर्नति शत्रोरप्यगुणात्मनोऽपि विदधत्युच्चैर्गुणोत्कीर्तनम् । निर्वेदं न विदन्ति किंचिदकृतज्ञस्यापि सेवाक्रमे कष्टं किं न मनस्विनोऽपि मनुजाः कुर्वन्ति वित्तार्थिनः लक्ष्मी: सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनीसंसर्गादिव कण्टकाकुलपदा न क्वापि धत्ते पदम् । चैतन्यं विषसन्निधेरिव नृणामुज्जासयत्यञ्जसा धर्मस्थाननियोजनेन गुणिभिर्ग्राह्यं तदस्याः फलम् चारित्रं चिनुते तनोति विनयं ज्ञानं नयत्युन्नति पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमम् । ॥ 74 ॥ ॥ 75 // // 76 // 12 Page #22 -------------------------------------------------------------------------- ________________ // 77 // // 78 // // 79 // पुण्यं कन्दलयत्यघं दलयति स्वर्गं ददाति क्रमानिर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनम् दारिद्र्यं न तमीक्षते न भजते दौर्गत्यमालम्बते नाकीतिर्न पराभवोऽभिलषते न व्याधिरास्कन्दति । दैन्यं नादियते दुनोति न दर: क्लिश्नन्ति नैवापदः पात्रे यो वितरत्यनर्थदलनं दानं निदानं श्रियाम् लक्ष्मीः कामयते मतिमंगयते कीर्तिस्तमालोकते प्रीतिश्चुम्बति सेवते सुभगता नीरोगतालिङ्गति । श्रेयःसंहतिरभ्युपैति वृणुते स्वर्गोपभोगस्थितिमुक्तिर्वाञ्छति यः प्रयच्छति पुमान्पुण्यार्थमर्थं निजम् तस्यासना रतिरनुचरी कीर्तिरुत्कण्ठिता श्रीः स्निग्धा बुद्धिः परिचयपरा च्क्र्व्र्तित्वृद्धिः॥ पाणौ प्राप्ता त्रिदिवकमला कामुकी मुक्तिसंपत्सप्तक्षेत्र्यां वपति विपुलं विचबीजं निजं यः । यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानलज्वालाजालजलं यदुग्रकरणग्रामाहिमन्त्राक्षरम् । यत्प्रत्यूहतम:समूहदिवसं यल्लब्धिलक्ष्मीलतामूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः यस्माद्विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते काम: शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम् कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्नि विना दावाग्निं न यथापरः शमयितुं शक्तो विनाम्भोधरम् । 13 ॥ 80 ॥ ॥ 81 // // 82 // Page #23 -------------------------------------------------------------------------- ________________ निष्णात: पवनं विना निरसितुं नान्यो यथाम्भोधरं कौघं तपसा विना किमपरो हन्तुं समर्थस्तथा ॥ 83 ॥ संतोषस्थूलमूलः प्रशमपरिकरस्कन्धबन्धप्रपञ्चः पञ्चाक्षीरोधशाख: स्फुरदभयदलः शीलसंपत्प्रवालः । .. श्रद्धाम्भ:पूरसेकाद्विपुलकुलबलैश्वर्यसौन्दर्यभोगः स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपःकल्पवृक्षः ॥ 84 ॥ नीरागे तरुणीकटक्षितमिव त्यागव्यपेतप्रभोः सेवाकष्टमिवोपरोपणमिवाम्भोजन्मनामश्मनि । विष्वग्वर्षमिवोषरक्षितितले दानार्हदर्चातषःस्वाध्यायाध्ययनादि निष्फलमनुष्ठानं विना भावनाम् ॥ 85 ॥ सर्वं जीप्सति पुण्यमीप्सति दयां धित्सत्यघं मित्सति क्रोधं दित्सति दानशीलतपसां साफल्यमादित्सति । कल्याणोपचयं चिकीर्षति भवाम्भोधेस्तटं लिप्सते मुक्तिस्त्री परिरिप्सते यदि जनस्तद्भावयेद्भावनाम् ॥ 86 ॥ विवेकवनसारिणी प्रशमशर्मसंजीवनी भवार्णवमहातरी मदनदावमेघावलीम् । चलाक्षमृगवागुरां गुरुकषायशैलाशनिं . विमुक्तिपथवेसरी भजत भावनां किं परैः ॥ 87 ॥ घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् । तपस्तीव्र तप्तं चरणमपि चीर्णं चिरतरं न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम् यदशुभरज:पाथो दृप्तेन्द्रियद्विरदाङ् कुशं कुशलकुसुमोद्यानं माद्यन्मनःकपिश्रृङ्खला । ॥ 88 ॥ 14 Page #24 -------------------------------------------------------------------------- ________________ विरतिरमणीलीलावेश्म स्मरज्वरभेषजं शिवपथरथस्तद्वैराग्यं विमृश्य भवाभयः ॥ 89 ॥ चण्डानिलः स्फुरितमब्दचयं दवाचिर्वृक्षव्रज तिमिरमण्डलमर्कबिम्बम् वजं महीध्रनिवहं नयते यथान्तं वैराग्यमेकमपि कर्म तथा समग्रम्90 नमस्या देवानां चरणवरिवस्या शुभगुरोस्तपस्या निःसीमक्लमपदमुपास्या गुणवताम् । निषद्यारण्ये स्यात्करणदमविद्या च शिवदा विरागः क्रूरागःक्षपणनिपुणोऽन्तः स्फुरसि चेत् ॥ 91 ॥ भोगान्कृष्णभुजङ्गभोगविषमानराज्यं रज:संनिभं बन्धून्बन्धनिबन्धनानि विषयग्रामं विषान्नोपमम् । भूति भूतिसहोदरां तृणतुलं स्त्रैणं विदित्वा त्यजंस्तेष्वासक्तिमनाविलो विलभते मुक्ति विरक्तः पुमान् ॥ 92 ॥ जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥ 93 ॥ त्रिसंध्यं देवार्चा विरचय चयं प्रापय यशः श्रियः पात्रे वापं जनय नयमार्ग नय मनः । स्मरक्रोधाद्यारीन्दलय कलय प्राणिषु दयां । जिनोक्तं सिद्धान्तं शृणु वृणु जवान्मुक्तिकमलाम् ॥ 94 ॥ कृत्वार्हत्पदपूजनं यतिजनं नत्वा विदित्वागमं । हित्वा सङ्गमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम् । गत्वा पद्धतिमुत्तमक्रमजुषां जित्वान्तरारिखजं स्मृत्वा पञ्चनमस्क्रियां कुरु करक्रोडस्थमिष्टं सुखम् ॥ 95 ॥ प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदराभ्युदयजननी याति. स्फातिं यथा गुणसंततिः । 15 Page #25 -------------------------------------------------------------------------- ________________ कलयति यथा वृद्धि धर्मः कुकर्महतिक्षमः सुलभकुशले न्याय्ये कार्य तथा पथि वर्तनम् .. ॥ 96 ॥ करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणमनं, मुखे सत्या वाणी श्रुतमधिगतं च श्रवणयोः । हृदि स्वच्छा वृत्तिर्विजयि भुजयोः पौरुषमहो, . विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥ 97 ॥ भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी तदानीं मा कार्षीविषयविषवृक्षेषु वसतिम् । यतश्छायाप्येषां प्रथयति महामोहमचिरा- . दयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ॥ 98 ॥ सोमप्रभाचार्यमभा च लोके वस्तु प्रकाशं कुरुते ythaashu। . तथायमुच्चैरुपदेशलेशः शुभोत्सवज्ञानगुणांस्तनोति ॥ 99 ॥ अभजदजितदेवाचार्यपट्टोदयाद्रिधुमणिविजयसिंहाचार्यपादारविन्दे । मधुकरसमतां यस्तेन सोमप्रभेण व्यरचि मुनिपनेत्रा सूक्तिमुक्तावलीयम् ॥ 100 ॥ Page #26 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // // 5 // pU.A.zrIvijayasenasUriviracitA // सूक्त्र्त्नाव्ली॥ विबुधानन्दजननी, गुरोर्वाचमुपास्महे । या रसेव रसइ रम्या, मङ्गलोत्सवकारिणी वचोभिर्नीतिनिष्यन्द,-कन्दकादम्बिनीनिभैः । दो व्याख्याजुषां शिक्षा, मुखाम्भोजरवित्विषम् भावसारस्ययुक्तानि, सूक्तानि प्रतिकुर्महे । रविपादैरिवाम्भोजं, यैः सभोल्लासभाग् भवेत् विनेन्दुनेव रजनी, वाणी श्रवणहारिणी । दृष्टान्तेन विना स्वान्ते, विस्मयं वितनोति न दृश्यते सदसद्वस्तु, यैर्भास्करकरैरिव । दृष्टान्तास्तुष्टये सन्तु, काव्यालङ्कारकारिणः । अतश्चित्तचमत्कार,-मकराकरचन्द्रिकाम् । भावयुक्तेषु सूक्तेषु, ब्रूमो दृष्टान्तपद्धतिम् भवेत्तुङ्गात्मनां संपद्, विपद्यपि प्त्तीय्सी। पत्रपाते पलाशानां, किं न स्यात् कुसुमोद्गमः ? गुणदोषकृते स्थाना,-स्थाने तेजस्विता स्थिता । दर्पणे मुखवीक्षायै, खड्गे प्राणप्रणाशकृत् पदे पदेऽधिगम्यन्ते, पापभाजो न चेत्रे। . भूयांसो वायसाः सन्ति, स्तोका यच्चाषपक्षिणः अपि तेजस्विनं दौःस्थ्ये, त्यजन्ति निजका अपि । न भानुर्भानुभिर्मुक्त:, किमस्तसमये सखे ! ज्योतिष्मानपि सच्छिद्रैः, सङ्गतोऽनर्थहेतवे । मञ्चकान्तरिता दीप,-प्रभा पुण्यप्रणाशिनी ॥ 7 ॥ ॥ 8 ॥ // 9 // // 10 // Page #27 -------------------------------------------------------------------------- ________________ // 12 // -- // 13 // // 14 // // 15 // // 16 // // 17 // मलिनोऽपि श्रियं याति, महस्विमिलनादलम् । सम्पर्कान्नाञ्जनं भाति, किं दृशां हरिणीदृशाम् ? पराभूतोऽपि पुण्यात्मा, न स्वभावं विमुञ्चति । तोयमुष्णीकृतं कामं, शीततां पुनरेति यत् महोत्सवे च जायन्ते, पापभाजामभूतयः । नापत्राः किं वसन्तेऽपि, करीरतरवोऽभवन् ? नीचसङ्गेऽपि तेजस्वी, नैर्मल्यं भृशमश्नुत्ते । किमभूद् भस्मलिप्तेऽपि, दर्पवृद्धिर्न दर्पणे ? बिभर्ति भृशमुल्लासं, सद्वृत्तः पीडितोऽपि हि । कि नाऽभून्मार्दवं भूरि-वह्नौ मुक्तेऽपि पर्पटे ? सेव्यः स्यान्नार्थिसार्थानां, महानपि धनैर्विना । सेव्यते पुष्पपूर्णोऽपि, पलाशः षट्पदैर्न यत् हन्त ! हन्ति तमोवृत्ति-माहात्म्यं महतामपि । अभवत् प्रथमः पक्षः, श्यामः शशिनि सत्यपि सतामपि बलात्काराः, सुकृते न च दुष्कृते । घृतं भुङ्क्ते बलादश्व,-स्तृणान्यत्ति स्वयं च यत् वासरास्ते तु निःसाराः, ये यान्ति सुकृतं विना । विनाङ्कं बिन्दवः किं स्युः, संख्यासौभाग्यशालिनः ? भवन्ति सङ्गताः सद्भिः, कर्कशा अप्यकर्कशाः । किं चन्द्रकान्तश्चन्द्रांशु,-संश्लिष्टो न जलं जहौ ? स्वोऽपि संजायते दौःस्थ्ये, पराभूतेर्निबन्धनम् । यत्प्रदीपप्रणाशाय, सहायोऽपि समीरणः दोषोऽपि गुणसंपत्ति,-मश्नुत्ते वस्तुसङ्गतः । यन्निन्द्यमपि काठिन्यं, कुचयोरजनि श्रिये 18 ॥ 18 ॥ ॥ 19 // // 20 // // 21 // . // 22 // र प्रिये ॥ 23 ॥ Page #28 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // दोषं विशेषतः स्थाना,-'भावाद्याति गुणः सखे ! / न निन्द्या स्तनयोर्जज्ञे, नम्रताऽभिमताऽपि किम् ? गते तेजसि सौभाग्य,-हानिर्योतिष्मतामपि । यनिर्वाणः शमीगर्भो, रक्षेयमिति कीर्त्यते प्रायः पापेषु पापानां, प्रीतिपीनं भवेन्मनः । पिचुमन्दतरुष्वेव, वायसानां रतिर्यतः प्रायशस्तनुजन्मानो,-'नुयान्ति पितरं प्रति । धूमाज्जाते हि जीमूते, कलितः कालिमा न किम् ? नेशाः कर्तुं वयं वाचां, गोचरं गुणगौरवम् । यत् सच्छिट्रोऽपि मुक्तौघः, कण्ठे लुठति यद्वशात् आत्मकृत्यकृते लोकै,-र्नीचोऽपि बहु मन्यते । धान्यानां रक्षणाद् रक्षा, यद्यनेन विधीयते सतां यत्रापदः प्रायः, पापानां तत्र संपदः । मुद्रिताक्षेषु लोकेषु, यद् घूकानां दृशः स्मिताः मानितोऽप्यपकाराय, स्यादवश्यं दुराशयः । कि मूर्ध्नि स्नेहनाशाय, नारोपित(:) खलः खलु ? नोपैति विकृति कामं, पराभूतोऽपि सज्जनः । यन्मर्दितोऽपि कर्पूरो, न दौर्गन्ध्यमुपेयिवान् विपत्तावपि माहात्म्यं, महतां भृशमेधते । / सौरभं काकतुण्डस्य, किमु दाहेऽपि नाऽभवत् ? स्तोकोऽपि गुणिसंपर्कः, श्रेयसे भूयसे भवेत् । लवणेन किमल्पेन, स्वादु नान्नमजायत ? भवन्ति परसंपत्तौ, पुण्यात्मानः सदाशयाः । नभोनैर्मल्यमालोक्य, शरद्यम्भोऽभवच्छुभम् 19 ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // Page #29 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // पापात्मसङ्गमेऽपि स्यात्, ख्यातिरेव महात्मनाम् । चित्रेषु न्यस्ता शोभायै, किं रेखाऽजनि नाञ्जनी ? . अन्यदेशगतिआय्या, महोहानौ मन(ह)स्विनाम् । न किं द्वीपान्तरं प्राप्त,-स्त्विषां नाशे त्विषांपतिः ? लघीयानपि वाल्लभ्यं, समेति समये. सखे ! / आदेया भोजनप्रान्ते, शलाका तृणमय्यपि खण्डीकृतोऽपि पापात्मा, पापान्नैव निव्र्त्ते। . शिरोहीनोऽपि किं राहु,-प्रंसते न सुधाकरम् ? बालं दृष्ट्वाऽपि दुष्टानां, दयोदेति हृदि ध्रुवम् । ग्रस्यते किं द्वितीयायाः, शत्रुणा राहुणा शशी ? अभाग्ये सत्यनाय, सतां सङ्गोऽपि जायते । नालिकेरजलं जज्ञे, कर्पूरमिलनाद् विषम् विरोधोऽपि भवेद् भूत्यै, कलावद्भिः समं सखे ! / दीयते काञ्चनं चन्द्र,-ग्रासात्तमसि वीक्षिते कलावानपि जिलात्मा, बहुभिर्बहु मन्यते । किमु लोकैद्वितीयाया, नमश्चके न चन्द्रमाः ? अश्व(स्व)कोऽपि गुणैर्गाढं, स्यात्सभाजनभाजनम् । / आरोप्यते नृपैर्मूर्ध्नि, वनोत्पन्नोऽपि चन्दनः पापधीद्भुतमभ्येति, बहूपायैश्च धर्मधीः । वस्त्रे स्यात् कालिमा सद्यः, शोणिमा भूरिभिर्दिनैः संपत् पापात्मनां प्रायः, पापैरेवोपभुज्यते । भोज्यं बलिभुजामेव, फलं निम्बतरोरभूत् भोग्यं भाग्यवतामेव, संचितं तद्धनैर्धनम् । परैरादीयते नूनं, मक्षिकामेलितं मधु ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // 20 Page #30 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // का क्षतिर्यदि नाऽसेवि, तुङ्गात्मा मलिनात्मभिः ? / का हानिहेमपुष्पस्य, मुक्तस्य मधुपैरभूत् ? . नीचानां वचनं चारु, प्रस्तावे जल्पतां सताम् । प्रीतिकृत् प्रस्थितानां हि, वाम गर्दभगर्दितम् लघोरपि वचो मान्यं, समये स्याद् महात्मनाम् । प्रस्थितैर्वामदुर्गायाः, शब्दः श्रेयानुदीरितः स्थानभ्रष्टोऽपि शिष्टात्मा, लभेन्मानमनर्गलम् । खानेश्च्युतो मणिभूम,-न्मूर्धानमधिरोहति मध्ये मेधाविनां मातृ,-मुखानां मानमर्हति । कोकिलान्तर्गताः काकाः, कोकिला एव यद्वशात् न मौनं वाग्मिनां शस्तं, वाक्कलाकुशलात्मनाम् । अकूजन् कोकिलो लौकैः, काकोऽयमिति गीयते अल्पीयानप्यसत्सङ्गः, स्यादनाय भूयसे । यवनैरेकशो भुक्तः, स्यादाजन्मान्वयाद् बहि: विकारं नैति जीवान्तं, कष्टमारोपितोऽपि सन् । यत्तापितमपि स्वर्णं, वर्णं धत्ते मनोरमम् न करोति नरः पाप,-मधीताऽल्पश्रुतोऽपि सन् । यद् भणन् रामरामेति, न कीरः पललालसः वसन्नपि ... ..... पापो, न वेत्ति गुणिनां गुणान् । न तिष्ठनुदके भेको, गन्धं वेत्ति सरोरुहाम् महस्विमिलनान्मन्दा, अपि स्युर्दुःसहाः सखे ! / जलं ज्वलनसंपृक्तं, दुःसहं ददृशे न कैः ? परतः संपदं प्राप्य, सोत्कर्षा. नीचगामिनः । लब्धतोयाः पयोवाहा,-दुस्तराः सरितो न किम् ? ॥ 54 ॥ ॥ 55 // . // 56 // // 57 / / // 58 // // 59 // 21 Page #31 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 / / . // 63 // // 64 // // 65 // न पदं संपदां प्रायः, कुलोत्पन्नोऽपि दुर्मनाः । अन्तर्वक्रोऽब्धिसूः शङ्खो, दृष्टो भिक्षाकृते भ्रमन् भवेद्वस्तुविशेषेण, सुकृते दुष्कृते च धीः । ध्यानधीरक्षमालायां, प्रहारेच्छा च कार्मुके वपुःशेषोऽप्यपुण्यात्मा, स्वभावं न विमुञ्चति । जहाति जिह्मतां रज्जु,-र्खलिताऽपि न जातुचित् . सतां नोपप्लवाय स्यु,-द्विजिह्म मिलिता अपि । नैषि सङ्गाद् भुजङ्गानां, .. .... चन्दनद्रुमः निजकार्याय दुष्टोऽपि, महद्भिर्बहु मन्यते । दाहकार्यपि सप्तार्चि,-रिन्धनार्थं गवेष्यते कुप्रसिद्धिः कुसङ्गेन, तत्क्षणान्महतामपि । . महेशो विषसान्निध्यात्, कण्ठेकालोऽयमीरितः न सत्संस्तवसौभाग्यं, गदितुं गुरुरप्यलम् । तन्तुभिः सुमनःसङ्गा,-ल्लब्धं स्वाहाभुजां शिरः निःसारे वस्तुनि प्रायो, भवेदाडम्बरो महान् । ' कुसुम्भे रक्तिमा यादृग, घुसृणे न च तादृशी क्षीयतेऽभ्युदयेऽन्येषां, तेजस्तेजस्विनामपि । नोदये पद्मिनीबन्धोः, किं दीपा: क्षीणदीप्तयः ? पात्रे शुद्धात्मने वित्तं, दत्तं स्वल्पमपि श्रिये । दत्ते स्निग्धानि दुग्धानि, यद् गवां चारितं तृणम् स्वल्पसत्त्वेष्वपि स्वेषु, वृद्धिः सत्स्वेव निश्चितम् । उद्गमो यज्जनैदृष्टः, सतुषेष्वेव शालिषु सिद्धि सृजन्ति कार्याणां, स्मितास्या एव साक्षराः । / लेखा उन्मुद्रिता एव, जायन्ते कार्यकारिणः 22 ॥ 66 ॥ ॥ 67 // // 68 // // 69 // // 70 // // 71 // Page #32 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // उपकारः सतां स्थान,-विशेषाद् गुणदोषकृत् । लोके घूके रवेर्भास,-स्तेजसे चाऽप्यतेजसे भवन्ति महतां प्रायः, .संपदो न विनापदम् । पत्रपातं विना किं स्याद्, भूरुहां पल्लवोद्गमः ? महद्भ्यः खेदितेभ्योऽपि, प्रादुर्भवति सौहृदम् । प्रादुरासीन्न किं सर्पि,-मथितादपि गोरसात् ? नाशं कर्तुमलं वीरा, न तज्जाति विना द्विषाम् । छिद्यन्ते पशुभिर्वृक्षा, न विना दारुहस्तकम् दत्ते ह्यनर्थमत्यर्थं, कुपात्रे निहितं धनम् । कि वृद्धये विषस्यासी,-नाऽहीनां पायितं पयः ? शिष्टे वस्तुनि दुष्टस्य, मतिः स्यात् पापगामिनी । कलावतीन्दौ मिलिते, राहुरत्तुमना अभूत् भवन्त्यवसरे तुङ्गा, नीरसेऽपि रसोत्तमाः । बद् ग्रीष्मौ सुभीष्मेऽपि, रसाला रसशालिनः । तुच्छहारेऽपि तुच्छानां, विषयेच्छा महीयसी । दृषत्कणभुजोऽपि स्युः, कपोताः कामिनो बहु धिग् नै:स्व्यं यद्वशान्नाथं, त्यजन्त्यपि मृगीदृशः । ईशमाशाम्बरं हित्वा, जाह्नवी जलधि ययौ साधारणेऽपि सम्बन्धे, क्वाऽपि स्यात् प्रेम मामसम् । रोहिण्या एव भर्तेन्दु,-यक्षऋक्षाऽधिपोऽपि यत् मान्यन्ते गुणभाजोऽपि, न विना विभवं सखे ! / पतिताः पांशुभिः पूर्णे, पथि पर्युषिताः स्रजः रसिकेषु वसन् वेत्ति, कठोरात्मा न तद्रसम् । स्तनोपरि लुठन् हार,-स्तद्रसं नोपलब्धवान् ... . ॥ 78 ॥ // 79 // // 80 // // 81 // // 82 // // 83 // Page #33 -------------------------------------------------------------------------- ________________ // 84 // - // 85 // 86 // ताम् । . ॥ 87 ॥ ॥ 8 // // 89 // ध्रुवं स्यादुपकाराय, मानित: सरलः सखे ! / प्राणानवति किं नैव, गृहीतं वदने तृणम् ? दुःखीकृत्याऽपि स्वं पापः, परेषामपकारकृत् । मृत्वाऽपि मक्षिकाऽन्येषां, जायते वान्तिकारिणी दुःखीकृत्याप्यपापः स्वं, परेषामुपकारकृत् । / झम्पां दत्वा स्वयं वह्नौ, पर्पटः परपुष्टये . न वासोऽपि श्रिये नीच,-गामिनां सन्निधौ सताम् । यत् पेतुः पादपाः कूल,-ऋषाकूलभुवः स्वयम् नान्यस्मै स्वं गुणं दत्ते, रागवानपि कर्कशः । अकारि विद्रुमेणाऽन्य,-द्वस्तु किं रक्तिमाङ्कितः ? शस्यते सर्वशास्त्रेभ्यो, रूढिरेवं बलीयसी । तदङ्कत्वे समानेऽपि, शशीन्दुर्न मृगीति यत् दृशा दुष्टदृशां दृष्टाः, प्रभावन्तोऽपि निष्प्रभाः । बभूवुर्भुजगैदृष्टाः, प्रदीपा: क्षीणदीप्तयः पिहितैव श्रियं धत्ते, पद्धति: पुण्यकर्मणाम् । दुकूलकलितावेव, कुचौ कान्तौ मृगीदृशाम् महतामपि लघुता, तस्थुषां मूर्खपर्षदि । मन्दधामगतस्यासी,-नीचत्वं दिविषद्गुरोः मध्ये मेधाविनां तिष्ठन्, मूर्योऽपि मानमश्नुत्ते । मन्दोऽप्युच्चैः पदं प्राप, कविकेलिगृहं गतः दुर्दैवेऽनर्थसाय, सङ्गतिर्धीमतामपि । गतः कविसभां भासां, प्रणयी प्राप नीचताम् न तद्दोषलवोऽपि स्यात्, खलान्तर्वसतां सताम् । तिष्ठन् मूर्धनि सर्पाणां, मणिः किं विषदोषवान् ? / / 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // 24 Page #34 -------------------------------------------------------------------------- ________________ संगतौ गुणभाजोऽपि, स्तब्धानां न गुणः सखे ! / न मुखश्यामता नष्टा, स्तनयोहरहारिणोः .. ॥ 96 ॥ ॥ 97 // // 98 // // 99 // // 100 // // 101 // अनोपद्रववारीणि, तृणानि मिलितानि यत् मध्ये रिक्तां हता एव, भवन्ति मधुरस्वराः । मृदङ्गेषु यथाऽवस्थ,-मर्थमेनं निभालय अचेतनेन यत्कार्य, जातुचिन्नेतरैश्च तत् । आप्यते यत् कपर्दैन, न तत् कीटककोटिभिः प्राप्य किंचित् परान्नीचः, स्यात् परोपप्लवप्रदः । लब्ध्वा रविरुचां लेशं, भृशं यद्दुस्सहं रजः रागिभिर्लभ्यते भूरि,-रभिभूतिश्च नेतरैः । / बत् कुसुम्भभरः पादै,-हन्यते न दृषद्गणः पुण्यवान् पापवांश्चापि, ख्यातिमन्तावुभावपि । मजारूढं खरारूढं, चाऽपि पश्यन्ति विस्मयात् लघीयानपि तोषाय, तेजोभाजोऽपि z2आतुचित् । किं दीप्तये दृशोरासी,-द्दीपधूमोऽपि नाञ्जनम् ? प्रथिता याति न ख्यातिः, सन्तु मा सन्तु वा गुणाः । यन्नारी नष्टनेत्राऽपि, प्रोच्यते चारुलोचना । / लधीयस्त्वेन तेजस्वी, नावज्ञामात्रमर्हति । . बवान्धकार भृतागारं, क्व दीपकलिका किलं ? अरङ्गोऽपि विशुद्धात्मा, परेषां रञ्जयेन्मनः । जागवल्लीगतचूर्णः, श्वेतोऽपि मुखरङ्गकृत् रागी रागिणि नीरागो, नीरागे श्रियमश्नुते । ताम्बूलमास्ये रक्तौष्ठे, श्यामतारेऽम्बकेऽञ्जनम् ॥ 102 ॥ ॥ 103 // / // 104 // // 105 // // 106 // // 107 // Page #35 -------------------------------------------------------------------------- ________________ // 108 // // 109 // // 110 // . // 111 // .. // 112 // लभन्ते सुभटाः संपद्-भरं व्यङ्गितविग्रहाः । / विद्धयोः कर्णयोरेव, यत्स्वर्णमपि(णि)कुण्डले . गुणवद्गौरवं याति, दोषो ज्योतिष्मतां सखे ! / दृशां स्फारासु तारासु, श्यामिका शस्यते न कैः? उत्तुङ्गेषु रुषं कुर्वन्, भवेत् स्वयमनर्थमाक् । शरभेण मृतिर्लेभे, कुपितेन घनोपरि क्वचित् पिधत्ते मन्दोऽपि, प्रभाभाजामपि प्रभाम् । न किं पिदधिरे धूम,-योनिना भानुभानवः ? सखे ! श्रयति सौभाग्य,-मशुद्धेष्वेव रागवान् । सीमन्तिनीनां सीमन्ते, सिन्दूरं शुशुभे न किम् ? गुणे गतेऽपि केषाञ्चि,-न यशो याति जातुचित् । न किं मुण्डितमुण्डाऽपि, वधूः सीमन्तिनी मता ? तुङ्गेष्वतुष्टस्तुच्छात्मा, नानर्थं कर्तुमीश्वरः । / करोति शशकः किञ्चिद्, भूधरेषु विरोधवान् ? . किं करोति पिता श्रीमान्, यद्यभाग्यभृतः सुतः ? / शङ्खो भिक्षामटन् दृष्टो, रत्नाकरभवोऽपि यत् प्रस्तावे पाप्मनां पापाः, प्रजायन्ते प्रकाशिनः । द्योतन्ते खलु खद्योताः, तमिस्रे सति सर्वतः . हृद्यहृद्योऽपि सर्वत्र, मान्यो मधुरवाग् भवेत् । वर्यस्तूर्येषु शङ्खोऽन्त,-श्चक्रोऽपि(-र्वक्रोऽपि?) शुभगीरिति गुणा गौरवमायान्ति, तद्विदां पुरतः सखे ! / काम्यन्ते कोविदैरेव, काव्यानां कठिनोक्तयः दूरतः परिगच्छन्ति, शुद्धात्मानस्तिरस्कृताः । पातिताः प्रतिकुर्वन्ति, नोद्गमं दशनाः खलु 26 ॥ 114 ॥ ॥ 115 // // 116 // // 117 // // 118 // // 119 // Page #36 -------------------------------------------------------------------------- ________________ // 120 // // 121 // // 122 // // 123 // // 124 // // 125 // प्रत्यर्थिनो हि हन्यन्ते, विना स्थानं महस्विभिः । स्वयमचिषि दीपस्य, पतङ्गा न पतन्ति किम् ? भाविनोऽपि प्रयच्छन्ति, गुणा गौरवमङ्गिनाम् । गुणानां बीजमिति यत्, कर्पासो मूल्यमर्हति अप्युषितः समं मूर्ख,-र्वाग्मी नोज्झति वाग्मिताम् । काकपाकान्तिकस्थोऽपि, कलकण्ठः कलध्वनिः सेवा स्वार्थाय नीचाना,-मुच्चैरौचित्यमञ्चति । वपुःपुष्टी(ष्टि)कृते बाल्ये, द्विकसेवी न किं पिकः? न विमुञ्चति वृद्धोऽपि, पैशुन्यं पिशुनः खलु । अश्नात्येव पुरीषं यत्, प्रवया अपि वायसः नाऽमानमानमाप्नोति, वसञ् श्वशुरवेश्मनि । इन्द्रायादात्सुधामब्धि,-र्जामात्रे वाऽच्युताय न सखे ! वित्तवतां प्रायो, दुर्मोचो नीचसंस्तवः । पद्मं मधुपसंपर्क, श्रीवेश्माऽपि जहौ न यत् विस्तारं व्रजति स्नेहः, स्वल्पोऽपि स्वच्छचेतसि । व्यानशे तैललेशोऽपि, सर: सर्वमपि क्षणात् निर्मलानां सुवृत्तानां, सङ्गः प्रोच्चैःपदप्रदः । मौक्तिकैर्मिलिताः स्त्रीणां, हृदि तिष्ठन्ति तन्तवः तदेव दत्ते दाताऽपि, यद् भाले लिखितं भवेत् । त्रिपत्र्येव पलाशेऽभूद्, वर्षत्यपि पयोधरे हित्वा बलं कुलं शीलं, पक्ष्मलक्ष्मीमुपास्महे । फलं तरुस्थं सत्पक्षः, काकोऽत्ति न च केशरी वित्तं विनोपद्रवाय, स्वमित्रमपि जायते । नीरं विना विनाशाय, न किं सूरः सरोरुहाम् ? ॥ 126 ॥ ॥ 127 // // 128 // // 129 // // 130 // // 131 // . 27 Page #37 -------------------------------------------------------------------------- ________________ सहाये सति सोत्कर्षा, शक्तिस्तेजस्विनामपि । यदग्नेर्दीप्यते दीप्ति,-र्जवने पवने सति ॥ 132 ॥ यत्रास्ते ननु तेजस्वी, स्थानं तदपि मान्यते । अरणौ काष्ठमात्रेऽपि, लोकानां किमु नादरः ? ॥ 133 ॥ तुच्छात्मोज्झति दृढतां, सद्यः सङ्गे प्रभाभृताम् । लाक्षा साक्षाज्जलं जज्ञे, संपर्केण हविर्भुजः ? ॥ 134 ॥ . निःशक्तयोऽपि संयुक्ता, भवन्ति बलहेतवः । गुडकाष्ठपयोयोगे, मद्यशक्तिर्महीयसी' .. ॥ 135 ॥ किं करोति कठोरोऽपि, सङ्गते महसां निधौ ? / ... गाहयामास लोहोऽपि, द्रवतां मिलितेऽनले ॥ 136 ॥ तेजस्तिष्ठतु सङ्गोऽपि, तद्वतां बीजमचिषाम् । पश्य पावकसंयोगा,-ज्जलमप्यतिदाहंकृत् ॥ 137 ॥ गता यत्राऽपि तत्रापि, वाग्मिनो विश्ववल्लभाः । पुरग्रामवनोद्याने, कोकिलाः श्रुतिशर्मदाः ॥ 138 ॥ सति स्वामिनि दासानां, तेजो भवति नाधिकम् । नि नि भानि जायन्ते,-'त्युदिते रजनीकरे ॥ 139 ॥ दैवमेव प्रपन्नानां, पुंसामाशा फलेग्रहिः । अपिबद्भिर्भुवस्तोयं, चातकैस्तुतुषेऽम्बुदात् ॥ 140 ॥ लभ्यते लघुता सद्भिः, परपार्श्वमुपस्थितैः । सनक्षत्रा ग्रहाः सर्वे,-'स्तं गताः सूर्यपार्श्वगाः ॥ 141 ॥ पदं पराभवानां स्यात्, पुमांस्तेजोभिरुज्झितः । पदप्रहारैर्न घ्नन्ति, किं निर्वाणं हुताशनम् ? ॥ 142 ॥ दोषे तुल्याऽवकाशेऽपि, गुणी मान्यो न चेतरः । छिद्रे सत्यपि हारोऽस्थात्, कुचयोन च नूपुरम् ॥ 143 ॥ Page #38 -------------------------------------------------------------------------- ________________ // 144 // // 145 // // 146 // // 147 // // 148 // // 149 // तुच्छात्माऽपि पराभूतः, सद्यः स्यादभिभूतये । फूत्कृतेन हतं भस्म, स्वमयं कुरुते मुखम् स्वं विनाश्याऽपि तुच्छात्मा, भवेदन्यविनाशकृत् । पावके पतितं पाथः, स्वस्य तस्य च हानये हीनानां वृद्धिरल्पाऽपि, नार्हा तेजोजुषामपि । भस्मानं भारितो वह्नि,-रसन्निव निरूप्यते विशेषाज्जडसंसर्गः, साक्षराणामनर्थकृत् । समर्थयन्त्यर्थमेनं, यल्लेखा लिखिताऽक्षराः नाप्नुवन्त्यबुधास्तत्त्वं, विद्वत्सु मिलितेष्वपि । किमन्धा मुखमीक्षन्ते, कृतेऽपि मुकुरे करे ? परात् प्राप्तप्रतापानां, बलाधिक्यं कियच्चिरम् । दिवैवोष्णत्वमुष्णांशु,-तप्तानां रजसामभूत् महान्तो मिलिताः सन्तो, यच्छन्त्याधिक्यमात्मनः । शुक्ति(:) संयुक्तितो मुक्ता,-फलत्वं जलमापयत् स्वच्छात्मनि सङ्गतेऽपि, श्यामात्मा यात्यनिर्वृतिम् । kapUra'ntarnihite'pi, दृगश्रूणि विमुञ्चति नैवास्थानस्थितं वस्तु, वस्तुतः श्रियमश्नुते । महार्ण्यमपि काश्मीरं, रोचते न विलोचने . शुद्धात्मा दुःखदाताऽपि, भवेदायतिशर्मदः । बाष्पपातेऽपि कर्पूराच्-छइत्यं तदनुः चक्षुषोः दुर्मुखानां गुणप्राप्ति,-दु:खाय जगतामपि । छिद्राऽन्वेषी परप्राणान्, हन्ति बाणो हि तादृशः अन्त:शिष्टा अपि मुखे, दुष्टा अप्रीतिकारिणः । दुष्टाः किं नाऽहयस्तुण्डे, सविषे निर्विषा हृदि ? . . . . 20 ॥ 150 // // 151 // // 152 // // 153 // // 154 // // 155 // Page #39 -------------------------------------------------------------------------- ________________ // 156 // // 157 // // 158 // // 159 // // 160 // // 161 // दोषः स्तोकोऽपि नीचानां, जगदुद्वेगकारणम् । वृश्चिकानो विर्ष दुष्ट,-मपि पुच्छाऽग्रगं विषम् सदुक्तिरपि दोषाय, कदाग्रहजुषां सखे ! / संनिपातवतां सर्पि,-ष्पानं तवृद्धये न किम् ? भवन्ति सुमनःसङ्गा,-दपि क्षुद्रास्तदन्तिनः । यत्तिला मिलिताः पुष्प,-र्बभूवुस्तन्मया इव । वाचोऽपि जडतः प्रादु,-भूताः सन्तापहेतवे । जाता जीमूततो विद्यु,-न्न स्यात् किं दाहदायिनी ? क्षुद्रात्मानोऽन्तरागत्य, सृजन्ति महतां क्षितिम् । मशका: करिकर्णान्तः, प्रविश्य घ्नन्ति तं न किम् ? स्यादपि स्वल्पसत्त्वानां, भूयसी भीमहात्मनाम् । मशका यान्तु मा श्रुत्यो,-भियेतीभश्चलश्रवाः महान् सद्यः समुत्पन्नो,-'प्युपकाराय भूयसे । व्यजनोद्भूतोऽपि वातः, शैत्यं धत्ते न किं द्रुतम् ? महस्विनोऽप्यवश्यं स्यात्, तुच्छात्माऽनर्थकारणम् । तृणलेशेऽन्तःपतिते, बाष्पपातो न किं दृशोः ? . महात्मनां विपत्तौ स्या,-दुत्साह: श्यामलात्मनाम् । किमस्तसमये भानो,-र्न च्छाया वृद्धिभागभूत् ? श्यामात्मानः समायान्ति, न्यत्कृता अपि सत्वरम् । / झटित्येव यदुद्यान्ति, मुण्डिता अपि मूर्धजाः महानास्तां तदभ्यर्ण,-भाजोऽपि दृग्ग्रीय्सी। कुञ्जराः कीटिकाकल्पाः, शैलमूर्धनि तस्थुषाम् लघोस्तेजस्विताऽपि स्या,-न्महतोऽपि लघुत्वकृत् । संक्रान्तो मुकुरकोडे, भूधरः कर्करायते ॥ 162 ॥ ॥ 163 // // 164 // // 165 // // 166 // // 167 // 30 Page #40 -------------------------------------------------------------------------- ________________ // 168 // // 169 // // 170 // // 171 // // 172 // / // 173 // लघीयसां गतिर्यत्र, न तत्र महतां गतिः । पिपीलिकानामारोहो, यद् गजानामगोचर: संग्रहः श्रियमिच्छद्भिः, कर्तव्योऽपि लघीयसाम् । संगृहीतं दृशोरासीत्, कज्जलं किं न कान्तये ? सत्कृतोऽपि त्यजत्येव, न खलः खलतां खलु । कटुतां नाऽत्यजनिम्बः, पायित: ससितं पयः वंश्येषु विनयिष्वेवा,-'धिरोहन्ति गुणाः सखे ! / नतिमत्येव कोदण्डे, दृष्टं यद् गुणगौरवम् वासस्थानविनाशाय, भवन्ति सुकृतीतराः । काष्ठकीट न किं दृष्टा, ईदृगदुष्टविचेष्टिताः ? पतितस्य निजस्याऽपि, न सङ्गो गुणिनां मतः । / यत्संस्तुतावपि त्यक्तौ, हारेण युवतिकुचौ एकेन बहुदोषोऽपि, गुणेन बलिना प्रियः । हारः सच्छिद्रमुक्ताढ्यो, मान्यो नैकगुणोऽपि किम् ? लघूनपि गुरूकुर्युः, स्वमहोभिर्महस्विनः । पश्य दीपप्रभादीप्तं, लघु रूपं महत्तरम् । सेवा तिष्ठतु शिष्टाना,-मपि दर्शनमर्थकृत् । न स्यात् संपत्तये केषां, प्रेक्षणं चाषपक्षिणाम् ? अचेतनोऽप्यपुण्यात्मा, सेवितोऽनर्थसार्थकृत् । / न च्छायाऽप्युपविष्टानां, किं कलेः कलिकारिणी यत्र तत्र समेतः स्याद-पुण्यः पदमापदाम् । प्राप्तो वहति पानीयं, यत्र तत्राऽपि कासरः अचेतनोऽपि धन्यात्मा, सेवितः संपदे सखे ! / चिन्तामणिः किमश्माऽपि, न सूते श्रियमीप्सिताम् ? 31 ॥ 174 ॥ // 175 // // 176 // // 177 // // 178 // // 179 // Page #41 -------------------------------------------------------------------------- ________________ अयच्छन्तोऽपि संपत्ति, प्रीतये विपुलाशयाः । / अददानोऽपि विद्युत्त्वा (मा),-न मुदे किं कलापिनाम् ? ॥ 180 ॥ वित्तवत्स्वेव जायेत, नृणां प्रीतिर्महत्स्वपि । हर्षः सप्रतिमेष्वेव, चैत्येष्वप्रतिमेष्वपि ॥ 181 ॥ सदसतोरीक्षितयोः, सौहृदं सति संभवेत् । घृते भवति वाल्लभ्यं, जग्धयोघृततैलयोः ॥ 182 ॥ . सृजन्ति विशदात्मानो, विवेकं वस्त्ववस्तुनोः । मराला एव कुर्वन्ति, निर्णयं क्षीरनीरयोः ॥ 183 ॥ आपत्प्राप्तोऽपि तेजस्वी, परस्मा उपकारकृत् । किमस्तं व्रजता न्यस्तं, न dIpeM'zumatA महः ? ॥ 184 ॥ सुखयन्ति जगद् वाग्भि,-लघीयांसोऽपि वाग्मिनः । किं न लघ्व्योऽपि गोस्तन्यो, रसैविश्वसुखावहाः ? ॥ 185 ॥ महानपि प्रसिद्धोऽपि, दोषः क्वाऽपि गुणायते । न जरा भाति किं दीक्षा,-भाजि भिषजि राजि च? ॥ 186 ॥ आस्तां प्रभावांस्तत्प्राप्त,-प्रभोऽपि जनकृत्यकृत् । सूर्यादाप्तरुचोऽप्यासन्, यद्दीपाः कार्यकारिणः ॥ 187 ॥ धत्ते महस्वितां मूर्ख,-मलिनोऽपि महाधनः । भ्रमवच्छाणसंसर्गी, किमसिन विभासुरः ? ॥ 188 ॥ धत्ते शोभां विशेषेण, जहोऽप्यत्युग्रसङ्गतः । / मिलितं किं श्रियं याति, पानीयं नासिधारया ? ॥ 189 ॥ एको दुर्जनदृग्वारी, दोषो विदुषि जायते । रेखा स्याद् बालभालस्था-'ऽञ्जनी दृग्दोषवारिणी ॥ 190 ॥ पापः सतां सभान्तःस्थो, रक्षिता तद्गुणश्रियाम् । न किमन्तर्गतोऽङ्गारः, पाति कर्पूरसंपदम् ? ॥ 191 ॥ Page #42 -------------------------------------------------------------------------- ________________ // 192 // // 193 // // 194 // // 195 // // 196 // // 197 // तुङ्गानामापदं हर्तुं, तुङ्गा एव भवन्त्यलम् । समर्थास्तोयदा एव, तापं हर्तुं महीभृताम् कलावन्तो विशिष्यन्ते, पुरतोऽपि प्रभाभृताम् । सति सूरे शशी तस्मिन् सति नान्यश्च दृश्यते एकाऽन्वयभुवोऽपि स्युः, शुद्धाः पूज्या न चेतरे । गोजातमपि मान्यं यद्, गोरसं न च गोमयम् रसिकैरेव बुद्ध्यन्ते, रसिकानां गिरः सखे । ध्रियन्ते वसुमत्यैव, यत्पयांसि पयोमुचाम् तुल्येऽपि विषयोल्लेख, आकृतिस्तु बलीयसी । पुंसामेवाग्रहः स्त्रीषु, न तासां तेषु चाभवत् समानेऽपि हि संबन्धे, निजार्थो बलवत्तरः । पत्न्याः पुत्रे महिष्याश्च, पुत्र्यां यत् प्रेम मानसम् मानोन्नता न मुञ्चन्ति, स्वं मानं प्रहता अपि । . नतौ नलिननेत्राया, न स्तनौ निहतावपि . कर्णे कर्णेजपैर्युक्तः, कोविदोऽपि विकारवान् । यद् गिरीशोऽप्यभूद् भीमो, द्विजिह्वाधिष्ठितश्रवाः विनेयास्ताडिता एव, संपद्यन्ते पदं श्रियाम् । सुवर्णमपि जायेत, हतमेव विभूषणम् । दोषे दौषैकदृग्दृष्टि,-र्न गुणे प्रगुणे पुनः । / खरांणां पतनेच्छा स्यात्, पांसौ न च जलेऽमले संप्राप्तसंपदोऽपि स्यु,-र्न सन्तः शीललोपिनः । किं कलाकलितोऽपीन्दु,-र्जही जिष्णुपदस्थितिम् ? तुल्येऽपि कर्मणि स्थान,-विशेषान्नरि गौरवम् । समाने भारनिर्वाहे, यद्वामे गुरुता गवि .. . 33 ॥ 198 // // 199 // // 200 // // 201 // // 202 // // 203 // Page #43 -------------------------------------------------------------------------- ________________ // 204 // // 205 // महतामपि दुर्मोचा, दुस्स्त्त्तान्त्र्विव्र्तिनी। . किमानैरमृतात्कनै, -मुमुचेऽन्तःकठोरता ? स्थानकें भूयसी शोभा-मपि सद्वस्तु गच्छति । स्त्रीदृशोरञ्जनस्य श्री,-र्या न सा नरचक्षुषोः स्थाने यच्छोभनं वस्तु, कुस्थाने स्यात्तदन्यथा । . वालाः पुंसां मुखे शस्ता, स्तुण्डे स्त्रीणामनर्थदाः . श्रेयानपि स्थितः पापैर् (पापे), गुणोऽन्येषां भयावहः । ऊर्णनाभे कुविन्दत्वं, मक्षिकाणामनर्थकृत् ' उपप, नाकाणामनयकृत् नाऽतिशुद्धस्वरूपाणां, दुरिते जायते रतिः । स्थीयते कलहंसैः किं, वर्षासु कलुषाम्भसि ? खलानां न स्तुतिस्तादृक्, प्रिया निन्दा च यादृशी । ॥ 206 ॥ ॥ 207 / / // 208 / / // 209 // // 210 // // 211 // // 212 // बहिस्तान्मञ्जवस्तुच्छा-अन्तः कठिनवृत्तयः । किमीदृक् क्वाऽपि केनाऽपि, नालोकि बदरीफलम् ? सृजन्ति तुच्छा अप्यति, महतीं महतोऽत्यये । तिष्ठन्ति तरणेरस्ते, मुद्रितास्याः खगा अपि प्रभावान्निष्प्रभेणाऽपि, सङ्गतः श्रियमश्नुते । / रविरुच्चैः पदं प्राप, गतोऽप्यङ्गारकौकसि . कलावानपि हीनत्वं, कलयेद्वक्रवेश्मगः । न नीचो वृश्चिकस्थः किं, बान्धवः कुमुदामभूत् ? दोषायते गुणः क्वाऽपि, दोषः क्वाऽपि गुणायते । केशेषु शुभ्रिमा दुष्टः, शिष्टस्तारासु कालिमा तुङ्गाः कार्यविशेषाय, मान्यन्ते तद्गुणप्रियैः । पोष्यन्ते दन्तिनो नूनं, दुर्गध्वंसाय पार्थिवैः ॥ 213 ॥ . ॥ 214 // // 215 // 34 Page #44 -------------------------------------------------------------------------- ________________ तुच्छोऽपि हृद्यवादित्वा,-ज्जायते मानभाजनम् । कि कीर: कामितां भुक्ति, नाप्नोति मधुरं ब्रुवन् ? ॥ 216 ॥ नीचा अपि पीडितायां, स्वजातौ यान्त्यनिर्वृतिम् । पूत्कुर्वन्ति न किं काकाः, काके मृतिमुपेयुषि ? ॥ 217 ॥ स्वजातिमेवं निघ्नन्ति, नूनं जडनिवासिनः । आकर्णिताः सकणैः किं, न मीनाः स्वकुलाशिन: ? ॥ 218 ॥ निवसन्ती वयं विद्मः, सवित्रीनेत्रयोः सुधाम् । दुग्धपानं विना कूआः, प्राणन्त्यर्भा निभालनैः ॥ 219 ॥ आढ्यस्तिष्ठतु तत्पार्श्व,-मपि तेजस्वि तेजसा । श्रीददिग्वर्तिमूर्तिः किं, भानुमानातिदुःसह: ? ॥ 220 ॥ रसाढ्या मध्ये मृदवः, स्युर्बहिः कर्कशा अपि । किमीदृक् ka'pi केनाऽपि, नालोकि कदलीफलम् ? ॥ 221 ॥ ददतो नात्मनो वित्त,-व्ययं ध्यायन्ति दानिनः । स्वनाशो रम्भयाऽचिन्ति, किं फलोत्सर्जनक्षणे ? ॥ 222 / / अचेतनोऽपि तुङ्गात्मा, श्रितो दत्ते निजं गुणम् । अधस्तात्तस्थुषां शोक,-नाशायाशोकभूरुहः ॥ 223 ॥ लभन्ते वाग्मिनो मानं, दुर्दशायां स्थिता अपि । कीर: पञ्जरसंस्थोऽपि, हारिगीरिति पाठ्यते ॥ 224 ॥ आस्तां वाक् प्रीतये प्रोच्चै,-निध्यातोऽपि कलानिधिः । किमीक्षितो मुदं दत्ते, न चकोरदृशां शशी? ॥ 225 ॥ अयुक्तमपि युक्तं त,-द्यच्चिरन्तनवाङ्मये । नदी व्योमनि तत्रापि, सरोजिनीति संमतम् ॥ 226 ॥ द्विजिह्वाधिष्टितः स्वामी, न क्लेशाय कलावताम् । कर्णाभ्यर्णस्थदृक्कार्णः, किमीशः शशिनो भिये ? ॥ 227 ॥ 34 Page #45 -------------------------------------------------------------------------- ________________ // 228 // || 229 // 230 // // 231 // / // 232 // // 233 // असंभाव्यमपि प्रोक्तं, पूर्वैः स्यादतिसूनृतम् । / पार्वती प्रस्तरापत्यं, सत्यमित्यवसीयते । गुणाः सौन्दर्यशौर्याद्याः, साक्षरत्वं विना वृथा । सौवर्णं स्यादपि स्वर्णं, किं विनाक्षरसञ्चयम् ? महतां जननस्थान,-मुक्तिरुनतये भवेत् । विन्ध्यत्यजां गजानां किं, नारात्रिकं नृपाजिरे ? सर्वतः स्याद्विनष्टोऽपि, गरीयान् गौरवास्पदम् । यदश्मा ज्वलितस्तूर्णं, चूर्णोऽभूद् भूपंवल्लभः दोषस्तिष्ठतु तद्भाजा,-मभ्यर्णमपि दुःखकृत् । छिद्रयुक्तघटीपार्वे, झल्लरी यनिहन्यते । गुणिनामपि संसर्गो, दुर्मुखाणां गुणाय न । शरे शरासनासक्ते, दृष्टा क्वाऽपि दयालुता ? यशःशेषोऽपि तेजस्वी, भवेदर्थाय भूयसे । न रूप्यस्वर्णयोः सिद्धि, सूतः सूते मृतोऽपि किम्? प्रदत्तेऽनर्थमत्यर्थं, दुर्मुखैः पक्षशालिता । पक्षवानेव यत् पत्त्री, परप्राणाऽपहारकृत् तुङ्गवंशभवा नार्यः, पतिं दौःस्थ्ये त्यजन्ति न । मुमुचे हिमवत्पुत्र्या, नग्नोऽपि किमनङ्गजित् ? महात्मानो विरोधाय, सङ्गभाजो जडात्मभिः । चन्द्रयुक्ता ग्रहाः सर्वे, विवाहेऽनर्थहेतवः यन्त्रणं युक्तिमज्जाने, स्तब्धानां चासितात्मनाम् । यत्सरोजदृशां बन्धः, कुचेषु चिकुरेषु च मूर्खाणामधिकत्वं स्या,-दुत्तमेषु प्रमादिषु । . जगज्जातजडं जज्ञे, यत्सुप्ते पुरुषोत्तमे 35 ॥ 234 / / ॥ 235 / / // 236 // // 237 // // 238 // // 239 // Page #46 -------------------------------------------------------------------------- ________________ बुद्धिमानपि निर्बुद्धेः, सङ्गतः स्याज्जगद्भिये । वर्यकार्यनिषेधी यद्, गुरु: केशरिणं गतः ॥ 240 ॥ धिग् दुष्टान् यान्ति स (य)त्सङ्गा,-न्महात्मानस्तदात्मताम् । प्रययौ पापतां पाप,-ग्रहसङ्गेन यद् बुधः ॥ 241 ॥ गुणः स्वल्पोऽपि संपत्त्यै, सखे ! दोषजुषामपि । सर्वाङ्गैर्भग्नभद्राया, भद्रायाः पुच्छमृद्धिकृत् ॥ 242 ॥ दौःस्थ्यं दोषास्पदं शश्वत्, स्यात् कलाशालिनामपि । ...कान्तोऽप्यभवत्पापः, शशाङ्क: क्षीणवैभवः ॥ 243 ॥ कृत्यं भवति नीचानां, यच्च नीरैर्न चेतरैः । कारूणामर्थसिद्धिर्या, खरैः सा च न सिन्धुरैः ॥ 244 ॥ तुच्छानां वक्रता तुङ्गै,-निराकर्तुं न शक्यते । केशेषु पतितो ग्रन्थिः, कुञ्जरैः किं निरस्यते ? ॥ 245 ॥ कदाचिन्नातिनीचांनां, संस्कारोऽपि गुणावहः । क्षालनं कम्बलानां स्या, द्यद्विनाशाय सत्वरम् ॥ 246 ॥ न सत्सङ्गगुणारोपः, शुद्धेऽप्यधमवंशजे । किं बिम्बावस्थितिः क्वापि, भवेत् स्वच्छेऽपि कम्बले? ॥ 247 ॥ शुद्धात्मानो विधीयन्ते, नाऽधमैः स्वसमाः समे । कम्बौ किमितरैर्वणे,-निधीयन्ते निजा गुणाः ? ॥ 248 ॥ जडात्मसु स्थिता व्यर्थं, महत्यपि महस्विता । व्यनक्ति स्वपरव्यक्ति, नेन्दोर्भा भासुराऽपि यत् ॥ 249 ॥ जातौ सदृशि सर्वत्र, गोत्रमत्रोन्नतिप्रदम् । पशुत्वे सति सिंहस्यो,-पमा रम्या शुनश्च न . ॥ 250 ॥ भवेन्मान्यः कठोरोऽपि, मध्ये मधुरिमाङ्कितः । नालिकेरफले चक्रु,- दरं कर्कशेऽपि के ? ॥ 251 ॥ .. . 30 Page #47 -------------------------------------------------------------------------- ________________ // 252 // // 253 // // 254 // // 255 // // 256 // // 257 // सिद्धे कार्ये जनेषूच्चै,-महानपि तृणायते । बध्यते मुकुटः स्तम्भे, विवाहानन्तरं न किम् ? गुणस्तुल्यास्पदेऽपि स्या,-निर्मले न ह्यनिर्मले । यत्सर्पिः प्राप्यते लोकै,-र्गोरसे न च गोमये दृश्यन्ते बहवः स्वल्प,-सत्त्वा नो सत्त्वशालिनः । पदे पदे पर्यटन्ति, भषणा न मृगद्विषः । संपदप्यल्पसत्त्वानां, स्यादवश्यमनर्थकृत् । कस्तूरी ननु कस्तूरी,-मृगाणां मृत्युकारिणी इह हेतुरनाना,-मप्रस्तावे गुणज्ञता । / गीतेषु रसिकैर्व्याधा,-दवापि मरणं मृगैः महिमा मूलतो याति, कुस्थानस्थितवस्तुनः । कस्तूरीतिलकं पङ्क,-मेव पामरमूर्धनि निर्गुणा गुणिभिः साकं, संगता यान्ति गौरवम् । न धान्यैर्मिलिता लोक,-गुह्यन्ते किमु कर्कराः ? तेजस्वी ननु तेजस्वि,-सङ्गे राजति नाऽन्यथा । यथा भाति मणिः स्वर्णे, न तथा त्रपुणि स्थितः . व्रजन्नपि जड: स्थान,-विनाशाय ध्रुवं भवेत् । नेत्रयोनिपतन्नीरं, हानये किं न तत्त्विषाम् ? अपि तुङ्गात्मनां संपद्, बहिर्भूताऽभिभूतये । रदार्थमेव द्विरदा, निहन्यन्ते वनेचरैः वाग्मिनः किं प्रकुर्वन्ति, मिलिते मलिनात्मनि ? / श्यामले कम्बले वर्णइ,-रितरैः का प्रतिक्रिया । गले नौ -रितौ का प्रतिक्रिया जन्मस्नेहः सतां स्वीयै,-हन्यते दुर्मुखैः क्षणात् । तन्दुलानां तुषैमैत्री, निरस्ता मुशलेन यत् ॥ 258 ॥ ॥ 259 // // 260 // // 261 // ' // 262 // // 263 // 30 Page #48 -------------------------------------------------------------------------- ________________ मन्दा भवन्ति सालस्याः, कलावन्तस्तु सोद्यमाः । त्रिंशन्मासान् शनिरास्ते, राशौ चेन्दुर्दिनद्वयम् ॥ 264 ॥ कोमलानां कठोरान्तः,-पतितानाममङ्गलम् । धान्यानां यद् घरट्टान्त,-र्गतानां कियती स्थितिः ? ॥ 265 ॥ सन्तः स्युः सङ्गताः सन्तः, श्रिये श्यामात्मनामपि । किं केशाः कलयामासु, न शोभां संश्रिताः सुमैः ? ॥ 266 ॥ प्रायो न हित(निहत?) एव स्यात्, कठोरात्मा रसप्रदः । यद् भग्नमेव दत्ते द्राग, नालिकेरफलं जलम् ॥ 267 ॥ तादृग् भोक्तरि नोत्कर्षो, यादृग् भोग्ये प्रवर्तते । न वेषाडम्बरस्तादृक्, पुंसां यादृग् मृगीदृशाम् ॥ 268 ॥ यद्येषां निकटं प्राय,-स्तत्तेषां वल्लभं भवेत् । . स्तनान्तःस्थितपयसां, स्त्रीणामेव पयः प्रियम् ॥ 269 ॥ न स्यात्तेजस्विनः शक्ति,-स्तादृग् यादृक् कलावतः । तादृग् नांशोर्बले शुद्धं, दिनं यादृग् निशापतेः ॥ 270 ॥ महिमानमक्षराणां, न वयं वक्तुमीश्महे । .. यत् कलिर्गालिदाने स्या,-दाशीर्वादे च सौहृदम् ॥ 271 ॥ का भवेदुन्नतिः पुंसां, स्वगुणस्तवने स्वयम् ? / रसस्य संभवः क्वापि, किं निजाधरचर्वणे ? ॥ 272 ॥ क्रियन्ते स्वमयाः सद्भि,-मृदवश्च न हीतरें । धीयते स्वगुणः पुष्प,-स्तिलेषु नो पलेषु च ॥ 273 ॥ तुच्छत्वेऽपि मृदुत्वं स्यात्, पद्धिग्रहणक्षमम् । पुष्पगन्धस्तिलैरेवा,-दीयते न दृषत्कणैः ॥ 274 ॥ लघीयानपि शिष्टात्मो,-पकाराय महीयसाम् । अब्धेरपामपाराणां, किं वृद्ध्यै नोदितः शशी ? - ॥ 275 ॥ . 36 Page #49 -------------------------------------------------------------------------- ________________ कुपुत्रैः कुलविध्वंसो, जातमात्रैविधीयते । मूलादुन्मूलनाय स्यात्, कदल्यां फलसंभवः । ॥ 276 ॥ धने सत्यपि तेजस्वी, नैधते सुहृदं विना । पिधानरूद्धवातः किं, दीप: स्नेहे सुदीप्तिमान् ? - ॥ 277 / / संपत्तौ च विपत्तौ च, महान् स्यात् समवैभवः । उदयेऽस्तमने चाऽपि, स्पष्टमूर्तिस्त्विषांपतिः ॥ 278 ॥ मूर्खाणामग्रतो वाचां, विलासो वाग्मिनां मुधा । लास्यं वेषसृजां वन्ध्यं, पुरतोऽन्धसभासदाम् . ॥ 279 ॥ सुखदुःखे समं स्यातां, सुहृदां सहवासिनाम् । .. सहैवोन्नतिपतने, स्तनयोरेकहत्स्थयोः । ॥ 280 ॥ संबन्धेऽपि दुराचार,-चञ्चवः स्युरपण्डिताः । का सुता का स्वसा काऽम्बा, पशूनामविवेकिनाम्? ॥ 281 ॥ प्रातिवेश्मिकदुःखे स्यु,-मूंदूनामसमाधयः । जातायां मूर्ध्नि पीडायां, किं दृशोर्न त्विषाम्पतिः ? ॥ 282 ॥ सेवाप्रडं भवेद्विश्वं, निष्ठुरेऽपि धनाद्भुते । - कीटकैः कॢप्तपीडायां, केतक्यां किमु नादरः ? ॥ 283 ॥ शुद्धात्मनि गतेऽपि स्यात्, स्थानं तद्भावभावितम् । किं विक्रीतेऽपि कपूर, नास्पदं सौरभान्वितम् ? ॥ 284 ॥ नोज्झन्ति तद्गुणाः स्थानं, गतस्याऽपि दुरात्मनः । गन्धस्त्यजति किं पात्रं, निष्काशितेऽपि रामठे? ॥ 285 ॥ अतिप्रेयान् महात्माऽपि, भवेत्रावसरं विना। . यत्तकोदनवेलायां, शर्करा कर्करायते - ॥ 286 ॥ अधिकारात् स्यादर्थस्य, प्रतीतिः प्र्तिभान्विण्ता। . रणे राजन्ति मातङ्गा, अत्र कुञ्जरनिर्णयः ॥ 287 ॥ Page #50 -------------------------------------------------------------------------- ________________ सच्छिदै रसिकात्मभ्यः, क्वचिन्नादीयते रसः । नीरं नीराशयेभ्यः किं, चातकैः परिभुज्यते ? ॥ 288 ॥ अहो ! तेजस्विननं कापि, कला कौशलपेशला । चिन्ता चिन्तानिवृत्तिश्च, दृग्भ्यामेवाऽवगम्यते ॥ 289 ॥ सेवा तिष्ठतु दुष्टानां, दर्शनादपि भीतयः । प्रेक्षिता अपि किं सर्पाः, न संत्रासस्य कारणम् ? ॥ 290 ॥ अकीर्तिः पापसङ्गेऽपि, लघो: स्यान्न गरीयसः । विनश्येद्वायसैः पीते, तोये कुम्भश्च नो सरः ॥ 291 ॥ अपि सत्सु कलावत्सु, पूज्यते पदर्चिषाम् । नेन्दौ सत्यपि किं प्रात,-नमस्कुर्वन्ति भास्करम् ? ॥ 292 / / सत्यामप्यन्यसामग्यां, न स्यात् कालं विना फलम् । आविर्भूयाद् घृतं दुग्धात्, किं विना दिवसान्तरम् ? ॥ 293 ॥ कर्कशेष्वपि या तस्थौ, सतां वाक् सा च नाऽन्यथा । ये वर्णा ग्रावसूत्कीर्णा, भवेत्तेषां किमत्ययः ? ॥ 294 ॥ लघूनामपि बाहुल्यं, दोष्मतामप्यशर्मकृत् । दुःसहाः शकटोद्वाहे, धुर्याणां धूलयो न किम् ? ॥ 295 ॥ अन्तःसारे गतेऽप्युच्चैः, शुद्धात्मा मानमर्हति । हतेऽपि नवनीते किं, न लोकैस्तकमादृतम् ? ॥ 296 ॥ आत्मसात्कुरुते सिद्धि, सर्वतः सरलः पुमान् । कूपस्तम्भो न किं लेभे, यानपात्रे प्रधानताम् ? ॥ 297 ॥ सरलोऽपि मुखे दुष्ट,-स्त्रासकृज्जगतां मतः । कदाऽपि कोऽपि न क्वाऽपि, कुन्ततः कलयेद्भियम्? ॥ 298 ॥ पापात्मानो निजाय, परेषामसुखेच्छवः । घृतालाभाय तत्स्वामी, गवामिच्छति तुच्छताम् ॥ 299 ॥ / 41 Page #51 -------------------------------------------------------------------------- ________________ गते सारे मृदूनां स्या,-दवस्थास्पदमश्रियाम् । त्यक्तस्नेहास्तिलाः पश्य, खलतां प्रतिपेदिरे अल्पीयसाऽपि पापेन, विनश्येत् सुकृतं बहु । दुग्धं काञ्जिकलेशेन, प्रस्फुटेदतिबपि ॥ 301 ॥ व्यसनेऽपि विमुञ्चन्ति, स्वकीया न हि कहिचित् । शुष्के सरसि तत्रैव, म्लानाः पङ्कजपङ्क्तयः ... ॥ 302 ॥ तनवः पतिताः क्लेशे, त्यजन्ति चिरसौहृदम् । जन्मस्नेहः क्षणात्त्यक्तो, यन्त्रान्त:पतितैस्तिलैः . ॥ 303 ॥ अल्पैनियति नोपायै,-नवीनाऽपि तमोमतिः । यत् सद्यस्कोऽपि किं नीली,-रागोऽद्भिरगमत्क्षितिम्? ॥ 304 ॥ प्रचुरा प्रकृतिः प्रायः, प्रेक्ष्यते पापपूरिता । स्त्रीरूपो वाऽयं पुंरूपो, द्विधा दृष्टो नपुंसकः ॥ 305 ॥ अपि स्वच्छात्मनां नीच,-गामितां हन्ति कोऽपि न । वारिता केन किं क्वाऽपि, सलिलानामधोगति: ? ॥ 306 ॥ ददृशेऽपि व्यथायोगे, पुरस्तात् साहसी भवेत् । अगत्वाऽपि प्रहारेषु, पाण्योयुगलमग्रतः ॥ 307 / / अन्तःसारोऽप्यशुद्धात्मा, न क्वचिद्वल्लभो भवेत् । काम्यश्चाण्डालकूपः किं, भूयसाऽप्यम्भसा भृतः ? ॥ 308 ॥ सर्वे धर्माः पिधीयन्ते, दोषेणैकेन भूयसा । किं नाशं नेतरे वर्णाः, प्रयान्ति मलिनाम्बुना ? ॥ 309 ॥ दुःस्पर्शः पापवृत्तीनां, जडे स्यान्नेतरात्मनि । काकोत्सृष्टमपानीयं, पानीयं न पुनघृतम् न स्यान्मध्यस्थता शस्ता, कुस्थानैर्निर्मिता स्ती। यद् भवेत् प्राणवान् पण्ड,-स्तुन्दे मध्यस्थतां दधंत् ॥ 310 ॥ 42 Page #52 -------------------------------------------------------------------------- ________________ // 312 // // 313 // // 314 // // 315 // // 316 // // 317 // नासन्नेऽपि रतिः पापे, तुङ्गे दूरेऽपि चादरः । निष्कास्यते गृहादोतु,-र्वनाच्चानीयते करी गुणिसङ्गे कृते नून,-मन्याः पुण्योपलब्धयः । चीरे परिहितेऽन्येषां, शृङ्गाराणां परिग्रहः विनोपायेन वैदग्ध्यं, शिक्ष्यते सन्निधौ सताम् । मुधैवामोदलब्धिः स्या,-न्न किं सौगन्धिकापणे ? एकोऽपि सुमना दत्ते, यं गुणं तं न पार्थिवाः । एकपुष्पेण सौरभ्यं, यन्न रत्नशतेन तत् जातिसाम्येऽपि सर्वत्र, संपत्तिरतिरिच्यते । तरुत्वेऽप्यन्यवृक्षेभ्य,-श्चम्पको यद्विशिष्यते गुणमुक्ताः स्वयंपापाः, परच्छिद्रगवेषिणः । बाणा बाणासनान्मुक्ता, निदर्शनमिहाऽभवत् दौष्कर्य जायते तुङ्गा,-च्छ्रयतां न च मुञ्चताम् । . चिन्त्याऽत्र शैलशृङ्गेषु, क्रियाऽऽरोहावरोहयोः . सर्वशक्त्याश्रितोऽनर्थ,-हेतुः स्वोऽपि जडाशयः । स्यादन्त:पतितानां किं, कूपः स्वोऽपि न मृत्यवे ? यदागमे भवेवृद्धि,-स्तन्नाशे चार्तिरर्हति । यौवनेऽभ्युन्नतौ तस्मिन्, गते च पतितौ स्तनौ करोति गुणवानेवो,-पकारं सर्वदा सखे ! / . . ग्रीष्मे प्रावृषि शीते च, त्राणकृत् पट एव यत् ज्योतिष्मांश्छिद्रलीनोऽपि, स्यादणूनां प्रसिद्धये । यज्जालान्तरगे भानौ, ज्ञायन्ते रेणवोऽणवः लघीयसाऽपि सुहृदा, मिलितेन बलोन्नतिः । फूत्कारेण हि सप्ताचिः, प्राणपुष्टिं बिभर्ति यत् 43 ॥ 318 ॥ ॥ 319 // // 320 // // 321 // // 322 // // 323 // Page #53 -------------------------------------------------------------------------- ________________ // 324 // // 325 // // 326 // / // 327 // . // 328 // // 329 // क्वचिदाह्लादयेद्विश्व,-मपि जाड्यं कलावताम् । मुदे निशि न कि ग्रीष्मे, शीता अपि विधोः करा:? सुखचिह्नमपि स्थाना,-'भावाद् भवति कुत्सितम् । हसन् बाढस्वरेण स्या,-दपमानपदं पुमान् कृत्वाऽरेरपि विनयं, दुर्दशां गमयेत् सुधीः । यद्वेतसः सरित्पूरं, नम्रीभूयातिवाहयेत् यज्जातं तद् बभूवैव, का कार्या तत्प्रतिक्रिया ? / ब्रूहि भो ! मुण्डिते मूर्ध्नि, किं मुहूर्तावलोकनम् ? सुखं च दुःखमथवा, यद् भूतं मा स्म चिन्तय । - लोकोक्तिरपि यद्विप्रइ,-नातीता वाच्यते तिथि: कायेनैव श्रियां हानौ, वल्लभास्तुङ्गमूर्तयः । अपि पुष्पफलाऽभावे, शाखाभिश्चन्दना मुदे लघूनां यत्र तत्राऽपि, निर्वृतिर्महतां न च । शशानां यत्र तत्राऽपि, यच्छाया न च हस्तिनाम् . नीचमध्योत्तमेषु स्या,-तुल्या दृग् विशदात्मनाम् । किं संक्रान्तिन शीतांशोः, कूटकूपपयोधिषु ? . मयाऽस्थापीति मावज्ञा,-स्पदं तेजस्विनां कृथाः । स्वयमुद्दीपितो दीपो, हतोऽङ्गुल्या न कि दहेत् ? - नाऽलं स्वार्थेऽपि शुद्धाः स्युः, परस्परमसङ्गताः । किं मिथो मिलनाभावे, दन्ताश्चर्वणचञ्चवः ? दुष्टधीर्वधितो यत्र, भवेत्तत्स्थाननाशकृत् । अग्निः प्रोद्दीपितो यत्र, तद्दाहे नास्त्यनिर्णयः इमाः स्त्रिय इतीमासु, मा स्म कुर्ववही(हे)लनम् । किमङ्गुलीविनाऽङ्गुष्ठः, कृत्यं कर्तुं किमप्यलम् ? 44 ॥ 330 ॥ // 331 // // 332 // // 333 // // 334 // // 335 // Page #54 -------------------------------------------------------------------------- ________________ // 336 // // 337 // // 338 // // 339 // // 340 // // 341 // गतामवस्थां मा ध्याय, राज्ञि व्रतिनि योषिति । कौशेया भोजपूर्वा यत्, कृमिकर्दमलोमजाः अपि पूर्वसुखं गच्छ, त्युत्सवेऽप्यमहात्मनाम् । दत्तहर्षासु वर्षासु, नाऽर्काणां किमपत्रिता पापवान् संगतः पापैः, स्यान्महानर्थकारणम् । खरैरुत्थापितः पांशु,-विशेषात् किं न पुण्यहृत् ? अव्यक्ता अपि हृष्यन्ति, संरावरसशीलिताः । जहाति जननीगीतै,-र्न किं रुदितमर्भकः ? विधत्ते कृत्यमुग्राणां, तुच्छोऽपि तत्परिच्छदः । न हि फेनस्य सन्तुष्टिः, स्यात्तदीयैस्तुरैरपि ! कलिः कलिकृतां पार्वे, स्थितानामप्यभूतये । वंशसंघर्षभूरग्निः, किं दहेन्नाऽखिलं वनम् ? सुखचिह्नमपि स्थाने, प्राप्तमाह्लादयेज्जगत् । स्थितं किं कामकृन्नासीत्, स्मितं स्मितमुखीमुखे? गुरौ पूर्णेऽपि निर्बुद्धि,-स्तद्विद्यां लातुमक्षमः । अप्यब्धौ लेहनप्रह्वा, रसना रसनालिहाम् खलैरेव महात्मानः, क्रियन्ते रसनिर्भराः । आतपैरेव पच्यन्ते, यत्फलान्याम्रभूरूहाम् महोत्सवाय मन्यन्ते, पापिन: पापसंस्तवम् । किं निर्भरं न नृत्यन्ति, बहिणो विषवीक्षणात् ? समानत्वेऽपि भोगानां, विशेषः स्वस्वचिह्नयोः । भवेन्मैथुनतस्तृप्ति,-र्नराणां न च योषिताम् गुणदोषसमत्वेऽपि, गुणख्यातिर्महात्मनाम् । रत्नकर्करमातृत्वे, रत्नगर्भा वसुन्धरा .. . 45 ॥ 342 // // 343 // // 344 // // 345 // // 346 // // 347 // Page #55 -------------------------------------------------------------------------- ________________ // 348 / / // 349 // // 350 // // 351 // // 352 // // 353 // चिह्नवत्त्वे समानेऽपि, लज्जाया बीजमाकृतिः । स्त्रीणां स्त्रीणां न लज्जा स्यात्, पुंसां पुसां च भूयसी धने गतेऽपि दौर्गत्यं, न कदाऽपि कलावताम् । प्रमीतेऽपि भुजङ्गे किं, वैधव्यं पणसुध्रुवाम् ? . ऐश्वर्यमूर्जदोजोभि,-घनैः परिजनैर्न च । एकोऽप्येणेशतां सिंहो, भुङ्क्ते नइणो मृगौघवान् दारेष्वेवादर: पुंसां, यत्र तत्राऽपि दृश्यते । तुल्येऽप्यर्थे वधूधाम्नि, विवोढुं यान्ति यद्वराः दोष्मान्नारिवधोद्युक्तः, परिवारमपेक्षते । . घ्नतः करिघटामासीत्, कः सिंहस्य परिच्छदः ? प्रभुता स्याददत्तैव, दोष्मतामतिशायिनी । आधिपत्यं मृगैर्दत्तं, किमु केसरिणामभूत् ? कोमलानामनाय, व्यापारः कठिनात्मनाम् । न स्याद्घमिर्घस्ट्टानां, कणानां दलनाय किम् ? येषां संपत्तयः प्राय,-स्तेषामेव विपत्तयः । हयेऽधिरोहः पुंसां स्यात्, पुंसां चांहिषु शृङ्खला . स्यात्तस्मिन्नेव संबन्धे, पृथग् नामाकृतेर्वशात् । यत्पितुः सोदरः काकः, स्वसा तस्य फईति च प्रायः सापदमेवानु,-सरन्ति नरमापदः । यत्कलङ्किनमेवेन्दु, क्षीणत्वमनुधावति अप्युत्तुङ्गा गते सारे, भवन्ति नतिकारिणः । न दृष्टा यौवने याते, नम्रता किमुरोजयोः ? महतामपि केषाञ्चित्, फलं नाडम्बरोचितम् । तुच्छं फलं न किं दृष्टं, सद्विस्तारोद्भटे वटे? - ॥ 354 ॥ ॥ 355 // // 356 // // 357 // // 358 // // 359 // 4 Page #56 -------------------------------------------------------------------------- ________________ // 360 // // 361 // // 362 / / // 363 // // 364 // // 365 // स्वल्पसत्त्वैरपि स्त्रीणां, पराभूतिर्न सह्यते । पक्षिणोऽपि प्रकुर्वन्ति, स्वकलत्रकृते कलिम् . द्विजिह्वा दम्भमुज्झन्ति, निजस्थाने समागताः । बिले बिलेशयाः प्राप्ताः, किं न मुञ्चन्ति जिह्मताम्? लघूनामपि केषाञ्चि,-दात्मवि................... / कृशाऽपि किं न कूष्माण्डी, दत्ते गुरुतरं फलम् ? संशये सम्पदां मानो,-नता एवासिताननाः । पयोऽस्तु माऽस्तु वा तौङ्ग्यं, तारुण्ये स्यादुरोजयोः सङ्गं श्यामात्मनां मुञ्च, पदमुच्चैर्यदीहसे । तैलं त्यक्तखलं श्रीमन्,-मूर्धानमधिरोहति भग्नता ज्ञायते सज्जी-भूतेऽपि शिथिलात्मनि । लाक्षासज्जोऽपि नाज्ञायि, भग्नोऽयमिति किं घटः ? धन्यात्मा भग्नभावोऽपि, भवति प्रीतिमान् पुनः । भूतोऽपि दलशः स्वर्ण,-कलश: सन्धिमेति यत् गते प्रसिद्धिमूलेऽपि, गुणे सा स्यात्.प्रभाभृताम् । सहस्रपात्त्विषां प्रेयान्, पादहीनोऽपि संमतः खेदिता अपि संशुद्धाः, स्युः परस्परसङ्गताः । मर्दिता अपि किं नोर्ण,-तन्तवो मिलिता मिथः ? दत्तं ज्योतिष्मते वित्तं, सद्यः संपद्यते श्रिये । . द्राग्दीपों निहिते स्नेहे, वस्तुवातं प्रकाशयेत् कुपात्रे निहिते शास्त्रे, नाधाराधेययोः शुभम् । कुम्भेऽप्यामे.जले न्यस्ते, नाशः स्यादुभयोरपि नाप्नोति द्युतिमान् मानं, विना सङ्गं लघीयसाम् । विना गुञ्जातुलां मूल्यं, क्वचित् काञ्चनमर्हति ? 47 ॥ 366 ॥ // 367 // // 368 / / // 369 // // 370 // // 371 // Page #57 -------------------------------------------------------------------------- ________________ / . अंशोऽपि दुष्टदृष्टीना,-मन्येषां स्याद्विनाशकृत् । / व्याघ्राणां वाललेशोऽपि, जग्धो जीवितहानये ॥ 372 ॥ अतिस्वच्छात्मनामन्त,-वृत्तिर्विज्ञायते सुखम् । वस्तुनः काचपात्रान्त,-र्गतस्यावगमो न किम् ? गतम्यावगमो न किम ? ॥373 ॥ अन्तर्निहितसाराणां, गोपने प्रीतिरुत्तमा । यदीक्ष्यते महान् यत्नो, हृत्पिधाने मृगीदृशाम् ॥ 374 ॥ प्राप्तः परप्रियापावं, कलावानपि दुर्ग्त्ः। क्षीणत्वं याति किं नेन्दुः, पूर्वदिग्भागमागतः ? ॥ 375 ॥ कर्कशा अपि सत्पात्र, सङ्गताः पारगामिनः । / नाम्भोधि यानपात्रस्था, दृषदोऽपि तरन्ति किम् ? ॥ 376 ॥ दुरात्मानश्चिरायुष्काः, प्रायशः स्युर्न चेतरे । चिरजीवित्वसंयुक्ता, वायसा न सितच्छदाः ॥ 377 ॥ शुचयो मण्डनं जन्म,-भूमिगा वा परत्रगाः । दन्ता दन्तिमुखे भूषा, करे वा हरिणीदृशाम् .. ॥ 378 ॥ परिवारे प्रभूतेऽपि, दुःखं दुर्दैवदण्डिमाम् । . छिद्यन्ते न हि बुब्बूलाः, कोटिशः कण्टकेषु किम् ? ॥ 379 ॥ महापरिकराकीर्णो, लघीयानपि सत्फलः । बृहद्दलायां रम्भायां, लघ्व्यां किं नामृतं फलम् ? . ॥ 380 ॥ त्वरयैव व्ययं याति, ज्योतिष्मानप्यसारभूः । तृणाज्जातस्य यद्बह्न:, कियती स्यादवस्थितिः ? ॥ 381 ॥ फलं दत्तेऽतितुङ्गोऽपि, तुच्छं तुच्छपरिच्छदः । यद् बुब्बूले फलं फल्गु, गुरावप्यगुरुच्छदे ॥ 382 ॥ लभते हृत्सु सौहार्द, स्थैर्यं नैवास्थिरात्मनाम् । पांसूनामुपरि न्यस्तैः, स्थीयते कियदक्षरैः ? ॥ 383 ॥ 48 Page #58 -------------------------------------------------------------------------- ________________ // 384 // // 385 // // 386 // // 387 // // 388 // // 389 // सान्द्रापि न स्थैर्यवती, प्रीतिः पारिप्लवात्मनाम् । अदभ्राऽपि किमभ्राणां, छाया न क्षणनश्वरी ? नीचानामप्यवष्टम्भः, सापदां महतां हितः । अपि भग्नाः कार्यसृजो, जतुना संहिता घटाः उद्धता अलमुद्धर्तु,-मौद्धत्यं दुरितात्मनाम् । क्षाराणामेव सामर्थ्य, मलनाशाय वाससाम् सङ्गताः कलये नूनं, कठिनाः कठिनात्मभिः । अग्निरुत्पद्यते सद्यः, संयोगे ग्रावलोहयोः यत्र तिष्ठेत् कठोरात्मा, तत्राऽनर्थाय भूयसे । मध्येघण्टं स्थिता लाला, घण्ट हन्ति समन्ततः । गुणहारिणि मन्देऽपि, न्यस्यते गुरुणा स्वधीः । बिम्बन्यासः सुखाधेयः, पीवरेऽपि हि चीवरे मध्यस्थः प्रतिभूः कॢप्तः, स्याद्धिताय द्वयोरपि । . देहल्यां निहितो दीपो, बहिर्मध्ये च तेजसे . गुणस्तनोति स्वल्पोऽपि, मानं श्यामात्मनामपि । मधुरेण स्वरेणाऽपि, काम्यन्ते किं न कोकिला: ? तुङ्गेष्वपि विना दोषै,-र्न गुणाः स्थैर्यधारिणः । वालैरपि विना मौलौ, पुष्पाणां किमवस्थितिः ? प्रस्तावोचितवाक्येन, कटुवागपि मान्यते । . . प्रस्थितैर्वामतः कूजन्, यत् काकः कीर्त्यतेऽनघः भवेत्तेजस्विनां प्रायो, गुणस्तेजस्विनिर्मितः । दीपे चक्षुष्मतामेव, वस्तुजातं प्रकाश्यते (0शते) अनर्थं तनुते तुङ्गो, हसन् मनसि निष्ठुरः । तेजःस्तोमं वहन् वक्त्रे, न कुन्तः किमु मृत्यवे? 40 / / 390 ॥ // 391 // // 392 // // 393 // // 394 // // 395 // Page #59 -------------------------------------------------------------------------- ________________ // 396 // // 397 // // 398 // // 399 // // 400 // // 401 // नाप्रस्तावे वदन् वाक्यं, मान्यते मञ्जुगीरपि । गर्जन्नम्भोधरश्चारु, रोहिण्यां श्लाघ्यते न यत् भर्तुर्वैरिणि वैरित्व,-मुचितं रुचिशालिनाम् । रवर्घात्यं तमो हन्ति, दीपस्तल्लब्धदीधितिः जडसङ्गोऽपि समये, कॢप्तः श्रीहेतुरायतौ । स्थाने निर्मित एव स्या,-दन्यशृङ्गारसङ्गमः येषामभ्युन्नतिस्तेषा, मेव प्रपतनं भवेत् । समुन्नतिं च पातं च, स्तना एवाप्नुवन्ति यत् गुणवत्स्वेव पश्यामः, परोपद्रवरक्षिताम् । शक्तिर्यत् खेटकेष्वेव, विविधायुधवारिणी उत्सवेऽपि सदा प्रोच्चैः, स्तब्धानां स्यादनुत्सवः । / यदाऽऽनन्दिनि संभोगे, मुष्टिघाता उरोजयोः चपलात्मन्यपि प्रीताः, सन्तो दृग्रागमोहिताः । हित्वाम्रादितरूंस्तस्थौ, जगन्नाथो हि पिष्पले .. लघीयानपि समये, महतां मानमर्हति । / यद् गृह्यतेऽपि भूपालै,-लेखिनी लिखनक्षणे देशे गुणवदादेशे, गुणी गच्छति गौरवम् । जनेषु वस्त्रयुक्तेषु, यत्पो मूल्यमर्हति कर्कशानां व्यथा बह्वी, मृदूनां च सुखोदयः । दन्तानां चर्वणाऽशर्म, जिह्वायाश्च रसागमः आचारोज्झितमुज्झन्ति, रुचिमन्तमपि स्व्काः। . ग्रहभर्ता परासक्तो, मुमुचे निचयै रुचाम् स्वगुणं तनुते विष्वक्, कलावानेव वीक्षितः । / शुक्लः पक्षो ह्यदृष्टेन, शुक्लप्रतिपदिन्दुना ॥ 402 ॥ ॥ 403 // // 404 // // 405 // // 406 // // 407 // 50 Page #60 -------------------------------------------------------------------------- ________________ // 408 // // 409 // // 410 // // 411 // // 412 // // 413 // कलाविलासिनो नैव, भवन्त्यसरलाः खलु । / भजते वक्रभावं किं, क्वचित् कुमुदिनीपतिः ? गतिर्भवति पापस्य, विपरीता जगज्जनात् । किं स्वर्भानुर्धमन् दृष्टो, न संहारेण सर्वदा ? स्नेहोऽप्यशर्मणां हेतुः, कृतः सन्तापकारिणि । अपि सर्पिः प्रदत्तं स्या,-दनाय ज्वरातुरे सुखलक्ष्मीजुषामेव, विनये वपुरुत्सुकम् । शाखा फलवतामेव, शालीनां नतिशालिनी गुणेषु सत्स्वपि प्रीति,-र्दोषेष्वेवासतां भवेत् । तटाकेऽम्भोजभव्येऽपि, भेकानां कर्दमः प्रियः आचारेऽपि भृशाधिक्य,-मपि दोषाय जायते । अमुष्यार्थः सखे ! वृद्धौ, गुणेऽपि किमु नाऽजनि ? सङ्कुचेत्पापमुत्कर्ष, प्राप्ते तेजस्वितेजसि । / न किमल्पीयसी छाया, भानौ मध्यमुपागते ? अन्त:श्यामात्मभिर्वित्तं, दीयतेऽधिभिराहतैः । कण्ठन्यस्तपदा एव, कूपा यच्छन्ति यज्जलम् गुणित्वे सदृशे कीर्ति,-महतां न लघीयसाम् । रत्नवत्त्वेऽपि यद्रत्ना, करो वाधिन रोहणः अल्पस्याप्यागमे वृद्धिः, सद्भूयोऽप्यपचीयते । निदर्शनमिह स्पष्टं, कूपोदकसरोदके परेषां विपदं प्रेक्ष्य, गर्वः कः संपदां सखे ! / पूर्वारघट्टघटट्यासी,-द्रिक्तान्यासां किमुत्सवः ? न भवेत् स्वपरव्यक्तिः; कदाचित् क्रूरचेतसाम् । / नाग्निः किं वंशजातोऽपि, सवंशारण्यदाहकृत् ? . 51 ॥ 414 ॥ // 415 // // 416 // // 417 // // 418 // // 419 // Page #61 -------------------------------------------------------------------------- ________________ || 420 // // 421 // // 422 // // 423 // // 424 // // 425 // सयत्नाः सौवमाहात्म्य,-रक्षणेऽपि महाशयाः । यत्कृता स्वाम्बुरक्षायै, नालिकेरैस्त्रिधा वृतिः वस्तु दत्तं भवेद्रम्य,-मपि तुच्छं महात्मने । क्षारमप्यम्बु मेघाय, वितीर्णं वरमब्धिना या प्रवृत्तिर्भवेदाद्या, प्रसिद्धि समुपैति सा । कृष्णः कृष्णेतर: पक्षो, मुखे तमसि तेजसि महोऽन्यत्र स्थितं सिद्ध्यै, मृतस्याऽपि महस्विनः । नास्तस्याऽपि रवेर्भासः, किमालोकाय दीपकाः ? जीवैः प्रायेण जीवद्भि,-विपत्तिरभिभूयते । क्षीणभावो निराकारि, न किं कुमुदबन्धुना ? गुणाय समये क्रूर,-सङ्गोऽपि विशदात्मनाम् । दोषे स्याद् घोषपात्राणां, निहितः किं हुताशनः ? रागवन्तो बहिस्तुच्छा, भवन्त्यन्तश्च नीरसाः । अयमर्थः स्फुटं गुञ्जा,-फलेषु ददृशे न कैः ? .. वाल्लभ्यं न च कृत्येन, नावाल्लभ्यमकृत्यतः । बहुकार्येऽपि सा प्रीति,-र्न लोहे या च काञ्चने . स्वच्छात्माऽपि स्वकैस्त्यक्तो, लाघवं द्रुतमश्नुते । / न किं दध्नः पृथग्भूतं, नवनीतं तरत्यहो ? यादृशैः सङ्गतिः संपद्,-दीयते तादृगेव तैः । दत्तः कज्जलदुग्धाभ्यां, सङ्गात् स्वस्वकुलेऽम्भस:(?) प्रवृत्तिश्च निवृत्तिश्च, स्वयमेवाऽमलात्मनाम् । अब्धेरद्भिरागमनं, यानं च कृतमात्मना महः करोति किं तुच्छे, वस्तुनि स्थितिमागतम् ? / तेजःस्तोमः किमाप्नोति, माहात्म्यं काचखण्डगम् ? ॥ 426 ॥ ॥ 427 / / // 428 // // 429 // // 430 // // 431 // pa0 Page #62 -------------------------------------------------------------------------- ________________ // 432 // / / 433 // // 434 / / // 435 // // 436 // // 437 // स्यात् परादाप्तवित्तोऽपि, महस्वी परकृत्यकृत् । न प्रदीपः प्रकाशाय खेचराप्तप्रभोऽपि किम् ? मिलिता अपि निःसारः, प्रजायन्ते पुनर्द्विधा । जलैर्बद्धेषु यथूली,-मोदकेष्वेष विस्तरः नीचो मुञ्चति नीचत्वं, वसन्नान्तः सतामपि । कलावन्मण्डपे तिष्ठन्, मृगो नौज्झत् कुरङ्गताम् कुस्थाने सङ्गतिर्नूनं, व्यसनव्यापृतात्मनाम् । मधुपानां रजःस्वेव, वसतिर्ददृशे न कैः ? किं करोति सतां सङ्गः, पातधर्माधिकारिणाम् ? / पश्य मुक्ताश्रिताः कान्ता,-कुचाः श्वेतेतराननाः धत्ते चित्ते न संवासं, विवेको जडवासिनाम् । भजत्यम्भोजिनी हंसः, पवित्रोऽपि रजस्वलाम् शुभाशुभविचारोऽपि, न भवेत् षण्ढचेतसि । मासिकपीशानः, कलाकेलिमदीदहत् कुकुलं हन्ति सबुद्धि, नानीतां शुभकर्मभिः । निषेवते दिवा नक्तं, गोपेन्द्रोऽपि रसाधिपम् महत्यपि भवेत्प्रायः, कुसङ्गाद्दोषसङ्गमः । कलावत्यपि जातोऽयं, कलङ्को विषवासतः परित्यागः कुसङ्गस्य, कृतिनामपि दुष्करः । / अस्ति स्थितिः सुरागारे, यतः सुमनसामपि निष्कृया अपि ............ वल्लभा वित्तशालिनः । जनार्दनोऽपि यज्जज्ञे, श्रीपतिर्जगतां प्रियः अपि प्रवयसां पुंसां, दुर्धरा ब्रह्मचारिता । सरोजजन्मा किं नासीत्, स्थविरोऽपि प्रजापतिः ? 53 ॥ 438 ॥ // 439 / / // 440 // // 441 // // 442 // // 443 // Page #63 -------------------------------------------------------------------------- ________________ // 444 // // 445 // // 446 // . // 447 // // 448 // // 449 // न संस्तवेऽपि पुण्यानां, पापधीर्याति पापिनाम् । नास्ता मधुपता भृङ्गः, सङ्गे सुमनसामपि व्यापारो यादृशो यस्य, तस्मात्तादृक् फलागमः । न स्नेहनाशिना चक्रे, किं दीपेनासितं कुलम् ? खलानां खलता याति, स (न) सत्सङ्गसृजामपि । सर्वज्ञसङ्गिभिस्त्यक्ता, न.द्विजिलै द्विजिह्वता . सार्धं हि धार्मिकैरेव, विरोधः पापिनां महान् । विश्वेऽस्मिन् वहते वैरं, कलावत्येव यत्तमः क्वचिद्वस्तुविशेषे स्यात्, सङ्गमो गुणदोषयोः । सति दोषाकरत्वेऽपि, कलावत्त्वं न किं विधौ ? धने सत्यपि तद्भोगो, नैवाभाग्यभृतां भवेत् । यद्दिगम्बर एवासी,-दीश्वरोऽपि महानटः सखे ! दोषजुषां द्वेषः, स्वजनेऽपि प्रजायते । भक्तेऽप्यभावस्तोषस्य, न किं ज्वरभृतामभूत् ? . भवेद्विद्यागमोऽवश्यं, छात्रे गुरोधियां निधेः । किं वाक्पतेविनेयानां, न वैबुध्यमजायत ? ध्रुवं स्यान्मानतुङ्गानां, विपत्तिरपि संपदे । करपीडावतोरासीत्, सौभाग्यं स्तनयोन किम् ? . मध्ये ध्वस्तधियामेव, स्थानं व्यसनवासिनाम् । क्रीडन्ति जलजातान्त,-मधुपाः प्रतिवासरम् विद्वानास्तां तदावासे, वासोऽपि विबुधत्वकृत् । द्विजागारे मुखे प्राप्ता, यद्रसज्ञा रसाप्यभूत् । प्रायः प्रवर्धते प्रीतिः, सखे ! सदृशसंपदाम् । / किं राज्ञा सह सौहार्द, बबासीन्न रसेशितुः ? 450 ॥ ॥ 451 // // 452 // // 453 // || 454 // // 455 // Page #64 -------------------------------------------------------------------------- ________________ // 456 // // 457 // // 458 // // 459 // // 460 // // 461 // ईशानां गुणनाशेऽपि, गुणख्यातिरनश्वरी । यमध्वंस्यपि विख्यातो, महादेवो महाव्रती साक्षरैः सममारब्ध,-मत्सराः स्युनिरक्षराः । वाग्देव्यां वहते वैरं, न कि गोविन्दगेहिनी ? वासदोषः सखेऽवश्यं, शुद्धात्मन्यपि जायते । जाड्यं जडनिवासित्वाद्, द्विजराजेऽप्यभून किम् ? न हृष्यन्त्यसितात्मानः, संपत्तौ सुकृतात्मनाम् । मुद्रिते काकपाकानां, द्विजराजोदये दृशौ पापिनां पापिभिः साकं, सङ्गः सङ्गतिमङ्गति । वयस्य ! पश्य मातङ्गैः, सङ्गतान् मधुपानिमान् अनधीतवाङ्मयानां, वक्रा भवति पद्धतिः । यदश्रुतय एवेह, यान्ति जिह्मा दिवानिशम् धने स्वल्पेऽपि तुङ्गानां, ध्नित्व्ख्यातिर्द्भुता। . ऐश्वर्यश्रुतिरेकस्मिन्, वृषभे वृषभेशितुः अचेतनेनैव प्रीति-प्रवृत्तिर्धनिनां ध्रुवम् । किं स्थाणुना समं मैत्री, धनाधीशस्य नाऽभवत् ? रतिर्जडजुषां नीच,-मिलनेऽप्यतिशायिनी । न किं गोपकराश्लेषात्, पद्मिनी प्रीतिमत्यभूत् ? धत्ते धनवति प्रीति, सदोषेऽपि महाजनः । . . व्यधान्मैत्री कुबेरेऽपि, धनाधीशे महेश्वरः अधनित्वे सति प्रायः, स्त्रीः कुरूपैति वेश्मनि । दिग्वासाः प्राणिताधीशः, काली देहे च गेहिनी महस्विनां महोहान्यै, मिलित: स्यात् खलः खलु । द्विजिह्वदर्शनादासीत्, प्रदीप दीप्तिमन्दता . 55 ॥ 462 ॥ // 463 // // 464 // // 465 // // 466 // // 467 // Page #65 -------------------------------------------------------------------------- ________________ // 468 // // 469 // // :470 // // 471 // // 472 / / // 473 // मृतिरास्तां प्रमीलाऽपि, प्रभूणां कृत्यहानये । न किं कार्यनिषेधोऽभूत्, प्रसुप्ते पुरुषोत्तमे ? निर्धनोऽपि महान् प्रायो, महत्त्वख्यातिभाग् भवेत् । कथितोऽनेकपः किं नो,-दरम्भरिरपि द्विपः ? गृहस्थानोचिता पर्षत्, जायते म्ह्ताम्पि। .. श्मशानवेश्मनः पार्श्वे, शिवा तिष्ठति सर्वदा वसन् मूर्खेष्वमूर्योऽपि, पशुरेवाभिधीयते । जडजातासनो ब्रह्मा,-'प्यज एव मत: सताम् श्यामात्मनि विशुद्धात्मा, सङ्गतोऽनर्थसूचकः । प्रादुर्भूतं न किं पुष्पं, नयने हन्ति सौष्ठवम् ? संवासिजनतुल्यं स्या,-द्वैदग्ध्यं महतामपि । द्विजेशोऽपि जडात्माऽभू,-द्यद् गोविन्दपदे वसन् दोष्मतामप्यसद्वस्तु, वस्तुतः सन्निरूप्यते । रूपं रम्यमिति ग्राहु,-रनङ्गस्यापि यद्भुवः . संबन्धः सदृशामेव, प्रायशो दृश्यते दृढः । अभवद्धैरवस्यैव, चण्डिका गृहिणी गृहे शिष्या निर्व्यसना एव, भवन्ति विदुषां सखे ! / विनेया असुरा एव, कवेः सन्ति सहस्रशः निरक्षरोऽपि भूयोभि,-वित्तैर्गच्छति गौरवम् । गोपेन्द्रोऽप्यभवल्लक्ष्मी,-पतित्वात् पुरुषोत्तमः शीललीलासखं रूपं, विद्या विनयवाहिनी । वित्तं वितरणाधीनं, ध्रुवं धन्यस्य कस्यचित् संपत्तिः साहसं शीलं, सौभाग्यं संयमः शमः । सङ्गतिः सह शास्त्रज्ञैः, सकाराः सप्त दुर्लभाः । ॥ 474 ॥ ॥ 475 // // 476 // // 477 // // 478 // // 479 // pa6 Page #66 -------------------------------------------------------------------------- ________________ // 480 // // 481 // // 482 // * // 483 // // 484 // // 485 // विवेको विनयो विद्या, वैराग्यं विभवो व्रतम् । विज्ञानं विश्ववाल्लभ्यं, फलं सुकृतवीरुधः यद्राज्यं न्यायसम्पन्नं, यच्छक्तिः शमशालिनी । यौवनं शीलरम्यं य,-त्तदुग्धं शर्करान्वितम् यद्वक्ता धर्मशास्त्रज्ञो, यत्कविः सत्यभाषकः । वल्लभो यद्विनीतात्मा, स शङ्खः क्षीरपूरितः स्थाने स्थितिमतिर्मान्या, रम्यं रूपं धनं धनम् । बलं बहु वचो वर्यं, पुंसां पुण्यवतां भवेत् सौजन्यं सङ्गतिः सद्भिः, शान्तिरिन्द्रियसंयमः । आत्मनिन्दा परश्लाघा, पन्थाः पुण्यवतामयम् करे दानं हृदि ध्यानं, मुखे मौनं गृहे धनम् । तीर्थे यानं गिरि ज्ञानं, मण्डनं महतामिदम् धर्मे कृपा गुरौ ब्रह्म, देवे विगतरागता । मित्रे प्रीतिर्नृपे नीतिः, सक्तुमध्ये लुठद् घृतम् । पूजाऽर्हतां गुरोः सेवा, सर्वज्ञवचसां श्रुतिः । पात्रे दानं सतां सङ्गः, फलं मनुजजन्मनः विभवे सति सन्तोषः, संयमः सति यौवने । पाण्डित्ये संति नम्रत्वं, हीरोऽयं कनकोपरि अर्हन्नतिर्गुरुप्रीति,-विरतिनिजयोषिति । . धर्मश्रुतिर्गुणासक्तिः, सद्यो यच्छति निर्वृतिम् दाने शक्तिः श्रुते भक्ति,-गुरूपास्तिर्गुणे रतिः । दमे मतिर्दयावृत्तिः, षडमी सुकृताङ्कराः जैनो धर्मः कुले जन्म, शुभ्रा कीर्तिः शुभा मतिः । गुणे रागः श्रियां त्यागः, पूर्वपुण्यैरवाप्यते ॥ 486 ॥ ॥ 487 // // 488 // // 489 // // 490 // // 491 // 57 Page #67 -------------------------------------------------------------------------- ________________ देवो दलितरागारि,-र्गुरुस्त्यक्तपरिग्रहः । धर्मः प्रगुणकारुण्यो, मुक्तिमूलमिदं मतम् ॥ 492 ॥ आरोग्यं दत्तसौभाग्यं, जीवितं कीर्तिपावितम् । भोगान् सुभगसंयोगान्, लभन्ते धर्मकर्मठाः ... ॥ 493 ॥ सन्ततिः शुद्धसौजन्या, विभूति गभासुरा । विद्या विनयविख्याता, फलं धर्मतरोरिदम् ॥ . 494 ॥ दानं दहति दौर्गत्यं; शीलं सृजति संपदम् । तपस्तनोति तेजांसि, भावो भवति भूतये ॥ 495 ॥ दीर्घमायुर्यशश्चारु, शुद्धिं बुद्धि शुभां श्रियम् । प्राज्यं राज्यं सुखं शश्व,-इत्ते धर्मसुद्धमः ॥ 496 ॥ घटाः कामघटाः सर्वे, धेनवः कामधेनवः । वृक्षाः स्वर्गसदां वृक्षाः, सदा सुकृतशालिनाम् ॥ 497 ॥ सुवर्णमणिराजिष्णुः, सर्वालङ्कारशोभना । सूक्तरत्नावलिरियं, नानाभावविभासुरा ॥ 498 ॥ कृतिततिचित्तचमत्कृति,-कारिगुणा कान्तकान्तिकमनीया । नयनिपुणवचनरचना, सुन्दरतरवृत्तभावमध्यमणिः ॥ 499 ॥ वर्षे मुनियुगनरपति,-मिते तपागच्छजलधिशशिसदृशैः । श्री विजयसेनसूरि,-द्विरदैनिरमायि निर्मायैः ॥ 500 ॥ कण्ठपीठे लुठत्येषा, यदीये गुणहारिणी । मनांसि मोहयेन्नूनं, स सभाहरिणीदृशाम् ॥ 501 ॥ यस्याम्रमञ्जरीवैषा, तिष्ठत्यामोददा मुखे । कामोत्सवाय जायेत, कोकिलास्ये व तस्य वाक् ॥ 502 ॥ यदि नीतिमृगीनेत्रा,-मात्मसात्कर्तुमीहसे । ' निधेहि तदिमां कण्ठे, संवननौषधीमिव .. ॥ 503 ॥ 58 Page #68 -------------------------------------------------------------------------- ________________ // 504 // // 505 // // 506 // // 507 // चिरं चित्तचमत्कारि,-सूक्तरत्नमनोज्ञया । कण्ठस्थयाऽनया नूनं, वक्ता स्यात् सभ्यवल्लभः स्याद्विशारदवृन्दान्तः, -स्थातुं वक्तुं च चेन्मनः । तदा सुकृतियोग्यैषा, कण्ठपीठे निधीयताम् एतस्याः सूक्तमप्येकं, नरः कण्ठे बिभर्ति यः । लोकानुल्लासयेत्सोऽपि, चकोरानिव चन्द्रमाः भूरिभावावभासैक,-दिनेशद्युतितुल्यया । अनया श्लिष्टकण्ठः स्यात्, पुमर्थेषु समर्थधी: अगाधरसनिष्यन्द,-धारिणी पापवारिणी । एषा पुनातु गङ्गेव, सर्वं सर्वज्ञवल्लभा अलङ्करोति यत्कण्ठ,-पीठमेषा मनोरमा । तानभ्यायान्ति सोत्कण्ठं, सर्वाः स्वयंवराः श्रियः । नानावाङ्मयमाणिक्य,-परीक्षणविचक्षणैः । श्रीलाभविजयाह्वाने,-रशोधि विबुधैरियम् यावदम्बुरुहां बन्धु,-गाहते गगनाङ्गणम् । कण्ठे स्थिता तावदसौ, चिरं सौभाग्यमश्नुताम् ॥ 508 ॥ ॥ 509 // // 510 // // 511 // 59 Page #69 -------------------------------------------------------------------------- ________________ पाठकप्रवरश्रीक्षमाकल्याणगणिविरचिता ॥सूक्त्-र्त्नाव्ली ॥ ध्यायं ध्यायं जिनाधीशं, स्मारं स्मारं गुरोर्वचः .:. सूक्तरत्नावली कुर्वे, धर्माद्यर्थावबोधिकाम् . ॥ 1 ॥ जीयाज्जगत्तारकतीर्थमुख्यः, शत्रुञ्जयो नाम नगाधिराजः । यत्रादिमस्तीर्थपतिः समागान्मुहुर्मुहुः साधुगणाश्च सिद्धाः ॥ 2 ॥ नेमीशदीक्षा-वरबोध-मुक्तिस्थानं प्रधानं गिरनारसंज्ञम् । जिनालयैर्मण्डितमबुंदाख्यं, प्रोत्तुङ्गश्रृङ्गं च गिरिं प्रणौमि ॥ 3 ॥ स्तुवे चतुर्विंशतितीर्थनाथा-नाद्यार्हतः सिद्धिपदे गिरीन्द्रे। अष्टापदे द्वादशमन्तिमञ्च चम्पा-सुपुर्योर्जिनमानताङ्गः ॥ 4 ॥ यत्राजितेशप्रमुखा जिनेश्वराः, सुनिता विंशतिरात्मशोधनात् । .. सम्मेतशैलं तमवन्ध्यदर्शनं, दृष्ट्वाऽऽत्मदृष्टी प्रकरोमि सत्फले ॥ 5 ॥ लसद्विपञ्चाशदधीश्वरालयै-विराजिते श्रीमति शाश्वताश्रये । नन्दीश्वरे द्वीपंवरे जिनेश्वरान्, वन्दे प्रमोदाद्भवभीतिशान्तये ॥ 6 ॥ अहो अहो !! चेतन ! चेतनत्वं, निजं स्मराशु स्म्र्न्नीय्स्त्त्व्म्। अवाप्य मानुष्यमिदं दुरापं, विधेहि मा व्यर्थमपार्थयोगात् ॥ 7 ॥ स्याद्वादवादिप्रवरप्रकाशितः, सनातनः सर्वतमोविवर्जितः । जगत्त्रयीजन्तुहितावहस्सतां, स्वधर्म एव श्रयणीय एषकः ॥ 8 ॥ समाश्रवविनिर्मुक्तो, 'नादीनवगुणान्वितः । सर्वसत्त्वहितः साधुः, सेव्योऽसेव्यो दुरात्मनाम् यद्भूघनस्थमतुलं, निर्विकृतं नलिनपञ्चकं वीक्ष्य । . कमलत्रयी प्रमुदिता, भवति सतां देव एवासौ ॥ 10 ॥ इयं तत्त्वरत्नत्रयी विश्ववन्द्या, समाराधनीया सदा शुद्धभावैः । यतः सच्चिदानन्दकल्याणसम्पत्, समुल्लासिनी सम्पनीपद्यते वः 11 ॥ 9 ॥ सो Page #70 -------------------------------------------------------------------------- ________________ यस्य ज्ञान-दयासिन्धो-दर्शनं श्रेयसे ध्रुवम् । स श्रीमान् पार्श्वतीर्थेशो निषेव्यः सततं सताम् ॥ 12 ॥ वामासूनोर्यशःपुजै-रगाधस्यानघा गुणाः । स्मर्यन्ते येन स स्मार्यो, भवेत् प्राचीनबहिषाम् ॥ 13 ॥ विहाय विषयासक्तान्, सांसारिकसुरा-'सुरान् । सेव्यतामक्षयो धीराः !, पार्श्वदेवोऽपरः प्रभुः ." ॥ 14 ॥ जिताः सर्वार्थदानेन, येन कल्पद्रुमा अपि । भवेदभ्यर्चितो लोके, स श्रिये चामृताय च ॥ 15 ॥ संस्तुतो मधुरश्लोकै-जैनलाभप्रदायकः । कल्याणकारको भूयात्, श्रीमान् शर्खेश्वरप्रभुः ॥ 16 ॥ मदपूरितमानसवृत्तिमतां, मदनोन्मथित्तोत्तमतत्त्वधियाम् । भविनामतिलोभवतां सततं, कंजपः? कृतपः? क्वसमाधिविधिः ? 17 अयि भव्य ! यदीच्छसि चारु फलं, गुणशाखिविवर्द्धनहेतुमलम् । निजदेहभुवि व्रतवारलस-ज्जलमानय मानय मे वचनम् ॥ 18 ॥ ये प्राणिनः कर्मगुरुत्वयोगाच्छ्रुत्वाऽपि जैनेन्द्रवचो vishuddhm। मिथ्यात्वमायान्ति गुणाशि तेषामयं शशी वह्निकणान् प्रसूते ॥ 19 ॥ परस्वकाङ्क्षया जीवैः, प्र्दार्सिया। अपि मानसमात्मीयं, निर्मलं मलिनीकृतम् ॥ 20 ॥ सद्भावं शिथिलीकुर्वन्, पापबुद्धि प्रवर्द्धयन् । अहो ! विलोक्यतां लोका ! हीनः कालोऽयमापतत् ॥ 21 ॥ यत्र दानादिको धर्मः, प्रायः सर्वोऽपि दोषभाक् । दृश्यते मान-कालुष्य-कैतवेच्छादियोगतः ॥ 22 ॥ अहो ! कालस्य माहात्म्यं, निन्द्यन्ते व्यवहारिणः । प्रमादिनः प्रशस्यन्ते, पिशुना नीचवृत्तयः ॥ 23 ॥ 1 Page #71 -------------------------------------------------------------------------- ________________ अथवाऽलं विषादेन, रे जीव ! स्वगुणान् भज । निजकार्यप्रवृत्तानां, सन्त्येते ह्युपकारिणः ॥ 24 ॥ स दुर्जयः कामरिपुर्जनानामधिष्ठितः कायमसाधुकाम्यः । प्रवर्तनादंहसि यः क्षणेन, बुधेश्वरानप्यबुधीकरोति ॥ 25 ॥ कदर्थिता येन बहुप्रकारै-विरञ्चि-रुद्रादिसुराः प्रतीताः । जगत्त्रयीनाथजिनैर्विनाऽन्यो, न कोऽप्यलं तं मदनं विजेतुम् ॥ 26 ॥ मृगीदृशां नेत्र-मुख-स्तनादिकं, प्रदेशमाश्रित्य म्हाब्लान्पि। क्षणोति पुंसः खलु कामिनो भृशं, महातरस्वी कमनो निरन्तरम् ॥ 27 ॥ विलोक्यतां मातरिदं गडुद्वयं, विनिर्गतं में हृदये न वेद्ना। एषः स्वभावोऽस्य तु पुत्रि ! कामुको, यो वीक्षते तस्य भवेत्सुवेदना ॥ 28 वशा-पशु-क्लीबयुतावसथ्ये, वसन्ति नो ब्रह्मरता विनीताः । कथास्तदीया न कदाऽपि कुर्युविरूपश्रृङ्गाररसाधुपेताः ॥ 29 ॥ पुनर्निषीदन्ति न चैव नार्याऽऽसने न तासां रुचिरेन्द्रियाणि । पश्यन्ति कुड्यन्तरवासमीड्यस्ताभिः समं ते परिवर्जयन्ति ॥ 30 ॥ पूर्वानुभूताः सुरतादिलीला:, स्मरन्ति नो ब्रह्मविघातभीताः । न भुञ्जते प्रस्रवदाप्यबिन्दुं, प्रणीतमाहारमनङ्गहेतुम् ॥ 31 ॥ मात्राधिकाहारमपि त्यजन्ति, कुर्वन्ति नो देहविभूषिकां च । इत्थं सुधीभिर्नवभिः प्रकारैर्ब्रह्मव्रतं दुष्करकारि सेव्यम् ॥ 32 ॥ जम्बूद्वीपगताः समस्तभरतक्षोणीविजित्य स्वयं, भास्वदेवसहस्रसेवितपदश्चक्री सुभूमाभिधः । दुष्कर्मोदयतो विवृद्धबहुलाशंसाऽभिभूतोच्चलो, मध्येबार्द्धिजलं यमज्जदचलं भावि ध्रुवं प्राणिनाम् ॥ 33 ॥ अस्त्येको भवितव्यनामपुरुषः पञ्चाङ्गुलीभिर्युतः । कार्यं कारयितुं स वाञ्छति यदा केनाप्यहो ! कस्यचित् । 2 Page #72 -------------------------------------------------------------------------- ________________ पुंसः श्रोत्रयुगे तदाऽक्षियुगले द्वे द्वे स्वकीयाङ्गली, एकामोष्ठपदे दघाति सहसा ब्रूते च तूष्णी भ्ज्। ॥ 34 ॥ कालाधुपेता भवितव्यता किल, प्रायेण लोके प्रबला विलोक्यते । यद्वीरतीर्थेशपुरः कुशिष्यको, व्यधान्महामुन्यपवर्जनादिकम् ॥ 35 ॥ कालः स्वभावो भवितव्यता च, समुद्यमः पूर्वकृतं च कर्म । सदैव चैतत्समवायतोऽस्मिन्, लोकत्रये स्यात्समकार्यसिद्धिः ॥ 36 / / यथा जाज्वल्यमानोऽग्नि-रिन्धनेभ्यो न तृप्यति । तथाऽजितेन्द्रियग्रामो, विषयेभ्यो न तृप्तिमाक् ॥ 37 ॥ बलिष्ठं खलु तत्रापि, दुर्जयं रसनेन्द्रियम् । कुजल्पन-कदास्वाद्या-स्वादैर्दुर्ललितं हि यत् । / 38 ॥ अजित्वैकैकमप्यक्षं, गज-मीन-द्विरेफकाः । पतङ्ग-हरिणा यान्ति, महाति किमु सर्वतः ? ॥ 39 ॥ तत्त्वज्ञानकशाघातै-विना नो वश्यतां व्रजेत् । दुर्दमाश्वनिभः स्रोतो-ग्रामः कस्यापि देहिनः जयन्महौजस्विजनानपीह, प्रायेण सर्वत्र चरेत्प्रसह्य । यत्क्लीबता तन्मनसः कथं स्यात् ? सुशब्दशास्त्रप्रथितेति shngke॥ 41 ॥ यत्कार्यमार्यैः परिभाषणीयं, न स्वप्नमात्रेऽपि निषेवणीयम् । तदेव दुरितयाऽऽशुचेती, मुहुर्मुहुः सेवितुमारभेत ॥ 42 ॥ चला-'चले चेतसि सम्भवन्ति, रागादयो दुःखनिधानभूताः । ततश्चलत्वव्यपनोदहेतु-रध्यात्मयोगः सततं विधेयः ॥ 43 ॥ इतस्ततश्चंक्रमणप्रवृत्तं, मनश्चलं मर्कटतोऽपि नित्यम् । नियम्य सद्यः स्थिरतां नयन्ति, स्वतत्त्वतर्केण त एव धन्याः ॥ 44 ॥ मद्यं कषाया विषयाः प्रकामं, पुनः प्रमीला विकथास्तथेति । पञ्चप्रमादी परितो निषेध्या, सुबुद्धिभिः शुद्धिमवाप्तुकामैः ॥ 45 ॥ 93 ॥ 40 // Page #73 -------------------------------------------------------------------------- ________________ प्रमादतुल्यो न हि कोऽप्यरातिर्जगत्त्रयेऽप्यस्ति शरीरभाजाम् । भवे भवे यद्वशतो भवन्ति, सुदुःखिनः प्राणभृतोऽनुकम्प्याः ॥ 46 ॥ यो मुक्तिपुर्यां व्रजतां सुधर्मणां, पथि प्रमोषोद्यतपारिपन्थिकः । स्यात्सार्थवाहो नरकस्य वर्त्मनि, जहुः प्रमादं तमनार्यमुत्तमाः ॥ 47 ॥ यदेकशो भुक्तमपि प्रभूतोद्भवेषु भूतान्यभिहन्ति भीमम् । ... प्रमादसंज्ञं परमं विषं तद्धेयं सुधीभिर्धवजीवितार्थम् ॥ 48 ॥ अपारसंसारपयोधिमध्यावगाहिनां प्राणभृतां नितान्तम् । इह प्रमादाष्टकमप्यजय्यं, वदन्ति विज्ञानभृतो मुनीन्द्राः ॥ 49 ॥ अज्ञान-सद्भूतपदार्थसंशयौ, विप्र्य्योऽभीस्स्त्त्विभाव्र्क्त्ता। द्वेषोऽनभीष्टे स्मृतिहीनता पुनर्योगत्रयीदुष्प्रणिधानमित्यपि ॥ 50 ॥ अनादरः श्रीमति धर्मकर्मणि, ह्यमी प्रमादा भववृद्धिहेतवः । अनादिदुष्कर्मक्शंवदैर्जनैः, समाश्रितास्तत्त्वधिया निरन्तरम् ॥ 51 / / ये केऽपि सत्त्वा लघुकर्मताश्रितास्त एव सम्प्राप्य विशुद्धभावनाम् । समूलमुन्मूल्य महारिपूनमून्, भजन्त्यविघ्नेन महोदयं पदम् ॥ 52 ॥ समस्ति तृष्णासदृशो न कोऽपि, विक्षोभकृत्प्रत्युपताप उग्रः । न चैव सन्तोषसमं प्रधानं, दृष्टं श्रुतं वा सुखमत्र लोके ॥ 53 ॥ सन्तोषभाजां न कदाऽपि दुःखं, न चोत्सुकत्वं न हि kopishokH। न क्वापि दैन्यं न भयं कदाचित्, सन्तोष एव प्रयतैनिषेव्यः ॥ 54 ॥ सन्तोषमाधाय विधाय सम्यक्, परिग्रहादेः परिमाणमाशु । पुण्यं व्रतद्वादशकं प्रपन्ना, आनन्दमुख्या गृहिणोऽपि धन्याः ॥ 55 ॥ ये प्राज्यसाम्राज्यमुखां समृद्धि, विहाय सन्तोषदशामवाप्यं । प्रपेदिरे भागवतीं सुदीक्षां, दशार्णभद्रप्रमुखाः सुधन्याः ॥ 56 ॥ पञ्चव्रतीपालनतत्परोऽपि, त्रिगुप्तिगुप्तः समितोऽपि सम्यक् । विना जिनाज्ञावहनेन मूर्ध्नि, न कोऽप्यगात्सिद्धिपदं कदाऽपि ॥ 57 ॥ 64 Page #74 -------------------------------------------------------------------------- ________________ ....... ..... .. .. . .. ....... धर्मस्तपःसंयमदानमुख्यो, जिनाज्ञया स्यात्फलदः समग्रः । आज्ञाविहीनः परिहारयोग्यः, पलालवत्केवलमाश्रितोऽपि ॥ 58 ॥ यो ना जिनाज्ञां शिरसा बिभर्ति, जगत्रयेऽप्याद्रियते तदाज्ञा । मस्तां न मन्येत नरस्य तस्य, भवेत्सुमान्या भुवनत्रयाज्ञा ॥ 59 ॥ सदा सदाचारभृताऽपि कामं, विराधनाद्वीरजिनेन्द्रशिष्टेः । अमालिना प्रापि सुराधमत्वं, भवभ्रमश्चापि जनापवादः ॥ 60 ॥ समस्तलोकप्रमितोऽयमात्मा, प्रदेशराशेः प्रतिमूतिभिन्नः । प्रदेशसङ्कोचविकोचभावात्, स्थितोऽवगाह्यात्मशरीरमात्रम् ॥ 61 / / चैतन्यसल्लक्षणलक्षितोऽसौ, कर्माष्टकव्याप्तनिजप्रदेशः । मध्यप्रदेशाष्टककर्ममुक्तो, द्रव्यार्थतो नित्य इति प्रसिद्धः ॥ 62 / / ............... द्रिद्रेः। ................ महर्दिः ॥ 63 ॥ कर्चा स्वयं कर्मकदम्बकस्य, भोक्ता च नित्यं खलु तत्फलस्य । तस्य स्वरूपं हृदयेऽवबुद्ध्य, ध्येयं सुधीभिर्धवतत्त्वबुद्ध्या ॥ 64 ॥ प्ररूपितः पञ्चविधोऽङ्गभाजां, निर्याणमार्गो जगदीशश्वरेण । पादो-रु-वक्षःस्थल-शीर्ष-सर्वाङ्गेनोत्तमज्ञानभृता जिनेन ॥ 65 ॥ अवाप्यते दुर्गतिरात्मनाऽधों, निर्गच्छता दुष्टहृदा पदाभ्याम् । रूद्वयेनाथ सुनिविवेका, tiryaggatiYDhahadA शठेन ॥ 66 ॥ निगच्छतो:स्थलतोऽल्पदोषेणाश्रीयतें मर्त्यगतिर्दुरापा । शीर्षण गीर्वाणगतिर्मनोज्ञा, सद्भावनाभावितमानसेन ॥ 67 ॥ नियति यः शुद्धगुणः स्वसर्वाङ्गैरश्नुते मुक्तिपदं स मुख्यम् । इत्थं तृतीयागमनिश्चितार्थो, निबद्ध एषोऽच्छधियाऽवधार्यः ॥ 68 ॥ दुष्टोन कोऽपि जनतासमितौ परेषां, निन्दापरेण पुरुषेण समः प्रकामम् । पद्दोषकीर्तनमसाधुफलं परोक्षे, तत्पृष्ठमांसघसनं गदितं हि शास्त्रे 69 5 Page #75 -------------------------------------------------------------------------- ________________ चण्डालरूपविदितः किल पक्षिवृन्दे, काकस्तथैव पशुराशिषु रासभश्च । कोपस्तथा सुमुनिषु स्फुटमाप्नुवन्त्ये-ते निन्दकस्य कुमते: समतां न चैव 70 ये केऽप्यशुद्धपरिणामभृतोऽसुमन्तः, कुर्वन्ति देव-गुरु-धर्मजुगुप्सनानि । ते दुर्गता निजकुलक्षयकारिणश्च, स्युर्दुष्टकुष्ठकलिताः प्रतिजन्मनिन्द्याः 71 तस्मान्न कस्यचिदपुण्यवतोऽपि पुंसो, निन्दा विधातुमुचिता भुवि सज्जनानाम् । न्याय्या गुणग्रहणबुद्धिरतिस्फुरन्ती, . सर्वत्र दोषहरणी हरिवत्सदैव ॥ 72 ॥ नमोऽस्तु विश्वत्रयभूषणाय, smstduHkhaambudhishossnnaay| ... सीमन्धरस्वामिवर ! प्रभूतो- द्विभूतिकृद्दर्शन ! देव ! तुभ्यम् ॥ 73 ॥ निश्शेषदुष्कर्मनिरासप्राप्त- सज्ज्ञानमुख्यात्मगुणप्रपञ्चः । विज्ञप्तिकां भक्तियुतां व्रतीश !, निशम्य निस्तारय मां भवाब्धेः 74 निश्छद्मतां चेतसि सन्निधाय, मनाग्यथावस्थितमात्मरूपम् । इह स्थितोऽप्याशु निजात्मशुद्ध्यै, भवत्पुरः सानुशयो ब्र्वीमि॥ 75 ॥ स्वामिन् ! मयेदं शुभकर्मयोगात्, कुतोऽपि मानुष्यभवाद्यवाप्तम् । श्रद्धाऽपि शुद्धा भवदुक्तवाचां, शङ्का तथाऽप्येति कदाचिदार्य ! 76 गुर्वादियोगान्मुनिवेषयुक्ता, स्वल्पा कथञ्चिद्विरतिः प्रपन्ना । तथापि योगत्रितयी न वश्या, नियम्यमानाऽपि भवत्यवश्यम् । / 77 ॥ स्वल्पे निमित्ते समुपस्थितेऽपि, सद्यः कषाया उदयन्ति सर्वे । भवद्वचोऽनुस्मरणात्परं ते, द्विषोऽपि शाम्यन्त्यचिरेण देव ! ॥ 78 ॥ पञ्चप्रकारा विषया दुरन्ता, जाज्वल्यमानानलतुल्यरूपाः । मुहुर्मुहुआ~ प्रविहातुकाम- मपि स्पृशन्तीह किमीश ! कुर्याम् ? 79 निद्राप्रमादो भुवि दुर्जयारि-र्द्धर्माभिधं ध्यानधनं म्दीय्म्। सुदुर्लभं लुम्पति नित्यमेव, क्षणं न मुञ्चत्युपकण्ठमीश! ॥ 8 ॥ Page #76 -------------------------------------------------------------------------- ________________ दुरात्मनाऽनेन मदङ्गसङ्ग- ममुञ्चता srvshubhkriyaasu| निरन्तरं विघ्नमकारि नाथ !, कस्याग्रतोऽहं वद पूत्करोमि ! ॥ 81 ॥ चारित्रमोहेन मयि व्यधायि, पुंस्क्लीबताऽनेकविडम्बितं यत् । तत्सर्ववेदिन् ! स्वयमेव वेत्सि, कियब्रुवेऽहं भवतः पुरस्तात् 82 श्लाघां स्वकीयां परकीयनिन्दां, निशम्य सम्यग् हृदि हर्षितः स्याम् । वाण्या च ते कर्तुमपि प्रवर्ते, तद्वैपरीत्ये विमना भवेयम् ॥ 83 ॥ स्वामिन् ! मया सन्नियमाः स्वबुद्धया, गृहीतमुक्ता बहुशः प्रमादात् । न चैव तेषां विहिता विशुद्धिः, कथं भविष्यामि ? सुनिर्वृतोऽहम् 84 धर्मोपदेशैविविधैजिनेश !, कृता परेषामनुरञ्जनैव । न चात्मनो नित्यविधिक्रियाऽपि, यद्भावशून्या विदधे विमोहात् ॥ 85 / / द्वे विंशती विश्वप ! किञ्चिदूने, वर्षाणि सम्यग् वयसो गतानि । परं विभोऽद्यापि न सन्निवृत्ता, शिशुत्वबुद्धेः प्रकृतिर्मदीया ॥ 86 ॥ इत्थं विभाव्य स्वकदुःस्वभावं, दुरासदं सिद्धिपदं विशङ्के । परं त्वदन्याधिपनि:स्पृहत्वं, ममास्ति शुद्धं तदवाप्तिबीजम् ॥ 87 ॥ नाथाम्यथो नाथ ! तथा विधेहि, यथा व्रजेयुर्मम सर्वदोषाः । पुनर्भवद्भक्तिभृतो भवेयं, क्षमादिकल्याणगुणैर्युतोऽहम् ॥ 88 ॥ त्वरेते चक्षुषी नित्यं, श्रीमदर्शनहेतवे । मनस्तु सहते नैव, विरहं क्षणमप्यदः . ॥ 89 ॥ श्रीमतां दर्शनं लोके, दुर्लभं खलु वर्तते । . . यथा तथा न सम्प्राप्तिः, सन्निधीनां भवेद्यतः ॥ 90 ॥ विभो ! भवदर्शनमन्तरेण, मनोऽस्मदीयं न हि याति तुष्टिम् । कथं सहस्रांशुकरप्रचारा- दृते विबुद्ध्येत पयोजवृन्दम् ॥ 91 / / घनाघनानां खलु केकिनो यथा, यथा पुनश्चन्द्ररुचां चकोरकाः । निजैर्गुणै रञ्जितशिष्टदेहिनां, तथा स्मरामो भवतां निरन्तरम् ॥ 92 / / Page #77 -------------------------------------------------------------------------- ________________ जनो भूपतीनां भवेत् कः सुमान्यो ?, वृषो योगिनां मानसं कोऽधितिष्ठेत् ? / सदा सुस्मितं पङ्कजं को विधत्ते?, सुविद्योऽनवद्यो रविद्युत्कलापः ॥ 93 ॥ सूर्योदये किं भवति प्रफुल्लं?, करोति किं ना नितरां निजेस्स्त्त्म्। को लम्पटो दन्तिकपोलभित्त्योः ?, पद्मं समालिङ्गति चञ्चरीक: 94 वीरैः किं विग्रहे धार्य ?, दातुः किं श्रीनिबन्धनम् ? / धरायामेति किं मानं ?, शौर्यत्यागार्थभृद् ! वद । ॥ 95 ॥ तिर्यग्जीवेषु का बह्वी ?, स्यादभावे किमव्ययम् ? / ' जनः प्रतार्यते ? केना-त्रोत्तरं चतुरक्षरम् ॥ 96 ॥ जीयाज्जगन्नायकजैनचन्द्रः, सदा निरस्ताखिलशिष्टतन्द्रः । सदिष्टशिष्टीकृतघृष्टनागः, स तीर्थकृन्निष्ठितदृष्टिरागः ॥ 97 ॥ अज्ञाननिर्णाशकृते कृतीशा, जिनेन चित्सत्यगिरा गिरीशा । निजाननाद्येन जनाय दिष्टा, सद्देशना सिद्धिकरी गरिष्ठा ॥ 98 ॥ कृताऽऽनतिर्गीतयशा जगत्यां, स्न्नाकि-नागेन्द्र्-न्रेन्द्र्स्धैः। सिद्धार्थराज-त्रिशलाऽङ्गजातः, श्रेयांसि देयात्स जिनेशिता न्ः॥ 99 ॥ इहारके जाग्रदयैर्जनैर्यः सनाऽऽश्रितः शान्ति-दयानदीशः । निराकृताऽकार्यरतिर्नराणां, सज्ज्ञानदानेन सतां हितेन . ॥ 100 ॥ श्रीमच्चन्द्रकुलोत्तंसा, गुरवो ज्ञानशालिनः । श्रीजिनभक्तिसूरीन्द्र-पट्टभासनभास्कराः ॥ 101 ॥ श्रीमतां मदनारम्भ-जितां सेवा शिवप्रसूः । नता नरैरित्युदार-लावण्याः सन्तु सुश्रियः ॥ 102 ॥ क्षेमशाखोद्भवाः ख्याता, महोपाध्यायसत्पदाः । श्रीमन्तो राजसोमाख्याः, श्रीरामविजयास्तथा ॥ 103 ॥ 18 Page #78 -------------------------------------------------------------------------- ________________ ते विद्यागुरवः सन्तु, सदा मह्यं वरप्रदाः । शब्दशास्त्रादिसम्पत्ति-र्येभ्यो लब्धा यथामति ॥ 104 ॥ गणाधिपश्रीजिनचन्द्रसूरीश धर्मराज्ये सति सद्गुरुणाम् । श्रीवाचकार्याऽमृतधर्मनाम्नां, शिष्येण सर्वज्ञमतप्रियेण ॥ 105 ॥ क्षमादिकल्याणबुधा प्रमोदा- न्मालेव रम्या किल निर्मितेयम् । सूक्तादिरत्नावलिकोत्तमानां, कण्ठे स्थिता नन्दतु नित्यमेव ॥ 106 ॥ यत्किञ्चिदुत्सूत्रमयप्रयोगं, मया विमोहादिह सन्निबद्धम् । शोध्यं सुधीभिस्तदमन्दभावाद्विधाय सत्यं मयि सुप्रसादम् । / 107 / / निष्पन्नमानन्दमयैर्जिनाद्यैः समाग्रिमैः शुद्धपदैरवक्रम् । हीङ्कारदीप्रं श्रितसर्वशक्रं, श्रीसिद्धचक्रं शरणं ममास्तु ॥ 108 ॥ ॥ 1 // - कविश्रीहरिविरचितः । ॥क्र्पूर् प्रकरः ॥ कर्पूरप्रकरः शमामृतरसे वक्त्रेन्दुचन्द्रातपः, शुक्लध्यानतरुप्रसूननिचयः पुण्याब्धिफेनोदयः । मुक्तिश्रीकरपीडनेऽच्छसिचयो वाक्कामधेनोः पयो, व्याख्यालक्ष्यजिनेशपेशलरदज्योतिश्चयः पातु वः भव्या लब्ध्वार्यदेशं कथमपि नृभवं सत्कुलं साधुसङ्गं, बोधं देवादिशक्ती: कुरुत शमयतिश्रावकत्वव्रतानि । सप्तक्षेत्रीजिना नयविनयसुवैराग्यदानादिपुष्टि, शब्दद्यूतक्रुधादेर्जयमपि सुकृताहेषु सत्कर्म मुक्त्यै कोऽपि स्याल्लघुकर्मकः सुकृतधीर्देशेऽप्यनार्ये स्वतस्तस्याप्याकुमारवद् गुणचयः किंत्वार्यदेशाश्रयात् । क्षाराब्धौ शशिनोऽथ कौस्तुभमणे:साक्षी:कुतो याऽभवत्, गङ्गाशालिनि शम्भुमूधि कमलागारे हरेश्चोरसि ॥ 2 ॥ ॥ 3 ॥ CG Page #79 -------------------------------------------------------------------------- ________________ // 6 // आर्य देशमवाप्य धर्मरहितोऽप्यन्यस्य धर्मकियां, धर्मस्थानमहांश्च वीक्ष्य सुगुरोः श्रुत्वा च धर्म क्वचित् । बोधं याति कुलोत्थनास्तिकमतो भूपःप्रदेशी यथा, सत्यं चन्दनसङ्गिनःक्षितिरुहो नान्येऽपि किं चन्दनाः -- ॥ 4 ॥ उत्सर्पिण्यवसर्पिणी: क्षितिमरुत्तेजोप्स्वसंख्यावने'. नन्तास्ता विकले गणेयशरदो जात्याविपत्या नयेत् । सप्ताष्टौ तु भवास्तिरश्चि मनुजे jIvoM'taretrAsyaceddharmastaddharaNendravatsa सुगति प्राप्नोति तिर्यपि . ॥ 5 ॥ कालप्राणिभवा अनादिनिधनास्तत्सर्वजातौ सदा, जीवेन भ्रमता मुहूर्तमपि हि प्राप्तं न किञ्चिद्धितम् । मुक्तासुक्तिकयेव वारिमणिकद्वाऔं क्वचिद्वैवतस्तत्प्राप्याथ सकम्बलेन शबलेनोक्ष्णेव धार्यं श्रिये क्षेत्रे नामलवालुके च लवणाकीर्णे च रोहेद्यथा, बीजं किञ्चिदिहाखिले च फलति क्षात्रे च नानाफलैः । देवे नैरयिके तिरश्चि मनुजे श्रेयःप्रसूतिस्तथा, तस्मान्मेषकुमारवन्नरभवेऽनन्तश्रिये त्वर्यताम् वेलाकूले महति नृभवे प्राक्प्रसन्नेन्दुवत्त-, ज्जीवामूढश्लथदृढधियः क्रीणते कर्मवस्तु । क्रूरा गुप्तिः कुगतियुगलीवर्णकः स्वर्दुरन्तो, येनान्ते स्याच्छिवपुरमुरुस्फूर्ति तेषां क्रमेण तत्तादृशाभव्यपितुः सुतोऽपि, धर्मालसो यः सुलसोऽभवनस किं विषाहेर्विषहन्मणिस्तत्पङ्कान्न वा श्रीसदनं सरोजम् ॥ 9 ॥ बोधाय सद्धर्मकुलोद्भवाः स्त्रियोऽप्युदायनस्येव पुरा प्र्भाव्ती। सत्तीर्थता किं जलधेन गङ्गया, सवृत्तता वा शशिनो न राक्या। 10 ॥ 7 ॥ ॥ 8 // Page #80 -------------------------------------------------------------------------- ________________ जीवादितत्त्वविकलैर्विपुलैस्तपोभिर्मुक्तो न तामलिरजातसुसाधुसङ्गः । कः स्वर्णसिद्धिमधिगच्छति कूटकल्पै: कोवाम्बुधि तरति जर्जरयानपात्रैः गिरिपुष्पशुकाविवामलोङ्गी, गुणनाशोदयभाग् जडज्ञसङ्गात् । जलदाम्बु विषं सुधा च न स्यात्, कनकाद्रौ च किमिक्षुकानने ca12 प्राप्याल्पमप्यमलबोधवचश्चिलातीपुत्रो यथाघमलिनोऽपि बिभर्ति शुद्धिम् किं कोटिवेधिरसचन्दनरत्नबिन्दुस्पर्शेऽपि हेमशिशिरं च न तप्तलोहम् 13 द्वेषेऽपि बोधकवचःश्रवणं विधाय स्याद्रौहिणेय इव जन्तुरुदारलाभः । क्वाथोऽप्रियोऽपि सरुजां सुखदो रविर्वा संतापकोऽपि जगदङ्गभृतां हिताय कोऽप्यन्य एव महिमा ननु शुद्धदृष्टे र्यच्छेणिकोह्यविरतोऽपि जिनोऽत्र भावी । पुण्यार्गलः किमितरोऽपि न सार्वभौमो, रूपच्युतोऽप्यधिगुणस्त्रिजगन्नतश्च . ॥ 15 ॥ तदर्शनं किमपि सा सुलसाप येन प्रादाग्जिनोऽपि महिमानममानमस्यै । नैर्मल्यतः शशिकला न च केतनीत्वं मालातुलां च हरमूर्ध्नि बभार गङ्गा दूरेऽर्हतोऽस्तु महनादि नतीच्छयाऽपि, श्रेयःसुरोऽजनि न सेडुकद1रः किम् । कल्पद्रुमः स्मरणतोऽपि न किं फलाय, पार्श्वेऽपि वा मृगमदो न हि सौरभाय ॥ 17 ॥ ध्यातः परोक्षेऽपि जिनस्त्रिशुद्ध्या जीर्णाभिधश्रेष्टिवदिष्टसिद्ध्यै । सिन्धुप्रवृद्ध्यै कुमुदोघलक्ष्यै चकोरतुष्टयै विधुरभ्रगोऽपि ॥ 18 ॥ नव्यो गुरुः सुरतरुर्विहितामितर्द्धिर्यत्केवलाय कवलार्थिषु गौत्मोऽभूत्। . तापातुरेऽमृतरसः किमु शैत्यमेव नाप्रार्थितोऽपि वितरत्यजरामरत्वम्19 कुबोधमतयोऽभितः कुगुरवो z2अमाल्यादिवत्, पुनः क्वचन वज्रवत्सुगुरवोऽमला जन्मतः । Page #81 -------------------------------------------------------------------------- ________________ करीरपिचुमन्दवन्न घनसारसच्चन्दना घना न च खरोष्ट्रवज्जयतुरङ्गभद्रद्विपाः ॥ 20 ॥ विज्ञाय धन्या जिनधर्ममर्म रज्यन्ति शय्यंभववन्न जाद्द्ये। पीत्वा सिताभावितधेनुदुग्धं, को वाम्लतकार्कपयांसि pshyet॥ 21 ॥ लब्धे जडः कोऽपि हितेऽपि धर्मे स्तौत्यक्षसौख्यानि शशीव राजा। . न पङ्कजं भेक उपैति पङ्क क्रमेलको नाम्रमियति निम्ब्म्॥ 22 ॥ अष्टाब्दोऽपि तथाविधव्रततप:स्वाध्यायकृत्यासहोऽप्युच्चानबलेन कर्मरिपुभिर्मुक्तोऽतिमुक्तो मुनिः शक्त्या गच्छत तन्न किं हितपथं मुक्त्वा प्रमादोत्तरं श्रूयन्ते च मदालसातनुभुवो बाल्येऽपि योगोज्वलाः ॥ 23 ॥ शीलं तपश्च बलदेवमुनिश्चरित्वा दानं प्रदाय रथकृत्रितयेऽप्यशक्तः । एणो मुदा तदनुमोदनया सूरोऽभूद्योगाद्धि सिद्धिमगमच्चतुरङ्गितांहि:24 शमेन सिद्ध्यन्ति मतानि कृष्णानुजर्षिवत्तीव्रतपोऽस्तु वा मा। दिनाधिनाथेन कृतेऽन्नपाके संधुक्षणं कः कुरुतेऽनलस्य ॥ 25 ॥ प्रीत्यै शमी स्वपरयोरपि चण्डरुद्रशिष्यो यथात्मनि गुरावपि केवला सप्तर्षिसङ्गतिमवाप्य विशाखनामा, चौरोऽप्यभूद्विलसदुज्वलदिव्यशक्तिः व्रतमपि बहुचीर्णं सातिचारं कुगत्यै, दिनमपि शुचि मुक्त्यै कण्डरीकादिवत्तत् । अहह दहति चित्रावारिपूरोऽपि शस्यं भृशमपि कृशपाथः स्वातिजं पाति जन्तून् ॥ 27 ॥ व्रतेन शुचिनापि किं किमथ सद्गुरूपासनैरुदायिनृपमारक श्रमणवत्सपापात्मनः । शिरस्थविषहन्मणिः फणिगणः किमानन्दनः, स चन्दनवनस्थितः किमथवा जगत्तापहृत् ॥ 28 ॥ Page #82 -------------------------------------------------------------------------- ________________ // 29 // // 30 // // 31 // साधोरह्राय सिद्धिः सुचरणकरणैः श्रावकस्यापि हि स्यान् मध्येऽष्टानां भवानां शशिविशदगुणानन्दना नन्दवृत्तैः । चेन्नौभिः शीघ्रगाभिर्जलधिजलपथैस्तीरदेशेषु पान्थाः । केचिद्यात्याशु नान्ये हयकरभरथैर्भूपथैः किं क्रमेण सम्यक्त्वोदारतेजा नवनवफलदावर्तरूपव्रतालिः सिद्धान्तोक्तैकविंशत्यमलगुणगतिः श्राद्धधर्मस्तुरङ्गः । प्रापप्यान्तं भवाब्धेर्नयति शिवपुरं कामदेवादिवत्तत्, मिथ्यात्वाधीशशङ्कादिकहयहरतो यत्नतो रक्षणीयः अक्षुद्रो रुपसौम्यो विनयनययुतः क्रूरताशव्यमुक्तो, मध्यस्थो दीर्घदर्शी परहितनिरतो लब्धलक्षः कृतज्ञः । सद्दाक्षिण्यो विशेषी सदयगुणरुचिःसत्कथः पक्षयुक्तो, वृद्धार्हो लज्जनो यः शुभजनदयितो धर्मरत्नस्य योग्यः धर्माणां गुरुरेव जन्तुषु दयाधर्मस्ततो संस्थितः, .." श्रीवज्रायुद्धचक्रवर्तिसदृशां नो स्ण्ग्मादेर्ह्दि|. चूलायां कनकाचलस्य रमते कल्पद्रुमो नो मरौ । किं चैरावणवारण: kunRpatedvari'sti यः स्व:पतेः एका जीवदयैव नित्यसुखदा तन्नेमिना स्वामिना, कन्याराज्यधनादि फल्गुतृणवत् संत्यज्य सैवाह्ता। सोऽर्हन्वास्य किमुच्यते निजहिते नान्योऽपि मन्दायते, किं कस्याप्यजरामरत्वमथवा नेष्टं सुखं शाश्वतम् संकटेऽपि न महान् मृषा वदेद्दत्तमातुलककालिकार्यवत् । चन्दनः सुरभिरश्मघर्षणेऽपीक्षुरद्भुतरसोऽपि पीलने घोरां दुर्गतिमेत्यलीकलवमप्यभ्यर्थितोऽपि ब्रुवन, वादे नार्द्प्र्व्ताख्य्सुहृदोर्य्द्व्द्व्सुर्भूप्तिः। . ॥ 32 ॥ ॥ 33 // // 34 // 73 Page #83 -------------------------------------------------------------------------- ________________ चक्रेऽर्चाविधुरो विरञ्चिरनृतात् केतक्यनिष्टा मृषा .. साक्ष्यात्किं न हरिभवेन महितःसत्यात्परीक्षाक्षणे ॥ 35 ॥ वैराग्यशस्त्रहतमोहतमोऽमलान्तदृष्ट्यापदिष्टपरिदृष्टहिताहितार्थः । चौरोऽपि शुद्ध्यति शमेन दृढप्रहारीवापैति वा दवजवो जलदेन किं न नानाकलाविदपि लाघवमेति चौर्याद्विद्यानताम्रफलचौर इव प्रियार्थे दोषोमहानधिगुणेऽपिहिलाञ्छनायरत्नाकरेकुजलवच्छशवत्सुधांशौ स्युर्ब्रह्मणानृसुरमोक्षसुखानिकिंतु, जम्बूमुनेः सुभगताभिनवैवकाचित् bhejuva'taMsamamanenamudApriyAstA, अन्यारतांसहजगामचकेवलश्रीः न ब्रह्मतः सकलशर्मकृतश्चलन्ति, धीराः सुदर्शन इव व्यसने घनेऽपि । शेषोऽब्धिवृद्धलहरीचलशैलवल्गद्भभुग्नमौलिरपि विश्वभरं बिभर्ति39 विश्वोपकारि धनमल्पमपि प्रशस्यं, किं नन्दवत् फलममानपरिग्रहेण । प्रीत्यै यथा हिमरुचिर्न तथा हिमोघः, स्याद्वा यथाऽत्र जलदो जलधिस्तथा न धन्यः परिग्रहमितैः सुखभाग् न पापी, प्राङ्मम्मणो वणिगिवैधहदीश्वरोऽपि । वन्द्यः कृतादरमहो जगतो मितश्री:, पश्याधिकाधिकवसुः शशभृत् कलङ्की ॥ 41 ॥ सीमस्थिते जलनिधौ निजकालमाने, शीतातपाम्भसि च जीवति जीवलोकः । दिग्यानमानमपि जन्तुहिताय तद्वत्, स्याच्चारुदत्तवदिहाप्रयतोऽतिदुःखी ॥ 42 ॥ न गम्यं नागम्यं क्वचिदकृतदिग्यानविरतेः, कथं वा स्याद्विश्वे सततगतिरेकत्र वसतिः । ॥ 40 ॥ 74 Page #84 -------------------------------------------------------------------------- ________________ द्वितीयद्वीपान्तर्गतभरतमाक्रान्तजलधिन किं द्रौपद्यर्थे हरिरमरकङ्कापुरमगात् ॥ 43 ॥ भोगोपभोगनियमोऽपि शिवाय चेन्न, स्याद्वङ्कचूल इव देवपदप्रदस्तु । प्रीणाति चातकमनन्यरतं पयोदश्चुताशनैकरसमन्यभृतं व्स्न्त्ः॥ 44 ॥ भोगादिलोलुपतया लघुता न शर्म, श्रीब्रह्मदत्तसखिविप्रकुटुम्बवत् स्यात् पीताधिकेन्दुरुचिरुज्झति सीम सिन्धुः, शक्रोऽपि गौतमकलत्ररतश्च शप्तः नानर्थदण्डमघदं दधते महान्त, एकेषुमात्रविजयीव स चेटभूपः । लोकस्य जाड्यहंतये तरणेः प्रभाह्नि, तापच्छिदे च शशिनो निशि नो तदत्य ॥ 46 ॥ मूढो मुधैति कुगति धिगनर्थदण्डात् चक्रित्वमिच्छुरिव भूभृदशोकचन्द्रः । किं नाङ्गभङ्गमयते शरभोऽब्दशब्दमभ्युत्पतन् परिणमंश्च गजोऽनुशैलम् ॥ 47 ॥ सामायिकं द्विघटिकं चिरकर्मभेदि, चन्द्रावतंसकवदुच्चधियोऽत्र किं तु । स्पर्शेऽपि सत्यमुदकं मलिनत्वनाशि, घोरं तमो हरति वा कृत एव दीपः सामायिकं समतयारिसुहृत्सुसिद्ध्यै, प्रद्योतमुक्तिकृदुदायनराजवत् स्यात् सच्चन्दनांशुकमिवास्फुटकुष्ठभाजस्लत्कुर्वतः कपटतो बहिरङ्गशुद्ध्यै 49 देशावकाशिकमपास्य सकाकजङ्घकोकाशवद्विपदमेति जनः प्र्मादी। धत्ते प्रभां दिनचरो न निशाकरोऽपि न स्तूयतेऽपि च पयोभृदकालवृष्टः गुरुवचनवियोगाज्ञातदेशावकाशो, विपदि तरतिं पुण्याच्चेद्यथा लोहजङ्घः । हयमयवृषभा वा स्वामिना वाह्यमानाः, . सततममितगत्या किं हितं स्वस्य कुर्युः ॥ 51 ॥ 05 Page #85 -------------------------------------------------------------------------- ________________ शुचिपौषधेन मुनितुल्यतेति किं, जिनतापि मेघरथवद्भवेत् कमात् । किमु निर्द्धनस्य मणिनेष्टदायिना, धनितुल्यतैव नृपतुल्यता न kim52 सत्पौषधं विविधसिद्धिदमौषधं यत्तद्भावनाशमरसाहूदग्निलीढः । स्वः सागरेन्दुरजनि स्फुटहेममूर्तिरौर्वाग्नितप्तविमलोऽदिरिवाब्धिमन्थाः किमपि फलमपूर्वं संविभागस्य साधोर्यदभिलषितसिद्ध्यै मूलदेवेऽपि माषाः । कृशमपि हि सुपात्रे न्यस्तमुच्चैः फलद्ध्य, ननु तृणमपि धेनोर्दुग्धपीयूषवृष्टयै । ॥ 54 ॥ यदसदपि ददौ प्राक् शालिभद्रोऽतिथेः स्वं, तदसदपि स लेभे क्वामरर्द्धिः क्व मर्त्यः । क्व भुवि जलधिरिन्दुः क्वाम्बरे तं स पुष्णात्यमृतभृतपयोदं शोषणेऽप्यौर्ववर्तेः ॥ 55 ॥ क्षेत्रेषु सप्तस्वपि पुण्यवृद्धये, वपेद्धनं स्ण्प्र्तिराज्व्द्ध्नी। कृषीवलः केवलशालितन्दुलान्, वपेत्स किं योऽखिलशस्यलालस: 56 क्षेत्राणि सप्तापि फलन्ति सर्वमप्येककं कल्किजवत् सुजुष्टम् । यत्पुण्यमारात्रिकसप्तदीपैरेकेन तन्मङ्गलदीपकेन . ॥ 57 ॥ बिम्बंमहल्लघुचकारितमत्रविद्युन्माल्यादिवत् परभवेऽपिशुभायजैनम् ध्यातुर्गुरुर्लघुरपीप्सितदायिमन्त्रः प्राग्दौस्थ्यभाविधनविघ्नभिदेनकिंस्यात् निर्मायार्हतबिम्बमार्हतपदस्थानाग्रिमं धार्मिकः, स्वात्मानं च परं च निर्मलयति स्तुत्यर्चनावन्दनैः । मन्त्री श्रेणिकसूरिवार्द्रकसुतं मोहान्धकारे स्थितं, दीपः पुष्यति कस्य कस्य न मुदं श्रेयः श्रियामास्पदम् ॥ 59 ॥ तीर्थं मुदे स्वपरयोरपि कीर्तिपालभूपालकारिततुरङ्गमबोधवत् स्यात् । उद्यानसारसहकारवनं फलद्धय, किं वप्तुरेव न पुनस्तदुपासकानाम्60 शुष्टा 76 Page #86 -------------------------------------------------------------------------- ________________ वित्तं स्थिरं सुकृतकीर्तिकरं च बाहुबल्यादिवद्विविधतीर्थनिवेशकानाम् केतूल्लसद्भरतपुण्ययशोऽर्थवादमष्टापदं क इव नानमदद्य याव्त्॥ 61 ॥ ज्ञानं जगत्रयहितं पुनरप्यधीते ज्ञोऽप्यारक्षित इवेतरशास्त्रपाठैः । ये स्वर्णधीकनककाचकृतादरास्ते हेमैव सत्यमधिगम्य किमु त्यजन्ति पठ पठति यतस्वान्नादिना लेखय स्वैः, स्मर वितर च साधौ ज्ञानमेतद्धि तत्त्वम् । श्रुतलवमपि पुत्रे पश्य शय्यंभवोऽदात्जगति हि न सुधायाः पानतः पेयमन्यत् ॥ 63 ॥ लोकेभ्यो नृपतिस्ततोऽपि हि वस्श्चक्री ततो वासवः, सर्वेभ्योऽपि जिनेश्वरः समधिको विश्वत्रयीनायकः । सोऽपि ज्ञानमहोदधिः प्रतिदिनं सधं नमस्यत्यहो, . वैरस्वामिवदुन्नति नयति तं यः स प्रशस्यः क्षितौ ॥ 64 ॥ कोऽप्यन्यो महिमास्त्यहो भगवतः संघस्य यस्य स्फुरत् कायोत्सर्गबलेन शासनसुरी सीमंधरस्वामिनम् । नीत्वा तत्कृतदोषशुद्धिमुदितां यक्षायिकां चानयत्, किं चैतन्ननु तत्प्रभावविभवैस्तीर्थंकरत्वं भवेत् ॥ 65 ॥ भवति हि भवपारः शुद्धया साधुभक्त्या, धनगृहपतिजीवानन्दवैद्येशवत् प्राक् । पृथुरपि हि पयोधिस्तीर्यते चारुतर्या, तिमिरभरभृतोऽध्वा दीप्रया दीपयष्ट्या दानैः प्रासुकभक्तपानवसनावासौषधानां मुनेवैयावृत्यकृतेश्च विस्मयकरा भोगा बलं चाप्यते । श्रीमद्बाहुसुबाहुवत्परभवे सा कामगव्यप्यहो, सच्चारीजलदानकोमलकरस्पर्शेरलं तुष्यति ॥ 67 ॥ Page #87 -------------------------------------------------------------------------- ________________ // 68 // . // 69 // // 70 // धर्मः पुंप्रभवो यदेतदिदमेवार्यापि पूज्या पुनर् यस्या धर्मसमुद्भवो गुरुज्ञेस्स्व्प्युन्न्तिर्य्त्पुरा। सौनन्देयनृपेऽनिकासुतगुरौ श्रीचन्दनायां न किं, ब्राह्मी पुष्पवतीसुता किल मृगावत्यप्यभून्मुक्तये किं पूज्या श्रमणी न सा श्रुतरसा दुर्बोधहन्मोहहत्, .. मात्रासक्त कुबेरदत्तदयिता.साध्वीव जाताव्धिः। . धन्या एव चिरन्तना व्रतधना अप्याधुनिक्यः शुभा, याकिन्या हरिभद्रवादिमुकुटः सोऽबोधि वाङ्मात्रतः अकृत भरतचक्री विश्वसाधर्मिकारों, कुरुत तदनुमानाच्छ्रेयसेऽत्रोद्यमं तत् । यदि सकलधरित्री प्रीणयत्यम्बुवाहः, किमु न तदरघट्टः क्षेत्रमानं पृणातु ' श्राद्धानां सदुपासका बहुमता एवैकधर्मत्वतः, साधूनामपि जातु गौरवपदं वीत्स्पृहान्नाम्मी। .. रुग्नाशादुपसर्गहृत्स्तवनतः श्रीभद्रबाहोर्यथा, - चन्द्रार्काब्दवदुत्तमेषु सहजं विश्वोपकारि व्रतम् स्त्री पुंसोप्यधिका त्रिपक्षविशदा पुंरत्नखानिर्यतः, स्वामिन्या मरुदेवया तु सदृशी भूता न भाविन्य्पि। विश्वाच्यौ~ जिनचक्रिणौ प्रथमतो यत्पुत्रपौत्रावहो, या प्रागेव शुभेयभूच्छिवपुरप्रस्थानकस्था प्रभोः या श्राविकाप्यमलशीलपवित्रिताङ्गी, सा श्लाध्यते त्रिभुवनेऽपि यथा सुभद्रा । यस्यास्त्रिवारिचुलुकाहितलोकतुष्टेः, स्रोत:सहस्रकृतमुत्सदृशी क्व गङ्गा 78 ॥ 71 ॥ ॥ 72 // // 73 // Page #88 -------------------------------------------------------------------------- ________________ पुष्पाक्षताम्बुफलचन्दनदीपधूपनैवेद्यतः प्रतिदिनं जिनपादपूजा । श्रीश्रेणिकादिजनवज्जिनतादि दत्ते चक्रादयः कलशतामिवमृद्दलस्य स्याजिनार्चनकृतस्त्रिकशुद्ध्या, शं विपद्यपि यथा दमयन्त्याः । स्वस्तरुः फलति किं न हि रोरे, नेन्दुरस्यति तृषं च चकोरे ॥ 75 / / श्रीरामवद्भो नय एव सेव्यः, प्रजानुरागव्रतवित्तमूलम् । को दक्षिणावर्त्तमुपेत्य शङ्ख, त्यजेन्मुधा श्यामलचित्रकं c॥ 76 ॥ मनसि वसति शश्वनन्याय एवोत्तमानां, यदमरवरलब्ध्या पारदारिक्यचौर्ये अनुविषयमरौत्सीच्चक्रभृद्ब्रह्मदत्तः, क्व सुरसरिति पक: क्वेशचन्द्रे कलकः विद्याविभूतिमहिमव्रतधर्ममोक्षसंपत्तये विनय एवं विभुः किमन्यैः । कि कि नमिः सविनमिजिनतो न लेभे, पूज्या इरेणुरपि पश्य नमस्य एव . ॥ 78 ॥ किं मर्त्यस्त्रिदशोऽप्यपास्तविनयो म्लाने: सहानेः पदं, यक्षो वृद्धकरः किमार्यखपटाचार्येण नाशिक्षितः । किं वा विष्णुकुमारतो न नमुचिर्मृत्वाऽगमदुर्गति, नद्योघस्तरुमुन्नतं रुजति वा ननं तु नो वेतसम् ॥ 79 ॥ राज्यं शककृताभिषेचनमहो रूपं त्रिलोकेऽप्यसत्, सारुप्यं च सनत्कुमारनृपतेः सोऽप्यङ्गवैराग्यतः । चके चारुतपः सलब्धिरपि तत् स्वं नाचिकित्सत्पुना, 'रज्येद्वां प्रतिकर्मनिर्मलरुचौ कः कुप्यपात्रे सुधीः आजन्मान्तमनन्तदुर्मतिभवे वैराग्यमस्त्येव तद् व्यक्तं हेतुषु सत्सु किं तु भवति प्रत्येकबुद्धेष्विव । सूर्याश्मन्यनलं पयः शशिमणौ स्वर्णं सुवर्णावनौ, कोऽद्राक्षीत् पुनरर्कचन्द्रहुतभुग्योगात्कुतोऽप्येति वा ॥ 81 ॥ ॥ 80 // Page #89 -------------------------------------------------------------------------- ________________ सुप्रापं शुद्धपात्रं धनमपि विशदं किं तु निःपुण्यकानां, नो चित्तं पात्रदानं प्रति भवति मतिर्यत्र शुद्धाशनाद्यैः । आद्योऽर्हन् वर्षमेकं प्रतिदिनमगमच्छुद्धभैक्षेऽपि देशे, श्रेयांसस्त्वेक आद्यं सुकृतिषु कृतवान् स्वं प्रभोः पारणेन * ॥ 82 ॥ यदपि तदपि शुद्धं चन्दनावत्प्रदत्तं,. झटिति फलति पात्रेऽन्यत्र नो चार्वपि स्वम् । जलधिजलमसारं वारिवाहेऽमृतीस्यात्, मधुरमपि हि दुग्धं पन्नागास्ये विषं स्यात् ॥ 83 ॥ स्त्रीविभ्रमैश्चलति लोलमना न धीरः, श्रीस्थूलभद्र इव तादृशसंकटेऽपि । चूर्णीभवेद्दषदयोऽपि विलीयते च, वैडुर्यमेति विकृति ज्वलनात्पुनर्न ॥ 84 ॥ सद्रूपयौवनगुणागतसानुरागवित्तेशदत्ततनयानयनेष्वभेदात् । वज्रेण वज्रमुनिना स्वयशोर्णसाऽसत्सङ्गाशुचि क्वचिदपूयत शीलमेव तपः शिवकुमारखच्चरति मन्दिरस्थोऽपि यः स देवपरिषद्यपि द्युतिमहत्त्वविस्फूर्तिभृत् । कृशान्वकृशतापनोल्लसितवर्णकं काञ्चनं, न धातुषु विशिष्टतां नृपतिमौलितामेति च ॥ 86 ॥ तपः सकलकर्मभिद्विविधलब्धिकृनिश्चितं, गृहे पुरि च दुर्भगोऽप्यहह नन्दिषेणो द्विजः । व्रते शमतप:परः सुरनरैकवन्द्योऽभवद्रविज्वलनतापितः श्रयति दीप्तिमामो घटः दानं वित्तव्ययेनापरयुवतिरतित्यागतः शीललीला, नानाहाराप्रचारात्तप इह तदहो हृद्यपध्यानहीनाः । ॥ 87 ॥ 8. Page #90 -------------------------------------------------------------------------- ________________ भावं कुर्वन्तु येनाप्यखिलसुखभृतां वल्कलस्येव मुक्तिः, मिष्टास्वादैर्यदि स्याननु तनुपटुता को न तां कारयेत्तत् ॥ 88 ॥ यो दानं न ददौ कथैव न तपः शीलार्हदर्चागमे, यस्यानार्ययुजोऽत्र केवलमभूद्भावादिलानन्दने । स्वर्णादौ ज्वलनेन वह्निदृषदोर्गाहें मिथो घट्टनैरादर्शे रविणा महौषधिवने किं तु स्वभावेन भाः ॥ 89 ॥ मातुर्गर्भावतारे चतुरधिकदशस्वप्नसंसूचितौ प्राग् जातौ यावेकरात्रौ त्वजितसगरयोः पुण्ययोः पश्य जातिमागर्भोत्पादमिन्द्रैरसुरसुरनरैः सेवनीयस्त्रिलोकी नाथोऽर्हन्नेक आसीद्भरतनृपनतोऽन्यश्च चक्री द्वितीयः ॥ 90 ॥ तुल्यं तीर्थाधिपत्यं बलमपि सदृशं सर्वतीर्थंकरणां, किं तु श्रीमल्लिनाथः प्रथयति सुकृतैः किञ्चिदाश्चर्यमुच्चैः । पूर्वाह्ने यस्य जज्ञे व्रतमपि सुलभं केवलं चापराह्ने, ज्ञानं नाभेयवीरप्रभृतिजिनपतेरप्यभूधच्चिरेण . ॥ 91 ॥ श्रुत्वाह्नानं स्त्रियस्तामनुसरति रसो हंसकोनादपादेनाशोकःस्पृष्टमात्रस्तिलककुरुबको चुम्बनालिङ्गनाभ्याम् । पुष्येद्वक्त्राब्जवासाधिकरससुरया केसरश्चेद्विकारोऽप्येषां तत्सत्यकीवाधिकविनयरतिर्यातु नो किं भवार्त्तिम् ॥ 92 ॥ संसारारण्यमध्ये मधुरमुखकटुप्रान्तभृत्कामधूर्ता, दक्षान्मूढांश्च तत्तत्सुखलवभजनैः प्राणिनो विप्रतार्य । हत्वा तत्पुण्यवित्तं गमयति कुगति ब्रह्मदत्तं यथा तत् पूर्वभ्रातेव धीरः शिवमटति पुनस्तं तपोऽस्त्रेण भित्वा ॥ 93 ॥ गीतामृतातिरतिकर्णपुटस्त्रिपृष्ठपर्यङ्कपाल इव कष्टमुपैति घोरम् । सच्छद्मलुब्धककृताद्भुतगीतलुब्धं, बद्धं विलोकय मृगं भयविह्वलाङ्गम् Page #91 -------------------------------------------------------------------------- ________________ स्यात् क्षुल्लकाभिधकुमारवदस्थिरेषु स्थैर्याय गीतमपि बोधकरं क्दाचित्। . बालोऽपि निर्वृतिमुपैति निशम्य सम्यक् मात्रोदितानि कलमन्मनगीतकानि नो विन्दत्युष्णशीताद्यपि न सदसदप्युक्तमाविष्करोति, दुःसद्गन्धान वेत्ति प्रथयति न रसान् रूपनिर्मग्नदृष्टिः । तदृष्ट्येकेन्द्रियेऽस्मिन्नहितहितमति: का कुमाराग्रनन्दौ, चम्पापू:स्वर्णकारे विवशशि यथा पञ्चशैलेशदेव्योः ॥ 96 ॥ . आस्तां सत्यं रूपमालेख्यबिम्बस्यालोकेऽपि क्लेश एवातिरागात् । सुज्येष्ठा श्रीश्रेणिकक्ष्मापवत्स्यात् नैणश्रान्तिभ्रान्तवारीक्षणात्किम् 97 ॥ रुक् पथ्यं च रसैर्यथा बहुतया संसेवितैर्लोलुपैधीरैर्यद्विधिना भवेदपि तथा संसारमोक्षावपि । यन्नानारसलालसः स मथुरामगुर्भवं भ्रान्तवान्, यत्तीर्णश्च स ढण्ढणः सममघैः सन्मोदकंक्षोदकः ॥ 98 ॥ किं जेयो रसनेन्द्रियेण स महान् यः सत्त्वरक्षारुचि र्यद्वद्धर्मरुचिः कुतुम्बकमपि प्क्वाम्र्व्द्भ्क्स्स्य्न्। ... किं वा विश्वहिताय नोदरगतं सिन्धुर्दधौ वाडवं; सारग्राहिसुरास्तमाशु न विषं किं नीलकण्ठः पपौ ॥ 99 ॥ स्याद्गन्धोऽपि यतस्ततोऽप्यधिगत: क्लेशाय नाशाय वा, तच्चाणक्यधियातुरः श्रुतिमगान्मन्त्री सुबन्धुर्न किम् । पश्य क्लिश्यति पुष्पसौरभहतः सर्पः सदर्पोऽपि सन्, सायं चाम्बुजकोशबन्धनमलिः प्राप्नोति गन्धातितृट् ॥ 100 ॥ वित्रैर्धातुभिरङ्गमेतदघटि प्रागेव तत्राप्यहो, दुर्गन्धः प्रतिकर्मणापि हि बहिः प्राक्कर्मतः केचन । दुर्गन्धेव मृगातनुजवदतः सौरभ्ययत्नोऽत्र को, गन्धद्रव्यचनिबोध शुचिता का नीलिकाभाजने । ॥ 101 ॥ Page #92 -------------------------------------------------------------------------- ________________ स्पर्शातिगृनुरति बल्यपि याति दुःखं,प्रद्योतभूप इव मन्त्र्यभयेन बद्धः । को वाग्रहीष्यदिभमेष न चेत्करेणुस्पर्शान्धधीः स्थगितगर्तगतोऽभविष्यत् यः स्पर्शसौख्यलवमिच्छति मूढबुद्धिः सिद्धिप्रदेन तपसा सुकुमालिकेव चिन्तामणेः सकलभूतलराज्यदातुर्बालः स भृष्टचणकान् वृणुते क्षुधातः निःसत्त्वं निर्दयत्वं विविधविनटनाशौचनाशात्महानी, अस्वास्थ्यं वैरवृद्धिर्व्यसनफलमिहामुत्रदुर्गत्यवाप्तिः चौलुक्यक्ष्मापवत्तद्व्यसनविरमणे किं न दक्षा यतध्वं, जानन्तो मान्धकूपे पतत चलत मा दृग्विषाहे: पथा हे ॥ 104 / / सप्तापि व्यसनानि पापसदनान्येतानि वानि यत्, सत्कर्मापि न शस्यते व्यसनमत्यासेवया स्याद्य्था। स्नेहोऽर्हत्यपि गौतमस्य गणनाऽकाले च कोशागुरोः, म्लानिः पारदभाविते हि कनकेऽरिष्टं फलेऽनातवे । ॥ 105 / / द्यूतेनार्थयशः कुलक्रमकलासौन्दर्यतेजः सुहृत् साधूपासनधर्मचिन्तनगुणा नश्यन्त सन्तोऽपि हि। यद्वत्पाण्डुसुतेषु तच्च्युतसुधीष्वादित्यभावजिते, विश्वे किं तमसा स्फुटं घटपटस्तम्भादि वा लक्ष्यते ॥ 106 ॥ द्यूते न किं त्यजत किं दहत स्वगेहं, श्वानं च मूत्रयसि किं वदने स्वकीये तत्तादृशीप्रियतमासहितो नलोऽपि, जानीत रोर इव राज्यसुखानिरस्तः मांसाशनान्नरक एव ततः स देवस्तल्लोलुपं हरिनृपं कृतवान् सरोषः । किं पाकपेशलतराशनदत्ततृष्णे, किम्पाकभोजिनि मृतेरपि संशयोऽस्ति स्नेहो दयापि हृदि कामिषलोलुपानां, किं चिल्लणापि पतिमांसदलानि नैच्छत् । नाश्नाति किं निजकुटुम्बमपि द्विजिह्वी, स्थानं स्वमन्यदपि किं दहतीह नाग्निः ॥ 109 ॥ 83 Page #93 -------------------------------------------------------------------------- ________________ // 111 // . नाकृत्यकृत्यविदलं मधुपानमत्तो भूताभिभूत इव शून्यमनोवचोङ्गः । किं देवकीपरिणये मदपारवश्यानाश्लेषि जीवयशसाप्यतिमुक्तकर्षिः मधु मधुरवचोभिः प्रेयसीप्रेरितो यः, पिबति निजकुलोत्थां चारुचिन्तां विमुच्य्। वररुचिवदिहापि प्रेक्षते दुर्गति सः, क्व च तनुदृढता स्याद्भोशिभुक्ताज्यभोगैः वेश्या विश्वकलत्रमत्र तदहो पानीयशालाजले, यद्वत्कान्दविकाशने च शुचिता का praayshstaadRshii| तस्मात्सा कृतपुण्यवत् कृतकमुच्छोकोदया किं प्रिया, पूर्णेऽलं विशदा स्वभावकलुषा दोषापि नेन्दौ कृशे ॥ 112 ॥ क्व लघुनि गणिकानां हृद्यनेके गवाक्षा, . दधति यदनुवेलं ता रसं नव्यनव्यम् तदजनि हृतवृत्तः कूलवालोऽपिताभिगलति हिमगिरिर्वा भानुभाभिर्दृढाभिः ॥ 113 ॥ व्याधो नान्यहिताय सत्यमसकृद्विश्वस्तजन्तूंस्तुदन्, न स्वस्मिन्नपि तुष्टये च्युतशरकोडादितोन्तं व्रजन् । . मृत्यौ दुर्गतिमाप्तवांश्च मृगया लोकद्वयात्र्यै ततो, गाङ्गेयेन स शान्तनुक्षितिपतिस्तस्या निषिद्धस्ततः ॥ 114 ॥ पापद्धौं तनुमद्वधोज्झितघृणः पुत्रेऽपि दुष्टाशयश्चण्ड:खाण्डवपावकादपि मुधा कं कं न हन्याज्जडः । किं बाणेन जरासुतो वनगतो विव्याध नो बान्धवं, प्रापोच्चैर्मुनिघातपातकभरं किं नाजराजांगजः ॥ 115 ॥ चौरो दुःखमुपैति नारकसमं सत्योऽपि तत्संनिधेः, शुष्के प्रज्वलिते हि सामपि किं नो वह्निना दह्यते । Page #94 -------------------------------------------------------------------------- ________________ सङ्घोल्लुण्टनसज्जदग्धचरटग्रामेऽग्नितप्तप्रजामध्योत्पत्तिभवे समं सगरजैः किं किं न लेभे तदा ॥ 116 ॥ चौर्य स्वेन च वर्णकेन च कृतं मूढा दुरन्तं भवेद्राज्ञामण्डिकशालकोऽपि न हतः किं मूलदेवेन सः । किं चैतत्रिजगत्प्रियोऽपि मदनस्तच्चित्तचौर्योद्यतः, शापं प्राप न किं प्रजापतिगिरा दाहं च रौद्राग्निना पातागरा दाह च रौद्राग्निना ॥ 117 ॥ पुण्यापुण्यचयेन बुद्धिरमला स्यात् कश्मलाप्यङ्गिनां, वातेनेव युगन्धरी सदसता मुक्ताफलाङ्गारभा । लकेशो नलकूबरप्रियतमां नाम्नोपरम्भां रतामत्याक्षीदरतां च रामवनितां सीतां जहाराशु यत् ॥ 118 ॥ मूढः परस्त्रियमुपेत्य कुंवाक्यबन्धघातापकीर्तिभृतिदुर्गतिदुःखपात्रम् । स्याद् ब्रह्मदारचुलनीरतदीर्घवत्किं, लक्ष्मक्षयादि न विधोर्गुरुतल्पगस्य सुभूमजमदग्निजप्रतिमपुन्द्रुमाघर्षजे, कषायदवपावके विस्स्य्वात्य्यादीपिते। . महद्गुणवनं दहत्यहह पुण्यकल्पद्रुमस्ततोऽस्ति यदि दैवत: शमघनाघनो वर्षति ॥ 120 ॥ जीवाः कषायविवशा न विचारयन्ति, चाणक्यवत्किमपि कृत्यमकृत्यमत्र । कल्पान्तवातविततिक्षुभितस्य पूर्ण- . . रोदोन्तरस्य जलधेर्ननु को विवेकः । ॥ 121 ॥ मिष्टान्नं भुक्ष्व हृद्यं पिब जलमपि तान् षड्रसान् मा च रुन्द्धि, कायक्लेशं त्यजाङ्गं विमलय सुकरः क्रूरकुम्भर्षिणोक्तः । मोक्षोपायोऽस्ति कोपं जय भज शिवजं शर्म साधो निबोध, द्राक्षेक्षुक्षीरखण्डप्रभृतिरसबलात्संनिपातेऽप्यदुष्टम् ॥ 122 ॥ 85 Page #95 -------------------------------------------------------------------------- ________________ यदि शिवगतिरिष्टा सार्यमेतार्यवत्तज्जय रुषमुपसर्गेऽपीप्सिता durgtishcet। करडकुरडवत्क्रोधमुच्चैविधेहि, सुरतरुकनको र्योमतस्तं भजस्व 123 मानी तपः श्रुतशमव्रतधर्महीनः, स्यानन्दिषेण इव प्न्न्य्व्धूफासे। . किं तारकः कमलभूवरदुर्द्धरोऽपि नाकारि शम्भुशिशुना हृतसर्वगर्वः 124 स्वस्यापरस्य च बलान्यविचिन्त्य मानी शक्राभ्यमित्रचमरेन्द्रवदापदे स्यात् शुक्र:कदाचिदिह चेत्तनुते प्रकाशलेशं ततः स्थगयतीन्दुमहो महत्किम् मायादुर्गतिकृद्भवेत् परभवे क्लेशाय वास्मिन् पुनः, श्रीवीरेण सुरोऽपि कैतवसखा कुब्जीकृतो मुष्टिना । किं कर्णस्य न निष्फला युधि कला विप्रच्छलात्ताऽभवत्, किं श्रीशो न जगाम वामनतनुर्दैन्यं बलेबन्धनम् ॥ 126 ॥ सर्वेऽप्येते कषायाः सदृशबलभृतः किं तु तीनैव माया, जित्वा याऽऽषाढभूतिं नटमिव नटयामास गौरीव रुद्रम् । स्त्रीत्वं स्त्रीलिङ्गभावादिह नृषु न ददौ मल्लिमुख्येषु या किं, सत्यं दुर्दान्तदैत्यं कपटसुरमणीरूपविष्णुर्जघान ... ॥ 127 ॥ लोभी तृप्यति नो घनैरपि धनैरिच्छन्नवं स्वं नवा दप्याद्यः पितृकल्पितानुजपदं किं वार्स्स्भिर्नाच्छिद्त्.| अश्रान्तं सरितां शतैरपि भृतः किं वाम्बुधिः पूर्यते, किं वा शाम्यति काष्ठकोटिभिरपि ज्वालाकरालोऽनलः ॥ 128 ॥ चित्तावन्यां जनानां कपिलसमधियां वित्तलेशाप्तिमूलः, प्रत्याशावारिसिक्तो धनिविविवधनप्रार्थनाभोगवल्गुः । भूपेन्द्रत्वादिसंपन्मतिकुसुमततिर्भोगचिन्ताफलर्द्धिर्लोभो' धृत्या स्रवन्त्या व्रजतु कलितरुर्वप्तुरप्यतिहेतुः ॥ 129 ॥ स्वर्भूमेर्मातृगर्भेऽगमदुदयमहो यः सुरैर्मेरुशैले, सिक्तस्तातालयेऽगादुपचयमनिशं छायया क्रान्तविश्वः । 88 Page #96 -------------------------------------------------------------------------- ________________ पादोपान्ते च नम्रत्रिभुवनजनतास्वीकृतोच्चैर्फलर्द्धि:, श्रीवीरो वोऽस्तु चिन्साधिकतरवरदः कल्पशाखी नवीनः ॥ 130 ॥ स्युत्रिंशत्सहस्रा भरतजनपदाः सार्द्धपञ्चाग्रविंशत्यार्येष्वर्हत्प्रबोधः सुगुरुभिरधुना पञ्चषेष्वस्ति धर्मः । सत्क्षेत्रं तत्र चाल्पं लवणभुवि यथा पल्वले ग्रीष्मतुच्छे, पद्मं हंसस्य तुष्टयै तदिह बहुगुणे सच्चतुर्मास नः ॥ 131 ॥ यन्नश्चिरं विहाराज्जिननतिपुण्यं तदाशु वोऽत्राभूत् । कर्पूकशालेयत्नाद्वर्द्धकिशालेद्भुतं तु फलम् ॥ 132 ॥ कृतकर्म कर्ममर्मच्छिदे भवेद्भावतोऽन्यथा shraantyai। पुण्याधिकनिःपुण्यककृतकामदमन्त्रसाधनवत् ॥ 133 ॥ राजा विश्वहितो जिनो नयपरा व्यापारिणः श्रावकाः, . स्थाने सर्वगुणोज्ज्वलेऽत्र शमिनः कौटुम्बिंकास्ते वयम् । जैनाज्ञागुणपत्रदत्तविधिना वर्षासु तेन स्थिता, ज्ञानक्षेत्रमुपास्महे बहु मिथः स्यायेन पुण्यं धनम् . ॥ 134 ॥ फूल्लक्रोधविषद्रुमं बहुरजो मानप्रचण्डानिलं, मायोद्यन्मृगतृष्णिकं परिलसल्लोभाब्धिमापन्निधिम् । भिन्दन्मोहनिदाघकालमभितः सद्ध्यानवृष्ट्याभवभ्रान्तिश्रान्तिभिदेऽस्तु वो नवघनश्रीमच्चतुर्मासकम् ॥ 135 ॥ प्रतिदिनमपि दानं पुण्यसंपनिदानं, पुनरधिकफलं स्यात्पार्न्नाहोत्त्राहे। दिशति जलभृदन्नं कृत्तिकादौ सुवृष्टः, पुनरमलमनय~ मौक्तिकं स्वातियोगे जितभवदकषायः पाक्षिकादेर्दिनोज्यो वितरणकरणैः प्राक्पश्चिमावप्युदारौ विहितभुवनमुत्किं पार्वणश्चन्द्र एक: तदितरशशिनौ किं नो मुहुर्ताप्रकाशौ व्याख्यानश्रवणं सदैव हि मुदे पीयूषपानं यथा, वर्षास्वस्य पुनर्विशेषमहिमा यद्वन्मयूरध्वनेः । . . . 87 20 Page #97 -------------------------------------------------------------------------- ________________ तद्भव्या इह कुत्रिकापणनिभे पूज्यप्रसादोदयात्, दानाद्यं गणिमादिवस्तुवदलं गृह्णन्तु पुण्यद्धये ॥ 138 ॥ वर्षान्तर्बहुवर्द्धिनो नवरसैर्जाड्यक्रुधौर्वच्छिदः, शश्वच्छीजिनसन्निधेरभिनवाव्याख्यानरत्नाकरात् । मादृग्वाग्लहरीस्फुटं शमसुधासम्यक्त्वचिन्तामणिश्रेयःस्वस्तरुमुख्यरत्ननिवहं गृह्णन्त्वनायासत: ॥ 139 ॥ साष्टमी व्यभिचाराय, श्रेयः कर्मणि किण्.य्या। तुल्य: पक्षद्वयेऽपीन्दुधृतः पक्षान्तरस्थया * ॥ 14 ॥ एकैकापि हि पुण्याय, भूतेष्टापि तदन्तिके । योगे किं त्वब्धिवेलायां गङ्गायमुनयोरिव ॥ 141 ॥ aha~zcintAmaNitvaM कनककुसुमतां पञ्च यद्भूषणानि, यस्यां सत्कङ्कणत्वं दधति च सततं पञ्च यल्लक्षणानि । धर्मः सिद्धार्थसार्थः सुगुरुपदरजो दोरकस्तद्गुणाली, धार्या सम्यक्त्वरक्षा कुगतिभयभिदे सद्गतिश्रेयसे च ॥ 142 ॥ कल्पाख्यानकपञ्चदिव्यनिहितः कॢप्ताभिषेकोत्सवो, भव्यैः प्र्युस्स्न्नाम्ह्ःक्स्सितिप्तिमिथ्यात्व्कोपादिक्म्.| कृष्ट्वा पञ्चकुलं जनेऽतिविषमं भव्यं नवं स्थापयन्, सम्यक्त्वं शममार्दवार्जवनिरीहत्वं शिवायास्तु वः .. ॥ 143 ॥ चेतःस्थालं विशालं कलमकणगणः श्रावकाणां गुणाली, सम्यक्त्वं सद्दुकूलत्रितयमनुपमं नालिकेरं विवेकः । जैनाज्ञा मूर्ध्नि दूर्वा मलयजघुसृणे भावलोकानुरागौ, .. सत्कीर्तिः पुण्यवर्धापनमिति भवतादान्तरद्विड्जये वः ॥ 144 ॥ सौख्यं शाश्वतमेक एव हि जिनः कुर्यात्तु शेषैः सुरैः, स्याच्चेदैहिकमेव किञ्चन ततो यद्वा सवित्रा यथां । Page #98 -------------------------------------------------------------------------- ________________ तद्वत्किं शशिदीपतारमणिभिर्विश्वप्रकाशोभवेदेवं मङ्गलदीपकोच्चशिखयाद्याष्टाह्निका शंसति ॥ 145 ॥ रागद्वेषजितोऽर्हतोध्रियुगलं पाणिद्वयेनार्चयन, साधुश्रावकधर्मभाक् परभवे स्वर्गापवर्गों भजेत् । दृक्कर्णद्वितयेन रूपगुणभृच्चेहापि तोषं परं, घण्टाचामरचेष्टितेन विवृणोत्यष्टाहिकैकोत्तरा . ॥ 146 ॥ त्रैलोक्यं त्रिपदीतनुस्त्रिपथगा प्रीणाति यस्यान्वहं, कालेषु त्रिषु तं त्रिकालविदुरं देवं त्रिशुद्ध्या म्ह्। स्वच्छत्रत्रयसंपदे दिशति वो येनैष रत्नत्रयं, त्रिःपुष्पाञ्जलिसंज्ञया ज्ञपयतीत्यष्टाहिका व्युत्तरा ॥ 147 ॥ व्याख्यासद्म चतुर्विधामरकृतं प्राप्यावदद्यं चतुमूर्तिस्तीर्थपतिश्चतुर्गतिहितं धर्मं चतुर्धा बुधाः। तं कुर्वन्तु चतुःकषायरहितास्तूर्ये पुमर्थे रताः ब्रूते सङ्घकृतस्तुतिप्रतिरवैस्तूर्येयमष्टाहिका ॥ 148 ॥ किं पञ्चेन्द्रियशर्म पञ्चविषयैर्मूढा मितं वाञ्छतो, दञ्चत्पञ्चसुभावनानि दधतां पञ्चव्रतान्युच्चकैः । पञ्चज्ञानवतां यथा बहुसुखा वः स्याद् गतिः पञ्चमी, स्पष्टं जल्पति पञ्चशब्दनिनदैश्टाहिका पञ्चमी ॥ 149 ॥ जित्वा षड्विकृतिस्पृहां षडपि तान् मुक्त्वा रसान् शक्तितः, षड्जीवावनतस्तपः कुरुत षड्भेदं बहिश्चाबहिः । द्विड्षड्वर्गजयो मतः षडतुजा पूजा च चेन्मानसे, भट्टोन्नादितषट्पदध्वनिरुवाचाष्टाहिका ष्ठिका ॥ 150 ॥ सप्तापि व्यसनानि सप्तनरकद्वाराण्यहो सप्तभीहेतूनि त्यजताशु पृण्यनृपतेः क्षेत्राणि राज्याङ्गवत् । Page #99 -------------------------------------------------------------------------- ________________ सप्ताप्याप्नुत सप्तभूमिकगृहे तत्त्वे वसन्तु स्वयं, सत्सप्तस्वरगीतकैतवमुवाचाष्टाहिका सप्तमी ॥ 151 ॥ मुक्त्वाष्टौ मदकारणान्यविरतं सत्प्रातिहार्याष्टकं, देवं पूजय पूजयाष्टविधया येनैष तुष्टः पदम् । तद्वो यच्छति यत्र नास्ति पतनं दुष्टाष्टकर्मापदा, . चष्टे माङ्गलिकाष्टदीपक्रमिषादष्टाहिकाप्यष्टमी ॥ 152 ॥ नैतेऽप्येत इवोपमानविगमादष्टाहिका वासरा, एकैकोच्चकला इतीन्दुसदृशाः kinycittvbhuuvnime|| श्राद्धस्वान्तपयोधिनेत्रकुमुदश्रेणीचकोरेक्षणोल्लासाय स्मरतापमोहतिमिरोच्छित्यै यतोऽहनिशम् ॥ 153 ॥ कल्याणकं भगवतां धुरि यत्र चाभूत, श्रेष्ठः स एव दिवसः पुनरागतोऽद्य श्रीवीरमोक्षदिवसोद्भवदीपपर्व, यद्वत्ततः सुकृतिनोऽत्र महोऽनुवर्षम् 154 सद्ध्यानोज्ज्वलदीपकः प्रविलसत्स्वाध्यायमेरात्रिकः, कल्पाचारसुभोजनः सुगुणवाक्ताम्बुलशोभाशुभः । अश्रीनिर्गमलक्ष्म्युपागमजयज्येष्ठावनामोत्तरः, शीलालङ्कृतिभाग् मुदे भवतु वोऽर्हद्धर्मदीपोत्सवः ॥ 155 ॥ व्याख्यानं श्रुतदुग्धसारमधिकं स्निग्धं निपीयादरान् मात्यातूरसिता मुधा शमदधिश्रेयोधृतोच्छ्रायकृत् । अस्मात्तस्य समर्थनाद्य तदिदं कालेन भव्यैः पुनः, सम्यक्त्वाङ्गविवृद्धिकृबहुतृषा पेयं तमस्तापभित् ॥ 156 / / सिद्धान्ताम्बुधिसंभवेऽद्य विरते व्याख्याघने सद्रसइ- . ईष्टान्तैः सकषायतापजनहृद्भूमि शमित्वाभितः । सप्तक्षेत्रधरासु वित्तवपनं कुर्वन्तु वःपुण्यतो . निःसप्तव्यसनेतिभीति विविधं शस्यं यथा स्याज्जनाः ॥ 157 ॥ Page #100 -------------------------------------------------------------------------- ________________ व्याख्यानाम्बुधरोपदेशसलिलैः सुश्राद्धचेतःसरः पूर्तिःकीर्तिनदीततिर्मलरजश्छित्तिश्च यत्राभवत् । बालश्रावकभेककेकिपठनस्वाध्यायकोलाहलं, सत्कृत्यानफलाय वो भवतु तद्वर्षाचतुर्मासकम् ॥ 158 ॥ धने शीतोष्णकाले प्रथमवयसि तत्कर्म कुर्वीत विद्वान्, येनान्ते स्याम्सुखीतोवयमपि तदहोऽवेत्य कुर्मो विहारम् । .. नानार्हत्तीर्थयात्रा श्रुतधरनमनं संशयान्तः श्रुतायः, शुद्धानोपध्यवाप्तिः प्रवचनमहिमा मूढबोधाद्यतो यत् ॥ 159 ॥ चातुर्मासिकमेकमारणदिनं नूनं फलं प्राप्नुयात् भार्षिकमप्यवाप न कथं श्रेयांस एकादपि । स्थानस्थाननिखातकोटिविभवः कोटीश्वरः किं भवेत्, कोटिमूल्यमहामणि करतले कि खेलयन्नापरः ॥ 160 ॥ तीर्थेशैर्वतधर्मपोषणपुरस्कारात्परामुन्नति नीतं यच्च ददाति भूतिमतुलां श्रीशालिभद्रादिवत् । तनिःसत्त्वतिरस्क्रियालघु कलौ दानं त्वयोल्लासितं, के: कैर्भद्र पुनःफलिष्यति फलैस्तत्त्वैजिनो वेत्ति तत् ॥ 161 ॥ मान्यस्तीर्थपतेः परिग्रह इव मापस्य सङ्घो ध्रुवं, धन्यो यस्य गृहाङ्गणं स चरणाम्भोजैः पुनीतेतराम् । कि ब्रूमः फलमस्य तद्भरतवद्योऽर्चत्यमुं संमृदात्, श्रीरप्यस्य गृहे स्थिरा प्रतिभुवः श्रीजैनपादा इमे ॥ 162 ॥ नीत्वा क्षेत्रे पवित्रे घनसमयममी संयता राजहंसा स्तत्तत्स्थाने विजह्वःसुकृतिभिरनिशं जाड्यशीतं च भिन्नम् । शीलक्षोमैस्तपोग्निव्रतनियमगृहैर्भावनागन्धतैलैयंत्राचार्यार्कगोभिर्हिमसमयचतुर्मासकं तन्मुदे स्तात् ॥ 163 ॥ Page #101 -------------------------------------------------------------------------- ________________ चातुर्मासिकपर्वसंभवतपोवह्निस्तदावश्यक- . भ्रश्यत्कर्मदलोच्छ्रितस्थगणकस्तोमेऽत्र भस्मीकृते । प्रातर्वन्दनके मुखांशुकविधिव्याजाद्विकीर्णेऽभितः, धन्योऽर्हद्गुणफाल्गुनोऽमलरजाः स्यादागमाम्भःप्लवैः ॥ 164 ॥ स्पर्धा महत्सु नरवाक् शुकवत् क्लमाय, सत्यं पुनः पदमुपैति जनः समर्थः । मा हि पञ्चमगुणस्थितिमुक्तियोग्याः, श्राद्धेषु तज्जिनमहेऽनुचितेन्द्रताऽपि , ॥ 165 ॥ देवैर्जिनस्य यदि जन्ममहादि चक्रे, न श्रावकैरनुकृतिः क्रियतां तदेषाम् स्वःशक्रदन्तिमदतुम्बरुगानरम्भानृत्यादि चेद्भविन कोऽपि ततः करोतु जैनार्चयापि नवभिः कुसुमैरशोक uccoccsNpdbhvnvsevdhiishH| लक्षार्चनेन तु फलं जिन एव वेत्ति, सद्भस्थंकालघनसिक्तसुबीजवत्तत् आश्चर्यकारिफलमप्यतुलं प्रदास्य-त्याश्चर्यभङ्गिभिरियं विहिता जिनार्चा कार्यं हि कारणगुणेन भवेत्तु चित्रं, पुष्पैरिमैत्रिदशवृक्षफलप्रसूतिः अप्येकजैनभवनस्नपनादिना यद्भावादुपार्जि सुकृतं shivkRdbhvdbhiH| स्थानं क्व चैत्यपरिपाटिकयाजितस्य ज्ञातं महत्स्तुतिकृतां हृदयानि सन्ति अद्योदियाय सुदिनो भवतां कला वा, जज्ञे यदल्पवसुनापि हि भूरिलाभः चैत्यावलीषु यदुपार्जि शिवाय पुण्यं, भक्त्या सुलभ्यदलपुष्पफलोपहारैः शुद्धं तपः केवलमप्युदारं, सोद्यापनस्यास्य पुनः स्तुमः किम् । हृद्यं पयो धेनुगुणेन तत्तु, द्राक्षासिताक्षोदयुतं सुधैव ॥ 171 / / सिंहस्तपःप्रक्रम एव तावत्, दुःकर्मदन्तावलमण्डलीनाम् । तदद्य तस्मिन् प्रखरानिवेशो, यद्वद्यदुधापनविस्तरोऽयम् ॥ 172 / / वृक्षो यथा दोहदपूरणेन, कायो यथा सद्रसभोजनेन । विशेषशोभां लभते यथोक्तेनोद्यापनेनैव तथा तपोऽपि ॥ 173 ॥ टर Page #102 -------------------------------------------------------------------------- ________________ भूपच्छत्रगुरूदरावृतिरथाद्येषूपयोगान्मया, वंशत्वे कटसुंडकादिषु जनाश्चाराधिता भूरिशः । नैतत्क्वापि महत्त्वमापि विलसत्केत्वग्रहस्तो रणत्, घण्टावाग्भिरिति ध्वजस्त्वरयते वो देवताराधने ॥ 174 ॥ नैवेद्यैः संजलैः शिवाध्वसुखदं स्पष्टं समं शम्बलं, धूपेनोर्ध्वगतिः सुगन्धितदिशावासेन शुभ्रं यशः । नृस्वर्गादिफलं फलैश्च कलमै नाटकार्चात्मनः, पुष्पैर्लोकशिरः स्थितिः शिवतनुर्दीपैर्जिनार्चाफलम् ॥ 175 ॥ आदर्शोदितकेवलर्द्धिरसमैश्वर्यश्च भद्रासनाद् ब्रह्माण्डस्य शरावसंपुटतनोर्य:कामकुम्भः पुरः । श्रीवत्साङ्गमिव स्फुटश्च तनुते नित्योत्सवःस्वस्तिकानन्दावर्तवदद्भुताकृतिकृतानन्दः स वोऽव्याज्जिनः ॥ 176 ॥ मुक्तेःसौख्यप्रमाणं भवतु सुरगिरिःसोऽस्ति वा योजनानां लक्षं वार्द्धिःस्वयंभूरमण इति पुनःसोऽस्ति रज्जुप्रमाणः । लोकातीतं तदेतज्जिनपतिरपि वा नोपमातुं प्रगल्भो; भूभृद्भोगानुभूतिं स्वजनमनुवदन् यद्वदज्ञः पुलिन्दः ॥ 177 ॥ यत्पादाम्बुजभृङ्गतामविरतं भेजुस्त्रिलोकीजना, यश्चिन्तामणिवत्तदीयरुदयाभीष्टार्थसंपादकः । सोप्यर्हन्महितो यदर्थमनिशं तत्तत्तपस्तप्तवा । नाभीष्टं हृदि कस्य कस्य तदहो नैःश्रेयसं मङ्गलम् ॥ 178 ॥ श्री वज्रसेनस्य गुरोस्त्रिषष्टिसारप्रबन्धस्फुटसद्गुणस्य । शिष्येण चक्रे हरिणेयमिष्टा सूक्तावली नेमिचरित्रका ॥ 179 ॥ .. . 63 Page #103 -------------------------------------------------------------------------- ________________ श्रीहेमविजयगणिविरचितः । . ॥क्स्तूरीप्र्क्र्ः ॥ कस्तुरीप्रकर: कृपाकमलग्गल्लस्थले षट्पदव्रातः सातसरोजसुन्दररसे खड्गः स्म्र्ध्व्ण्स्ने। . कल्याणद्रुमसेचने घनचयो लावण्यवल्ल्यङ्कुरः केशानां निचयः पुनातु भुवनं श्रीनाभिसूनोर्लसन् ॥ 1 ॥ वाग्देवीवरवित्तवित्तपतय: कारुण्यपण्यापणप्राविण्यप्रसिताः प्रसत्तिपटवस्ते सन्तु सन्तो मयि । / आमोदः सरसारुहामिव मरुत्पूरैः प्रथां प्राप्यते वाचां विश्वसभासु यैर्जडभुवामप्युल्लसद्भिर्गुणः अमृतमब्धिसुता च दृशोः सतां, वसति चेतसि निश्चय एष नः । / विबुधता पुरुषोत्तमतापि यत्, स्थितिमुपैति नरे तदूरीकृते ॥ 3 ॥ सौरभ्यादिवसूनमोदनमिव स्वादप्रसादादिह, स्निग्धत्वादिव गोरसं पिकयुवा सोत्कण्ठकण्ठादिव । वाजिराजि? जवादिवौषधरसो दुर्व्याधिरोधादिव श्लाघामेति जनो जनेषु नितरां पुण्यप्रभावोदयात् तोयैरेव पयोमुचां भवति यन्नीरन्ध्रनीरं सर: पादैरेव नभोमणेर्भवति यल्लोकः सदालोकवान् । तैलैरेव भवेदभङ्गुरतरज्योतिर्मणिः सद्मनः पुण्यैरेव भवेदभङ्गविभवभ्राजिष्णुरात्मात्र तत् न बहुधर्मविनिर्मितिकर्मठे मनुजजन्मनि यैः सुकृतं कृत्म्। गृहमुपेयुषि तैरधनैः स्थितं त्रिदशशाखिनि वाञ्छितदायिनि ॥ 6 ॥ भोज्ये निर्जरराजभोज्यमधुरे हालाहलोऽक्षेपितैर्दुग्धे स्निग्धरसे रसेन निदधे तैरालनालं जलम् । ॥ 4 ॥ Page #104 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 9 // क्षिप्तोच्चैः शिशिरे च चन्दनरसे तैरात्मगुप्ता जडै यधर्मेऽनवधानता प्रविदधे स्वर्गापवर्गप्रदे । / सालं स्वर्गसदां छिनत्ति समिधेश्चूर्णाय चिन्तामणि वही प्रक्षिपति क्षिणोति तरणीमेकस्य शङ्कोः कृते । दत्ते देवगवीं स गर्दभवधूग्राहाय गर्हागृहं य:संसारसुखाय सूत्रितशिवं धर्मं पुमानुज्झति भूयांसः प्रमदाकटाक्षविशिखैर्विद्धाः स्मरासङ्गिनः सन्त्येके च सहस्रशः श्रितधनाः सक्षोभलोभाकुलाः । एतद्दाननिदानमत्र सुकृतं मत्वा सृजन्ति त्रिधा येऽत्यर्थं पुरुषार्थमन्यमनिशं ते केऽप्यनल्पेतराः मणिरिव रजःपुओ कुञ्ज वनेचरगह्वरे पुरमिवतरुच्छायानच्छामराविव निस्तरौ । जडिमकुसुमारामे ग्रामे सभेव वचस्विनां कथमपि भवे क्लेशावेशे मतिः शुचिराप्यते दानाद्यं सुकृतं कषायविजयं पूजां च पित्रोर्गुरो । देवानां विनयं नयं पिशुनतात्यागं सतां संगतिम् । हृच्छुद्धिं व्यसनक्षतीन्द्रियदमाऽहिंसादिधर्मान् गुणान् वैराग्यं च विदग्धतां च कुरु चेद्भोक्तुं विमुक्तिं मनः ख्याति पुष्यति कौमुदीमिव शशी सूते च पूतात्मतामुद्योतं द्युतिमानिवावति सुखं तोये तडित्वानिव । चातुर्यं च चिनोति यौवनवयः सौभाग्यशोभामिव क्षेत्रे बीजमिवानघे विनिहितं पात्रे धनं धीधनैः ये शीलं परिशीलयन्ति ललितं ते सन्ति भूयस्तरास्तप्यन्ते ननु ये सुदुस्तरतपस्ते सन्ति चानेकशः । ॥ 10 ॥ ॥ 11 // // 12 // 95 Page #105 -------------------------------------------------------------------------- ________________ // 13 // // 14 // // 15 // ते सन्ति प्रचुराश्च भासुरतरं ये भावमाबिभ्रते; ये दानं वितरन्ति भूरि करिवत्ते केचिदेवावनौ संजातात्मजसंभवादिव महादेवीप्रसादादिव प्राप्तैश्वर्यपदादिव स्थिरतरश्रीभोगयोगादिव । लब्धस्वर्णरसायनादिव सदा सङ्गादिव प्रेयसां .. देहीत्यक्षरयोः श्रुतेरपि भवेदातावदाताननः धैर्य धावतु दूरतः प्रविशतु ध्यानं च धूमध्वजे, शौर्यं जर्जरतां प्रयातु पटुता दुष्टाटवीं टीकताम् । रूपं कूपमुपैतु मूर्च्छतु मतिर्वंशोऽपि विध्वंसतां, त्यागस्तिष्ठतु येन सर्वमचिरात्प्रादुर्भवेदप्यसत् काव्यं काव्यकलाकलापकुशलान् गीतं च गीतप्रियान् स्मेराक्षी स्मरघस्मरातिविधुरान् वार्ता च वार्तारतान् । चातुर्यं च चिरं विचारचतुरांस्तृप्नोति दानं पुनः, सर्वेभ्योऽप्यधिकं जगन्ति युगपत्प्रीणाति यत्रीण्यपि शीलादेव भवन्ति मानवमरुत्संपत्तयः पत्तयः शीलादेव भुवि भ्रमन्ति शशभृद्विस्फुर्तयः कीर्तयः । शीलादेव पतन्ति पादपुरतः सच्छक्तयः शक्तयः शीलादेव पुनन्ति पाणिपुटकं सर्वर्द्धयः सिद्धयः वाल्लभ्यं वितनोति यच्छति यशः पुष्णाति पुण्यप्रथां सौन्दर्यं सृजति प्रभां प्रथयति श्रेय:श्रियं सिञ्चति । प्रीणाति प्रभुतां धिनोति च धृति सूते सुरौकः स्थितं- . कैवल्यं करसात्करोति सुभगं शीलं नृणां शीलितम् तावद्यालबलं च केसरिकुलं तावत्क्रुधा व्याकुलं तावद्भोगिभयं जलं च जलधेस्तावद्धृशं भीषणम् । ॥ 16 ॥ ॥ 17 // // 18 // Page #106 -------------------------------------------------------------------------- ________________ तावच्चामयचौरबन्धरणभीस्तावल्लसन्त्यग्नयो यावन्नति जगज्जयी हृदि महाञ् श्री शीलमन्त्राधिपः ॥ 19 ॥ न्यस्ता तेन कुलप्रशस्तिरमला शीतयुतेर्मण्डले भ्राम्यंस्तेन नभस्वतां सहचश्चके स्वकीर्तेर्भरः तेनालेखि निजाभिधानमनघं बिम्बे च रोचिष्मतः कामं कामितकामकामकलशं यः शीलमासेवते ॥ 20 ॥ न स्वर्भोज्यमिव त्यजन्ति वदनात् स्वोषितस्तद्यशो, नैवोज्झन्ति तदंह्निरेणुममरा मौलेश्च मालामिव । सिद्धध्यानमिवोद्वहन्ति हृदये तन्नाम योगीश्वराः, शीलालंकृतिमङ्गसंगतिमति ये जन्तवः कुर्वते ॥ 21 ॥ नो भूयाज्ज्वलनैर्विना रंसवतीपाको यथा कर्हिचित् संजायेत यथा विना मृदुमृदां पिण्डं न कुम्भः क्वचित् । तन्तूनां निचयाद्विना सुवसनं न स्याद्यथाजातुचि-. नोत्पद्येत विनोत्कटेन तपसा नाशस्तथा कर्मणाम् ॥ 22 ॥ कुशलकमलसूरं शीलसालाम्बुपूरं विषयविहगपाशं क्लेशवल्लीहुताशम् मदनमुखपिधानं स्वर्गमार्गेकयानं कुरुत शिवनिदानं सत्तपोनिनिदानम् मार्ग मनोरममपास्य यथाभिलाषमक्षद्विपेषु विचरत्सु तपः सृणिः स्यात् । . तत्तद्दमाय महनीयपदप्रदाय तस्मिन्यतध्वमपहाय रसेषु मूर्छाम् ॥ 24 ॥ नार्यो युवानमिव वार्धिमिवाब्धिपत्न्यो विद्या विनीतमिव भानुमिवांशवश्च वल्ल्यःक्षमारुहमिवेन्दुमिवोडवश्च सल्लब्धयः समुपयान्ति तपश्चरन्तम् 25 क्षारैरिवाम्बरमपां प्रकरैरिवाङ्गं शाणैरिवास्त्रमनलैरिव जातरूपम् । भूर्मार्जनैरिव च नेत्रमिवाञ्जनैश्च नैर्मल्यमावहति तीव्रतपोभिरात्मा 26 GU Page #107 -------------------------------------------------------------------------- ________________ दत्ते येन विना घनेऽपि हि धने स्यादुस्सहस्तव्यय श्चीर्णे येन विनाभिकामविमले शीले च भोग्क्स्स्य्ः। तप्ते येन विना च दुस्तरतप:स्तोमे च कार्योदयः, कार्यस्तत्फलमिच्छुभिः शुभतरे भावेऽत्र भव्यैर्लयः । ॥ 27 ॥ श्रीनिं ददतामुपैति दधतां शीलं च भोगक्षयः, संक्लेशः सृजतां तपश्च पृठतां कण्ठे भवेत् कुण्ठता । पूज्यानां नमतां च मानमथनं दुःखं बृतं बिभ्रतां, मत्वैवं न कथं करोषि सुकरे भावे मनस्विन् मनः ॥ 28 ॥ नीरेणेव सर: सरोरुहमिवामोदेन सीतांशुना तुङ्गीवाम्बुजबन्धुनेव दिवसः कुम्भीव दानाम्बुना पुत्रेणेव कुलं कुरङ्गनयना भत्रैव धत्ते श्रियं भावेन प्रचुरापि पुण्यपटुता प्रोल्लासमीता क्रिया ॥ 29 ॥ कैश्चिद्दानमदायि शीलममलं चापालि कैश्चित्तपः कष्टं कैश्चिदधाय्यकारि विपिने कैश्चिन्निवासोऽनिशम्, कैश्चिद्ध्यानमधारि कैश्चिदनघश्चापूजि देव्व्र्जो। यत्तेषां फलमापि चापरनरैस्तद्भावविस्फुर्जितम् ॥ 30 ॥ सिद्धाञ्जनं जनितयोगिजनप्रभावं भावं वदन्ति विदुषां निवहा नवीनम् । सिद्धो भवेन्मनसि संनिहिते यदस्मिन् पश्यन् जगन्ति मनुजो जगतामदृश्यः स्कन्धो युद्धमहीरुहस्य कुमतेः सौधो nibandhoM'hasAM, योधो दुर्नयभूपतेः कृतकृपारोधोऽप्रबोधो हृदाम् व्याधो धर्ममृगे वधो धृतिधियां गन्धो विपद्वीरुधा . मन्धो दुर्गतिपद्धतौ समुचितः क्रोधो विहातुं सताम् ॥ 32 ॥ वायुर्यथा जलमुचां समिधां यथाग्निः सिंहो यथा करटिनां तमसां य्थार्क्ः। 98 Page #108 -------------------------------------------------------------------------- ________________ हस्ती यथावनिरुहां पयसां यथोष्णः सक्तस्तथा प्रशमनाय शमो रुषाणाम् ॥ 33 ॥ तपःपूरं पाथोमुचमिव मरुत्संहरति यः कृपाकेलि मुस्ताङ्कुरमिव वराहः खनति यः । सद्भावं नाशं हिममिव पयो नयति यः 'स कोपः साटोपः प्रविशति सतां चेतसि किमु ॥ 34 ॥ ते धन्या अभिवन्दनीयमिह तत्पादारविन्दद्वयं ते पात्रं सकलश्रियां जगति तत्कीतिर्नरीनति च तन्माहात्म्यमसंनिभं सुरनरा सर्वेऽपि तत्किङ्करा ये कोपद्विपसिंहशावसदृशं स्वान्ते शमं बिभ्रति ॥ 35 ॥ वनवह्निर्नवः कोऽपि कोपरूपः प्ररूपितः । आन्तरं यस्तपोवित्तं भस्मसात्कुरुते क्षणात् ॥ 36 ॥ जात्यैश्वर्यबलश्रुतान्वयतपोरूपोपलब्धिश्रितं, गवं सर्वगुणैकपर्वतपविमात्मन् कृथाः स्र्व्था। सङ्गं गच्छति यत्र यत्र यदसौ तत्तद्विनाशास्पदं, प्रेत्य प्राणभृतो भवन्त्यभिमतप्राप्तिप्रहीणाः क्षणात् ॥ 37 ॥ औचित्यचारुचरिताम्बुजशीतपादं सत्कर्मकौशलकुचेलकठोरपादम् । संसेव्यसेवनवनद्रुमसामयोनि.मानं विमुञ्च सुकृताम्बुधिकुम्भयोनिम्38 विपदां सद्म गर्वोयमपूर्वः पर्वतः स्मृत्ः। / प्राप्नुवन्त्यूवरूर्द्धानो, यमारुढा अधोगतिम् ॥ 39 ॥ दष्टो येन जनो जहाति विनयप्राणान् प्रसिद्धिप्रदान् . यद्दष्टेन विवेकनीतिनयने संमील्य स्ण्स्थीय्ते। यद्दष्टस्य च कीलकीलितमिव स्तब्धं वपुर्जायते ऽदर्प सर्पमिवातिजिह्मगहनं कस्तं स्पृशेत्कोविदः ॥ 40 ॥ ... Page #109 -------------------------------------------------------------------------- ________________ दम्भं बका इव विधाय दुराशया ये, मीनानिवाखिलजनान् प्रतिवञ्चयन्ति तैः सौहृदादमलकीर्तिलतापयोदादात्मा प्रपञ्चचतुरोऽचतुरैरवञ्चि 41 मायामिमां कुटिलशीलविहारविज्ञां, मन्यामहे हृदि भुजङ्गवधूं नवीनाम् दष्टोऽनया स्मितसरोजसहोदरास्यो, मोहं नयेद्यदितरान्मधुरं ब्रुवाणः विश्रम्भं भुजगीव जीविततनुं व्याहन्ति या देहिनां, या सौहार्दमपाकरोति शुचितां स्पर्शोऽशुचीनामिव । या कौटिल्यकलां कलामिव विधो: पुष्णाति पक्षःसितस्तां निर्मोकमिवोरगः क्षतगति मायां नं को मुञ्चति . ॥ 43 ॥ ये कौटिल्यकलाकलापकुशलास्ते सन्त्यनेके क्षितौ, ये हार्यार्जववर्यवीर्यसहनं ते केचिदेव ध्रुवम् । लभ्यन्ते हि पदे पदे फलभरै नम्रा दरिद्रद्रुमाः, संप्रीणन् भुवनानि पेशलफलैरल्यो हि कल्पद्रुमः ॥ 44 ॥ उमाया इव मायायाः, संपर्कं मुञ्च मुञ्च रे । ईश्वरोऽपि नरो नूनं, यत्सङ्गाद् भीमतां भजेत् .. ॥ 45 ॥ नाशं यो यशसां करोति रजसां व्रातोऽनिलानामिव त्रासं यो महसां तनोति वयसां पातः shraannaamiv|. शोभा यो वचसां हिनस्ति पयसां वृष्टिर्घनानामिव त्यक्त्वाकृत्यकरीन्द्रकुम्भशरभं लोभं शुभंयुभव ॥ 46 ॥ किंध्यानैर्मुखपद्ममुद्रणचणैः किञ्चेन्द्रियाणां जयैरुद्धेच्छैस्तपसां पुनः प्रतपनैः किं मेदसां शोषणैः । किं वाचां जनितभ्रमैः परिचयैः किं क्लेशयुक्तैरृतै- . श्चेल्लोभोऽखिलदोषपोषणपटुर्जागर्ति चित्तेतिभूः स स्थैर्यैकनिकेतनं स सुभटश्रेणिषु चूडामणिः स प्रागल्भ्यपरानुभावसुभगः स ध्यानधुर्धर्वहः । 100 ॥ 47 ॥ Page #110 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // स श्रेष्ठः स च पुण्यवान् स च शुचिः स श्लाघनीयः सतां येनागण्यगुणालिवल्लिकलभो लोभो भृशं स्तम्भितः मैत्री विमुञ्चति सुहृद्विनयं विनेयः सेवां च सेवकजनः प्रणयं च पुत्रः । नीति नृपो व्रतमृषिश्च तपस्तपस्वी, लोभाभिभूतहृदयः कुलजोऽपि लज्जाम् लोभाम्भोजालिशीतद्युतिरहिमरुचिः पुण्यपाथोजपुञ्जे, शुद्धध्यानैकसौधः प्रगुणगुणमणि श्रेणिमाणिक्यखानिः । श्रेयोवल्ल्यालवालः कलिमलकमलारामसंहारहस्ती, तृष्णाकृष्णाहिमन्त्रो विशतु हृदि सतामेष संतोषपोषः तेनावादि यशःप्रसिद्धिपटहः प्राकारि यात्रोत्सव- . स्तीर्थानां च सताममोदि हृदयं प्राणोदि पापप्रथा । श्रेयः श्रेणिरवापि वंशसदने चारोपि धर्मध्वजो, . येनापूजि पदद्वयी हितवती पित्रोः पवित्रात्मनोः . लक्ष्मीस्तत्र पयोनिधाविव सरिच्छ्रेणिः समेति स्वयं, भोगास्तत्र वसन्ति शाखिशिखरावासे विहङ्गा इव । पूजास्फातिमुपैति तत्र सलिले वीथीव पाथोरुहां, भक्तिर्यत्र पवित्रपुण्यपरयोः पित्रोरनुष्ठीयते । न स्नानैरपि तीर्थपूतपयसां शुद्धैश्च सिद्धात्मनो, नो जारैरपि नापि चारुचरितैर्नापि श्रुतानां श्रमैः । न त्यागैरपि संपदां भवति सा नापि व्रतानां व्रजैर्या पित्रोः पदपूजनैः सुभगयोः शुद्धिर्भृशं जृम्भते विद्मः स्वर्गतरङ्गिणी प्रकटिता तज्जाङ्गले मण्डले, दुःस्थस्य प्रविवेश वेश्मनि मन:कामप्रदा स्वर्गिणां । 101 ॥ 51 ॥ // 52 // // 53 // Page #111 -------------------------------------------------------------------------- ________________ यत्पित्रोः प्रविधीयते प्रतिदिनं भक्तिःशुभास्मिन् युगे ॥ 54 ॥ यत्प्रसादवशतः करिलीलां पूतरप्रतिमितोऽप्युपयाति । पादयोःप्रविदधीत न पित्रोः किंतयोः सतनयः समुपास्तिम् ॥ 55 ॥ किं पाथसां मथनवत् कुरुषे सुखेच्छुबन्धो मुधैव विविधं निकरं क्रियाणाम् । वस्तुप्रकाशनपटुः प्रकटप्रभावो, दीप्रप्रदीप्त इव चेद् गुरुराहतो न . ॥ 56 ॥ न ध्वंसं विदधाति यस्तनुमतां ब्रूते न भाषां मृषा, न स्तेयं वितनोति न प्रकुरुते भोगांश्च वक्रभ्रुवाम् । न स्वर्णादिपरिग्रहग्रहिलतां धत्ते च चित्ते क्वचित्, संसेव्यो गुरुरेष दोषविमुखः संसारपारेच्छुभिः ॥ 57 ॥ ये व्यापारपरायणाः प्रणयिनीप्रेमप्रवीणाश्च ये, ये धान्यादिपरिग्रहाग्रहगृहं सर्वाभिलाषाश्च ये। ये मिथ्यावचनप्रपञ्चचतुरा येऽहर्निशं भोजिनस्ते सेव्या न भवोदधौ कुगुरवःसच्छिद्रपोता इव . ॥ 58 ॥ ये विश्वासपदं च ये प्रतिभुवो निर्वाणशर्मार्पणे, ये चाधोगतिदुर्गमार्गगमनद्वारप्रवेशार्गलाः । धर्माधर्महिताहितप्रकटनप्राप्तप्रमोदाश्च ये, ते सेव्या भववारिधौ सुगुरवो निश्छिद्रपोता इव ॥ 59 ॥ चेद्दानशीलतपसां फलमाप्तमीहा, स्वर्गापवर्गपुरयोः पथि घेधियासा। वाञ्छा च चेत्सुकृतदुष्कृतयोविवेके, सेव्यः समाधिनिधिरेष गुरुस्तदायें ज्योतिर्जालमिवाब्जिनीप्रियतमं प्रीतिर्न तं मुञ्चति, श्रेयः श्रीर्भवतीह तत्सहचरी ज्योत्स्ना सुधांशोरिव । 102 / भाजन Page #112 -------------------------------------------------------------------------- ________________ सौभाग्यं तमुपैति नाथमवनेः सेनेव तं काङ्क्षति स्वर्ब्रह्माब्धिसुता क्शेव तरुणं योऽर्चा विधत्तेऽर्हताम् ॥ 61 ॥ स श्लाध्यः कृतिनां ततिः सुकृतिनां तं स्तौति तेनात्मनो वंशोऽशोभि नमन्ति योजितकरास्तस्मै व्रजा भूभुजाम् । तस्मान्न प्रथितः परोऽस्ति भुवने जागर्ति चित्तातिहत्, कीर्तिस्तस्य वसन्ति भोगनिवहास्तस्मिञ्जिनं योऽर्चति ॥ 62 ॥ तस्माद्दूरमुपैति दुःखमखिलं सिंहादिवेभव्रजो विनौषश्च बिभेति सर्पनिकर: क्ण्सारियानादिव्। बिम्बात्पङ्कजिनीपतेरिव निशा नश्यत्यनर्हा गतिः, पूज्यन्ते जिनमूर्तयः प्रतिदिनं यद्धाम्नि सस्फुर्तयः ॥ 63 ॥ पवेर्धाराकारा व्यसनशिखरिण्युत्सववने, वसन्तः संकेतस्त्रिदिवशिवसंपत्तियुवतेः । भवाम्भोधौ पोतः सुकृतकमलानां च सरसी, जिनेन्द्राणामर्चा प्रथितमहिमानां च सदनम् ॥ 64 ॥ न भ्रूः साटोपकोपा न च करयुगलं चापचक्रादिचिह्न, कान्ता कान्तश्च नाङ्को न च मुखकमलं सप्रकोपप्रसादम् । यानासीना न मूर्तिर्न च नयनयुगं कामकामाभिरामं, हास्यात्फुल्लौ न गल्लौ सभयभवभिदो यस्य देवःस सेव्यः ॥ 65 ॥ केनाकारि प्रशस्या शशिनि धवलिमा बहिणां च प्रबहे, बर्हे चित्र विचित्रं जलरुहपटले सारसौरभ्यसंपत् । दुग्धे स्लैग्ध्यं सितायामसममधुरिमा पद्मपाणौ प्रभाते, नैर्मल्यं सानुकूल्यं पयसि च विनयः पुंसि सद्वंशजाते ॥ 66 ॥ धिष्ण्यानां गगनो पयोनिधिरपामम्भोजबन्धुस्त्विषां, देवानां त्रिदिवं नृणां वसुमती विन्ध्याचलः कुम्भिनाम् । . 103 103 Page #113 -------------------------------------------------------------------------- ________________ // 70 // आरामः पृथिवीरुहां कुमुदिनीप्रेयान् कलानां यथा, कासारः सरसीरुहां च विनयः स्थानं गुणानां तथा ॥ 67 ॥ न स्वर्णाभरणैविभूषितवपुः सृग्भिर्न च भ्राजितो, नो मुक्ताफलहारहारिहृदयो नो दिव्यवासोवृतः । नो रूपोपचितो न सिन्धुरवरस्कन्धाधिरुढश्च तत्, सौभाग्यं समुपैति यद्विनयिताभाषाभिराम:पुमान् ॥ 68 ॥ अन्यैर्गुणैरलमलंकरणैर्नराणां, यद्यस्ति चेद्वियनमण्डनमेकमङ्गे । आयान्ति नायकमिवध्वजिनीजना यत्, सर्वे गुणाः स्वयमिदं हृदये वहन्तम् प्रेमपात्रं प्रजायन्ते, विनीताः पशवोऽपि ही। तस्माद्विनय एवायं स्वीकार्यः कार्यकोविदैः प्राणा यान्तु सुरेन्द्रचापरुचयः संपत्तयश्चाचिरा, संचाराः पितृपुत्रमित्ररमणीमुख्या:समा बुबुदैः । तारुण्यादिवपुर्गुणा गिरिनदीवेगैकपारिप्लवाः, कीर्तेः केलिगृहं तु नीतिवनितासङ्गश्चिरं तिष्ठतु ॥ 71 ॥ यथोपायैविना निम्ना, वनीमेति नदीवहः । स्वयं नयवतोऽभ्यर्णं, तथाभ्येति श्रियां भरः । / 72 ॥ संबन्धी प्रणयैः सर: कुवलयैः सेना च रङ्गधयैः, स्त्रीबाहुवलयैः पुरी च निलयै नृत्यं च तातालयैः गन्धर्वश्चरयैः सभा सहृदयैरात्तव्रतो वाङ्मयैः, शिष्यौघो विनयैः कुलं च तनयैराभाति भूपो नयैः नीतिः कीर्तिवधूविलाससदनं नीतिः प्रसिद्धेधुरा, नीति: पुण्यधराधिपप्रियतमा नीतिः श्रियां संगमः नीति: सद्गतिमार्गदीपकलिका नीति: सखी श्रेयसां, नीतिः प्रीतिपरम्पराप्रसविनी नीतिः प्रतीतेः पदम् ॥ 73 ॥ ॥ 74 // 104 Page #114 -------------------------------------------------------------------------- ________________ // 75 // // 76 // // 77 // पूज्योपास्तिरनादरोऽधमनरे नो वञ्चना धर्मिणाम्, सत्या वाक् पुरतःप्रभोरनुचितत्यागोऽनुरागो निजैः । सङ्गः साधुषु नित्यकृत्यकरणं स्नेहःसहौजस्विभिर्दीनानाथजनेषु चोपकरणं न्याय्योऽयमध्वा सताम् चेत्पापापचर्य चिकीर्षसि रिपोर्मूर्ध्नि क्रमौ धित्ससि, क्लेशध्वंसमभीप्ससि प्रवसनं सर्वागसां दित्ससे । दुष्कीर्ति प्रजिहीर्षसि प्रतिपदं प्रेत्यश्रियं लिप्ससे, सर्वत्र प्रविधेहि तत्प्रियसखे पैशुन्यशून्यं मनः नाग्नौ नीररुहं न सर्पलपने पीयूषपुरः प्रभा, भर्तु भ्युदयश्च पश्चिमगिरौ वल्ली न च व्योमनि । न स्थैर्य पवने मरौ न मरुतामूर्वीरुहः स्याद्यथा, दौर्जन्ये यशसां तथा नहि भर: सोमत्विषां सोदरः . तत्संपत्तिमनुद्यमं प्रकटयन् कीर्ति च कुर्वन् कलिं, . प्राणान् प्राणभृतां हरंश्च सुकृतं नृत्यं वितन्वंस्तृषाम् । आरोग्यं च गिलन्नपथ्यमशनं विद्यां च निद्रां दधत्, काङ्क्षत्येष यदीहते सुभगतां पैशून्यमासूत्रयन् धर्म धुनोति विधुनोति धियां समृद्धि, श्लाघां सिनोति च दुनोति दयाविलासम् । चिन्तां चिनोति च तनोति तनूप्रतापं, क्रोधं धिनोति च नृणां पिशुनत्वमेतत् । सौभाग्यादिव सुन्दरी सुविनयाद्विद्येव वीथिश्रियामुद्योगादिवः साहसादिव महामन्त्रादिसिद्धिः पुनः । पीयूषादिव नीरुजत्वमचिरात् पूजा च पुण्यादिव, स्फुर्जत्कीर्तिभरो नरं पिशुनतात्यागादुपागच्छति ॥ 78 ॥ ॥ 79 // // 80 // . . . 105 Page #115 -------------------------------------------------------------------------- ________________ यत्पङ्कोऽपि नरेन्द्रभालफलके कस्तूरिकाभावभाक्, काचोऽप्याभरणेषु भूपसुदृशां हीरोपमां याति यत् । यत्काकोऽपि रसालशालशिखरे ताम्राक्षतामश्नुते । तत्सङ्गान्महतां भवन्त्यपि गुणैईंना गुणानां गृहम् -- ॥ 81 ॥ पापापापहिताहितप्रियतमाप्रेयोऽभिधेयेतरध्येयाध्येयशुभाशुभप्रकटनच्छेके विवेके रतिः । यूनां चेतसि कान्दिशिकहरिणीनेत्रेव चेद्वः प्रिया, तत्सत्संगमभङ्गरङ्गरसिकाः सेवध्वमात्मप्रियाः . ॥ 82 ॥ कीर्ति कन्दलयत्यघं दलयति प्रह्लादमुल्लासयत्यायासं निरुणद्धि बुद्धिविभवं सूते निशेते रिपून् । श्रेयः संचिनुते च बन्धुरधियं धत्ते पिधत्ते भयं, किं किं कल्पलतेव नैव तनुते सद्यः सतां संगतिः ॥ 83 ॥ सङ्गात्सतां प्रथितबुद्धिसमृद्धिसिद्धे- रुच्चैः पदं समुपयान्त्यपमाननीयाः यत्सूत्रतन्तुमपि सौरभसारपुष्प-सङ्गाद्वहन्ति मुकुटेषु नराधिनाथा:84. दत्ते चेद्रसनाः पतिः फणभृतामायुश्च पाथोजभूः, स्थैर्य निर्जरभूधरः सुरगुरुर्गीः कौशलं चातुलम् । . सर्वज्ञत्वमुमापतिश्च रजनीराजः कलाः पेशलाः, स्तोतुं तांस्तदयं क्षमेत महतां ये सङ्गतः स्युर्गुणाःचेद्वाचो निर्विकारा यदि शमनिभृते नेत्रपत्रे पवित्रे, गात्रे सद्ध्यानमुद्रा यदि यदि च गति मन्दमन्दप्रचारा । क्रोधादीनां निरोधो यदि यदि च वनेऽवस्थितिः प्रीतिपूर्णा क्लेशावेशप्रवेशच्छिदिह हृदि तदा स्वैरमभ्येति शुद्धिः ॥ 86 ॥ असौ भस्माभ्यङ्गः किमु किमुत भूमौ विलुठनं, जटाटोपः कोऽयं किमु वपुरिदं निर्विवसनम् । 106 Page #116 -------------------------------------------------------------------------- ________________ कचालोचः कोऽयं प्रचुरतपसां किञ्च तपनं, न चेच्चेतःशुद्धिः सुकृतसफलीकारकरणम् । ॥ 87 ॥ स्वैरं भ्रमन् जगति चित्तनिशाचरोऽयं, यैर्यन्त्रितः सुकृत्कृत्य्म्नोज्ञ्य्म्न्त्रैः। तेषामशेषसुखपोषिणि सिद्धिसौधे, वासः सदा समजनिष्ट समाधिभाजाम् विना मनःशुद्धिमशेषधर्म- कर्माणि कुर्वन्नपि नैति सिद्धिम् । हाभ्यां विना किं मुकुरं करेण, वहन्नपीक्षेत जनः स्वरूपम् ॥ 89 ॥ दूती मुक्तिमृगीदृशो यदि मनःशुद्धि विधातुं रतिस्तत्स्वर्णं रमणीजने च हृदयं रक्ष्यं प्रलुभ्यत्सखे । एतल्लोभभराभिभूतहृदये न स्वार्थसार्थप्रथा, प्रादुर्भावमुपैति शंवररुहां रोह: शिलायामिव ॥ 90 ॥ भक्ति भनक्ति विनयं विनिहन्ति तृष्णां, पुष्णाति तर्जयति वर्यमजयवीर्यम् पूजां पराभवति नीतिमपाकरोति, द्यूतं विदूरयत तद्व्यसनाध्वसूतम्91 वन्ध्यां धाम्नि वधूं विधाय स कुधीधुर्यः सुतानीहते, झम्पापातमुपेत्य पर्वतपतेः प्राणान् स च प्रेप्स्यति । सच्छिद्रामधिरुह्य नावमुदधेः कूलं च काङ्क्षत्यसौ, कृत्वा कैतवकौतुकं प्रकुरुते वित्तस्पृहां यो जड: ॥ 92 ॥ भ्रातॄन् भूतभराभिभूत इव यल्लुब्धो दृशा नेक्षते, भक्तोक्ति शृणुते न च ज्वरितवद्यद्दत्तचित्तः पुमान् । लज्जामुज्झति मद्यमूर्छित इवासक्तश्च यत्र द्रुतं, द्यूतं वित्तविनाशनं त्यज सखे तन्मूर्खमैत्रीमिव ॥ 93 ॥ यत्रोपदां वृन्दमुपैति वृद्धि कन्दस्तरूणामिव वारिभूमौ । त्यजन्ति तंत्किं न मनीषिमुख्या द्यूतं दुराकूतमनूतमार्यैः ॥ 94 ॥ स्थानं शून्यगृहं विटाः सहचराः स्निग्धश्च वेश्याजनः, पार्षद्याः परमोषिणः परिजनाः कादम्बरिपायिनः । 107 Page #117 -------------------------------------------------------------------------- ________________ प.मुण्यत व्यापारश्च परप्रियापरिचयः ख्यातिश्च वित्तव्ययो, येषां द्यूतकृतां कथामपि कथं कुर्यास्समन्तैःसुधीः ॥ 95 ॥ निःकर्णेष्विव गीतिरीतिरफला सद्ध्यानधौरेयता, कारुण्यस्य कथा वृथा मृगदशां दृक्केलिरन्धेष्विव । निर्जीवेष्विव वस्त्रवेषरचना वैदग्ध्यबुद्धिर्मुधा, मांसास्वादिषु देहिषु प्रणयिना व्यर्था लतेवाग्निषु ॥ 96 ॥ हित्वा हारमुदारमौक्तिकमयं तैर्धीयतेऽहिर्गले, त्यक्त्वा क्षीरमनुष्णधामधवलं मूत्रं च तैः पीयते । मुक्त्वा चन्दनमिन्दुकुन्दविशदं तैर्भूतिरभ्यङ्ग्यते, संत्यज्यापरभोज्यमद्भुततरं यैरामिषं भुज्यते ॥ 97 ॥ स्वं ज्वालाजटिलेऽनले स बहले क्षिप्त्वेहते शीततामुत्सङ्गे भुजगं निधाय सविषं स प्राणितं काङ्क्षति । कीर्ति काम्यति चाकृशां कृपणतामासूत्र्य स त्रस्तधीर्य:कर्तुं करुणामभीप्सयति जडो जग्ध्वा पलं प्राणिनाम् ॥ 98 ॥ चैतन्यं विषभक्षणादिव मधोः पानादिव प्राज्ञता, विद्यालस्यसमागमादिव गुणग्रामोऽभिमानादिव । शीलं स्त्रीजनसंस्तवादिव मन:क्लेशादिव ध्यानधीदेवार्चाशुचितादि पुण्यमखिलं मांसाशनानश्यति ॥ 99 ॥ पारदारिकनरः परपत्नी, तस्करश्च प्र्कीय्विभूतिम्। भोक्तुमिच्छति यथेह तथासा-वामिषोपचितमामिषलुब्धः ॥ 100 ॥ स्वामित्वं समुपैति किंकरनरः प्रेष्यत्वमेति प्रभुः शत्रुः सोदरतामुपैति भजते प्रत्यर्थितां सोद्र्ः। . जायात्वं जननी प्रयाति जननीभावं च जायाजनो, . धर्मध्वंसधुराधुरीणमधुनःपानाभिभूतात्मनाम् ॥ 101 ॥ 108 Page #118 -------------------------------------------------------------------------- ________________ // 104 // ददात्यदेयं च दधात्यधेयं, गायत्यगेयं च पिबत्यपेयम् । जयत्यजेयं च नयत्यनेयं, न कि सुरापानकर: करोति ॥ 102 ॥ यभ्राम्यन्ति गृहे गृहे विवसना यच्चत्वरे शेरते, यद्भूमौ निपतन्त्यमुद्रितमुखा यच्चारटन्ति स्फुटम् । यद्वीथीषु विशन्ति कोशितदृशो जल्पन्त्यजलप्यं च यद्यद्बाढं च रुदन्ति मूढमतयस्तन्मद्यविस्फुजितम् ॥ 103 ॥ व्याधीनामवधि पदं च विपदामुन्मादमाद्यद्धियां, धामाधन्यगिरां गुहामयशसां स्थानं खनि चैनसाम् । आधारं च युधां क्रुधां परिषदं संभोगभूमि भियां, मुश्चाचारविचारचारुरचना निर्वारिणीं वारुणीम् मतिकमलिनीनागं छागं दुरूहहविर्भुजः, प्रकटितदयादैन्यं सैन्यं प्रमादमहीपतेः । व्यसनपयसां सिन्धुं बन्धुं कषायधरास्पृशां, परिहर सुरापानं यानं विपत्पुरवर्त्मनि ॥ 105 ॥ यद्वक्त्रं विटकोटिवक्त्रनिपतन्निष्टीवनानां घटी, यद्वक्षश्च जनंगमादिजनतापाणिप्रहारास्पदम् । यद्गात्रं बहुबाहुदण्डनिबिडक्रोडीकृतिभ्रंशितं, प्रेमैतासु दधाति धावकशिलातुल्यासु वेश्यासु कः ॥ 106 ॥ रत्येवासमसायक: पशुपतिः पुत्र्येव भूमिभृतः, शच्येवाप्सरसांपति मुररिपुः पुत्र्येव पाथोनिधेः । रोहिण्येव सुधामरीचिरवनेः पुत्र्येव पौलस्त्यजिद्, बाहुभ्यां परिरभ्यते गणिकया वित्तेहया कुष्ठ्यपि ॥ 107 ॥ यासु व्रजन् याति जनः कदाचिज्जाम्यां च मातर्यपि मोहमूढः । अनेकलोकैः प्रतिसेवितासु किं तासु वेश्यासु रतिः shubhaay॥ 108 // 109 Page #119 -------------------------------------------------------------------------- ________________ // 111 // धनं प्रीतिर्यासां धनमपि च रूपं निरुपम, ' धनं चार्वाचारो धनमपि च बुद्धिनिर्व्धिः। धनं देवो यासां धनमपि च यासां गुरुरिह, विधत्ते वेश्यासु प्रणयमिह कस्तासु मतिमान् ॥ 109 ॥ मास्म स्मर स्मरनरेशवरुथिनीनां, तासां पणाम्बुजदृशांहि दृशां विलासायद्रूपदीपकलिकासु मनोहरासु, स्नेहक्षयासु बहवः शलभीभवन्ति । तेभ्यः श्वापदपेटकैः सहसुखैः सर्वैरपि त्रस्यते, तैः सार्धं भषणा भ्रमन्ति विपदां पूराद्रवप्रोन्मुखाः । विध्यन्ते विविधायुधैश्च पशवः पुण्यैः समं तैः समे, ये मूढा अटवीमटन्ति विकट प्रारब्धपापर्द्धयः संपर्क नरकैः कलिं च कुशलैर्वैरं सतां संगमैः, प्रीति भीतिभरैरघैः परिचयं प्रेमापदां प्रापणैः । उद्वेगं विनयैर्नयैरमिलनं चेदीहसे हे सखे, सत्त्ववातभयंकरं कुरु तदा साटोपमाच्छोटनम् .. ॥ 112 ॥ आकन्दा वनवासिनामसुमतां गीतानि तेषामसृक्, कुल्याः कुङ्कुमहस्तका अनुचराः कुराः शुनां राशयः । जन्तुव्रातपलान्यहो रसवती यस्मिन् मृगव्यामहे, श्वभ्रस्त्रो परिरभ्यते मृगयुभि:कस्तत्र गच्छेत् सुधीः . ॥ 113 ॥ ये नीरं विपिबन्ति निर्झरभवं कुओ च ये शेरते, ये चाश्नन्ति तृणानि काननभुवि भ्राम्यन्ति येऽहनिशम् । ये च स्वैरविहारसारसुखिता निर्मन्तवो जन्तवो, हत्वा तान् मृगयासु कः समभवच्छ्वभ्रेषु नाभ्यागतः ॥ 114 ॥ भावान् घ्नतां यत्र नभोऽम्बुभूगान्, भावत्रयार्थः समुपैति हानिम् । आखेटकं पेटकमापदां कः, कौतूहलेनापि करोति धीमान् ॥ 115 ॥ 110 Page #120 -------------------------------------------------------------------------- ________________ प्रहारो यष्ट्याद्यैस्तदनु शिरसो मुण्डनमथो, खरारोपाटोपस्तदनु च जगद्गालिसहनम् । ततः शूलारोहो भवति च ततो दुर्गतिगतिविचार्यंतच्चौर्याचरणचरितं मुञ्चति न कः ॥ 116 ॥ नृणां प्राणा बाह्या यदनघयशो यद्यदमलः, कुलाचारो यच्चानुपममहिमा यच्च गरिमा । कलानां यत्केलियेदसमतमा रूपरचना, धनं तद्यैरात्तं निखिलमपि तैः संहृतमिदम् ॥ 117 ॥ वैरं विश्वजनैरकारि कलह: कीर्त्या च लोकद्वयी, कृत्यैर्मत्सर उत्सवैश्च विरह: सौख्यैरसूयोदयः । प्राणैरप्रियता प्रियैरलपनं द्रोहश्च धर्मेच्छया, विश्रम्भेन हठश्च तैरतिश? यैश्चौरिका निर्ममे । ॥ 118 ॥ तत्कीर्तिः कुमुदेन्दुकुन्दकलिकाकर्पूरपूरोपमा, तत्स्फुर्तिः परमप्रमोदविलसत्पावित्र्यपाथःप्रपा । तन्मूर्तिः स्मरपार्थिवस्मयशशिस्वर्भानुवद् भ्राजते, चौर्यं यैर्मुमुचे लसद्गुणगणारामैकदावानलम् ॥ 119 ॥ श्रीकीर्तिविस्फुर्तिलताम्बुवाहं, दौर्भाग्यदैन्याम्बुजसप्तवाहम् । विश्रम्भधाराधरगन्धवाहं, विमुञ्च चौर्यं दुरितप्रवाहम् ॥ 120 ॥ नो हास्यं सुरतप्रपञ्चचतुरं नालिङ्गनं निर्भरं, नैवोरोजसरोजयुग्मललुठत् पाणि प्रमीलामलम् । नो बिम्बाधरचुम्बनं स्थिरतया कुर्यात् पुमान् प्रेयसीमन्येषां रमयनिकामचकितः कामीति काम्या न ताः ॥ 121 ॥ पौराणां पुरतः प्रपञ्च्य महिमां दत्तः पितृभ्यां स्वयं, यो दत्वा स्वकरं करेण च वृतः सप्तार्चिषां साक्षिकम् । 111 Page #121 -------------------------------------------------------------------------- ________________ नाप्रय, .. . तं हित्वा पतिमीहते यदितरं या कामिनी कामिनं, तन्नूनं कथमात्मसाद्भवति सा स्वच्छन्दसंचारिणी ॥ 122 ॥ पूर्णोऽप्यन्यपराभवैकतमसा यत्सङ्गतो ग्रस्यते, प्रादुर्भूतकलङ्कपङ्ककलितः सुश्लोकशीतद्युतिः । नीचाचारविधौ महानिव भवेदापातमात्रप्रिये, कोऽस्मिन् स्वैरविहारकारिणि सुधीः प्रीतः परस्त्रीजने ॥ 123 घोषेषु स्थितिमीहते स विमतिर्मुक्त्वामराणां. पुरी त्यक्त्वा मन्दरमेदिनीमवकरानुत्खातुमुत्कश्च सः । पातुं वाञ्छति मुक्तनिर्मलजलः स ग्राममार्गोदकम्, त्यक्त्वात्मप्रमदाः परप्रियतमा यः सेवितुं काङ्क्षति ॥ 124 ॥ निजाङ्गनासङ्गमनङ्गरङ्गादन्येषु वाञ्छत्सु यथात्मकोपः, तथा परेषामिति मन्यमानास्त्यजन्ति सन्तः परकीयपत्नीः ॥ 125 ॥ सारङ्गान् भ्रमरानिभांश्च शलभान् मीनांश्च मृत्युंगतान्, कर्णघ्राणशरीरनेत्ररसनाकामैः प्र्कामोत्सुक्ः। दृष्ट्वा शिष्टपथप्रवृत्तिविपिनश्रेणीसमुत्पाटने, साटोपद्विपमिद्रिन्यव्रजमिमं धीमान् विधत्ते वशम् . ॥ 126 ॥ दम्भाम्भोरुहिणीविकाशनविधौ योऽम्भोजिनीवल्लभो, यो लाम्पट्यकलाकलापजलधौ पीयूषपादोपमः । यः स्पर्द्धावसुधारुहालिजलदो यश्चोत्पथप्रस्थितौ, पारीणश्च तमुद्धरं विषयिणां वातं जयन् भद्रभाक् ॥ 127 ॥ स प्राज्यैर्व्वलनैविना रसवतीपाकं चिकीर्षुः कुधीस्त्यक्त्वा पोतमगाधवाधितरणं दो विधित्सुश्च सः । बीजानां वपनैविनेच्छति स च क्षेत्रेषु धान्योद्गम,.. योऽक्षाणां विजयैर्विना स्पृहयति ध्यानं विधातुं शुभम् ॥ 128 ॥ 112 Page #122 -------------------------------------------------------------------------- ________________ // 129 // || 130 // रागद्वेषविनिर्जयाम्बुजवने यः पद्मिनीनां पतिः, कृत्याकृत्यविवेककाननपयोवाहप्रवाहश्च यः । यः सद्बोधविरोधभूधरशिरः शम्बप्रहारोपमः, साम्योल्लाससमयं तमिन्द्रियजयं कृत्वा भवानन्दवान् विद्वांसो बहुशो विचारवचनैश्चेतश्चमत्कारिणः, शूराः सन्ति सहस्रशश्च समरव्यापारबद्धादराः । दातारोऽपि पदे पदे घनधनैः कल्पद्रुकल्पा: कलौ, ते केऽपीन्द्रियतस्करैरपहृतं येषां न पुण्यं धनम् । शकस्यैव सुरद्विपो मधुरिपोरेवाण्डजानां पतिः, श्रीदस्यैव च पुष्पकं पशुपतेरेवोक्षचूडामणिः । स्कन्दस्यैव भुजङ्गभुग् गणपतेरेवोन्दुरो वाहनं, धन्यस्यैव शिवाध्वनि प्रविदिता यानं कृपाकोविदैः गाम्भीर्य जलधेर्धनं धनपतेरैश्वर्यमेकेक्षणात्, सौन्दर्यं स्मरतः श्रियं जलशयादायुश्च दीर्घ ध्रुवात् । सौभाग्यं शुभमश्विनीसुतयुगाच्छक्तिं च सत्याः सुताल्लात्वा तं विदधे विधिर्विधिमनाश्चक्रे कृपा योऽङ्गिषु नानामौक्तिकहेमविद्रुममणिद्युम्नाह्वयं गोमयं, दुग्धं दुग्धपयोधिहारिलहरीशुभ्रं यश:संचयम् । विश्वं विश्वजनेहनीयमहसं स्वर्गापवर्गोदयं, या यच्छत्यनिशं दयामरगवी सा रक्ष्यतामक्षयम् अस्तानेरुदयं रवेः स लवणान्माधुर्यमास्यादहे:, पीयूषं च कुहोरनुष्णकिरणं हानि कुपथ्याद्रुजाम् । पावित्र्यं श्वपचाद्दिनं च रजनेर्दीक्षां श्रियां संग्रहात्, कान्तारानगरं च काङ्क्षति वधाद्यो धर्ममिच्छत्यधीः .. 113 ॥ 132 ॥ // 133 // // 134 // 113 Page #123 -------------------------------------------------------------------------- ________________ धर्माणां निधिरास्पदं च यशसां संभोगभूमिः श्रियामस्थानं महसां च भूरविपदां यानं भवाम्भोनिधौ । स्कन्धः सन्मतिवीरुधां प्रियसखी स्वर्गापवर्गश्रियां, धन्यानां दयिता दयास्तुदयिता क्लेशैरशेषैरलम् ॥ 135 ॥ कीर्ती कज्जलकूर्चकं हलमुखं विश्वासविश्वातले, नानानर्थकदर्थनावनघनं कौलीनकेलिगृहम् । . प्रेमप्रौढपयोदपूरपवनं सन्मानमुस्ताङ्कुरे, कोलं कोलसदाशयोऽद्भुतमतिर्भाषां मृषा भाषते ॥ 136 ॥ सिन्दुरः करिमूर्ध्नि मन्दिरमणिर्गेहे च देहेऽसुमां, स्तारुण्यं चलचक्षुषि द्युतिपतिङ्गेम्नि द्विजेशो निशि प्रासादे प्रतिमालिके च तिलकं भूषा यथा जायते, कीर्तेः केलिगृहं तथा तनुमतां वक्त्रे वचः सूनृतम् ॥ 137 ॥ हानिमेति ददतां धनमुच्चैः, शीलतो भवति भोगवियोगः । जायते च तपसा तनुकाय~, हीयते किमपि नानघवाक्यैः ॥ 138 ॥ अग्नि: शाम्यति मुञ्चति प्रभुरपामौद्धत्यमोघोरुजां, यात्यस्तं विकटा घटा करटिनामाटीकते नान्तिक्म्। शैथिल्यं समुपैति सिन्धुररिपुः सर्पोऽपि नोत्सर्पति, द्राग् दूरादुपयाति दस्युरणभीः सत्यं वचो जल्पताम् ॥ 139 ॥ तस्माद्वैरमुपैति दूरमुरगश्रेणिः सुपर्णादिव, क्लेशो नश्यति भास्करादिव तमस्तस्मादकस्माद्भवः । तस्माद्भीस्तुहिनादिवाम्बुरुहिणी संजायते नश्वरा, सत्योद्गच्छति गीर्यदीयवदनाद् गङ्गेव गौरीगुरोः ॥ 140 ॥ अप्रेमपङ्करुहिणीपतिपूर्वशैलं, धर्मार्थकामकमलाकरशर्वरीशम् । स्वर्गापवर्गपुरमार्गनिरोधयोधं, स्तेयं निराकुरुत कीर्तिलताकुठारम्141 114 Page #124 -------------------------------------------------------------------------- ________________ कीर्ति हन्ति खलश्च बालमिलनं माहात्म्यमङ्गं महान्, व्याधिर्दुस्तनयः कुलं च विमलं चिन्ता मनश्चारुताम् । स्त्रीशीलं स्मरलम्पटश्च क्रपट: पुण्यं गुणान्नीचता, मत्यैर्वित्तमदत्तमात्तमिह यैः सर्वं हतं तैरिदम् ॥ 142 ॥ भुक्त्वोच्चैविषमं विषं विषभृता तैः कामितं जीवितं तैरब्धेरतुलं निपीय सलिलं तृष्णाक्षयोऽभीप्सितः । . क्षिप्त्वा कुन्तमुखं च तैर्नयनयोः कण्डुक्षतिः काङ्क्षिता, यैरादाय परधिमात्मसदने पूर्तिः श्रियामीहिता ॥ 143 ॥ स्त्रीणां हार इवातिपीनकुचयोः काञ्चीव काञ्चीपदे, गल्ले पत्रलतेव कज्जलमिवालङ्कारकृच्चक्षुषोः । रेणुभूमिविभूषणं चरणयोः पुण्यात्मनां जायते, 'न्येषां वित्तमदत्तमत्र जहतां पुसां प्रशंसापहम् ॥ 144 ॥ अदत्तादानमाहात्म्य-महो वाचाम्गोच्र्म्। . यदर्थमाददानाना-मनर्थोऽभ्येति सद्मनि . . ॥ 145 ॥ दो ये जलधेस्तरन्ति सलिलं पद्भ्यां नभः प्राङ्गणे, ये भ्राम्यन्ति च वारबाणरहिताः कुर्वन्ति ये चाहवम् । ये दुष्टामटवीमटन्ति पटवस्ते सन्ति संख्यातिगा, स्ते केचिच्चलचक्षुपां परिचयैश्चित्तं यदीयं शुचि ॥ 146 ॥ खद्योतैरिव भानुमांश्च भषणैः कुम्भीव जम्भद्विषः, सारङ्गरिव केसरी मखभुजां भर्तेव दैत्यव्रजैः । सौपर्णेय इवोरगैश्च मरुतां स्तोमैरवस्वर्गिरिन स्त्रीभिर्बिभिदे यदीयहृदयं शूराय तस्मै नमः ॥ 147 ॥ गुह्यं दुर्जनचेतसीव सलिलं मूर्जीव धात्रीभृतो, युद्धोयाऽमिव कातरः कलिमल: स्वान्ते सुसाधोरिव । 115 Page #125 -------------------------------------------------------------------------- ________________ दौर्गत्यं धरणीरुहीव मरुतां भेजे न चेतोऽम्बुजे, स्थैर्य यस्य मृगीदृशां विलसितं धन्याय तस्मै नमः ॥ 148 ॥ भ्रूभङ्गभोगैर्लसदन्तरालै, नइणीदृशां देहसदर्पसपैः । सद्ध्यानदीप: समियाय शान्तिं, तस्मै नमः sNymikunyjraay॥ 149 // भूयोभारभराभिभूततरणी वार्द्धाविबोद्भीषणे, संसारे सपरिग्रहा तनुजुषां राजिर्निम्ज्ज्त्य्ध्ः। . तत्काङ्क्षन्ति परिग्रहं जपतपश्चारित्रपावित्र्यधी, शुद्धध्यानविधौ विधुतुदममुं मोक्तुं विमुक्तौ रताः ॥ 151 ॥ प्रद्वेषबन्धुः कलहैकसिन्धुः, प्रमादपीनः कुमताध्वनीनः । औद्धत्यहेतु धृतिधूमकेतुः, परिग्रहोऽयं दूरितदूतोऽयम् ॥ 152 ॥ पित्रोरुपास्तिं सुकृतानुशास्तिं, प्राज्ञैः प्रसङ्गं गुणवत्सु रङ्गम् । परिग्रहप्रेरितचित्तवृत्तिर्जहाति चैतन्यमिव प्रमीत: ॥ 153 ॥ नादित्यादपरः प्रतापनपटुर्नाब्धेः परस्तोयवान्, नैवान्यः पवमानतश्च चटुलो दुष्टो न मृत्योः परः । नैवाग्नेरितरः क्षुधाक्षुभितधीश्चौरः स्मरान्नेतरो, दोषाढ्यान्न परिग्रहात्परमधःस्थानं तथा सर्वथा . ॥ 154 ॥ धर्मध्यानमधीरयस्तरुमिव प्रोत्सपिकल्पानिलः, . . प्रीतिं पङ्कजिनीमिव द्विपपतिनिर्मूलमुन्मूलयन् । प्रावीण्यं च पयोजिनीपतिमिव स्वर्भाणुराच्छादयन्, श्लाघामेति परिग्रहः किमु कदा कादम्बरीपानवत् ॥ 155 ॥ तुम्बेषु चापेषु च मौक्तिकेषु गुणाधिरोपान्महिमामुदीक्ष्य । " कार्य: कदयैरिव काञ्चनेषु, यत्नो गुणेष्वेव मनस्विमान्यैः ॥ 156 ॥ दौर्जन्यसज्जे मनुजे वसन्तो, गुणा भवेयुर्नहि गौरवाय । गुणाधिरोपः परपीडनाय, कदापि चापेष्विव किं न दृष्टः ॥ 157 / / 116 Page #126 -------------------------------------------------------------------------- ________________ वेषव्यूतिर्विशदवसनादेव साध्यातिमेध्या, विद्याहृद्या स्व्म्तिविभ्वादेव्ल्भ्यातिस्भ्या। वित्तावाप्तिभर्वति- च बहोरुद्यमादेव दिव्या, वस्त्र-प्रज्ञोद्यमपरिचयैः प्राप्यते नो गुणौघः ॥ 158 ॥ पाषाणखण्डान्यपि मौक्तिकानि, यत्संक्रमाल्लोलविलोचनानाम् । वक्षःस्थलेऽलङ्करणीभवन्ति, तेषां गुणानां महिमा महीयान् ॥ 159 / / जातिः शारदशर्वरीश्वररुचां सौन्दर्यसंहारिणी, बुद्धिर्बह्वसमान वाङ्मयसरिनाथप्रमाथादिराद् । रूपं दर्पकदर्पसर्पफणभृत्प्रत्यर्थि तुल्यं पुन, स्तादृग्गौरवभाजनं भवति नो यादृग्गुणानां गणः ॥ 160 ॥ ग्रामीणेष्विव नागरोऽर्ककुसुमस्तोमेष्विवालियुवा, मातङ्गो मरुमेदिनीष्विव गृगो दग्धेषु दावेषु च । चक्रश्चन्दिरदीधितिष्विवशमीगर्भेष्विवाम्भश्चरो, नो भोगेषु रतिं करोति हृदयं वैराग्यभाजां क्वचित् ॥ 161 / / यद्वाञ्छन्ति न दुर्भगामिव वधू प्रोत्तुन्तिगपीनस्तनी, यस्निह्यन्ति न तस्करैरिव सदा मुत्सुन्दरैः सोदरैः । नों मुह्यन्ति च पन्नगेष्विव मणिहारेष्वपारेषु च, योगोद्योगनियोगिनःप्रशमिनस्तत्साम्यलीलायितम् ॥ 162 ॥ यत्संसारसरोजसोमसदृशं यद्दम्भदीपद्युतौ, सर्पः सूर्पकशत्रुदर्पदलने यच्चन्द्रचूडामणिः । * यस्सद्बुद्धिवधूविनोदसदनं यत्साम्यसंजीवनं, वैराग्यं लसदात्मने प्रियसुहृत्तद्देहि देहि प्रियम् ॥ 163 / / यत्कान्ताकेलिकुण्ठं यदमृतमधुरे भोजने भग्नभावं, यन्माल्यामोदमन्दं यदनघनिनदे वाद्यवृन्दे सनिद्रम् । - 117 Page #127 -------------------------------------------------------------------------- ________________ // 164 // // 165 // // 166 // यत्सद्रूपस्वरूपे क्षणसुखविमुखं यत्क्षणे क्षीणकाङ्क्ष, यद्वित्ते वीतवाञ्छं हृदयमिदमभूत्तद्विरक्तत्वचिह्नम् हेमन्ते हिमवातवेल्लितवने वस्त्रैविना यत्स्थिति, र्गीष्मे भीष्मखरांशुकर्कशरजःपु षु शय्या च यत् । यद्वर्षासु गिरेगुंहासु वसतिश्चैकाकिनां योगिनां, .. तढुक्ननिबन्धनैरविजितं वैराग्यविस्फुर्जितम् काव्यानां करणैः कृतं सुरूचिरैर्वाचां प्रपञ्चैः सूतं, पूर्णं बाहुबलैरलञ्च तपसां पूरैः प्रसिद्ध्यङ्कुरैः । एकश्छेकजनैःप्रमोदविपणिः सेव्यो विवेकः सखे, सर्वा येन विनेन्दुनेव रजनिः श्रेणिर्गुणानां मुधाः यस्मिन् रम्यरुचेर्यश:कुमुदिनीभर्तुर्भवेत्संभवः, संप्राप्त्यै विबुधेश्वरैरिह गवां यः सेव्यते रत्नभूः । येनोद्यत्कतिहारिणी गुणमणिश्रेणिश्च विश्राण्यते, दत्ते कस्य हरेरिवैष न रमां वैदग्ध्यदुग्धोदधिः . वैराग्यं सुभगं तदेव यशसां राशिः स एवोल्लसन्, स्फुर्तिः सैव शुभा च सैव च gunnshrennirmnohaarinnii| ध्यानं धन्यतमं तदेव वचसामोघस्स एवानघस्तारास्विन्दुरमन्दमन्दभवनं यत्रौचिती चञ्चति धर्मांशुर्ग्रहधोरणीष्विव करिवातेष्विवैरावण: कल्पद्रुः पृथिवीरुहेष्विव फणिश्रेणिष्विवाहीश्वरः । स्वःशैलो धरणीधरेष्विव हयस्तोमेष्विवोश्चैःश्रवा, भाति ख्यातिगृहं गुणेषु विलसन्नेको विवेकोदयः यस्माद्याचकलोककोकरुचिमानर्थः समर्थोदयः, कामश्चेन्द्रियचित्तवृत्तितटिनीप्रोत्कर्षवर्षागमः । 118 ॥ 167 ॥ // 168 // // 169 // Page #128 -------------------------------------------------------------------------- ________________ धर्मश्च त्रिदिवापुनर्भवभवः प्रादुर्भवत्यञ्जसा नव्योऽयं मुदमातनोतु महतामौचित्यचिन्तामणिः ॥ 170 / / . भक्तिस्तीर्थकृतां नति: प्रशमिनां जैनागमानां श्रुति मुक्तिर्मत्सरिणां पुनः परिचितिनैपुण्यपुण्यात्मनाम् । अन्येषां गुणसंस्तुतिः परिहतिः क्रोधादिविद्वेषिणां, पापानां विरती रतिः स्वसुदृशामेषा गतिर्धर्मिणाम् ॥ 171 ॥ सौजन्यं जनकः प्रसूरुपशमस्त्यागादर: सोदरः, पत्नी पुण्यमतिः सुहृद्गुणगणः पुत्रस्त्रपासंगमः । नैर्दम्भ्यं भगिनी दया च दुहिता प्रीतिश्च मातृस्वसा, सान्द्रानन्दकुटं कुटुम्बकमिदं प्राहुः सतां धीधनाः ॥ 172 ॥ अर्चाहतां संयमिनां नमस्या, सङ्गः सतां संश्रुतिरागमानाम् । दानं धनानां करुणाङ्गभाजां मार्गोऽयमार्यैरुदितः shivsy॥ 173 / / विस्फुर्तिमत्कीर्तिरनिन्द्यविद्या, समृद्धिरिद्धा रमणीयरूपम् । सौभाग्यसिद्धिर्विमलं कुलं न, फलानि धर्मस्य स्स्द्द्प्य्मूनि॥ 174 / / सौहार्द्ददृष्टिः सुकृतैकपुष्टिः, परोपकारः करुणाधिकारः । विवेकयोगः समताभियोग: संतोषवृत्तिः कृतिनां प्रवृत्तिः ॥ 175 ॥ ज्ञानी विनीतः सुभगः सुशीलः, प्रभुत्ववान्यायपथप्रवृत्तः । त्यागी धनाढ्यः प्रशमी समर्थः, पञ्चाप्यमी भूमिषु कल्पवृक्षाः 176 दुःस्थोऽपि यः पातकभीतचेता, युवापि यो मारविकारहीनः । आढ्योऽपि यो नीतिमतां धुरीण, स्त्रयोऽप्यमी देवनदीप्रवाहाः 177 वृत्तिर्नीतिमती रमा च परमा शश्वद्विनीताः सुता, बन्धुबन्धुरधीर्मतिः स्मृतिमती वंशः प्रशंसास्पदम् । वीर्यं वर्यतरं वचश्च मधुरं मूर्तिश्च विस्फुर्तिभाक्, सानन्दं विदुरैरिदं निगदितं धर्मस्य लीलायितम् ॥ 178 ॥ 119 Page #129 -------------------------------------------------------------------------- ________________ शास्त्रैः शास्त्रवतां बलैर्बलभृतां श्रीभिः श्रियाशालिनां शीलैः शीलजुषां गुणै गुणजुषां धीभिश्च धीमालिनाम् । सर्वेषां गुरुरस्त्यमी मम पुनर्मत्वेति येषां व्यधाद्विश्वानन्दकरी जगद्गुरुरिति ख्याति हुमायुसुतः ॥ 179 ॥ तेषां चन्दनचन्द्रमौक्तिककुमुत्कैलासशैलोल्लसत्, कीर्तिस्फीतमरीचिमण्डितदिशां प्रौढप्रतिष्ठास्पृशाम् । सूरीणां मुनिहीरहीरविजयाह्वानां शिवश्रीमतां, राज्ये राजिनि विज्ञहेमविजयः सूक्तावलि निर्ममे ॥ 180 ॥ कमलविजयसंज्ञप्राज्ञपारीन्द्रपाद, द्वयकमलविलासे भृङ्गतां sNgten। रसिकजनविनोदा सूत्रिता सूक्तिमाला, श्रियमयतु जनानां कण्ठपीठे लुठन्ती सत्सूत्रमौक्तिकमहोदधितुल्यगुम्फा प्राज्ञेन्दुहेमविजयेन विनिर्मितो य्ः। आदाय सूक्तजलमम्बुधरा इवास्माद्व्याख्याजुषः क्षितितलं सुखयन्तु सन्तः Page #130 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // कला । उपाध्यायश्रीविनयसागरजीविरचितम् ॥ हिंगुल प्रकरणम् ॥ श्रीमच्छीवासुपूज्यश्च,जगदानन्ददायकः । कल्पवृक्षोपमो भूयात्, सुखसंततिसिद्धये हिगुलप्रकरोऽयं च,बालारुणो विचक्षणाः । तर्कयन्तीति यं दृष्ट्वा, पद्मप्रभो मुदेऽस्तु सः जनयन्ति वशाः पुत्रान्, भाग्यं स्वोपार्जितं य्था। ग्रन्थान् कुर्वन्ति विद्वांसो, गुणाद्विस्तरता भवेत् सुपात्रे दीप्तिकृद्विद्या, सुपात्रे दीप्तिकृत्क्ला। सुपात्रे दीप्तिकृन्मैत्री, सुपात्रे दीप्तिकृद्धनम् कुपात्रेऽनर्थकृद्विद्या, कुपात्रेऽनर्थकृत्कला । कुपात्रेऽनर्थकृन्मैत्री, कुपात्रेऽनर्थकृद्धनम् नास्ति न्यायसमं सत्यं, नास्ति धर्मसमः स्खा। नास्त्युद्यमसमं मित्रं, नास्ति भाग्यसमं धनम् . देहस्य भूषणं प्रौढिः, सुमन्त्री राज्यभूषणम् । रुपस्य भूषणं विद्या, सद्धार्2या नरभूषणम् देहस्य दूषणं तन्द्रा, कुमन्त्री राज्यदूषणम् । . रूपस्य दूषणं जाड्य-मधाम्यं नरदूषणम् पुण्याच्च धनमाप्नोति, कीर्तिमिहैति तद्धनात् । ' परत्र स्वर्गसौख्यं च, ह्यपवर्गं कमात्ततः सम्यगाराधितो वर्गः, प्रथमो यैश्च जन्तुभिः । तेषां साध्यास्त्रयो वर्गा, अनुक्रमेण मन्त्रिवत् प्रियं ब्रूहि प्रियं कुर्यात्, प्रियमेवामृतं परम् । प्रियवचःप्रदानेन, भवन्ति प्राणिनः प्रियाः 121 ॥ 6 ॥ ॥ 7 // // 8 // // 9 // // 10 // // 11 // Page #131 -------------------------------------------------------------------------- ________________ विद्यासमं नास्ति शरीरभूषणं, निन्दासमं नास्ति शरीरदूषणम् । तृष्णासमा नास्ति परा च चिन्ता, क्लेशोपशान्तेः समता परा न 12 ॥ शब्दो रूपं रसो गन्धः, स्पर्शो भोगो हि पञ्चधा । किम्पाकफलवज्ज्ञात्वा, दूरे यान्ति मनीषिणः ॥ 13 ॥ संतोषः परमं सौख्यं, संतोषः परमामृतम् । संतोषःपरमं पथ्यं संतोषः परमं हितम् । - ॥ 14 ॥ स्थानानि चाष्टादश किल्बिषस्य, तथैव सप्त व्यसनानि vishve। त्याज्यानि भव्यैर्भवदुःखहेतुविशेषतः पापमतिः प्रमोच्या ॥ 15 ॥ धार्यः प्रबोधो हृदि पुण्यदानं, शीलं सदाङ्गीकरणीयमेव । . तप्यं तपो भावनयैव कार्या जिनेन्द्रपूजा गुरुभक्तिरुद्यमः ॥ 16 ॥ यो दधाति तृणं वक्त्रे, प्रत्यनीकोऽपि मान्वी। सोऽवध्यः स्यात् सतां लोके, कथं वध्यास्तृणादनाः ॥ 17 ॥ प्रमादेन यथा विद्या, कुशीलेन यथा धनम् । कपटेन यथा मैत्री, तथा धर्मो न हिंसया ॥ 18 ॥ शिलां समधिरूढाश्च, निमज्जन्ति ज्लान्त्रे। ' हिंसाश्रिताश्च ते तद्वत्, समाश्रयन्ति दुर्गतिम् ॥ 19 ॥ लावण्यरहितं रूपं, विद्यया वर्जितं वपुः । जलत्यक्तं सरो भाति, तथा धर्मो दयां विना . ॥ 20 ॥ सन्ध्याभ्ररागवन्मिथ्या, वचनं कथमुच्यते । प्रतीतिभङ्गकृच्चात्र, परत्र दुःखकारणम् ॥ 21 ॥ याऽरण्ये रोदनासिद्धि, र्या सिद्धिः कीब्कोप्नात्। . कृतघ्नसेवनात्सिद्धिः, सा सिद्धिः कूटभाषणात् अग्निना सिञ्च्यमानोऽपि, वृक्षो वृद्धिं न चाप्नुयात् । / तथा सत्यं विना धर्मः, पुष्टिं नायाति कहिचित् ॥ 23 ॥ 122 ॥ 22 // Page #132 -------------------------------------------------------------------------- ________________ असत्यवक्तुर्भुवि पक्षपातं, कुर्यान्न विद्वान् किल संकटेऽपि । तेन ध्रुवं हि वसुराजवत्स, इहापवाद नरकं परत्र ॥ 24 ॥ कातराणां यथा धैर्य, वन्ध्यानां संततिर्यथा । न विश्वासस्तथा लोके, नृणामदत्तहारिणाम् ॥ 25 ॥ कुक्षि शाकेन पूर्येत, यदि स्तोकं धनार्जनम् । परं नाऽदत्तमादद्या-द्यतः स्याद्भूपतेर्भयम् ॥ 26 ॥ अदत्तं धनं नादद्यात्, सुखलिप्सुर्हि मानवः । स सद्योदुःखमाप्नुयान्, मण्डुकचौरवत्किल ॥ 27 ॥ अनिष्टः खचरे घूकः, स्वामिद्रोही नरेषु च । अनीष्टादप्यनिष्टञ्च, अदत्तमपलक्षणे ॥ 28 ॥ माऽदत्तं हि गृहाण वस्तु यदि चेत् तन्नास्ति यद्भुज्यते, धैर्य धेहि तथापि पक्षिनिवहा नीरं लभन्ते स्थले । दत्तं येन वपुः स एव भुवि नो चिन्तां करिष्यत्यहो, का वार्ता खलु ताः समग्ररचनांश्चिन्ता च तस्मिन् स्थिता ॥ 29 ॥ स्त्रीलुब्धो जगति यश्चाऽत्यजद् यशस्तु तं नरम् । दासीलुब्ध्या यथा मुञ्जओ, 'पकीर्त्या गीयते न किम् ॥ 30 ॥ अन्तर्दृष्टा मुखे मिष्टा, अनिष्टाका अतः परम् । विषवल्लरीवत्त्याज्या, ज्ञानिभिः सुखकामिभिः ॥ 31 ॥ उग्रसम्भोगतः सूरि-कन्ता हि नरकं ग्ता। . स्वर्गं गतः प्रदेशी च, तत्र संवरकारणम् । ॥ 32 ॥ अन्तः श्यामा बहिः श्यामा, रक्षाया गुटिका इव । बहिर्दधति सौन्दर्य-मन्तस्ता भस्मराशयः ॥ 33 ॥ श्रीमत्कोणिकराट् च चेटकनृपैः साकं महत्सङ्गरं, चक्राणः किलकामकेलिकलितः पद्मावतीप्रेरितः । . . . . 123 Page #133 -------------------------------------------------------------------------- ________________ भोगासक्तमना नृपो मणिरथो भ्रात्रा समं चाऽकरोत् द्रोहं मोहवशात्परन्तु तदनु प्राप्तं फलं कीदृशम् । ॥ 34 ॥ प्रमेहिनां विषं सर्पि-मैथुनं चक्षुरोगिणाम् । तद्वन्निश्शेषजन्तूनां, कालकूटः परिग्रहः ॥ 35 ॥ यथाब्धेर्जलबिन्दूनां, संख्या नैवात्र ल्भ्य्ते। / तथैव धनलुब्धानां, दुःखमानं न दृश्यते ॥ 36 ॥ अशुष्कं यदि वाशुष्क- मग्निः किं गणयेत् कदा । परिग्रहरतस्तद्वन्, न जानते परं निजम् ॥ 37 ॥ शीतज्वरीव शीतेन, वस्त्रावृत्तोऽपि पीड्यते । परिग्रही धनासक्तः, पीड्यते धनतृष्णया ॥ 38 ॥ गिर्यारोहणतां समुद्रतरणं देशाटनासेक्नं, पाताले विवरे प्रवेशकरणं नि:शङ्कमित्यादिकम् । यः कुर्याच्च परिग्रहैकहृदयश्चेष्टामनेकामिह, मृत्वेतो नरकावटेषु गमनं चक्री सुभूमोऽकरोत् ॥ 39 ॥ दण्डमुष्टिप्रहाराद्य-नर्थान् करोत्यनेकशः । भूतावेष्टितवल्लोके, कोपयुक्तो हि मानवः दुर्गतिप्रापणे पक्षो, विपक्षः शुभकर्मणाम् । सपक्ष आपदः क्रोधः, स केनाद्रियते ततः ॥ 41 ॥ ज्वलद्बबूलवद्भाति, कायः प्रायोऽति कोपिनः । मुखे छायान्तरे दाहः, सर्वेषां भीमदर्शनः ॥ 42 ॥ आकरः सर्वदोषाणां, गुणानां च दवानलः । संकेतोऽखिलकष्टानां, क्रोधस्त्याज्यो मनीषिणा ॥ 43 ॥ क्रोधाभिभूतपुरुषा नरके व्रजेयु- स्तत्रापि ताडननिबन्धनमारणोत्थम् । दुःखंधनंचसहनंकृतकर्मणांच, shriikRssnnvjjngnnaa:स्मुपार्ज्य्न्ति|44 124 ॥ 40 ॥ Page #134 -------------------------------------------------------------------------- ________________ // 47 // यः स्तब्धो गुरुणा साक-मन्यस्य नमनं कुतः । न छाया यै नै लाभाय, मानी कङ्थेरवन्नृणाम् । ॥ 45 ॥ स्थाणुर्वा पुरुषों वाऽयं, दृष्ट्वेति तर्कयन्ति यम् । स मानी दूरतस्त्याज्यो नम्रादिगुणवर्जनात् ॥ 46 ॥ शिक्षां लभते नो मानी, विद्यामीयान्न कर्हिचित् । विनयादिक्रियाशून्यः, स्तम्भवत्स्तब्धतां गतः अरण्यजं तरोः पुष्पं, समुद्राम्भश्च शीतलम् । लावण्यं दम्भिनां तद्वन्मानिमानं निरर्थकम् ॥ 48 ॥ धात्रा दत्तं मानवत्यां लघुत्वं मानोन्मत्ते रावणे दुर्मतित्वम् । दर्पोत्कृष्टे कोणिके दुर्गतित्वं दुष्टान्मानात्सङ्गतिः केन लब्धा ॥ 49 ॥ मायोत्पन्नादविश्वासा-न्मुखामृतोऽपि मानुषः । परसद्मप्रवेशं च, नाप्नुयात् श्वानवत्सदा . ॥ 50 ॥ छद्मना पठितं शास्त्रं, तदनर्थाय केवलम् । हरिभद्रस्य शिष्याणां, फलं किमुत न श्रुतम् मायया यत्तपस्तप्तं, महाबलेन साधुना । स्त्रीवेदो ह्यजितस्तेन, भुक्तो मल्लीभवे च सः ॥ 52 ॥ दासीपुत्रः सुरूप: कपिल इति नरैर्वन्धमानोऽपि दारैरुक्त्वात्यक्तश्च धिक्त्वां पटुनरवचनैर्निन्द्यमानः समन्तात् । मायाया हेतुरत्र भव सुगुणनिधे भव्य मायाविरक्तो, माया संसारमूलं प्रणिजगदुरिति स्वस्तिकारा जिनेन्द्राः ॥ 53 ॥ स्थले चरेच्च बोहित्थं, शिलायामुदयेत्कजम् । लभेत्कं मृगतृष्णात-स्तदा हि लोभतः सुखम् ॥ 54 ॥ सर्पोऽनिष्टोऽथवा लोभो, द्वयोर्लोभस्त्वनिष्टकः । दशेच्च मर्दितः सर्पो, लोभो दशति सर्वदा ॥ 55 ॥ 15 Page #135 -------------------------------------------------------------------------- ________________ // 57 / / // 58 // // 59 // // 60 // समुद्रस्यैव कल्लोला-त्कल्लोलो वर्धते यथा । तद्वल्लाभाच्च लोभोऽपि, मम्मणवणिजो यथा गणयेन्नापशब्दं च, पितरं भ्रातरं सुताम् । अपवादं भयं मृत्यो-र्लोभी यथा च मद्यपः .. नानाकर्मविपाकपाकवसतां हा नारकाणां भवे, मानाऽमानविचारमुक्तमनसां कामं तिरश्चां पुनः मृत्यानां शुभधर्मकर्मधरतां देवार्चनं कुर्वतां, लेखानां खलु दुर्जयो हि सततं लोभो जगद्व्यापकः मुच्यते शृङ्खलाबद्धो, नाडीबद्धोऽपि मुच्यते । न मुच्यते कथमपि, प्रेम्णा बद्धो निरर्गलः भर्तुविरहतो नार्यः, prvishntynlaantre| स्वेच्छया च सहर्षेण, तत्र प्रेमप्रपञ्चकः मनस्तत्र वचस्तत्र, जीवस्तत्रैव संवसेत् । नेत्रावलोकनं रागी तत्र यत्रोपतिष्ठते रागिणि गुणतां पश्ये-द्वैगुण्यं हि विर्क्त्के। रागी गुणावगुणञ्च, न परीक्षति कर्हिचित् अय:पोतो नीरे तरति तपनः शीतकिरणं, दधात्येवं नित्यं किमु कुमुदबन्धुः खरकरम् । धरत्युर्वी गुर्वी कथमपि च भारेण नमति, तथा तीव्र रागे कनकरथवच्छं भवति भोः यस्माच्च बद्ध्यते कर्म, तपस्यतो न मुच्यते । तत्प्राणिनामिति ज्ञात्वा, त्याज्यो द्वेषो बुधैः स च स्वकीयं परकीयं च द्वेषाज्जनं सदा ज्ञाः। . विद्धयेरन् वाक्यशल्यैश्च, बब्बुलकण्टका यथा ॥ 61 ॥ ॥ 62 // // 63 // // 64 // // 65 // 16 Page #136 -------------------------------------------------------------------------- ________________ येषु यावच्च रागोऽभूत्, तेषु तावच्च सद्गुणाः । द्वेषोत्पन्नेषु तेष्वेवं, दोषं पश्येद्धि केवलम् ॥ 66 ॥ द्वेषिणां ज्वरिणां लोकें द्वयोः साम्या प्रतिक्रिया । क्रूरत्वं कटुकत्वं च, बहिरन्तोऽपि तापवान् ॥ 67 ॥ श्रीद्वीपायनतापसेन महती प्रज्ज्वालिता द्वारिका द्वेषादेव च वर्धमाननगरे श्रीशूलपाणिरभूत् मारी येन विमोचित्ता च सहसा लोकाश्च दुःखीकृताः तस्मात्सोऽत्र विमुच्यतामिति जिनैर्व्याख्यायि सङ्ग्रेऽनघे ॥ 68 ॥ अग्निः सूते यथा धूम, धूमः सूतेऽसितद्युतिम् । अन्यायोऽपयशः सूते, तद्वत्क्लेशश्च किल्बिषम् ॥ 69 ॥ स्तोकोऽप्यग्निर्दहत्येव, काष्टादिप्रभृतं घ्न्म्। . क्लेशलेशोऽत्र तद्वच्च, वृद्धितस्तनुदाहकः ॥ 70 ॥ कलङ्केन यथा चन्द्रः, क्षारेण लवणाम्बुधिः । . कलहेन तथा भाति, ज्ञानवानपि मानवः . ॥ 71 ॥ आत्मानं तापयेन्नित्यं, तापयेच्च प्रान्पि। उभयोर्दुःखकृत्क्लेशो, यथोष्णरेणुका क्षितौ ॥ 72 ॥ संग्रामतोऽनेन सुखं ह्यवाप्तमिति श्रुतं केन न दृष्टमुर्त्यां । कंसेन सा जीवजसाशु लेभे या युग्मवंशक्षयकारिणी च ॥ 73 ॥ काचकामलदोषेण, पश्यन्नेत्रे विपर्ययम् । . अभ्याख्यानं वदेज्जिह्वा, तत्र रोगः क उच्यते ॥ 74 ॥ यथाऽभक्ष्यं न भक्ष्येत, द्वादशव्रतधारिभिः । अभ्याख्यानं न चोच्येत, तथा कस्यापि पण्डितैः ॥ 75 ॥ अग्निः स्तोकावृद्धिमायाति योगात् तद्वद्वृद्धि केशलेशः प्रयाति । अभ्याख्यानात् स्तोकतः कर्मवृद्धि प्राप्नोत्येवं कष्टतः सा न याति ॥ 76 . . 127 मुख्या। Page #137 -------------------------------------------------------------------------- ________________ // 77 // // 79 // देवेषु किल्बिषो देवो, ग्रहेषु च shnaishcrH। अभ्याख्यानं तथा कर्म, सर्वकर्मसु गर्हितम् । देवैश्चम्पाद्वारमुद्घाटितं तत् सौभद्रायाः शीलमाहात्म्यमेव । मिथ्यात्विन्याः दुर्गतित्वं हि तस्याः श्वश्र्वा अभ्याख्यानमेवात्र हेतुः ॥ 78 अदाता च यथा लोके, वरो निःस्वो धनी न च । मूको वरं न वाक्दक्षः, पैशून्यं यदि तिष्ठति . दानशीलतपोभावै-रस्यैधते वृषो भुवि । यस्य मनोवच:कायैः, पैशून्यं नाभिसंश्रयेत् . ॥ 80 ॥ अन्यस्य तापनाद्यर्थं, पैशून्यं क्रियते जनैः । स्वात्मा हि तप्यते तेन, यदुप्तं स्यात्फलं च तत् ॥ 81 ॥ दानं च विफलं नित्यं, शौर्यं तस्य निरर्थकम् । पैशून्यं केवलं चित्ते, वसेद्यस्याऽयशो भुवि ॥ 82 ॥ न विद्यते रतिः प्राज्ञै, न विद्येतारतिः पुनः । कर्माधीनं च सर्वं स्या-त्ततस्तामल्पतां कुरु ॥ 83 ॥ आदौ रागस्ततो द्वेषस्तस्मात् क्लेशपरम्परा । तद्वदादौ रतिश्चारतिस्ततः कर्मबन्धनम् वरं छाया वरं वायु-वरं पुत्रो वरं धनम् । वरं बन्धुर्वरं जाये-त्यादि रत्युद्भवं वचः ॥ 85 ॥ उष्णा छाया धनं स्तोकं, vAyuyU~tAdisaMyutaH / कुपुत्रः कुलटा रामे-त्याद्यरत्युद्भवं वचः ॥ 86 ॥ रजांसि दशना यत्रा-'धरोष्ठठिक्करीद्वयम् । मूर्खरसनापराप-वादगूथं समुद्धरेत् । वक्तुं नैव क्षमा जिह्वा, यदि मूकस्य तद्वरम् । परं परापवादं च, जञ्जप्यते न तद्वरम् । / 88 ॥ 128 ॥ 84 // // 87 // Page #138 -------------------------------------------------------------------------- ________________ // 89 // // 90 // // 91 // // 92 // // 93 // // 94 // वक्त्रं परापवादेन, स्वस्य यत्समलं कृतम् । तच्च केनाप्युपायेन, कर्तुं नार्हति निर्मलम् एके च जातिचण्डालाः, कर्मचण्डालनिन्दकः । ज्ञात्वेति हृदये सम्यक्, परापवादमात्यजेत् मनस्यन्यद्वचस्यन्यत्, मायामृषा च सोच्यते । कदापि सुखदा न स्या-द्विश्वे यथा पणाङ्गना फलं यथेन्द्रवारुण्याः, कटुमायामृषावचः । अन्तरङ्गधिया श्रेयस्करं न स्याद्यतोऽत्र च खड्गधारां मधुलिप्तां, विद्धि मायामृषान्ततः । वर्जनीया प्रयत्नेन, विदुषा शिववाञ्छता मुग्धप्रतारणाद्यर्थं, मायामृषां वदेन च पूर्वं सुधानिभा सा च, यतोऽन्ते तत्फलं कटु शत्रुभिर्निहितं शस्त्रं, शरीरे जगति नृणाम् । / यथा व्यथां करोत्येव, तथा मिथ्यात्वमात्मनः . दुर्वचनं पराधीनं, शरीरे कष्टकारकम् । शल्यं शल्यतरं तस्मात्, मिथ्यात्वशल्यमात्मनि स्वाध्यायेन गुरोर्भक्त्या, दीक्षया तपसा तथा । येन केनोद्यमेनैव, मिथ्यात्वशल्यमुद्धरेत् . मिथ्यात्वशल्यमुन्मूल्य, स्वात्मानं निर्मलीकुरु । यथाऽजस्रं सुसिन्दूर-रजसा भुवि दर्पणः न च स्याद् द्रोहतः प्रेम परस्त्रीलम्पटाद्यशः । दयया रहितो धर्मो, यथा द्यूताद्धनं तथा द्यूतस्य व्यसनं त्याज्यं, नरेण शुभवाञ्छता । हठाद्यदि न मुच्येत, तदा क्लेशपरम्परा ॥ 95 ॥ ॥ 96 // // 97 // // 98 // // 99 // // 100 // 129 Page #139 -------------------------------------------------------------------------- ________________ लभेत शं पराधीनात्, तत्त्वबुद्धिं तु म्द्य्पात्। यदा प्रमादतो ज्ञानं, भवेद् द्यूताद्धनं तदा ॥ 101 ॥ न यन्त्रसाध्यं न च तन्त्रसाध्यं, न मन्त्रसाध्यं न च मन्त्रिसाध्यम् । : एवंविधं द्यूतमतः प्रमोच्यं नो चेत्यजेत्पाण्डववद्भवेच्च ॥ 102 ॥ द्यूतान्नलेनापि च राज्यभारममोचि द्रव्यं नृपकोटिभिश्च । श्रीमूलदेवप्रमुखैस्तथेह लभेत को द्यूतत एव धूम्नम् ॥ 103 ॥ . मांसादनात्प्रणश्यन्ति, देहश्री: सुमतिः सुखम् । शौचं सत्यं यशः पुण्यं, श्रद्धाविश्वाससङ्गतिः ॥ 104 ॥ मांसादनाज्जनानां हि, जायते विभ्रमो ध्रुवम् । निर्दयत्वमशौच्यं च, दुर्धीर्दु:खपरम्परा ॥ 105 ॥ प्रपश्यन्ति पशून् यत्र, मनस्तत्र प्रवर्तते । रागता मांसपुष्टे स्याद् दुर्बलत्वे विरागता ॥ 106 ॥ पापकर्मघटे पूर्णे, रौद्रध्यानवशं गते । मांसभुग्मरणं प्राप्य, व्यथां सहते दुर्गतेः ॥ 107 ॥ सा रेवती या नरके प्रविष्टा मांसादनाद्भीमकुकर्मकी । श्रीश्रेणिकेनापि पलाशनाच्च प्राप्ता हि पीडा नरकस्य तीव्रा ॥ 18 ॥ पारवश्यमशुचित्वं, विक्ल्त्व्म्चेस्स्त्त्ता। निर्दयत्वं भवेत्तस्मात्, सुरापानं विवर्जयेत् . ॥ 109 ॥ शैथिल्य विग्रहे वस्त्रे नेत्रयुग्मे मदान्धता । पतनं यत्र तत्रापि, मद्यं पिबेत्ततो न च ॥ 110 ॥ संततिर्नास्ति वन्ध्यायाः, कृपणस्य यशो न हि। कातरस्य जयो नैव, मद्यपस्य न सङ्गतिः ॥ 111 ॥ यस्या धवो माधववासुदेवः, सुवर्णदुर्गा ध्न्देव्द्त्ता। सा द्वारिका प्रज्वलिता च नूनं, तत्रापि हेतुः किल मद्यपानम् ॥ 112 ॥ 130 Page #140 -------------------------------------------------------------------------- ________________ कुष्टाभिभूतभृत्यानां, मन्येतानङ्गतुल्यताम् । द्रव्यार्थं, न च स्नेहार्थं, गणिका सुखदा न सा ॥ 113 ॥ लोभार्थिनी निर्लज्जा च, पापिष्टा पापकुण्डिका । विट्चुम्बिता च निःस्नेहा, कथं सेव्या पणाङ्गना ॥ 114 ॥ सा कण्ठाश्लेषमाधत्ते, परं प्रीतिविवर्जिता । तेनाऽज्ञास्तत्र बध्यन्ते, यथा सिंहाश्च पञ्जरे ॥ 115 ॥ वेश्यासङ्गाच्च सप्तैव, नश्यन्त्यङ्गच्छविर्यशः । लज्जा च संततिः सिद्धि द्रव्यं च गृहगाङ्गना ॥ 116 / / कदापि वेश्या न गुणार्थिनी स्याद् रूपार्थिनी नैव हितार्थिनी च । विद्यार्थिनी नापि न मन्यसे चेद्वार्ता शृणु त्वं कयवन्नकस्य । / 117 / / धूपात्प्रस्विम्नदेहश्च, ह्यट्यते vnghre॥ आखेटे किं सुखं तत्र, पापरूपे निजात्मनः । ॥ 118 ॥ पुनः पुनः पापच्येत, परभव(ता-'न्यभवे) नरकावनौ । सततं रुधिरालिप्त-करेणाखेटकारिणा ॥ 119 ॥ आखेटकेषु विध्येरन्, प्राणिनः प्राणिनोऽत्र ये । नरके तेऽप्यनुविध्येरन्, परत्रेत्यवदज्जिनः ॥ 120 ॥ श्वभ्रद्वाराणि पञ्चैव, द्रोहो हत्या तथा भुवि । मांसादनं गुरोनिन्दा, तथा खेटकपातकम् . ॥ 121 ॥ आखेटकं चेद्यदि न त्यजेच्च, परत्र बन्धादिकदुःखराशिम् । सहेत चास्मिन् परमापदं हि, यथाऽजपुत्रो रधुवंशजातः ॥ 122 ॥ चौर्यकर्ता चौरमन्त्री, स्थानदश्चौररक्षकः । चौरेण सह व्यापारी, चौरः पञ्चविधः स्मृतः ॥ 123 ॥ निर्दयः खरवाक् क्रूरः, शठो धृष्टश्च निर्भयः । निर्दाक्षिण्यः क्रूरकर्मा, चौरस्याष्टौ गुणाः स्मृताः ॥ 124 ॥ 131 Page #141 -------------------------------------------------------------------------- ________________ // 125 // // 126 // // 127 // // 128 // // 129 // चौरस्य पञ्च चिह्नानि, भ्रमद्दृग् cnyclaannH। वस्त्वासक्तमना व्यग्र, इतस्ततो निरीक्षणम् । भयं भिक्षो वधो दण्ड: शृङ्खलापदबन्धनम् । शूलिकारोपणं मृत्युः, फलानि चौरकर्मणः ज्ञातातो विजयस्य चोर्यकरणं संसारसंप्लावनं, . चान्यस्माद्वसुभूतितस्करकथां श्रुत्वा त्यज दूरतः । .. यत्पुण्यं भज रौहिणेयक इव प्रौढं सुखं लिप्ससे, नो चेदुर्गतियातनाफलमिदं भुव स्वकर्मोदयात् नित्यं मनोवच: काय, यः परस्त्रीषु लम्पटः । सहते स हि दुःखं च, श्वभ्रे ताडनादिकम् रणे फलेच्च वृक्षश्चेत्, सुयशः स्यात्कुकर्मणः । कुवाक्याच्छं लभते य-त्तदा परस्त्रियः सुखम् इन्द्रधनुः कराऽस्पृक्च न वशः पवनो यथा । तथा दुर्गाह्यमेव स्यात्, परस्त्रीहृदयं सदा लोके दुर्ग्रहता ख्याता, या सार्धसप्तवार्षिका । परस्त्री सैव विज्ञेया, यतः प्राप्नोति चापदम् त्यजेत्सुखार्थी परदारसङ्गं, नो चेत्स पद्मोत्तरवद्भवेच्च । मतान्तरे गौतमतापसस्य, दारानुरागादभवद्रवेः किम् भवेयुः प्राणिनः पापात् कासश्वासज्वरादयः । सखायोऽपि कदर्याश्च, नागश्रीवन्महीतले अमृतं कालकूटं स्या-न्मित्रं शत्रुःसुधीरधीः । सज्जनो दुर्जनः पापा- द्विपरीतं फलं त्विह गुणश्च दोषतां याति, पापतो हृच्च शून्यताम् । ज्ञानमज्ञानतामेव, भ्रमरोगादि देहिनः 132 ॥ 130 ॥ ॥ 131 // // 132 // // 133 // // 134 // // 135 // Page #142 -------------------------------------------------------------------------- ________________ दुष्टा रामा सुता दुष्टा, दुष्टाः परिजना जनाः । भ्रातरो दुःखदातारः; पापाद्भवन्ति सर्वदा . ॥ 136 ॥ श्रीब्रह्मदत्तो नरचक्रवर्ती, मृत्वा गतः सोऽपि हि सप्तमी च । निर्गत्य तस्माद्भवपङ्कमग्न-स्तत्रापि हेतुः किल पात्क्स्य्॥ 137 ॥ उपशामिकमेकं च परं क्षायोपशामिकम् । तृतीयं क्षायिकं तुर्य, सास्वादनं च वेदकम् ॥ 138 ॥ जैनधर्मे च दक्षत्वं, स्ण्स्थैर्योन्न्तिभ्क्त्य्ः। तीर्थसेवेति पञ्चापि, सम्यक्त्वभूषणानि च ॥ 139 ॥ शङ्काकाङ्क्षाविचिकित्सा, जैनादन्यस्य संस्तुतिः । तत्संस्तवोऽपि पञ्चैव, सम्यक्त्वदूषणानि च ॥ 140 ॥ मूलं धर्मस्य सम्यक्त्वं, स्वर्गसौख्यफलप्रदम् । अनुक्रमेण मोक्षस्य, सुखदं भणितं ध्रुवम् ॥ 141 ॥ प्रबोधरत्नं हृदि यस्य नित्यं, वसेद्वरं तस्य यशोऽपि मह्याम् । लभेत पूजामिह मुक्तिमग्रे, स भूपतिः shrennikvtpRthivyaam|| 142 // कान्तरूपं यशोलाभं, विद्वत्त्वं भामिनीसुखम् । . पूर्णं धनं सुतं पुण्यात्, प्राप्नुयात् पूर्वसञ्चितात् ॥ 143 ॥ संभाव्यते ह्यसंभाव्यं, निजपुण्यप्रभावतः । दमयन्त्यास्तिलके यत्तेजोऽभूत् पूर्वपूण्यतः ॥ 144 ॥ राजमानं धनाढ्यत्वं, सद्गुणाढ्यप्रियासुखम् । ' * पूर्णं यशो विवेकित्वं, पुण्यद्रुमफलानि च ॥ 145 ॥ तीर्थंकरत्वं चकित्वं वासुदेवत्वमेव च । लभते च नरो भूम्यां, देवत्वं पूर्वपूण्यतः ॥ 146 ॥ श्रीरामचन्द्रस्य महाजयोभूत्, पुण्यात्पुरा रावणसङ्ग्रे c। . पुण्याढ्यराजा परमं प्रतापं, लेभे बलं तत्र वृषस्य हेतुः ॥ 147 / / 123 Page #143 -------------------------------------------------------------------------- ________________ स्याज्जन्म सफलं तस्य, सफलं चापि जीवितम् । यस्य वक्त्रे वसेन्नित्यं, दानमित्यक्षद्धयम् ॥ 148 ॥ कलत्रपुत्रसौख्यानि, स्वर्गस्य सुखसंपदः । पञ्चप्रकारभोगाश्च, प्राप्यन्ते दानतो नरैः ॥ 149 ॥ वादशक्तिर्मन्त्रशक्तिस्तन्त्रशक्तिस्तथैव c,| .. भवेत्पुंसां परं मह्यां, दानशक्तिस्तु दुर्लभा ॥ 150 ॥ दानादिह महत्कीर्तिः, स्वर्गसौख्यं परत्र c। क्रमान्मुक्तिर्भवेल्लोके, श्रीश्रेयांसकुमारवत् ॥ 151 ॥ भूपाला अपि दुर्गपालसचिवश्रीसार्थवाहादयो, व्याला व्याघ्रगजादयः स्थलचरा भारण्डपक्ष्यादयः भूतप्रेतपिशाचयक्षनिवहा आयान्ति वश्ये निजे, येषां दानमनर्गलं करकजे तिष्ठेदवश्य यदि ॥ 152 ॥ हस्तसिद्धिर्वचःसिद्धिः संपत्तस्य पदे पदे । श्रीसुदर्शनवद्यस्य, शीलमस्ति समुज्ज्वलम् .. ॥ 153 ॥ कदाग्रहग्रहग्रस्ता, नारदाः क्लेशकारिणः, लेभिरे तेऽपवर्गं च, तत्र शीलस्य कारणम् ॥ 154 ॥ अग्निर्जलं द्विषन्मित्रं, तालपुटं सुधानिभम् । सिन्धुः स्थलं गिरिभूमि, र्हेतुः शीलस्य तत्र च ॥ 155 ॥ यन्मन्त्रः सिद्धतां याति तन्त्रं फलति निश्चितम् । यन्त्रं कार्यकरं स्याच्च, तत्र शीलविजृम्भितम् ॥ 156 ॥ . प्रभावती चन्दनबालिका च, राजीमती द्रूपदराजपुत्री । . इत्यादिकानामुपसर्गहर्तृ, शीलं समाख्यायि जिनैः सभासु ॥ 157 ॥ स्वलालयैव कुष्टोप-शमनं दर्शितं ytH। लब्धा सा तपसा लब्धिः, सनत्कुमारचक्रिणा - ॥ 158 ॥ 134 Page #144 -------------------------------------------------------------------------- ________________ वस्त्रं जलेन पूतं स्या-त्पुनस्तन्मलिनं भवेत् । तपसा च कृतः शुद्धो, देहो न स्यान्मलीमसः . ॥ 159 ॥ दानेन न च या सिद्धि मन्त्रतन्त्रादिभिर्न च । सिद्ध्यति तपसा सिद्धिः, श्रीबाहुबलिवत्किल ॥ 160 ॥ तपसा क्षीयते कर्म, केवली कर्मणः क्षयात् । वृणुयात्तं च मुक्तिस्त्री-स्तत्र सौख्यं निरन्तरम् ॥ 161 ॥ तन्तप्यते यश्च तपोऽभिराम-मटाट्यते नैव भवार्णवं च । लंलभ्यते मुक्तिकरं स सद्यो, द्रढप्रहारीव सुखी च लोके ॥ 162 ॥ भव्यैश्च भावना भाव्या, भरतेश्वरवद्यथा । फलन्ति दानशीलाद्या, वृष्ट्या यथेह पादपाः ॥ 163 ॥ पञ्चभिः पञ्चभिर्याश्च, भावनाः पञ्चविंशतिः । ताभिर्महाव्रतान्येव, साधयन्त्यमृतं पदम् . - ॥ 164 ॥ दाने शीले तपस्येव, भावना मिलिता यदि । तदा मोक्षसुखाकाङ्क्षा, चिन्तनीया जनैरिह ॥ 165 ॥ सर्वतो देशतश्चैव, विरतिः सफला तदा । यदा भावयुता लोके, स्वर्गमोक्षसुखप्रदा ॥ 166 ॥ षट्खण्डराज्ये भरतो निमग्नस्ताम्बूलवक्त्रः सविभूषणश्च । आदर्शहर्ये जटिते सुरत्नै निं स लेभे वरभावतोऽत्र ॥ 167 ॥ धनाढ्यत्वं च सौभाग्यं, विद्वत्वं सुपरिच्छदः । / एकछत्रनृपत्वं च, देवपूजाफलं मतम् ॥ 168 ॥ दारिद्रयमथ दौर्भाग्यं, मूर्खत्वं दुःपरिच्छदः । दुमित्रं दुनृपो दुर्धी, नैते स्युर्देवपूजनात् . ॥ 169 ॥ यो हि देवार्चनं कुर्यात्, सैव हस्तः प्रशंसकः । तद्विना च सर्वस्यापि, करो निरर्थको मतः ॥ 170 ॥ 15 Page #145 -------------------------------------------------------------------------- ________________ ये देवा ये पुमांसश्च, शुद्धसम्यक्त्वधारिणः । आप्नुयुर्देवपूजां ते, तिर्यञ्चो नारका न च ॥ 171 / / देवार्चनं भव्यजनैविधेयं, निरन्तरं निर्मलभावयुक्तैः । सौभाग्यमत्र त्रिदिवं परत्र, सूर्याभवन्मुक्तिप्रदं क्रमेण ॥ 172 ॥ अयोमयोऽपि यो मर्त्यः, सुवर्णमुकुटोपमः । कृतो यद्गुरुणा नालं, तस्योपकारपूर्तये ॥ 173 / / गुरुः प्रवहणं सम्यक्, संसारार्णवतारणे । यथा केशीकुमारोऽभूत्, प्रदेशीनृपतारक: . ॥ 174 ॥ hrmyjyotirnishaajyoti-र्ह्कोतिस्त्तोऽधिक्ः। . गुरुज्योतिश्च येनाहं, तेजःपुञ्जमयः कृतः ॥ 175 ॥ हावलम्बनं स्तम्भो, दण्डो वृद्धावलम्बनम् । देहावलम्बनं भोज्यं, भव्यावलम्बनं गुरुः ॥ 176 ॥ गुरुयैश्च लब्धो वरो वीरनाथः, सदानन्दमुख्यैर्दशश्रावकैश्च । प्रसादात्ततः स्वमसौख्यं भजन्ति, मनुष्यं भवं प्राप्य मुक्तीश्वरास्ते ॥ 177 उद्यमेन विना विद्वन्, न सिद्ध्यन्ति मनोरथाः । तीर्थंकरपदं लेभे, रेवत्युद्यमहेतुतः ॥ 178 ॥ भविष्यतीति यद्भाव्यं, व्द्न्त्याल्स्य्देहिन्ः॥ ज्ञानिनश्चेति जल्पन्ति, लभेरन् धर्मतो जयम् ॥ 179 ॥ तन्द्रां विहाय कर्तव्यः, प्राणिभिः स्र्व्थोद्य्म्ः। दानशीलतपोभावाः, सार्थाः स्युजिनशासने ॥ 180 ॥ मौनं कृतं मल्लीजिनेन चात्र, तप्तं तपश्चादिजिनेन तीव्रम् । नानोपसर्गाः सहितास्तु वीरैः, कोप्युद्यमं वारयितुं समर्थः ॥ 181 ॥ 135 Page #146 -------------------------------------------------------------------------- ________________ श्रीमत्सूराचार्यविरचितम् ॥दानादिप्र्क्र्न्न्म् ॥ * प्रथमोऽवसरः .....................यतालोदं (?) जातिरमला सुरूपं सौभाग्यं ललितललना भोग्य्क्म्ला। चिरायस्तारुण्यं बलमविकलं... ..................र्पत इदम् ॥ 17 ॥ भुवनतिलककल्पे यत् कुले केऽप्यनल्पे । त्रिभुवनजनवन्द्ये प्राणभाजोऽनवद्ये । धनकनकस................. ............. ............................कल्प द्रुमस्य ॥ 18 ॥ विदन्ति न हि वेदनां गदमुद्भवामाकुलाः कुलीनपुरुषा इवापरपुरन्ध्रजातां रतिम् । यद................. ................. तर्जितं . ............... विमलधर्मविस्फुर्जितम् ॥ 19 ॥ यज्जायन्ते जन्तवो जातु जातो संशुद्धायां सिद्धसिद्धाविवोच्चैः ॥ 20 ॥ अदर्पः कन्दो रहयति रति नातिभयतो * निकामं कामिन्यः कमपि कमनीयं च कमितुम् । ...................... ....................................स्फुरितमवसेयं स्फुटमहो श्रृङ्गारस्येव भृङ्गारो लीलागारं रतेरिख । सुखानामिव सत्खानिः सुम...... ॥ 21 ॥ // 22 // 137 Page #147 -------------------------------------------------------------------------- ________________ ........... स्येव व्र्तिनी। क्रीडाधामेव धर्मस्य निर्माणमिव नर्मणाम् ॥ 23 ललना लोक्यते लोके यल्लोचनमहोत्सवः । ............... कल्पितं तदकल्पितम् सौभाग्यं गुरुभागधेयसुभगाभोग्यं सुभोगाञ्चितं देवाराधनतद्धनेन (?तत्परेण) मनसा स्र्वो.........| .............. ललनालीलाकलापोचितं तद् धर्मस्य विचक्षणा विलसितं व्याचक्षते निश्चितम् ॥ 25 ............... / ....... स्यात् कुलीनं च कलत्रं कुशलैर्नृणाम् ॥ 26 लज्जालङ्कारसारं मधुमधुरवचोन्यासमज्ञातहासं प्रत्यु.... ........................ / भक्तं नित्यानुरक्तं प्रगुणगुणगणाखण्डसन्मण्डनं स्यात् पुण्यैः पुंसोऽनुकूलं नकलितकलहं सत्कलत्रं कलत्रम् ॥ 27 ॥ .............. / अल्पजल्पान्यहासानि कलत्राणि सधर्मणाम् ॥ 28 ॥ राज्याभिषेककलशाविव मन्मथस्य . पीनौ स्तनौ घनतरौ तरुणा......................... / ...............................................सन्ती पुंसः कलासु कुशलाकुशलैः कलत्रम् ॥ 29 ॥ प्रीतेरप्यप्रीतिं कुर्वाणाः प्रीणयन्ति नेत्राणि । ॥ 30 ॥ यद्भीतितो हरिमनङ्गमनङ्गशत्रु लक्ष्मी रतिगिरिसुता सततं त्य्ज्ञ्ति। नो वल्लभं कलभकुम्भ........ता वल्लभा शुभवशेन नरोऽनुरक्ताः31 ॥ रूपेण करण............ 138 Page #148 -------------------------------------------------------------------------- ________________ नाभुक्ते वल्लभे भुङ्क्ते शेते नाशयिते शुचिः । चित्तानुवर्तिनी पुण्ये वर्तनी निर्वृतेः प्रिया ॥ 32 ॥ एकवित्तेव वित्तेषु विनीता नीतिकोविदा । निर्मदा प्रमदा पुण्यैः पुंसः स्यात् सम्मदास्पदम् ॥ 33 ॥ भोग्या योग्या साधुबन्धूपयोग्या लोके श्लाघ्या श्लोकधर्मैकहेतुः । जाये...जायते पुण्यभाजां श्रीः कुर्वाणा निर्वृति निर्विवादा ॥ 34 ॥ स्वपरोपकारनिपुणाः पुरुषार्थपरायणाश्चिरं सुखिनः । जीवन्ति स्पृहणीयं धर्मेण नराः सुधर्माणः ॥ 35 ॥ सत्तारुण्यं तारलावण्यपुण्यं पीयूषं वा नेत्रपात्रप्रपेयम् । स्त्रीपुंसानां कामदेवैकधाम प्राज्ञाः प्राहुर्धर्मबीजप्ररोहम् ॥ 36 ॥ .......... रिपुबलमखिलं खेलया खण्डयन्ति प्रोद्दण्डैर्मुण्डखण्डैरिह रणधरणीमण्डलं म्न्न्द्द्य्न्ति। पादाङ्गुष्ठस्य कोट्या यदतुलमचलं लीलया चालयन्ति धर्मस्या[चिन्त्यश]क्तेस्तदपि विलसितं साधवः साधयन्ते ॥ 37 ॥ कैलासः किल रावणेन तुलितो बाहुद्वयेनाचल: श्रीगोवर्धनभूधरो मुरजिता तूर्णं च तीर्णोऽर्णवः । चक्री बाहुबलेन बाहुबलिना भग्नो विलग्ने रणे किं नो निर्मलधर्मनिर्मितिरियं निर्मापयत्यद्भुतम् ॥ 38 ॥ द्वात्रिंशत्सत्सहस्रैः सविनयविनतैः सेवितो भूपतीनां द्विस्तावद्भिः सुरस्त्रीविसरविजयिनां कान्तकान्ताजनानाम् । रत्नैह्निःसप्तसङ्ख्यैरनिधनसुधनैः सन्निधानैनिधानैमर्त्यानां मूर्धवर्ती मणिरिव सुकृती वर्तते चक्रवर्ती ॥ 39 ॥ पूर्वाजितोर्जितशुभेन भवन्ति भूपाः श्वेतातपत्रचमरादिविचित्रचिह्नाः । सामन्तसन्ततिसमानतपादपद्मा देवा इवातिरुचिरा स्फुरितोरुपद्माः 40 139 Page #149 -------------------------------------------------------------------------- ________________ // 41 // अन्येऽप्यदृश्यसादृश्या दृश्यन्ते हरिणीदृशाम् । / हरन्तो हृदयं हृद्याः पुण्यैः प्राप्ताः परं पदम् जगज्जनितविस्मयं त्रिभुवनाधिपत्यं परं तृणीकृतपदान्तरं निरुपमं जिनानां पदम् । विशालशुभशाखिनोऽसुलभने(मे)कमुच्चस्तरां .. . स्फुरत्यखिलमुज्ज्वलं फलमफल्गुवल्गुस्फुटम् ॥ 42 ॥ रात्रिदिवं नृदिवधामनि भूरिधामा धर्मेण निर्मलसुखं सुरनायकोऽपि । भुङ्क्ते नमत्रिदशकोटिकिरीटकोटि- सङ्घदृष्टचरणो रुचिरं चिराय 43 ईर्ष्याविषाद[विष] मैर्विषयाभिलाषसम्पाद्यदुःखनिवहैर्निखिलैर्विमुक्ताः । मुक्ता इवातिसुखिनः सुचिरं वसन्ति सर्वार्थसिद्धसुरधामनि धर्मतोऽन्ये ' - ॥ 44 ॥ प्रत्यक्ष............मुज्जवलमिदं चन्द्रस्य भद्रङ्करं सान्द्रप्रद्रुतचन्द्रिकामृतरसप्रक्षालितक्ष्मातलम् । लोकालोकनलोचनोत्सवकरं मार्तण्डसन्मण्डलं तेजोमण्डितभूमिमण्डलमिदं पुण्यैस्तदप्याप्यते ॥ 45 ॥ जरामरणवर्जितं शिवपदं यदप्यूजितं । निरन्तरसुखाञ्चितं निरुपमं रुजा वञ्चितम् । अनन्तमतिदुर्लभं शुभविवेकिनां वल्लभं समस्तहतकर्मतस्तदधिगम्यते धर्मतः ॥ 46 ॥ द्वितीयोऽवसरः धर्मस्य निर्मलधियामथ साधनानि सद्दानशीलसुतपांसि सभावनानि । 140 Page #150 -------------------------------------------------------------------------- ________________ // 4 // श्रीमज्जिनोऽभ्यधित(?) विश्वजनीनवाक्यः कस्यापि साधनविधिः किल कोऽपि शक्यः । ॥ 1 ॥ ज्ञानस्याद्यं दानमत्रानिदानं दातुर्लातुर्धर्मसिद्धेर्निदानम् । ......न्यत् स्यात् सुखानां निधानं तेनैवादावुक्तमेतत् प्रधानम् ॥ 2 ॥ अभयानादिभ्यां(?) तु प्रवर्तननिवर्तनेन मयाऽनाम् । अर्थेऽनर्थे च यथा ज्ञाता तेनोत्तमं ज्ञानम् ॥ 3 ॥ सर्वपुरुषार्थसिद्धेर्निबन्धनं धीधना वदन्तीदम् । तेन ज्ञानं ददता दत्ताः [सर्वे']पि पुरुषार्थाः अन्यच्च धर्ममूलं करुणा सा ज्ञानकारणा सिद्धा। सिद्धान्तेऽपि प्रथितं प्रथमं ज्ञानं ततः करुणा ॥ 5 ॥ धर्मेण चाखिलसुखानि समीहितानि मामरेषु मनुजो लभते हितानि। / धर्मः समस्तसुखसिद्धिनिमित्तमुक्तः सर्वेण वादिनिवहेन विना विवादम् तद्धर्मसाधनमिदं ददताखिलानि सौख्यानि धर्मजनितानि समर्पितानि । वित्तं [पुन] वितरता वनितारतादिवस्तूनि वित्तसुलभानि विलोभनानि लोकेऽपि रूपके दत्ते प्रदत्तं भोजनं जनः । हेतौ कार्योपचारेण निर्विचारं वदत्यदः ॥ 8 ॥ लोकद्वयेऽभिलषता विपुलोपकारं दातव्यमेतदनिशं करुणापरेण । झानात् परं न परमस्ति परोपकारसम्पादनं सपदि सम्पदमादधानम् 9 ज्ञेयं ज्ञात्वा ज्ञानतो ज्ञानवन्तो हेयं हित्वा पूजनीया जनानाम् । सञ्जायन्तेऽत्रैव जन्मन्यजस्रं पापस्रसादन्यजन्मन्यवश्यम् ॥ 10 ॥ कल्याणकलापकारणं ज्ञानं सर्वविपत्तितारणम् । मिथ्यात्वादिविरोधिबाधनं सिद्धेः सिद्धं साधु साधनम् ॥ 11 ॥ . 141 // 6 // Page #151 -------------------------------------------------------------------------- ________________ यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुते क्षणात् । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ 12 ॥ अज्ञानी यत् कर्म क्षपयति बहुवर्षकोटिभिः प्रान्नी। तज्ज्ञानी गुप्तात्मा क्षपयत्युच्छ्वासमात्रेण ॥ 13 ॥ वाचकमुख्योऽप्याख्यत्सज्ज्ञानादीनि मुक्तिमार्ग इति । न च मार्गणीयमपरं परमस्ति महात्मनां मुक्तेः ॥ 14 ॥ यो दिशति मुक्तिमार्ग परोपकारी ततोऽपरो न परः । परमपदानन्दादिव भवभवनसमुद्भवानन्दः - ॥ 15 ॥ समीहमानैः स्वपरोपकारं ज्ञानं सदा देय्म्चिन्त्य्द्भिः। परिश्रमं श्रीश्रमणैः स्वकीयं कृत्यान्तरं वा सुतरामतन्दैः ॥ 16 ॥ नास्मिंश्चित्तं चरति सुचिरं चिन्तनीयान्तरेषु प्रायः [कायः प्र] चयति न वा दुष्टचेष्टामनिष्टाम् व्यग्रं वक्रं वदति न परं येन सावद्यजातं धर्मादानं तदिदमुदितं ज्ञानदानं प्रधानम् ॥ 17 ॥ ज्ञानमेकमनेकेषामेककाल [उपक्रि]याम् । करोति याति नो हानि दत्तं वर्धेत कौतुकम् ॥ 18 ॥ अपास्यति कुवासनां भवशतार्जितां तर्जितां प्रमार्जयति दुर्जयं निबिडपापरूपं रजः । प्रकाशयति च स्फुटं किमपि वस्तुतत्त्वं परं करोति सकलं शुभं परिणता विदेषा नृणाम् ॥ 19 ॥ मुष्णाति विषयतृष्णां पुष्णाति च निर्वृति ह्र्त्य्र्तिम्। ' अमृतमिव ज्ञानमिदं कोपाद्युपतापमपनुदति . ॥ 20 ॥ विलसदतुलमोदं मानसं मानमुक्तं विपुलपुलकपूर्णं तूर्णमङ्गं विधत्ते । श्रुतिसुखमसमानं लोचने चाश्रुगर्भे श्रुतमपि जिनवाक्यं श्रेयसामेकहेतुः 142 Page #152 -------------------------------------------------------------------------- ________________ दहति मदनवह्निर्मानसं तावदेव भ्रमयति तनुभाजां कुग्रहस्तावदेव । तुलयति गुरुतृष्णा राक्षसी तावदेव स्फुरति हृदि जिनोक्तो वाक्यमन्त्रो न यावत् ॥ 22 ॥ त्रुट्यन्ति स्नेहपाशा झटिति विघटते दुर्निवारा दुराशा प्रौढो गाढाधिरूढो रहयति दृढतां कर्मबन्धप्रबन्धः । ध्वंसन्ते ध्वान्तपूगा इव दिवसपतेः पातकार्थाभियोगा योग्यानां ज्ञानयोगादुपरमति मतिर्गेहदेहादितोऽपि ॥ 23 ॥ शास्त्राञ्जनेन जनितामलबुद्धिनेत्रस्तन्त्रोपकल्पितमिवाखिलजीवलोकम् लोलं विलोकयति फल्गुमवल्गुरूपं नास्थामतो वितनुते तनुकाञ्चनादौ सज्ज्ञानलोचनमिदं भविनोऽसमानं भूतं भविष्यदपि [पश्यति] वर्तमानम् सूक्ष्म तिरोहितमतीन्द्रियदूरवर्ति ज्ञेयं विलोकयति विष्टपमध्यवर्ति 25 विनापि चक्षुषा रूपं निश्चिन्वन्ति विपश्चितः । चक्षुष्मन्तोऽपि नाज्ञाना हेयोपादेयवेदिनः ॥ 26 ॥ शास्त्रनेत्रविहीनो हि वाहरोहादिवर्जितः । / पशोरपि नरः पापः कथं जीवन् न लज्जितः ॥ 27 ॥ नरेण शास्त्रशून्येन किं शोच्येन विपश्चिताम् । तिरश्चोऽपि जघन्येन लब्धनाशितजन्मना . ॥ 28 ॥ श्लाध्याः सुलब्धजन्मानः स्पृहणीया विवेकिनाम् । पूजनीया जनस्यान्ये धन्याः शास्त्रविशारदाः ॥ 29 ॥ श्रूयन्ते श्रुतिनोऽश्रान्तं श्रेणिभिः श्रीमतां श्रिताः । विश्राणयन्तः श्रेयांसि श्रुतीनां विश्रुताः श्रुताः ॥ 30 ॥ पूज्यन्ते श्रुतशालिनो नृपशतैराज्ञाविधेयैर्जनैरन्यैरप्यनुवासरं सविनयैर्भक्त्या विनेयैरिव । 143 Page #153 -------------------------------------------------------------------------- ________________ // 34 // सेव्यन्ते च शुभोपदेशकुशला धर्मार्थकामार्थिनां साथैः स्वार्थपरार्थतत्परधियो देवा इवाराधकैः ॥ 31 ॥ कुर्वाणा गीर्वाणा निर्वाणार्थं श्रुतस्य बहुमानम् । श्रूयन्ते श्रुतभाजां महामुनीनां च बहुमानम् ॥ 32 ॥ जायन्ते च यतीनां श्रुतानुभावेन लब्धयो विविधाः । फलमैहिकमामुष्मिकममलामरनरशिवसुखानि . ॥ 33 ॥ धर्मार्थकाममोक्षाणां कीर्तेश्चैकं प्रकीर्तितम् । ज्ञानं जलमिवावन्ध्यं धान्यानां सन्निबन्धनम् इदं विदित्वा श्रुतसङ्ग्रहे गुरुर्गुरुक्रमाम्भोजरतैरनारतम् । समीहमानैरसमां समुन्नतिं समुद्यमः सद्विधिना विधीयताम् ॥ 35 ॥ गुरुजनमुखे भक्त्या न्यस्यन् मुहुर्मुहुरीक्षणे क्षणमपि कथां कुर्वन्नान्यां न चापरचिन्तनम् । उपचितरुचिः सूत्रस्यार्थे शिरोरचिताञ्जलिः पुलकितवपुः पृष्ठे जल्पंस्तथेति समाहितः ॥ 36 ॥ उदानन्दाश्रि(क्षि)NI बिभ्रन् नेत्रपात्रे पवित्रितम् । स्वं कृतार्थं च मन्वानः पिबेत्तद्वचनामृतम् ॥ 37 ॥ नीचासनो न चासन्नो नातिदूरे न पृष्ठतः । न पार्श्वतः समश्रेण्या पुरोऽपि न पराङ्मुखः ॥ 38 ॥ सम्मुखीनोऽग्रतः पृष्ठे स्थास्नुकायः स्थिरासनः । नैवान्नपादिकां कुर्यान्नैव पादप्रसारिकाम् ॥ 39 ॥ अवष्टम्भं न पट्टादौ नापि पर्यङ्कबन्धनम् । नाधिक्षेपं विवादं नो न सावज्ञं न चापरम् व्याख्यानादन्यदाप्येषां चेतसे यन्न रोचते । अपथ्यमिव दूरेण हितैषी तद्विवर्जयेत् ॥ 41 ॥ सः । ॥ 40 ॥ 144 Page #154 -------------------------------------------------------------------------- ________________ // 42 // // 43 // // 44 // // 45 // चित्तानुवर्ती सर्वत्र प्रविष्ट इव चेतसि । प्रवर्तेत निवर्तेत हितकारी प्रियङ्करः यथा पूर्वं तथा पश्चाद् यथाऽग्रे पृस्स्त्थ्त्स्त्था। निर्व्याजवृत्तिः पूज्यानां सुखीकुर्यान्मनः सदा इति गुरुजनं भक्त्याऽऽराध्य प्रयत्नपरायणा विमलमनसो धन्या मान्या जनस्य सुमेधसः । श्रुतजलनिधेर्गत्वा प्रान्तं नितान्तमहीयसः सपदि सुखिनः सम्पद्यन्ते पदं परसम्पदाम् नो माता सुतवत्सला न च पिता स्वामी प्रसन्नो न वा न भ्राता सहजाञ्जसो न सुहृदो नार्था न हस्त्यादयः । यनिष्कारणनिष्कलङ्ककरुणाः सर्वोपकारोद्यता हेयादेयविपश्चितस्तनुमतां श्रीसूरयः कुर्वते गुरूपकारः शक्येत नोपमातुमिहापरैः । उपकारैर्जगज्ज्येष्ठो जिनेन्द्रोऽन्यनरैर्यथा जन्मशतैरपि शक्यं नृभिरानृण्यं गुरोर्न तु विधातुम् । तद्गुणदानाभावे ते च गुणास्तस्य सन्त्येव ततो गुरूणां चरणाम्बुजं सदा कृतज्ञभावेन कृती निस्सेव्ते। पदं महासम्पदमन्यदीहितं हितं मनोहारि यशांसि विन्दते ये शृण्वन्ति वचो जिनस्य विधितो ये श्रावयन्त्यादृता मन्यन्ते बहु ये पठन्ति सुधियो ये पाठयन्ते परम् । ये भूयो गुणयन्ति येऽपि गुणिनः सञ्चिन्तयन्त्युद्यतास्ते कर्म क्षपयन्ति भूरिभवजं तापं पयोदा इव बोधयन्त्यमलबोधशालिनो ये जनं जिनमतं महामतिम् । . सत्त्वसार्थमखिले महीतले लीलयैव परिपालयन्ति ते मिहाप्र्ः। ॥ 46 ॥ ॥ 47 // // 48 // // 49 // // 50 // .. . 145 Page #155 -------------------------------------------------------------------------- ________________ // 51 // दर्शनचारित्रादेर्शानान्तर्भावतः पृथग् नोक्तम् । तद्रूपज्ञापनतो न परं दानं यतोऽस्यास्ति गुणगौरवनाशकारणं स्यादर्थित्वमतीव निन्दितम् । ज्ञानस्य तदेव वन्दितं गुणगौरवकरमत्र कौतुकम् ज्ञानस्य कश्चिदपरो महिमाद्भुतोऽस्य दाताऽथिभिस्तदपरैः परिपूज्यतेऽतः । ॥ 52 ॥ ....................... .. ... " प्राप्तो............................ ................रेवामयसागरं गुरुधियो याताः सृजन्ति स्वयं यच्छात्राणि सुमेधसः सुकृति............. ॥ 53 // . .......................... .............. स्तद्दत्तस्य निरीहमानमनसा ज्ञानस्य लीलायितम् ॥ 54 ॥ .................... तृतीयोऽवसरः दानं द्वितीयमभयस्य तदद्वितीयं . धर्मस्य साधनमबाधनधीधनानाम् । ............... ..............दः ॥ 1 ॥ वपुरिव वदनविहीनं वदनमिव विलुप्तलोचनाम्भोजम् । एतद्विकलं सकलं. .. ॥ 2 ॥ .......................... .....विधान्म्नेक्धा। निखिलमेतदनेन विवर्जितं तमसि नर्तनमेव निवेदितम् 146 Page #156 -------------------------------------------------------------------------- ________________ // 4 // // 6 // // 7 // ज्ञानाभ्यासो गुरुजननुति.... .................. / हानीव प्रकटमहिमश्रीरसेन्द्रान्वितानि .......... श्रेयः साध्यं फलमविकलं कुर्युरेतद्युतानि लाभविकलं वाणिज्यं भक्तिविहीनं च देवतास्तवनम् । ज्ञानं च जीवरक्षणरहितं भस्मनिहुतं नियतम् वदतु विशदवर्णं कर्णपीयूषवर्ष पठतु ललितपाठं भव्यकाव्यं करोतु । विमलसकलशास्त्रं बुद्धयतां शुद्धबुद्धियदि न खलु दयालुः स्यात्तदाऽरण्यरोदी पठितं श्रुतं च शास्त्रं गुरुपरिचरणं च गुरुतपश्चरणम् । घनगजितमिव विजलं विफलं सकलं दयाविकलम् दीक्षाऽऽदानं गुरुपदयुगाराधनं भावसारं ज्ञानाभ्यास: सुचिररचितश्चित्तवृत्तेनिरोधः । गाढाः सोढा दृढतरधिया दुःसहा शीतवाताः वावुप्तं ननु यदि दयाशून्यमेतत् समस्तम् तदेतद्धर्मसर्वस्वं त्देत्द्ध्र्म्जीवित्म्। रहस्यमेतद्धर्मस्य यदेतत् प्राणिरक्षणम् .. जन्म पुरुषार्थरहितं पुरुषार्थो धर्मवर्जितः पुंसाम् । धर्मश्च दयाविकलो विफलं च विडम्बनं चेदम् विभवविकलो विलासी विकामिनीकश्च कामुकविलासः । रमणी च रूपरहिता न शोभते निर्दयो धर्मः विनयविहीनं शिष्यं गुरुमपि tttvopdeshnaashuunym| निर्जीवदयं धर्मं न जातु सन्तः प्रशंसन्ति ॥ 8 ॥ ॥ 9 ॥ // 10 // // 11 // // 12 // 147 Page #157 -------------------------------------------------------------------------- ________________ जीवितव्यादपि श्रेष्ठं प्राणिनां वस्तु नापरम् । तत्साधनं तदर्थं च समस्तमपरं यतः ॥ 13 ॥ जन्तूनां जीविते दत्ते किं न दत्तमिहापरम् । अपनीतेऽपनीतं वा तन्मूलमखिलं यतः ॥ 14 ॥ पुत्रं मित्रं कलत्राणि जीवितार्थेऽर्थसम्पदम् । त्यजन्ति जन्तवो जातु जीवितं न कथञ्चन ॥ 15 ॥ प्राणेभ्यो नापरं प्रेयों न पुण्यादपरं हितम् । न प्राणिरक्षणादन्यत् पुण्यं जगति विद्यते ॥ 16 ॥ राज्यं प्राज्यं ललितललना मत्तमातङ्गपूगान् भक्तान् पत्तीन् पवनजविनो वाजिनः स्यन्दनांश्च । भाण्डागारं नगरनिकर मेदिनीमन्यदिष्टं दिव्यं सर्वं तृणमिव जनो जीवितार्थे जहाति - ॥ 17 ॥ एकच्छवं ददात्येको महादाता महीतलम् । प्राणानन्यस्तु वध्यस्य प्राणदाताऽतिवल्लभः .. ॥ 18 ॥ प्राणत्राणात् परं दानं ज्ञानाभ्यासात् परं तपः । जिनागमात् परं शास्त्रं नास्त्याराध्यं गुरोः परम् ॥ 19 ॥ अभयदाननिदानतया स्तुतं वितरणं तु विदः खलु कोविदैः । अशनसद्वसनाद्यपि दीयते जगति जीवितपालनलोलुपैः ॥ 20 ॥ निखिलदानफलं तदिदं मतं मतिमतामभयस्य विहायितम् । सकलसत्त्वसमूह[समी] हितं महदतो महितं जगते हितम् ॥ 21 ॥ ज्ञानदानं समीहन्ते महीयांसो महाधियः । महनीया महाभागा विरलाः केऽपि मानवाः ॥ 22 ॥ अन्नादेश्च ग्रहीतारस्तारकास्तारचेतसः । दुर्लभा मुनयोऽन्येऽपि दीनाद्याः कतिचिन्नराः ॥ 23 ॥ 148 Page #158 -------------------------------------------------------------------------- ________________ सम्पत्त्यभावादशनादि दातुं ज्ञानं च शक्यं सकलैन लोकैः । अदीयमानेऽपि न च द्वयेऽपि सम्पद्यतेऽस्मिन्नरकादिपातः ॥ 24 ॥ अभयमदत्तं दारुणनरकादि निपातकारणं तेन । स्ववशमकष्टमनश्वरमनिशं देयं कुशलकामैः ॥ 25 ॥ विषयोऽस्य सर्वजीवा मुक्ताः संसारिणश्च ते द्वेधा । संसारिणो द्विधा स्युः स्थावरजङ्गमविभागेन ॥ 26 ॥ अवनिवने पवनसखः पवनश्च वनस्पतिश्च पञ्चविधाः । स्थावरसंज्ञा ज्ञेया विकलाक्षा द्वित्रिचतुरक्षाः ॥ 27 ॥ पञ्चेन्द्रियैः सहैते जङ्गमनाम्ना समाम्नाताः । इति जीवा निजजीवितसदृशाः सदृशा [सदा] दृश्याः ॥ 28 ॥ नानादुःसहदुःखदूनमनसो दीना दयाभाजनं, जायन्ते य्द्तीव्तीव्र्विविध्व्याधिव्य्थाव्याकुलाः। दारिद्र्योपहताः पराभवपदं यन्मानिनो मानवास्तन्मन्ये परपीडनाविषतरोः पुष्पं फलं चापरम् ॥ 29 ॥ उदग्रतारुण्यजुषां च योषितां यदत्र वैधव्यमहाविडम्बना । भवेदथो दुर्भगतादरिद्रताप्रभृत्यदो निर्दयताविजृम्भितम् ॥ 30 ॥ सम्पद्यते मृतापत्या पत्या नित्यं वियुज्यते । पतत्यत्यन्तसापल्ये स्त्री नित्रिंशतयाऽनिशम् ॥ 31 ॥ इहामगर्भेषु च यान्ति जन्तवो मृति कुमारास्तरुणाश्च दारुणाम् अपूर्णकामा कमनीयकामिनीमनोरमा निर्दयताप्रसादतः ॥ 32 ॥ यज्जीवलोके लोकानामकल्याणं विलोक्यते । हिंसाफलमिदं सर्वं वदन्ति वदतांवराः ॥ 33 ॥ दहनदम्भनवाहनदोहनैर्वधविबन्धनरोधनकर्तनैः । दमनभेदनखेदनमारणप्रमुखदुःखगणैरतिदारुणैः ॥ 34 ॥ 149 Page #159 -------------------------------------------------------------------------- ________________ // 37 // दन्दह्यन्ते कृपाऽपात्रं विचित्रैः पशवोऽत्र यत् । स जन्तुघातसञ्जातपापपादपपल्लवः ॥ 35 ॥ उदन्यया दुःसहयाऽशनायया नितान्तशीतातपवातपीडया । . मृति मृगाद्या गुरुभिर्गदव्रजइव्रजन्ति तज्जन्तुविघातचेष्टितम् ॥ 36 ॥ असम्प्राप्तप्रतीकाराः सतां कारुण्यगोचराः । चिरं जीवन्ति रोगार्ता जीवघाताद्वनेचराः प्रपाय्यन्ते तप्तं त्रपु दहनकल्पं दहदहो प्रखाद्यन्ते मांसं निजतनुसमुत्थं सुविरसम् । विपाट्यन्ते चित्रैर्निशितकरपत्रैरकरुणं . प्रशाय्यन्ते शय्यां प्रतिदहनहेतिप्रतिभयाम् ____ ॥ 38 ॥ कुम्भीपाकेन बध्यन्ते प्रास्फाल्यन्ते शिलातले । पील्यन्ते चित्रयन्त्रेषु परतन्त्रा यथेक्षवः .. ॥ 39 ॥ इत्थं कदर्थनमनेकविधं सहन्ते यन्नारका न्र्क्कूप्क्म्ध्य्म्ग्नाः॥ कालं प्रभूतमतिमात्रमनन्तरांलं हिंसाफलं तदखिलं खलु खेलतीह 49 जन्तूपघातजनितोत्कटपातकस्य. मत्वा कटुं प्रकटमत्र विपाकमेनम् । भव्या भवन्तु भवसम्भवदुःखभीताः प्राणिप्रबन्धपरिरक्षणबद्धकक्षाः ॥ 41 ॥ येषां यत्र समुत्पत्तिस्तेषां तत्र परा रतिः । निम्बकीटस्य निम्बेऽपि रतिर्लोकेऽपि कथ्यते ॥ 42 ॥ पुरन्दरः पुरन्दारैरुदारैः सममामरीम् । अधिष्ठितो यथा मर्तुं तथा मर्योऽपि नेच्छति . ॥ 43 ॥ अमेध्यमध्ये कीटस्य सुरेन्द्रस्य सुराल्ये। समाना जीविताकाङ्क्षा तुल्यं मृत्युभयं द्वयोः । ॥ 44 ॥ 150 Page #160 -------------------------------------------------------------------------- ________________ दरिद्रो दुर्भगो दुस्थः सदाधिव्याधिबाधितः । पराश्रितः पराभूतः प्राणी प्राणितुमिच्छति ॥ 45 ॥ येन येन प्रकारेण प्राणिनां जायते व्यथा । तं तं दूरेण धर्मार्थी वर्जयेद् दुर्जनं यथा ॥ 46 ॥ सकलरोगजराविकला जना जनितसज्जनमानसरञ्जनाः । यदतुलं विलसन्ति चिरायुषस्तदखिलं खलु जीवदयाफलम् ॥ 47 ॥ रति रतेरुत्तमरूपसम्पदा सदा नुदन्त्यः सुखसम्पदां पदम् । दयानुभावेन विभूतिभाजनं भवन्ति रामाः सुभगाः shubhaanggjaaH॥ 48 // कन्दर्प नष्टदर्प प्रविदधदधिकं देहकान्त्या लसन्त्या लोकानां नेत्रपात्रैर्नव इव रजनीनायक: पीयमानः । मर्त्यः पुत्रैः कलत्रैविरहविरहितो मोदते दीर्घकालं कल्पः कल्याणहेतोरभयवितरणात्तारतारुण्यपुण्यः । ॥ 49 ॥ निर्व्यासङ्गमनङ्गतापरहिता यत् प्रेयसीसङ्गताः श्रीशृङ्गाररसैकसागरगता निश्चिन्तचित्ता नराः । नीरोगा जरसा विमुक्तवपुषो जीवन्ति पल्यत्रयं तन्मन्येऽभयदाननिर्मललसच्चिन्तामणेश्चेष्टितम् ॥ 50 ॥ अनुत्तरनिवासिनो यदतराणि भूयांस्यहो . सदा सुखमनुत्तमं शिवसुखोपमं भुञ्जते । अचिन्त(न्त्य)मवपुःक्रियं विगतपारवश्यव्यथा . 'व्यतीतविषयस्पृहास्तदतुलं दयायाः फलम् - ॥ 51 ॥ यनिर्वाणे जननमरणव्याधिमुक्ते विमुक्ता वाञ्छच्छेदोच्छलितकलितक्लेशविश्लेषसौख्ये । श्लाघ्यस्थानोपमितिरहिते नित्यमेकान्तकान्ते संतिष्ठन्ते विलसितमिदं प्राणिसंरक्षणस्य ॥ 52 ॥ 151 Page #161 -------------------------------------------------------------------------- ________________ स्वर्गापवर्गसुखसम्पदियं परोक्षा प्रत्यक्षमेव फलमेतदहिंसकस्य । यत्प्रस्तुतस्तुतिकृतानति विश्वविश्वं विश्वासमेति कु..... रत्वम् । / 53 ॥ चतुर्थोऽवसरः अन्नादिदानमिदमस्तनिदानबन्धं सद्भावनाविधिपरस्य भवप्रबन्धम् । छिन्ते यशो वितनुते कुशलं प्रसूते दातुः परं जनयतीह जनानुरागम् 1 आगांसि संस्थगयति प्रकटीकरोति विद्यादिकं गुणगणं गणनां विध्त्ते। क्रुद्धं प्रसादयति सादयते विपत्ति सम्पत्तिमानयति किं न शुभं बिभर्ति स्वर्गादिमुख्यसुखसम्पदवाप्तिहेतुः संसारसागरसमुत्तरणैकसेतुः । दानं जिनेन सदनस्थजनस्य युक्तमग्रेसरं सुकृतसाधनमेतदुक्तम् ॥ 3 ॥ शूरः सुरूपः सुभगोऽस्तु वाग्मी शस्त्राणि शास्त्राणि विदाङ्करोतु । दानं विना दिग्वलयं समस्तं मयों न कीर्त्या धवलं विधत्ते ॥ 4 ॥ आहाराद्यं भवति ददता साधुदेहं प्रदत्तं दत्ते देहे सकलमतुलं निर्मलं धर्मकर्म । तस्माद्दानं निरुपममिदं साधनं धर्मराशेरस्याभावे विरमति यतो मुक्तिमार्गः समग्रः अकलाकुशले कुलशीलवजिते सकलविमलगुणविकले । दातरि कल्पतराविव नरे नु रज्यन्ति जननिवहाः अशेषदोषसङ्घातं दानमेकं शरीरिणाम् । तिरोदधाति वस्तूनां रूपं वान्तिरिवोद्धतम् शीलंकुलं कुशलतांचकलाकलापे शौचंशुचीनि चरितानि तथाऽपराणि विश्राणनं तनुमतां नयति प्रकाशं वस्तूनि रोचिरिव चण्डरुचेः प्रचण्डम् समग्रसद्गुणग्रामग्रामणीरिव ग्न्न्य्ते। निर्गुणोऽपि जनैर्दाता चिन्तामणिरिवोपल: ॥ 5 ॥ ॥ 7 ॥ // 9 // 152 Page #162 -------------------------------------------------------------------------- ________________ कान्ता नितान्तकुपिता निजवल्लभाय यावल्लभेत shubhdurlbhbhuussnnaadi| तावत् प्रसीदति निषीदति सन्निधाने दानं प्रसाधनविधाविह सिद्धतन्त्रम् कान्ताप्रसादनविधिप्रमुखं न मुख्यं दृष्टान्तमात्रमिदमत्र फलं मयोक्तम् । दानार्जितोर्जितशुभोदयतस्तु पुंसां । कल्याणमेव सकलं भवतीति युक्तम् ॥ 11 ॥ द्रविणं विश्राणयतामुपद्रवा विद्रवन्ति पुरुषाणाम् । दानं व्यसनहुताशनविनाशनघनाघनवनौघः - ॥ 12 ॥ स्पर्शनं सपदि सम्पदां पदं हाटकस्य निपतन्ति कोटयः । पात्रदातृसदनेषु दानतः सुप्रसिद्धमिदमागमे यतः ॥ 13 ॥ भोगाः श्रीशालिभद्रप्रमुखतनुमतां सम्मताः सुप्रसिद्धाः सिद्धान्ते मूलदेवप्रभृतितनुभृतां प्राज्यराज्यादयश्च । निर्वाणं श्रीजिनेभ्यः प्रथमपृथुतपोऽनन्तरं पारणायां दातृणां तत्र दानात् फलमलघु भवे वादि(?) यद्वा तृतीये ॥ 14 ॥ एकं वस्तु वितीर्यमाणमडकं (?) राजादिसाधारणं [राज्यं स]त्वरगत्वरं स्थिरतरं स्थूरं परव्याहृतम् । सूते कीर्तिजनानुरागसुकृतस्तोमं त्थाप्युद्य्मो। दाने किं न विधीयते ध्रुवमहालाभे शुभे लोभिनः ॥ 15 ॥ सत्यं चेद्भवतां प्रियं धनमपि प्राणात्यये दुस्त्यजं वृद्धि यातममन्दसम्मदरसं चित्ते विधत्तें ज्ञाः(?)॥ ...सुक्षेत्रेषु तदाखिलेषु वपत श्रद्धाम्बुभिः सिञ्चत श्रेयोऽनन्तगुणं भविष्यति यतः कालेऽब(? म)लं प्राप्नुत ॥ 16 ॥ . हर्ये रम्ये तीर्थनाथस्य बिम्बे श्लाघ्ये सङ्के पुस्तके च प्रशस्ते । सप्तक्षेत्र्यां मोक्षलक्ष्मी प्रसूते सूतं भव्यैः सत्तमं वित्तबीजम् ॥ 17 / / Page #163 -------------------------------------------------------------------------- ________________ मदनसूदनसुन्दरमन्दिरं गरिमनिर्जितलज्जितमन्दरम् । भवति कारयतां करवर्तिनी प्रणयिनीव विमानवरावली ॥ 18 ॥ ये कारयन्ति सदनं भवसूदनस्य ते भासुरं सुरविमानममानमाप्य । हारा इवातिकमनीयकुचोन्नतेषु वक्षस्थलेषु विलसन्ति विलासिनीनाम् सुन्दरं मन्दरोदारं मन्दिरं मदनद्विषः । कारयित्वाऽधिरोहन्ति मालम्बा लीलया दिवम् ॥ 20 ॥ भग्नाद्रिशृङ्गशृङ्गारमंगारं त्रिजगद्गुरोः । . निर्माय निर्मलं धाम शिवं धावन्ति धार्मिका: ॥ 21 ॥ ताण पाणं भक्तिपूर्णाः कुटीरं शक्त्या जैनें ये जनाः कारयन्ते । मुख्यं सौख्यं तेऽपि मामराणों भूयो भुक्त्वा मोक्षलक्ष्मी लभन्ते 22 अधममध्यमसत्तम............ सदनपुस्तकसुप्रतिमादितः । भवति येन फलं न भिदेलिमं किमुत सत्परिणामविशेषतः ॥ 23 ॥ भो भो भव्याः विभाव्येदं यतध्वं भावशुद्धये । सर्वकामदुधा श्लाघ्या भावशुद्धिः शुभात्मनाम् ॥ 24 ॥ धर्मसत्रं गुणक्षेत्रं प्रान्नित्रान्नामृत्प्र्पा। श्रीजिनायतनं नाम समाम्नातं मनीषिभिः ॥ 25 ॥ स्वर्गापवर्गसोपानं दुर्गतिद्वाररोधनम् । मन्दिरं मदनारातेरामनन्ति मनस्विनः ॥ 26 ॥ आयान्या(!) यततेयतो यतिजनाः कुर्वन्ति सद्देशनां श्रुत्वा धर्मपरा भवन्ति भविनो भव्या भवाम्भोनिधिम् । अक्लेशेन तरन्ति दुस्तरतरं तस्मादिदं कुर्वता कल्याणं सकलं जनस्य जनितं सत्त्वेन सत्त्वाप्तिना मर्त्यमस्तकमाणिक्यं क्षोणीमण्डलमण्डनम् । / कोऽपि कारयते पुण्यः कुलकेतुनिकेतनम् । ॥ 28 ॥ ॥ 27 // 154 Page #164 -------------------------------------------------------------------------- ________________ तेन कृत्यं कृतं सर्वं दुष्कृतं च निराकृतम् । कृतिना कारितं येन केतनं पुण्यकेतनम् ॥ 29 ॥ रोचिष्णुरत्नचयनिर्मितंनिर्मलाङ्गी स्फारां स्फुटस्फुरदुरुस्फुटिकां सरूपाम् । श्रीराजपट्टघटितां प्रबलप्रवालां कार्तस्वरप्रवरभास्वरकान्तकायाम् ॥ 30 ॥ सद्रीतिका-रजत-दन्तमयीं महिष्ठां श्रेष्ठां गरिष्ठशुभकाष्ठकृतप्रतिष्ठाम् । ये मृण्मयीमपितनिष्ठित,स्वशक्त्या निर्मापयन्तिविधिनाप्रतिमांजिनस्य वियोगदौर्भाग्यदरिद्रताव्यथां पराभवं दुस्सहदुःस्थताकथाम् । विदन्ति वार्तामपि तेन दुर्गतेरभीष्टपुण्या इव पापसङ्गतेः ॥ 32 ॥ सत्यङ्कारोर्पितः स्वर्गे मर्त्यशर्म vshiikRtm। . शासनं लेखितं मोक्षे पुंसा कारयता जिनम् ॥ 33 ॥ कल्याणसम्पदखिलाऽपि वशीकृतोच्चैरुच्चाटितं स्वमनसो ननु वैमनस्यम् । विद्वेषितोऽनभिमताहितसम्प्रयोगः । संस्तम्भितोऽतिशुभवल्लभविप्रयोगः ॥ 34 ॥ तन्नास्ति यन्न विहितं स्वहितं प्रशस्तं तन्नास्ति यन्त्र दुरितं त्वरितं निरस्तम् मर्येन संविदधता प्रतिमाप्रतिष्ठामात्मा नरोत्तमपदे गमितप्रतिष्ठाम् 35 स्वविषयभुक्तिभूर्जं स्वहस्तितं सौख्यपत्तला लिखिता। मुक्तौ दूतो भूतः स्थापयतां जिनपतिप्रतिमाम् ॥ 36 ॥ सत्पुरुषाणां मध्ये कृतो निबद्धो निवारिता सेवा । जिनराजाज्ञाराधनविधानतः फलमिदं सिद्धम् ॥ 37 ॥ प्रतिष्ठितो जगन्नाथो यावन्नालङ्कृतो नरः । कथङ्कारमलङ्कारैस्तावद् भूयेत भूतले ॥ 38 ॥ .. . 155 Page #165 -------------------------------------------------------------------------- ________________ ... // 39 यत्नेन रत्नखचितं रुचितं किरीटं . ये हाटकादिघटितं स्फुटकीटिकूटम् । भक्त्या जिनाधिपतिमूर्ध्नि निवेशयन्ति ते शेखरा इव शिरःसु नृणां भवन्ति ये जिनपतिभालतले तिलकं रचयन्ति रत्नचयरुचिरम् । स्युर्महतामपि महिता महीतलस्यापि तिलकास्ते ॥ 40 ॥ देवकर्णयुगले तु कुण्डले कुर्वतां स्फुरित्दीप्तिम्न्न्द्द्ले। जीव नन्द जय देव केवलं पेशलं विंशति कर्णयोर्वचः ॥ 41 ॥ ग्रैवेयं ग्रीवायां समग्रजगदग्रिमस्य र्च्य्न्ति। .. ये रत्नरचितमुचितं चञ्चच्चामीकरं चारुम् ॥ 42 ॥ कण्ठोपकण्ठे कठिनस्तनीनां ह्त्थाल्लुत्थ्त्युज्ज्व्ल्क्न्न्त्थिकेव्। उत्कण्ठिता कोमलकामिनीनां तेषां नतिः सन्ततमातताक्षी ॥ 43 ॥ यस्तीर्थकृतां सुकृती हारं वक्षस्थलेऽवलम्बयति । हारायते मनोहरहरिणाक्षीणां स हृदयेषु ॥ 44 ॥ श्रीवत्समतिविशाले जिनेशवक्षःस्थले निवेशयताम् । शेते वक्षस्तल्पे श्रान्तेव श्रीरविश्रान्तम् अङ्गदे जगदीशस्य कुर्व्ताम्न्ग्ग्स्न्ग्गिनी। जयश्री: बाढबद्धव बाहुदण्डौ न मुञ्चति ॥ 46 ॥ यो जिनभुजयोर्भक्त्या निवेशयेन्मणिमयानि वलयानि । भूवलयं भुजयुगले प्रविलसति विलासिनस्तस्य ॥ 47 ॥ एवमादिमलङ्कारं कारयन्ति जिनस्य ये। निवारयन्ति दुर्वारं नरास्ते दुःखवारणम् . ॥ 48 ॥ स्नानं जगत्त्रयपतेर्विधिना विधाय स्र्वान्ग्ग्स्न्ग्ग्त्म्स्न्ग्ग्त्स्र्व्तापाः। : निर्धूतधौतकलधौतरुचोतिरोच्यं श्रेयोऽनुभूय भवभावभिदो भवन्ति49 . ॥ 45 ॥ 156 Page #166 -------------------------------------------------------------------------- ________________ // 52 // नश्यन्ति मलतापाद्याः कुर्वतां जिनमज्जनम् । आश्चर्यं न विचार्यन्ते विभूनां हि विभूतयः ॥ 50 ॥ श्रीखण्डकुङ्कुमरसादिविलेपनानि कर्पूरसन्मृगमदादिविमिश्रितानि । कृत्वा विभोः सुरभिसुन्दरदीप्रदेहा दिव्याङ्गनाजनमनोऽभिमता रमन्ते महामूल्यैर्माल्यैः परिमलमिलन्मत्तमधुपैः सपर्या पर्याप्तां सकलजगदाप्तस्य विधिना । विधायोल्लोचाद्यं विविधमनवद्यं सरभसः सुरस्त्रीभिः सार्धं विलसति शिवं चानुवसति भक्ताद्यैर्भूरिभक्षैर्हतजनहृदयैर्मोदकाद्यैः सुखाद्यैः सारैश्चित्रैः पवित्रैः सुरससुरभिभिः पेयचूष्यावलेझैः । द्वेधा सद्भक्तियुक्तं बलिमतुलफलं देवदेवाय दत्त्वा गृहीताहाय भव्या निधिमिव विधिना शर्मदं धर्मराशिम् ॥ 53 ॥ दूराकारितभूरिलोकनिकरां सर्वत्र दत्ताभयां दानानन्दितदीनमार्गणगणां सङ्गीतवाद्याद्भुताम् । यात्रा चित्रविलासलास्यसुभगां तुङ्गभ्रमत्स्यन्दनां कृत्वा तीर्थकृतां भवन्ति कृतिनो नित्यप्रवृत्तोत्सवाः ॥ 54 / / ॥ 1 // . . पञ्चमोऽवसरः आगमो वीतरागस्य वचनं स्यादवञ्चनम् । सम्मोहरागरोषाः स्युर्दोषा वञ्चनहेतवः -युक्तायुक्तं विवेक्तुं ना मूढो परिवृढो दृढम् । ब्रूते हेयमुपादेयं द्रव्यं कूटं खरं यथा रक्तो वक्ति निराचारं सदाचारं सुहृज्जनम् । द्विष्टो द्विषज्जनं शिष्टमाचष्टे दुष्टचेष्टितम् ॥ 2 ॥ 1pa0 Page #167 -------------------------------------------------------------------------- ________________ . . // 6 // इत्थं मोहादिदोषेण पुरुषो भाषते मृस्सा। ' रागादिदोषमुक्तस्य किमुक्तौ कारणं मुधा वचो विचार्यमाणं तु विचारचतुरैनरैः । अकर्तृकं घटकोटिसंटकं नातित्तीक्ते। ताल्वादिहेतुव्यापारपारवश्येन दृश्यते । अवश्यं वचनं सर्वं तत् कथं कथ्यतेऽन्यथा यदुत्पाद्यः पदार्थो हि निश्चितो यो vipshcitaa। सततः सर्वदा ज्ञेयो धूमो धूमध्वजादिव अथ वेदस्य कर्तारं नरं नोप्ल्भाम्हे। . अपौरुषेयतामस्य परिभाषामहे ततः देशान्तरादावुत्पन्नाः पदार्था ये पटादयः । अदृष्टकर्तृकास्तेऽपि नन्वेवं स्युरकर्तृकाः अथैतेषां विधातारस्तद्देशादिव्यवस्थितैः । प्रमीयन्ते ततः सन्तु पौरुषेयाः पटादयः ननु वेदस्य कर्तारं तद्देशादिगता जनाः । न जातु जानते वेत्ति कथमेतद्भवादृशः वेदकर्तृपरिज्ञातृशून्यं विश्वमिदं सदा । इति यो वेत्ति सर्वज्ञः स एव भगवानिति किञ्च वेदो निजं नार्थं समर्थो भाषितुं स्वयम् । यज्ञतत्फलसम्बन्धं सम्बुध्यन्ते बुधाः कथम् स्वयं सङ्कल्प्य जल्पन्तो दोषदूषितबुद्धयः । प्रेक्षावतां कथं ग्राह्यवचनाः स्युर्द्विजा यतः . नरोत्तमं निराकृत्य नरपाशंपशुप्रियाः धर्मोपदेशदातारं वदन्तो विप्रतारकाः ॥ 10 ॥ ॥ 11 // // 12 // // 13 // // 14 // // 15 // 158 Page #168 -------------------------------------------------------------------------- ________________ // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // ततोऽतीतादिकानन्तवस्तुविस्तारवेदकः । उपदेष्टा जिनो युक्तः सर्वसत्त्वहितो यतः प्रक्षीणदूषणव्रातः परार्थैकमहाव्रतः । निष्कारणो जगबन्धुर्बन्धुरः करुणाम्बुधिः अचिन्त्यपुण्यप्राग्भारः प्राप्ताद्भुतमहोदयः । सदेवचक्रशकादिचक्रवर्तिनतक्रमः समग्रसंशयग्रामध्वान्तविध्वंसनक्षमः । लोकालोकामलालोककेवलापूर्वभास्करः कान्तमेकान्ततः सर्वसत्त्वसार्थसुखावहम् । भाषते यज्जगन्नाथो वचनं तत् सदागमः पूर्वापराविरुद्धं दृष्टे संवाद्यबाधितमदृष्टे । क्वचिदप्यतीन्द्रियेऽपि हि संवादादुष्टमाहात्म्यम् कान्तो जिनैरनेकान्तो व्याहृतो व्याहतो न हि। . जीवादिकः पदार्थो वा धर्मो वाप्यवधादिकः उत्पद्यन्ते विपद्यन्ते पदार्थाः प्र्य्यात्म्ना। . ध्रुवा द्रव्यात्मना सर्वे बहिरन्तश्च सर्वदा निःसन्देहविपर्यासं पर्यायैः पर्युपासितम् । बाल्यादिभिर्निजं देहं पश्यन्नेकमहर्निशम् अन्तरात्मानमप्येकं शोकानन्दादिभिर्युतम् । समस्तवस्तुविस्तारं दोष(दिष्ट)मित्थं त्रयात्मकम् 'कथं युक्तमनेकान्तं' दूषयत्येष सौगतः । सङ्गतासङ्गतज्ञानं यदि वाऽनात्मके कुतः यथा प्रत्यक्षतः सिद्धं पर्यायमनुमन्यसे । द्रव्यं तथाऽनुमन्यस्व न मुनेर्मत्सरः क्षमः 159 ॥ 22 ॥ ॥ 23 // // 24 // // 25 // // 26 // - // 27 // Page #169 -------------------------------------------------------------------------- ________________ // 28 // // 29 // // 30 // // 31 // // 32 // // 33 // उत्पत्त्यनन्तरं नष्टे पदार्थे सर्वथा वृथा। . तपोनियमदानाद्या बन्धमोक्षौ च दुर्घटो. क्षणेन दातरि क्षीणे भोक्ता दानफलस्य कः । क्षणोऽन्यश्चेत् कृतध्वंसः स्यादेवं चाकृतागमः विनाशे प्राणिनोः सद्यो हिंसाध्यानादिकारिणोः । बन्धमोक्षौ कयोः स्यातामन्ययोश्चेदहेतुको अस्तीह प्रचुरं वाच्यमरुच्यमिति नोच्य्ते। सुखावबोधं प्रायेण प्राणिभ्यो रोचते वचः प्रत्यक्षादिप्रतिक्षिप्तो नित्यपक्षोऽप्यसङ्गतः । अपरापरपर्यायं पर्यालोक्यखिलं यतः किं च धर्माद्यनुष्ठानं निश्चलात्म[नि] निष्फलम् । न धर्मादुपकारोऽस्य नापकारोऽस्त्यधर्मतः ब्रह्महत्यादिदोषोऽपि नास्ति घाताद्यभावतः । बालादि न युवादि स्यान्नित्यस्याविचलत्वतः इत्येकान्तोपगमे समस्तमसमञ्जसं समासजति । तस्मादुपगन्तव्यः प्रमाणतो वस्तुपरिणामः प्रतिसमयं प्राचीनं रूपमभवदुत्तरं च भवति पुनः । / वस्तु ध्रुवं कथञ्चन काञ्चनवलितादि परिणामि यस्याभावे सर्वे व्यवहाराः सम्भवन्ति न जनस्य । जीयात् स जीवितसमोऽनेकान्तः सर्वथा कान्तः जीवादिकमपि तत्त्वं न विरुद्धं सत्प्रमाणत: सिद्ध्म्। ' जिनसिद्धान्ताभिहितं धर्माद्यपि सर्वसत्त्वहितम्, बाधाविकलं सकलं धर्मादिकमप्यतीन्द्रियं वस्तु । युक्तं युक्तिविवक(चित्रै)रनुमीयत एव किञ्चिदपि ॥ 34 ॥ ॥ 35 // // 36 // // 37 // // 38 // // 39 // 10 Page #170 -------------------------------------------------------------------------- ________________ यत्रापि नानुमानं क्रमते ननु मादृशस्य मन्दमतेः । बहुधा दृष्टावञ्चनजिनवचनात्तदपि निश्चेयम् । ॥ 40 ॥ लोकोऽपि सत्यवादं संवादाद्वादिनं विनिश्चित्य । सन्दिग्धेऽर्थे साक्षिणमङ्गीकुरुते प्रमाणतया ॥ 41 ॥ न च भगवतोऽस्ति किञ्चन वञ्चनवचने निमित्तमित्युक्तम् । 'जिनवचनं पुनरेतन्निश्चितमाप्तोपदेशादेः ॥ 42 ॥ आप्तपरम्पपरया स्याद् ग्रन्थेनान्येन वचनसाम्येन । सन्दिग्धार्थे वचने क्वचन जिनोक्तत्वनिश्चयनम् ॥ 43 ॥ लोकेऽपि श्लोकादौ विपश्चितः कर्तृनिश्चिति केचित् । दृश्यन्ते सादृश्यात्] कुर्वन्तो वचनपरिचित्या ॥ 44 ॥ धर्मास्तिकायमुख्यं कथञ्चिदप्यस्तु वस्तु किं तेन । कृत्याकृत्यं चिन्त्यं सुचेतसा पुण्यपापादि ॥ 45 ॥ तत्रास्ति कर्म चित्र विचित्रफलसमुपलम्भतोऽनुमितम् । जातं हेतोः सदृशान्न दृश्यते विसदृशं कार्यम् ॥ 46 ॥ स्याज्जातरूपजातो न राजतो जातु जातुषो वापि। वलयादिरलङ्कारस्तच्चित्राज्जायते चित्रम् ॥ 47 ॥ एकजनकादिजनितौ स्त्रीपुंसौ यमलको प्रसाधयतः । भिदुरायुःसौभाग्यादिभागिनों भेदकं कर्म . ॥ 48 ॥ रजतस्थालिस्थापितनिर्मलजलजातजन्तुजातं च । विविधतनुजातिवर्णं वर्णयति नियामकं कर्म ॥ 49 ॥ समेऽपि व्यापारे पुरुषयुगलस्यामलधियः समाने कालादौ सकलगुणसाम्ये समजनि । यदेकस्यानर्थः प्रकटमितरस्यार्थनिचयो विनिश्चयं कर्म स्फुटतरमितोऽस्तीत्यनुमितेः ॥ 50 ॥ 11 Page #171 -------------------------------------------------------------------------- ________________ // 53 // शूरः शुचिः सुवचनोऽनुपमानुरागः प्राज्ञः कलासु कुशल: kliteshcitr:(त्त्ः)| यत्सेवको न लभते नृपतेरुदारा तत्कर्मनिर्मितमिति ध्रुवमामनन्ति - ॥ 51 ॥ यन्नृपतेः क्षपणादपि वल्गु फलमफल्गु वल्लभं लभते । / अधमाधमोऽपि मनुजस्तेनानुमिमीमहे कर्म ॥ 52 ॥ दारिद्र्यं विदुषां विपन्नयवतां सम्पद् गुणद्वेषिणां वैधव्यं च वधूजनस्य वयसि प्रोल्लासिण्पीन्स्त्ने। यत् प्रेयोविरहः स्थितिः सह खलैरन्यस्त्विदं दारुणं ... मुक्त्वा कर्म विचेतनं विकरुणं कश्चेतनश्चेष्टते दौर्गत्यं यदुदात्तचित्तसुधियां व्याधिव्यथाऽभोगिनां दौर्भाग्यं रमणीयरूपरमणीलोकस्य लक्ष्मीवताम् । तारुण्ये मरणं जितस्मरवपुः श्रीणां जरा श्रीमतां नैवेदं समपत्स्यतापहृदयं कर्माभविष्यन्न चेत् .. ॥ 54 ॥ शीलं कुलमकलङ्क कलाकलापातिकौशलं शौर्यम् । खलजन इवोपकारं निखिलं विफलयति खलु कर्म नयविनयादिविभूषितमदूषितापारपौरुषं पुरुषम् । कलुषमकलितमकाले समूलकाषं कषति कर्म . ॥ 56 ॥ अनुगुणेऽनुगुणं विगुणेऽन्यथा परिजनस्वजनेष्टजनादिकम् । भवति कर्मणि हन्त ! शरीरिणां नरपताविव पत्तिजनादिकम् ॥ 57 ॥ विगुणस्य पुरस्कारं कारयता गुन्न्व्त्स्तिर्स्कार्म्। . ह(धृ)ष्टादृष्टेनायं निवेदितो निबिडनिजजडिमा निजजडिमा ॥ 58 ॥ किञ्चाविवादविषयो विहाय लोकायतं विषयलोलम् । कर्मान्ये मन्यन्ते सामान्येनाऽऽस्तिकाः सर्वे ॥ 59 ॥ 12 Page #172 -------------------------------------------------------------------------- ________________ // 63 // धर्माधर्मों सुखदुःखसाधने धीधरैरभिदधाते । तावपि विलोकितफलौ क्वचिदिह लोकेऽपि खलु कुशलैः ॥ 60 ॥ संयमभाजो जनजनितपूजना भाजनं जना यशसाम् । दृश्यन्ते द्वन्द्वद्वयवियोगिनो योगिनः सुखिनः ॥ 61 ॥ आरम्भे संरम्भात् परिग्रहे चाऽऽग्रहा[d]द्विधा द्वन्द्वः । तनुचित्तसङ्गतो वा न सङ्गतस्त्यक्तसङ्गानाम् ॥ 62 ॥ रागादिरोगपूगापगमात् परमसुखसङ्गमः सुगमः । आगमगदितोऽनुभवानुमानसिद्धो विशुद्धबुद्धीनाम् शमोपशमसमुत्थं समनुभवन्त्येव लेशतः शमिनः । शिवशर्म चानागतमुपागतं योगरागेण ॥ 64 ॥ अनुमीयतेऽत एव हि रागाभावः सदुपशमातिशये । सद्भावनया दाह्याभाव इव हुताशनातिशये ॥ 65 ॥ यो यस्येह विरोधी दृष्टस्तस्योदये त्दित्र्स्य्। . भवंति विनाशोऽवश्यं दाह्यस्येवानलाभ्युदये. ॥ 66 ॥ ज्ञानोपशमोपचयादज्ञानानुपशमापचयदृष्ट्या । अवधार्यते विरोधादज्ञानादेः क्षयोऽत्यन्तम् ॥ 67 ॥ चिरकालालीनं कलधौतोपलमलमिव प्रयोगेण । झटिति विघटते जन्तोः कर्म ज्ञानादियोगेन पापस्यापि विलोकयन्ति............ लोकाः फलं दारुणं चौराणां वधबन्धनं बहुविधं वित्तापहारादिकम् । जिह्यच्छेदनभेदनान्यपयशो लोके मृषाभाषिणां नानाकारनिकारमङ्गविगमानन्याङ्गनासङ्गिनाम् ॥ 69 ॥ सुव्यक्तफलं पापं यस्य चिकीर्षाऽपि चित्त्स्न्ताप्म्। . कुरुते करणमकरुणं नृणां प्राणद्रविणहरणम् ॥ 70 ॥ . ॥ 68 // 193 Page #173 -------------------------------------------------------------------------- ________________ // 71 // // 72 // // 73 // // 74 // // 75 // arhcchiicuuddaamnnikevlikaajyotirmlshaastraadeH| संवादिनो जिनोक्तादतीन्द्रियेऽप्यागमः सत्यः एवंविधसिद्धान्तात् सर्वज्ञः साधु साध्यते साधु । विप्रतिपत्तौ झटिति प्रकटं कूटस्य दुर्दशस्यापि लिङ्गागमविगमे यो यदृतं जल्पति स वेत्ति तदवश्यम् । कन्थां कथयंस्तां नर इव लिङ्गागमापगमे नैवागमोऽस्त्यमूलः सम्बद्धाग्रहणतो न लिन्ग्ग्म्पि। तथ्यमतीन्द्रियमर्थं साक्षाद्विदितं जिनो वदति धर्म विशुद्धमधिगच्छति साधुबोधो । यः श्रद्दधात्यविधुरो विधिना विधत्ते । सम्बोधयत्यबुधभव्यजनं भवाब्धेरुत्तारकः स करुणः स गुरुर्गुणाढ्यः । यो बोद्धा श्रद्धालुः स्पृहयालुः शिवपदाय सुदयालुः । धर्मं गृणाति जनमनुग्रहयालुः सोऽपि गुरुरतन्द्रालुः । देवागमगुरुतत्त्वं परीक्षितं पण्डितैरुपादेयम् । तापाद्यैरिव काञ्चनमिह वञ्चनमञ्चनमनर्थे . गुरुदेवयोः स्वरूपं निरूपितं प्रक्रमागतं किमपि । आगमतत्त्वं प्रकृतं समासतस्तत् समाम्नातम् आगमाधिगमनीयमशेषं निर्दिशन्ति खलु धर्मविशेषम् । आगमव्यपगमे हि नियोगाज्जायते सकलधर्मविलोपः आलोकेन विना लोको मार्ग नालोकते यथा । विनाऽऽगमेन धर्मार्थी धर्माध्वानं जनस्तथा उच्छिद्यमानो यत्नेन धर्मानुच्छेदवाञ्छया । आगमः सति सामर्थ्य रक्षणीयो विचक्षणैः ॥ 76 ॥ ॥ 77 // // 78 // // 79 // // 80 // // 81 // 14 Page #174 -------------------------------------------------------------------------- ________________ // 82 // // 83 // // 84 // // 85 // // 86 // सन्धार्याः सपरिच्छदाः श्रुतधरा वस्त्रानपानादिना लेख्यं शस्तसमस्तपुस्तकमहावृन्दं सदानन्दनम् । आत्मीयं हिमरश्मिमण्डलतले नामेव नामामलं दत्त्वा बन्धन.......दिविधिना संरक्षणीयं सदा द्रविणं सीधारणमुरुकरणीयमथादरेण भरणीयम् । पुस्तकसङ्घादीनां निमित्तमापत्तिसम्पत्तौ कुर्वाणा निर्वहणं धर्मस्यानिधनमित्थमिह धनिनः । बध्नन्त्यनुबन्धि शुभं निबन्धनं बन्धनविनाशे तर्कव्याकरणाद्या विद्या न भवन्ति धर्मशास्त्राणि । निगदन्त्यविदितजिनमतजडमतयो जनाः केऽपि द्रव्यानुयोगः सकलानुयोगमध्ये प्रधानोऽभिदधे सुधीभिः । तर्कः प्रमाणं प्रणिगद्यतेऽसौ सद्धर्मशास्त्रं ननु दृष्टिवादः गणिते धर्मकथायां चरणे द्रव्ये भवेयुरनुयोगाः । व्याख्यानानि चतुर्णां तुर्यो वर्गः समाख्यातः मिथ्यादृष्टिश्रुतमपि सदृष्टिपरिग्रहात्. समीचीनम् । किं काञ्चनं न कदं रसानुविद्धं भवति ताम्रम् दीप इव शब्दविद्या परमात्मानं च दीपयत्युच्चैः । आत्मप्रकाशनेऽपि हि jar3आनि पुनरनन्यशास्त्राणि पङ्गुः पथि गच्छेदपि नाशब्दविशारदो नरः शास्त्रे । कथमप्यर्थविचारे पदमपि चतुरोऽपि सञ्चरति व्याकरणालङ्कारश्छन्दःप्रमुखं जिनोदितं मुख्यम् । सुगतादिमतमपि स्यात् स्यादत स्वमतमकलङ्कम् मुनिमतमपि विज्ञातं न पातकं ननु विरक्तचित्तानाम् । यत् सर्वं ज्ञातव्यं कर्तव्यं न त्वकर्तव्यम् ॥ 87 ॥ ॥ 88 // // 89 // // 90 // // 91 // // 92 // 165 Page #175 -------------------------------------------------------------------------- ________________ . तुपात कातिपात्र पर विज्ञाय किमपि हेयं किञ्चिदुपादेयमपरमपि दूष्यम् । तन्निखिलं खलु लेख्यं ज्ञेयं सर्वज्ञमतविज्ञैः ॥ 93 ॥ ये लेखयन्ति सकलं सुधियोऽनुयोगं shbdaanushaasnmshessmlngkRtiishc| छन्दांसि शास्त्रमपरं च परोपकारसम्पादनैकनिपुणाः पुरुषोत्तमास्ते 94 ते धन्या धनिनस्त एव भुवने ते कीर्तिपात्रं परं तेषां जन्म कृतार्थमर्थनिवहं ते चाऽऽवहन्त्वन्वहम् । ते जीवन्तु चिरं नराः सुचरिता जैनं शुभं शासनं ये मज्जद्गुरुदुःषमाम्बुधिपयस्यभ्युद्धरन्ति स्थिराः ॥ 95 ॥ किं किं तैर्न कृतं न किं विवपितं दानं प्रदत्तं न किं के वाऽऽपन्न निवारिता तनुमतां मोहार्णवे मज्जताम् । नो पुण्यं किमुपाजितं किमु यशस्तारं न विस्तारितं सत्कल्याणकलापकारणमिदं यैः शासनं लेखितम् ॥ 96 ॥ निक्षिप्ता वसतौ सती क्षितिपतेः सम्पत्प्रमोदास्पदं भाण्डागारितमामरं स्थिरतरं श्रेष्ठं गरिष्ठं पदम् । सत्यङ्कारितमक्षयं शिवसुखं दुःखाय दत्तं जलं . धन्यस्तैः स्वधरलेखि निखिलं वैर्वाङ्मयं निर्मलम् ॥ 97 ॥ षष्ठोऽवसरः सङ्घोऽनघः स्फुरदनर्घगुणौ[घ] रत्नरत्नाकरो हितकरच शरीरभाजाम् । निःशेषतीर्थकरमुख्यमुनीन्द्रमान्यः पूज्यो गुरुस्त्रिभुवनेऽपि समोऽस्य नान्यः श्रीसङ्घतः स भवतीति कृतज्ञभावात् पूज्यं ममापरजनाः परिपूजयन्तु । ॥ 1 ॥ 16 Page #176 -------------------------------------------------------------------------- ________________ // 4 // कार्य विनाऽपि विनयो गुरुणाऽपि कार्यः प्रख्यापयन्निति जिनोऽपि नमस्यतीमम् ॥ 2 ॥ क्लेशापहं सपदि सुन्दरनामधेयं स्मृत्याऽप्यमुष्य परिपुष्यति भाग्धेय्म्। आलापमात्रमपि लुम्पति पातकानि कां योग्यतां तनुमतां तनुते न योगः श्रीसङ्के परिपूजिते किमु न यत् सम्पूजितं पूजकैरेतस्मिन् गृहमागते किमु न यत् कल्याणमभ्यागतम् । एतत्पादसरोजराजिरजसा पुंसां समारोहता मूर्धानं प्रविधीयते यदधिका शुद्धिस्तदत्राद्भुतम् यत् किञ्चनापि सङ्के नियोजितं वितनुते विशिष्टफल[m] / तोयमिव शुक्तिसम्पुटपतितं मुक्ताफलं विमलम् ॥ 5 ॥ अनघे सङ्के क्षेत्रे श्रद्धाजलसिक्तमुप्तमल्पमपि । जनयति फलं विशालं विटपिनमिव वटतरोर्बीजम् . ॥ 6 ॥ वित्तं वितीर्णं विस्तीर्णे पवित्रे पात्रसत्तमे । सङ्के सज्जायतेऽनन्तं न्यस्तमर्ण डूवार्णवे समस्तः पूजितः सङ्घ एकदेशेऽपि पूजिते। विन्यस्तमस्तके पुष्पे पूज्यो जायेत पूजितः गजव्रजस्येव दिशागजेन्द्राः सङ्घस्य मुख्यास्तु मता मुनीन्द्राः । तेभ्यः प्रदानं विधिना निदानं निर्वाणपर्यन्तसुखावलीनाम् ॥ 9 ॥ साधवो जङ्गमं तीर्थं जल्पज्ञानं च साध्व्ः। . साधवो देवता मूर्ताः साधुभ्यः साधु नापरम् । ॥ 10 ॥ तीर्थं ज्ञानं देवता नोपकुर्यात् सत्त्वानित्थं साधुसार्थो यथोच्चैः । धर्माधर्मप्रेरणावारणाभ्यामर्थानौ~ साधयन् बाधयंश्च ॥ 11 ॥ साधूपदेशतः सर्वो धर्ममार्गः प्रवर्तते । विना तु साधुभिः सर्वा तद्वार्ताऽपि निवर्तते ॥ 12 ॥ 157 ॥ 7 // // 8 // Page #177 -------------------------------------------------------------------------- ________________ चारित्रं दर्शनं ज्ञानं मुनिभ्यो नापरं mtm। . वयाच्च नापरं पूज्यं कथं पू[ज्याः]न साधवः? . ॥ 13 ॥ क्वचित् त्रयं द्वयं क्वापि दर्शनार्थोद्यमः क्वचित् । प्रायो न निर्गुणो लिङ्गी स्तुत्यः सर्वस्ततः सताम् ॥ 14 ॥ चित्रेऽपि लिखितो लिङ्गी वन्दनीयो विपश्चिताम् । निश्चितं किं पुनश्चित्तं दधानो जिनशासने - ॥ 15 ॥ नानारूपाणि कर्माणि vicitraashcittvRttyH| आत्मनीनं जनः कोऽपि कथञ्चन करोत्थतः ॥ 16 ॥ तस्मान्महान्तो गुणमाददन्तां दोषानशेषानपि सन्त्यजन्तु । . गृह्णन्ति दुग्धं जलमुत्सृजन्ति हंसाः स्वभावः स निजः शुचीनाम् 17 गृह्णनामापि नामेह कुर्वन्नामादि कि पुनः । जिनस्य मन्ये मान्यः स्यात् तद्भक्तानां स्वभावत: ॥ 18 ॥ लेखवाहोऽपि भूपस्य भक्तियुक्तैनियुक्तकैः । मान्यते निर्गुणोऽप्येवं लिङ्गी जिनमतस्थितैः ॥ 19 ॥ सर्वज्ञो हृदये यस्य वाचि सामायिकं क्रे। धर्मध्वजो जगज्ज्येष्ठो ग्रामणीर्गुणिनामसौ ॥ 20 ॥ न सन्ति येषु देशेषु साधवो धर्मदीपकाः । नामापि तेषु धर्मस्य ज्ञायते न कुतः किया ॥ 21 ॥ धर्मं कुर्वन्ति रक्षन्ति वर्धयन्ति सुमेधसः । कथं न वन्द्या विश्वस्य साधवो धर्मवेधसः ॥ 22 ॥ करणकारणसम्मतिभिस्त्रिधा वचनकायमनोभिरुपार्जयन् । . . कथमपीह शुभं शुभचेतसां मुनिजनोऽजनि पूजनभाजनम् ॥ 23 ॥ ज्यायः पात्रं श्रेयश्चित्तं स्वायत्तं सद्गेहे वित्त्म्। एतल्लभ्यं पुण्यैः पूर्णं मुक्तिप्राप्तेर्यानं तूर्णम् ॥ 24 ॥ 168 Page #178 -------------------------------------------------------------------------- ________________ ज्ञानोत्तमं किमपि किञ्चन दर्शनाढ्यं पात्रं पवित्रितजगत्रयसच्चरित्रम् । किञ्चित् त्रयोगुणमयं द्विगुणं समग्रैः युक्तं गुणैः किमपि पूज्यमशेषमेव ॥ 25 ॥ मिथ्यात्वध्वान्तविध्वंसे पटीयांसो महौजसः । सवृत्ताः कस्य नो पूज्याः स्युः सूर्या इव सूरयः ॥ 26 ॥ तारका इव भूयांसः स्वप्रकाशकरा नराः । प्रकाशयन्तस्तत्त्वानि दुर्लभा भास्करा इव ॥ 27 ॥ किञ्चित्प्रकाशपटवो बहवोऽपि पापाः सन्तापका हुतवहा इव सन्ति लोके । लोकम्प्रि(म्पृ?)NAH प्रकटिताखिलवस्तुतत्त्वाः सत्त्वाधिकाः शशधरा इव पुण्यलभ्याः ॥ 28 ॥ उज्जासयन्तो जाड्यस्य पदार्थानां प्रकाशकाः । . भास्करा इव दुष्प्रापाः साधको विश्वपावनाः ॥ 29 ॥ निःशेषनिर्मलगुणान्तरसारहेतौ संसारसागरसमुत्तरणैकसेतौ । ज्ञाने यतेः सति सतामतिपूजनीये दौर्जन्यमन्यगुणवीक्षणमेव मन्ये 30 आलोकेनैव सन्तापं ह्र्न्तोऽतिम्नोह्राः। बुधप्रिया विलोक्यन्ते क्वापि पुण्यैः सितांशुकाः ॥ 31 ॥ ज्ञानाधिको वरतर: स्वपरोपकारी मुक्तक्रियोऽपि मतमुन्नमयन् महात्मा । सुद्यतोऽपि करणेन तु शास्त्रशून्यः स्वार्थेऽपि यः कुशलताविकलो वराकः ॥ 32 ॥ जैनं प्रभावयति शासनमङ्गिसार्थं यो बोधयत्यनुपमः कृपया परीतः । 19 Page #179 -------------------------------------------------------------------------- ________________ त्यक्तक्रियः कथमसौ न कथं तपस्वी स्वाध्यायतो न हि तपोऽस्त्यधिकं न कृत्यम् ॥ 33 ॥ स(a)ज्ञानि(न)तो मूर्खमतीव साधुं यः कष्टचेष्ठानिरतं स्तुवीत्। . मार्गज्ञमन्धं स वदेत् सुदृष्टेः समः समाने हि समेति रागम् ॥ 34 ॥ एनांसि योऽहिरजसाऽपि निहन्ति वाचा मोहं व्यपोहति दृशाऽपि पुनः पुनाति । सङ्गेन दुःखमपनीय तनोति सौख्यं । ज्ञानी सतां स महनीयमहानुभावः . . ॥ 35 ॥ ज्ञाने सति भवत्येव दर्शनं सहभावतः । तेनोभयमिदं पूज्यं विभागस्तु विशेषतः ॥ 36 ॥ शुश्रूषा धर्मरागो जिनगुरुजनयोः पूजनाद्याभियोग: संवेगो निर्विदुच्चैरसमशमकृपाऽऽस्तिक्यलिङ्गानि येषाम् । शङ्काकाङ्क्षाद्यभावो जिनवचनरते धार्मिके बन्धुबुद्धिः श्रद्धानं सप्ततत्त्व्यामिति गुणनिधयः सदृशस्तेऽपि पूज्याः ॥ 37 ॥ दर्शनं प्रथमकारणमुक्तं मुक्तिधामगमने मुनिमुख्यैः । ज्ञानमत्र सति तावदवश्यं सम्भवेदपि न वा चरणं तु ॥ 38 ॥ इदमशेषगुणान्तरसाधनं सकलसौख्यनिधानमबाधनम् । कुगतिसङ्गतिनिश्चितवारणं निखिलदारुणदूषणदारणम् ॥ 39 ॥ अपगतोऽपि मुनिश्चरणाद् दृशि स्थिरतरः सुतरां परिपूज्यते । शुभमतेर्महतां बहुमानतः परिणतिश्चरणेऽपि भवेदिति साधुश्चारित्रहीनोऽपि समानो नान्यसाधुभिः । भग्नोऽपि शातकुम्भस्य कुम्भो मृद्घटकैरिव . yadya'dya दुःषमादोषादनुष्ठानं न dRshyte। केषाञ्चिद् भावचारित्रं तथापि न विहन्यते ॥ 42 ॥ ॥ 40 // // 41 // 170 Page #180 -------------------------------------------------------------------------- ________________ सातिचारचरित्राश्च कालेऽत्र किल साधवः । कथितास्तीर्थनाथेन तत् तथ्यं कथमन्यथा ॥ 43 ॥ कालादिदोषात् केषाञ्चिद् व्यलीकानि विलोक्य ये। सर्वत्र कुर्वतेऽनास्थामात्मानं वञ्चयन्ति ते ॥ 44 ॥ वहन्ति चेतसा द्वेषं वाचा गृह्णन्ति दूषणम् । अनम्रकायाः साधूनां पापिनो दर्शनद्विषः ॥ 45 ॥ इहैव निन्द्याः शिष्टानां मृता गच्छन्ति दुर्गतिम् । निवर्तयन्ति संसारमनन्तं क्लिष्टमानसाः ॥ 46 ॥ इदं विचिन्त्यातिविविक्तचेतसा यमेव किञ्चिद् गुणमल्पमञ्जसा । विलोक्य साधु बहुमानतः सुधीः प्रपूजयेत् पूर्न्न्मिवाखिलैर्गुन्नैः॥ 47 ॥ . तथा लभेताविकलं जनः फलं निजाद् विशुद्धात् परिणामतः स्फुटम् । अभीष्टमेतत् प्रतिमादिपूजने फलं समारोपसमपितं सताम् ॥ 48 ॥ काष्ठोपलादि गुरुदेवबुद्ध्या ये पूजयन्त्यत्र विशिष्टभावाः । ते प्राप्नुवन्त्येव फलानि नूनं भावो विशुद्धः फलसिद्धिहेतुः ॥ 49 ॥ कालोचितं साधुजनं त्यजन्तो मार्गन्ति येऽन्यं कुधियः सुसाधुम् । दानादिपात्रं द्वितयाद् विहीनास्ते दुर्गति यान्ति हि दुर्दुरूढाः ॥ 50 ॥ वस्त्रादिदानमात्रेऽपि पात्रापात्रपरीक्षणम् । क्षुद्राः कुर्वन्ति यत् केचित् तत् कार्पण्यस्य लक्षणम् ॥ 51 ॥ गेहे समागते साधावउस्स्धादिस्मीह्या। . अवज्ञा क्रियते यत्तु पातकं किमतः परम् अन्यत्रापि सधर्मचारिणि जने मान्ये विशेषान्मुनौ दृष्टे साधुनिधाविवापनिधने बन्धाविवातिप्रिये । यस्योल्लासिविकासहाससुभगे स्यातां न नेत्राऽऽनने दूरे तस्य जिनो वचोऽपि हृदये जैनं न सन्तिष्ठते ॥ 52 ॥ 101 Page #181 -------------------------------------------------------------------------- ________________ विलोक्य साधुलोकं यो विकासितविलोकनः अमन्दानन्दसन्दोहः स्यात् स देही सुदर्शनः ॥ 54 ॥ इदं दर्शनसर्वस्वमिदं दर्शनजीवितम् । प्रधानं दर्शनस्येदं वात्सल्यं यत् सधार्मिके येषां तीर्थकरेषु भक्तिरतुला पापें जुगुप्सा परा दाक्षिण्यं समुदारता शर्ममतिः सत्योपकारे रतिः । ते सद्धर्ममहाभरैकधवला: पोता भवाम्भोनिधौ भव्यानां पततां पवित्रितधराः पात्रं परं सदृशः ॥ 56 ॥ चारित्रिणस्तृणमणी गणयन्ति तुल्यं पश्यन्ति मित्रमिव शत्रुमरागरोषाः । किं भूयसा निजवपुष्यपि निर्ममत्वा , ये ते परं त्रिभुवनार्चितमत्र पात्रम् ॥ 57 ॥ ये नित्यं प्राणिरक्षाप्रणिहितमतयोऽसत्यसन्त्यागयुक्तास्त्यक्तस्तेया मृगाक्षीमुखसुखविमुखा मुक्तमुक्तादिमूर्छाः । मूर्ता धर्मा इवैते जितमदमदना मन्दिरं मन्दरागाः । पादीयैः पांशुपातैरिह यतिपतयः पुण्यभाजां पुनन्ति ॥ 58 ॥ त्रिभुवनमिदं व्याप्तं चित्रैश्चराचरजन्तुभिः स्वभरणपरैः पीडां कर्तुं परस्य सदोद्यतैः । / तदपि न तनुत्यागेऽप्यन्यं हिनस्ति कदापि यः कथमिव मुनिर्मान्यो न स्यात् स देव इवापरः ॥ 59 ॥ लोभक्रोधाद्यैः प्राणनाशेऽप्यसत्यं ये नो भाषन्तेऽशेषभाषाविधिज्ञाः । लोकातिकान्तैकान्तकान्तोरुसत्त्वाः सत्त्वांस्ते वाचाऽप्येनसो वञ्चयन्ति निपतितमपि किञ्चित् काञ्चनाद्यन्यदीयं विषविषधरकल्पं कल्पयन्त्यप्यनल्पम् । 12 Page #182 -------------------------------------------------------------------------- ________________ // 63 // विजितविषमलोभा ये जगज्जातशोभा गृहमिह शुभभाजां ते भजन्ते यतीन्द्राः ॥ 61 ॥ रामाणां नयने पयोजयिनी लोले पयोबुबुदौ सत्कान्ती कलशोपमौ घनकुचौ पीनौ च मांसार्बुदौ । वक्त्रं पूर्णशशाङ्ककान्ति कलयेच्चर्मावृतं कैकसं यः सद्भावनया सतां स भुवने वन्द्योऽवनीपावनः ॥ 62 ॥ ललितललनालीलालापैविलोलविलोकितैरलसचलितैश्चित्राकाविलासविचेष्टितैः । न हरति म(य)तेर्यस्यालोके मनागपि मानसं मनुजवपुषा मन्ये देवः स मान्यशिरोमणिः विषधरशिरोरत्नं यत्नं विनाऽऽददते बलादरिबलमपि प्रौढं बाढं जयन्ति महौजसः । जगति मनुजा ये विक्रान्ता विषोढुमहो क्षमाः क्षणमपि न तेऽप्येणाक्षीणां कटाक्षनिरीक्षणम् . ॥ 64 ॥ ते शूरास्ते शरण्या रिपुशरविसरस्तैरषास्तः समस्तस्तैः सम्प्राप्ता जयश्रीः सपदि दशदिश: शोभितास्तैर्यशोभिः ते कल्याणकपात्रं त्रिभुवनजयिनः सुध्रुवां दृष्टिपाता बाणवाता निशाता मदननरफ्तेर्यन्मनो नाऽऽक्षिपन्ति . ॥ 65 ॥ अह्मय वह्नौ बहवो विशन्ति शस्त्रैः स्वदेहानि विदार्य्न्ति। कृच्छ्राणि चित्राणि समाचरन्ति मारारिवीरं विरला जयन्ति ॥ 66 ॥ कलयति कलाः साकल्येनाकलङ्ककलेवरा वदति विशदं वादे विद्याः प्रवेत्ति मनोवराः । रचयतितरां दिव्यं काव्यं न किञ्चन कौतुकं तुदति मदनं चेत् तारुण्ये तदेतदलौकिकम् ॥ 67 ॥ 2103 Page #183 -------------------------------------------------------------------------- ________________ // 71 // निर्जिताः शत्रवस्तेन साध्यार्थास्तेन साधिताः। प्राप्तव्यं तेन सम्प्राप्तं मथितो येन मन्मथः ॥ 68 ॥ हरिहरप्रमुखं ससुरासुरं जितवतः स्वभुजैर्भुवनत्रयम् । विजयिनं मदनस्य मदच्छिदं नमति कः सुमतिर्न मुनीश्वरम् ॥ 69 ॥ न वीतरागादपरोऽस्ति देवो न ब्रह्मचर्यादपरं त्पोस्ति। नाभीतिदानात् परमस्ति दानं चारित्रिणो नापरमस्ति पात्रम् ॥ 70 ॥ परिग्रहमहाग्रहै: परिगृहीतधीविग्रहा विदन्ति न गुणागुणौ न गुरुदेवते मन्वते । अकृत्यमपि कुर्वते परिहरन्ति कृत्यं नरा । भ्रमन्तकि न शेरते न च रति लभन्ते क्वचित् निदानं दैन्यस्य प्रचुरतरचिन्ताहुतभुजः , प्रभूतैनोराशिः शमतरुसमुच्छेदपरशुः । परं क्लेशस्थानं परिभवपदं किञ्चिदपरं विपत्तेरुत्पत्तिर्भवति भविनां सङ्ग्रहरसः ॥ 72 ॥ रचयति प्रचुरं रुचिरं चिरं चटु पटु प्रकटं कटुकं vcH॥ prasahate hasati prahato naro narapateriti लोभविजृम्भितम् ॥ 73 ॥ प्रनि(णि)न्द्यः सद्विद्यो विदितपरमार्थोऽपि पुरुषः पुरस्तात् पापानां परुषवचनानां क्षितिभुजाम् । विभो देवेत्याचं वचनमतिदीनं प्रतिदिनं वदत्युच्चैर्यत्तद्विलसति खलो लोभहतक: विश्वं येन वशीकृतं कृतधियोऽकृत्ये कृताः सोद्यमा भाण्डाद्या विकृती: कृतीर्नटभटाश्चित्राकृतीः कारिताः॥ तं निर्जित्य परिग्रहग्रहमहो ध्यानादिके तद्धना . ये धन्यस्य(?) तपोधना गुणधना धामानि तेऽध्यासते ॥ 75 ॥ ॥ 74 // 174 Page #184 -------------------------------------------------------------------------- ________________ // 78 // इष्टं द्वेष्टि गुणाधिकं न गणयेन्मान्यं न वा मन्यते वन्द्यं निन्दति नाभिनन्दति जनो येषां कृते नन्दनम् । स्वाधीनानि धनानि तानि सुधियः सन्त्यज्य ये तस्थिरे मुक्त्यर्थं मुनिपुङ्गवाः सुकृतिनां गच्छन्ति ते मन्दिरै ॥ 76 ॥ निमग्नलोकं गुरुलोभसागरं तरन्ति सन्तोषतरण्डकेन ये। न पादपौरिह सद्म निःस्पृहाः स्पृशन्ति ते पातकिनां तपोधनाः 77 अत्युद्भटलोभभटं जितभुवनं दुर्जयं ये ज्य्न्ति। ते महतां महनीया महानुभावा भुवि भवन्ति सदाभ्यस्ता प्रौर्3हां मुनिपरिवृढां बाढमाहारसंज्ञां प्रतिक्षिप्य क्षिप्रं क्षपितविषमद्वेषरागारिपक्षाः । तपोभिर्ये चित्रश्चिरमुपचितं कर्म निर्मूलयन्ति प्रधानं ते ध्यानामलिनमनसो भाजनं पूजनस्य । ॥ 79 ॥ तनीयांसस्तीत्रै रुचिरवनिताः सत्तपोभिर्विचित्रैश्चमत्कारं चित्ते विदधति सतां वल्लभा दुर्लभा ये। महात्मानो मान्या नरसुमनसां शान्तचित्ता निशान्तं नितान्तं कल्याणा निधय इव ते पुण्यभाजां भजन्ते एवंविधानि पात्राणि pvitritjgntyho। . kiyanti santi loke'tra कियन्तः कल्पपादपाः ॥ 81 / / विशति कामदुघा सुरभी शुभा सदसि रोहति कल्पमहीरुहः । भवति नात्र परत्र शुभावहो बहुभवस्य सुपात्रसमागमः ॥ 82 ॥ प्रायोऽस्ति नैकगुणमात्रममत्रमत्र द्वित्रैर्गुणैरनुगतं नितरां दुरापम् । मत्वेति पात्रमुपलभ्य विचक्षणानां नोपेक्षणं क्षणमपि क्षमते क्षमाणाम् यतिपतिभिरसङ्गैः सङ्गतिः पुण्यलभ्या परिणतिरपि दाने दुर्लभा मन्दभाग्यैः । ॥ 80 ॥ .175 Page #185 -------------------------------------------------------------------------- ________________ // 84 // रुचितमुचितमुच्चैर्वस्तु देयं दुरापं त्रितयमिदमुदारैः कोऽप्यवाप्नोति पुण्यैः . प्राप्तेऽपि पात्रे सुलभं न वित्तं वित्तेऽपि पुण्यैः पुनरेति चित्तम् । दाने त्रयं कोऽपि भवाब्धिसेतुं प्राप्नोति कल्याणकलापहेतुम् ॥ 85 / / दुरापमिदमुच्चकैस्त्रयमवाप्य पुण्योदयाद् विधत्त सफलं जना न हि विलम्बितुं स्न्ग्ग्त्म्। . विलोक्य मुनिराकुलं विमलधीनिधानं परं विधानसहितो हि तं बत विलम्बते कोऽपि किम् ॥ 86 / / दायादा आददन्ते दहति हुतवहोऽम्बुप्लवाः प्लावयन्ते । स्तेना मुष्णन्ति भूपोऽपहरति रटतां मोटयित्वा कृकाटिम् । मूढानां याति बाढं धनमिति निधनं धीधना धीरधन्याः साधूनामर्थयित्वाऽस्खलितमगलितं पओण्लितं भुञ्जतेऽग्रे ॥ 87 ॥ नियोगेनायोगो भवति विभवैश्चेद् विभविनां विना किञ्चित् कार्यं रचितपरितापः परवशः । वरं धर्मायासौ विमलयशसे तोषितपरः प्रमोदाय स्वस्य स्ववशविहितः साधितहितः ॥ 88 ॥ अनन्तगुणमक्षतं भवति रक्षितं साधुभिः सुपात्रविनियोजितं ननु परत्र धर्मार्थिनाम् । प्रयाति निधनं धनं सदनसञ्चितं निश्चितं तथापि न धनप्रिया ददति मोहराजो बली ॥ 89 ॥ ददति सति कदाचिन्मूलनाशेऽपि लोभादिह हि शतसहस्रं लाभसम्भावनायाम् । ध्रुवबहुगुणलाभे नो परत्रार्थनाथा जयति जनसमूहं मोहयन् मोहमल्लः ॥ 90 ॥ 100 Page #186 -------------------------------------------------------------------------- ________________ भोगारम्भपरिग्रहाग्रहवतां शीलं तपो भावनाः दुःसाधा गृहमेधिनां धनवतां दानं सुदानं पुनः । यस्तत्रापि निरुद्यमो द्रमकधी रौद्रं समुद्रोपमं संसारं स कुतस्तरिष्यति बतोपायादपायाकुलम् ॥ 91 ॥ प्रकृतिचपलं पुंसां चित्तं प्रगच्छदितस्ततः कथमपि यदा पुण्यैर्जातं विहायितसम्मुखम् । भवति न तदा कालक्षेपः क्षमो विदुषामहो पुनरपि भवेत् तादृग् नो वा चलं सकलं यतः ॥ 92 ॥ प्राप्ते त्रये ये गमयन्ति कालं ते वेगगच्छत्तरिकाधिरूढाः । / मूढा ग्रहीतुं प्रतिपातयन्ते रत्नाकरे रत्नमयत्नदृष्टम् ॥ 93 ॥ भव्यं वासः श्लाघनीयो निवासः शय्या वर्या प्राज्यभोज्यं शुभाज्यम् । पात्रं पानं भैषजादि प्रधानं भक्त्या देयं साधुसङ्घायं देयम् ॥ 94 ॥ यदात्मनोऽतिवल्लभं जगत्यतीव दुर्लभम् । तदेव भक्तिभाजनैः प्र्देय्माह्तैर्ज्ञैः। ॥ 95 ॥ धर्मकार्येऽपि ये व्याजं कुर्वते वित्त्त्त्प्राः। . आत्मानं वञ्चयन्त्युच्चस्ते नरा मूर्खशेखराः ॥ 96 ॥ भो जना भोजनं यावन्न न्यस्तं साधुभाजने । समग्रमग्रतस्तावद् भुज्यते स्वेच्छया कथम् ॥ 97 ॥ निक्षिप्तमक्षते पात्रे विविक्ते गुप्तिशालिनि । ' कल्पते निर्विकल्पं स्वं काले भोमाय भोगिनाम् ॥ 98 ॥ तीर्थस्य मूलं मुनयो भवन्ति मूलं मुनीनामशनाऽऽसनादि । यच्छन्निदं धारयतीह तीर्थं तद्धारणं पुण्यपदं वरेण्यम् ॥ 99 ॥ तीर्थे यद् भव्या भवजलनिधेरुत्तरीतुं तरण्डं सम्यक्त्वं केचिद् विरतिमपरे देशतः सर्वतोऽन्ये । 177 Page #187 -------------------------------------------------------------------------- ________________ अङ्गीकुर्वाणा: कुशलमतुलं कुर्वते कारयन्ते . तत् स्यानिःशेषं शुभपरिणतेस्तीर्थनिर्वाहकस्य इह हि गृहिणां निर्वाणाङ्गं विहाय विहायितं जिनपरिवृद्धैः प्रौढं बाढं परं परिकीर्तितम् । न खलु पदतो मुख्येऽमुष्मिन्नतीव कृतादरैः कृतिभिरनिशं भव्या भाव्यं भवाब्धितितीर्षया ॥ 101 ॥ ग्लानादीनां पुनरवसरे-सीदतां क्वापि बाढं यन्नादेयं स्वयमुरुतरं दापनीयाः परेऽपि । ' काले दत्तं विपुलफलदं येन सम्पद्यतेऽदः . सद्धान्यानामिव जलधरैः शुष्यतां मुक्तमम्भः ॥ 102 ॥ प्रत्तं विपत्तावुपकारि किञ्चित् सम्पद्यते जीवितकल्पमल्पम् । पुंसः पिपासोः सुतरां मुमूर्षोरानीय पानीयमिवोपनीतम् ॥ 103 ॥ कालेन ता एव पदार्थमात्राः प्रायः कियन्तेऽसुमता म्हार्घाः। स्वात्यामिवापोऽपि पयोदमुक्ताः स्थूलामलाः शुक्तिमुखेषु मुक्ताः प्रस्तावमासाद्य सुखाय सद्यः सम्पद्यते दुःखकरः पदार्थः । यूनां मदायेन्दुरिव प्रियाभिर्योगे वियोगे परितापहेतुः । ॥ 105 / / यद्यन्यदा न क्रियते तथापि व्यापत्सु कार्य गुरुणाऽऽदरेण । अन्नादिदानं महते फलाय कोऽल्पेन नानल्पमुपाददीत ॥ 106 ॥ इदं विमलमानसो विपुलसम्पदामास्पदं पदं च यशसां परं परमपुण्यसम्पादकम् । मुनीन्द्रजनपूजनं जनितसज्जनानन्दनं विधाय विधिनाऽधुनाऽप्यवधुनाति धन्योऽधमम् ॥ 107 ॥ दीनादीनामपि करुणया देयमौदार्ययुक्तैर्युक्तं दानं स्वयमपि यथा तीर्थनाथैर्वितीर्णम् । 178 Page #188 -------------------------------------------------------------------------- ________________ // 2 // पात्रापात्रापरिगणनया प्राणिनां प्रीणनाय स्यात् कारुण्यं कथमितरथा धर्मसर्वस्वकल्पम् ॥ 108 ॥ अत्रैव जन्मनि जनः सुभगम्भविष्णुराढ्यम्भविष्णुरपरत्र परोपकारी । कश्चित्कृतीचसुकृतीचकृतार्थजन्मादानंददातिविपुलंपुलकाञ्चिताङ्गः सप्तमोऽवसरः जिनागमं येऽनधिगम्य सम्यग् गम्भीरमात्मम्भरयो वराकाः । दानं निषेधन्ति वचो न कर्णे कर्णेजपानां करणीयमेषाम् ॥ 1 ॥ नो जानन्ति जिनागमं जडधियो नो सौगताद्यागमं नो लोकस्थितिमुज्ज्वलामृजुमहो व्यामोहयन्तोऽन्वहम् । दातॄणामथ गृह्णतामसुमतां कृत्वाऽन्तरायं तरां मिथ्यादेशनया नयन्ति नरकं लोकं व्रजन्ति स्वयम् महानुभावा भवमुत्तरीतुं प्राणैरपि प्राणिगणोपकारम् । कुर्वन्ति केचित् करुणाचित्ताश्चन्द्रा इवाह्लादितजीवलोकाः ॥ 3 ॥ अन्ये शुचैव परितापितविश्वविश्वा वैश्वानरा इव नरा निरये रयेण गन्तुंद्वयापकृतयो कथयन्ति मिथ्या किं कुर्महे वयमहोविषमोहिमोहः ॥ 4 ॥ तथापि किञ्चित् कथयामि युक्तं मध्यस्थलोकस्य खलूपयुक्तम् । मोहव्यपोहाय विहाय कृत्यं स्वार्थात् परार्थो महतां महिष्ठः ॥ 5 ॥ यावद्वर्ष ननु जिनवृषा वर्षति स्वर्णवर्षं . . हर्षोत्कर्षं प्रणयिशिखिनां कुर्वदुर्वीगतानाम् । नो सन्दिग्धं न च विरचितं केनचिन्मादृशेदं प्रोक्तं प्रोच्चैरविचलवचो विश्रुतैः श्रीश्रुतज्ञैः निष्क्रान्तिकाले सकला जिनेन्द्रा यादृच्छिकं दानमतुच्छवाञ्छाः यच्छन्ति विच्छिनदरिद्रभावं मेघा इवाम्भो भुवि निर्विशेषम् ॥ 7 ॥ 179 Page #189 -------------------------------------------------------------------------- ________________ // 8 // // 9 // // 10 // // 11 // // 12 // दिशन्त्येते मोहान खलु निखिलेभ्यः स्वविभवं [भवन्तो विज्ञानैस्त्रिभिरपतितैस्तीर्थपतयः । भवे पूर्वेऽभ्यस्तैरनुगतधियो नाऽप्यकुशलं प्रवृत्तेः कर्मास्याः किमपि कथितं कारणमिह किन्तु दानान्तरायस्य कर्मणोऽपचये.सति । क्षायोपशमिके भावे दानमुक्तं जिनागमे अथापि तीर्थकृन्नामनामकर्मोदयादयम् । दयाकरो महासत्त्वः सर्वसत्त्वोपकारकः । प्रदेशने प्रवर्तेत देशनायामिवानिशम् । प्रशस्यते तथापीदं देशनेव प्रदेशनम् । नाशुभस्य फलं दानं निदानं वा निदर्शितम् । कर्मणः क्वापि सिद्धान्ते दीयमानं विधानंतः शुभे कृत्ये कृते पूर्वैः सर्वैः सर्वार्थवेदिभिः । प्रवर्तितव्यमन्येन मन्ये न्यायः सतां मतः वचोऽप्यशेषमेतेषां प्रमाणीक्रियते बुधैः । / विशिष्टा किं पुनश्चेष्टा दृष्टादृष्टाविरोधिनी यथा तपस्तथा शीलं तीर्थनाथैरनुष्ठितम् । / तथा दानमपि श्रेष्ठमनुष्ठेयमनुष्ठितम् निष्क्रान्तोऽपि त्रिभुवनविभुर्वर्धमानाभिधानो वस्त्रस्यार्द्ध सदयहृदयोऽतुल्यमूल्यं द्विजाय । यच्छनेवं कथयति सदा निर्गुणस्यापि दातुं युक्तं शक्त्या किमुत गुणिनां साधुसार्मिकाणाम् दानं निदानं यदि पातकानां सम्पद्यते नैव तदा मुनीन्द्र्ः। . दद्यादनिन्द्यो निरवद्यविद्याचतुष्टयाध्यासितसच्चरित्रः ॥ 13 ॥ ॥ 14 // // 15 // // 18 // 17 // 180 Page #190 -------------------------------------------------------------------------- ________________ अयुक्ते न प्रवर्तन्ते मर्त्यनाथास्तथाविधाः । रागद्वेषप्रमादादिविमुक्ता मुक्तिसम्मुखाः ॥ 18 ॥ नाप्युत्तरारम्भभवोऽपि दोषो दातुर्भवेनिश्चितमत्र कश्चित् । परोपकाराय दयापरस्य प्रवर्तमानस्य शुभाशयस्य ॥ 19 ॥ अन्यथा हि महादानं महारम्भनिबन्धनम् । न दद्यु/धना धन्या विकीर्यानिधनं धनम् ॥ 20 ॥ एष्टव्यमित्थमेवेदं गुर्वादेरपि नान्यथा । अन्नादि देयं व्याध्यादेः कदाचित् स्याद्विधायकम् ॥ 21 ॥ प्रत्तं प्रबन्धेन गिरा गुरूणां सार्मिकेभ्यो भरतेन दानम् । अन्यैश्च धन्यैर्धनसार्थवाहमुख्यैः प्रभूतैः समयप्रसिद्धैः ॥ 22 ॥ कल्याणहेतुस्तदभूदमीषां नानर्थसम्पादि निरर्थकं वा। तीर्थाधिनाथप्रथमानदानं दातुः शिवस्य प्रथितं निदानम् ॥ 23 / / मुख्यं च धर्मस्य चतुर्विधस्य प्रोक्तं जिनेन्द्रैः समये स्म्स्ते। तीर्थान्तरीयैः कथितं विशिष्टं दानं जनानां नितरामभीष्टम् ॥ 24 / / बाह्यं नयं च बाह्यानां कारणं दानवारणे । अमीषां दृश्यते नूनं क्लिष्टादृष्टं भविष्यति ॥ 25 ॥ स्वयं च सर्वं गृह्णन्ति गृद्धा गृध्रा इवाऽऽमिषम् । कयापि भङ्ग्या निर्भाग्या भङ्गमन्यस्य कुर्वते ॥ 26 ॥ परो व्यामोह्यते येन गम्यते दुर्गतिः स्व्य्म्। / क्रियते शासनोच्छेदो धिगिदृक् कुल्ककौशलम् विज्ञप्तिः सा भवतु भविनां सा च वाचां प्रवृत्तिश्वेतोवृत्तिः कलिलविकला सैव सा कायशक्तिः । आज्ञा सैव प्रभवतु यया शक्यते संविधातुं मोहापोह: स्वपरमनसोः शासनाभ्युन्नतिश्च ॥ 28 ॥ 181 ॥ 27 // Page #191 -------------------------------------------------------------------------- ________________ अन्नादिदानेऽथ भवेदवश्यं प्रारम्भतः प्राणिगणोपमर्दः । तस्मानिषिद्धं ननु नेति युक्तं यूकाभयानो परिधानहानम् ॥ 29 ॥ पापाय हिंसेति निवारणीया दानं तु धर्माय ततो विधेयम् । दुष्टा दशानामुरगादिदष्टा यैवाङ्गुली सा खलु कर्तनीया ॥ 30 ॥ कृष्यादि कुर्वन्ति कुटुम्बहेतोः पापानि चान्यानि समाचरन्ति । देवादिपूजादि विवर्जयन्ति हिंसां भणित्वेति कथं न मूढाः ॥ 31 ॥ सन्त्यज्य पूज्यं जननीजनादि ये दुष्टचेटीमिह चेस्स्त्त्य्न्ति। तेषां भवन्तोऽपि भवन्ति तुल्या सक्ता गृहे देवगुरूंस्त्यजन्तः ॥ 32 ॥ अथापि नारम्भवतोऽपि युक्तं प्रारम्भणं धर्मनिमित्तमत्र । द्रव्यस्तवो हन्त गतोऽस्तमेवं ध्वस्तः समस्तो गृहमेधिधर्मः ॥ 33 ॥ द्रव्यस्तवप्रधानो धर्मो गृहमेधिनां यतोऽभिदधे । द्रव्यस्तवस्य विरहे भवत्यभावस्ततस्तस्य ॥ 34 ॥ युक्त्यागमाननुगतं सङ्गतमुपगन्तुमीदृशं न सताम् । द्रव्यस्तवभावस्तवरूपो धर्मो जिनैरुक्तः ॥ 35 ॥ जन्माभिषेकादिमहं जिनानां व्याख्यानधात्रीरचनां च चित्राम् । . कुर्वन्ति सर्वे त्रिदशाधिपाद्या नन्दीश्रगदी महिमानमुच्चैः ॥ 36 ॥ अष्टापदादौ भरतादिभूपैर्वेश्मानि बिम्बानि च कारितानि । दशार्णभद्रप्रमुखै मुख्यैः पूजा जिनानां विहिता हिताश्च ॥ 37 ॥ साधर्मिकेभ्यो भरतेन दत्तं भोज्यादि भक्त्या विविधं विधाय । मोक्षाय निःशेषमभूदमीषामेतज्जिनोक्तं क्रियमाणमेव ॥ 38 ॥ ग्रामं क्षेत्रं वाटिकां वापिकाढ्यां गेहं हट्टं देवदेवाय भ्क्त्या। दत्त्वा केचित् पालयित्वा तथान्ये धन्या सिद्धाः साधुसिद्धान्तसिद्धाः आरम्भन्ते सर्वकार्याण्यनार्या भार्यादीनां सर्वथा सर्वदा ये । देवादीनां नैव दीनास्तु मन्ये धर्मे द्वेषो निश्चितः कश्चिदेषाम् ॥ 40 ॥ 182 Page #192 -------------------------------------------------------------------------- ________________ // 44 // आरम्भश्चेत् पातकार्थेऽपि कृत्यो धर्मायासौ संविधेयः सुधीभिः। चौराणां चेद्धन्त वोढव्यमास्ते बाढं व्यूढं तद्वरं स्वामिनो हि ॥ 41 ॥ पापारम्भविवर्जनं गुरुयशोराशेः शुभस्यार्जनं गेहाद्याग्रहनिग्रहेण मनसो निःसङ्गता सङ्गतिः । कल्याणाभिनिवेशिता तनुमतां सन्मार्गसन्दर्शनं धर्मारम्भवतां भवन्ति भविनामित्यादयः सद्गुणाः ॥ 42 ॥ स्थानोपयोगात् साफल्यं भवस्य विभवस्य च । परः परोपकारः स्याद् धर्मतीर्थप्रवर्तनात् ॥ 43 ॥ संसारसागरे घोरे देहभाजां निमज्जताम् । तीर्थं श्रीतीर्थनाथस्य यानपात्रमनुत्तमम् भक्तिश्चेज्जिनशासने जिनपतौ सञ्जायते निश्चला तत्कृत्येषु बलात् प्रवृत्तिरतुला सम्पद्यते देहिनाम् । / भक्तः किङ्करतां करोति दिशति स्वं स्वापतेयं गुणानादत्ते पिदधाति दूषणगणं प्रापपानपि प्रोज्झति ॥ 45 ॥ चैत्यस्य कृत्यानि विलोकयन्तो ये पापभाजो यदि वा यतीनाम् । कुर्वन्त्युपेक्षामपि शक्तियुक्ता मिथ्यादृशस्ते जिनभक्तिमुक्ताः ॥ 46 ॥ प्रारम्भोऽप्येष पुण्याय देवाद्युद्देशतः कृत्ः। सामण्यन्तरपातित्वाज्जीवनाय विषं यथा .. ॥ 47 ॥ भिन्नहेतुक एवायं भिन्नात्मा भिन्न्गोच्र्ः। . . भिन्नानुबन्धस्तेन स्यात् पुण्यबन्धनिबन्धनम् । लोभादिहेतुक: पापारम्भो गेहादिगोच्र्ः॥ पापानुबन्धी सन्त्याज्यः कार्योऽन्यः पुण्यसाधनः ॥ 49 ॥ धर्मारम्भरतस्य रज्यति जनः कीर्तिः परा जायते राजानोऽनुगुणा भवन्ति गुणिनो गच्छन्ति साहाय्यकम् । jANjhAta . ॥ 48 // 193 Page #193 -------------------------------------------------------------------------- ________________ 53 // चेतः काञ्चननिर्वृतिं च लभते प्रायोऽर्थलाभोऽपरः पापारम्भपरादनर्थविरतिश्चेति प्रतीता भिदा ॥ 50 ॥ न मिथ्यात्वात् प्रमादाद्वा कषायाद्वा प्रवर्तते । श्राद्धो द्रव्यस्तवे तेन तस्य बद्धो(न्धो)'स्ति नाशुभः ॥ 51 ॥ शुभः शुभानुबन्धी तु बन्धच्छेदाय जायते । पारम्पर्येण यो बन्धः स प्रबन्धाद् विधीयते ॥ 52 ॥ द्रव्यस्तवे भवति यद्यपि कोऽपि दोषः । कूपोपमानकथितोऽतिलघुस्तथापि । कृत्यो गुणाय महते स न किं चिकित्साक्लेशो गदापगमनाय बुधैर्विधेयः लोकोत्तरे गुणगणे बहुमानबुद्धिः शुद्धिः परा स्वमनसो मनुजोत्तमत्वम् । स्याद् धर्मसिद्धिरखिले जगति प्रसिद्धिः सिद्धिः क्रमेण जिनपूजनतो जनानाम् ॥ 54 ॥ श्रीवर्द्धमानमुनिपुङ्गवपादपूजा- . सम्पादनापरिणता वरसिन्दुवारैः । / मृत्वा गताऽमरगतौ किल दुर्गताऽलं स्त्रीत्यादिपूजनफलं समयप्रसिद्धम् ॥ 55 ॥ किञ्चाऽऽगमो विधिनिषेधविधायकोऽत्र पारत्रिके खलु विधौ सुधियां प्रमाणम् । द्रव्यस्तवेऽस्ति स च नास्ति च युक्तिबाधा संसाधिकाऽधिकमतेः क्रमते च युक्तिः ॥ 56 ॥ सम्प्राप्य ये नरभवं जिनशासनं च संसारसागरविलङ्घनयानपात्रम् । द्रव्यस्तवं परिहरन्ति जडा जनास्ते चिन्तामणि समधिगम्य परित्यजन्ति 184 Page #194 -------------------------------------------------------------------------- ________________ देवादिकृत्यरहिणो गृहिणः प्रहीणाः शोच्याः सतामवमताः पशुभिः समानाः । जन्मान्तरे गुरुनिरन्तरदुःखदूना दीना न किञ्चन कदापि शुभं लभन्ते ॥ 58 ॥ एवं कृत्वा कारयित्वा यतीनामाहाराद्यं यच्छतां नास्ति दोषः । पुण्यस्कन्धः केवलं गेहभाजां सञ्जायेत स्वर्गनिर्वाणहेतुः ॥ 59 ॥ प्रोक्तस्तुल्यः क्वापि यः कर्मबन्धः सारम्भत्वात् सर्वदाऽस्त्येव तेषाम् । इत्थं चेदं प्रोक्तयुक्त्यावसेयं सिद्धान्तार्थः शुद्धबुद्ध्याऽवबोध्यः 60 इष्यते दोषलेशोऽपि प्रभूतगुणसिद्धये । यथा दष्टाङ्गुलीच्छेदच्छेकैर्जीवितहेतवे ॥ 61 ॥ कृष्यादिकर्म बहुजङ्गमजन्तुघाति कुर्वन्ति ये गृहपरिग्रहभोगसक्ताः धर्माय रन्धनकृतां किल पापमेषामेवं वदन्नपि न लज्जिंत एव दृस्स्त्त्ः॥ 62 ॥ एवंविधस्याप्यबुधस्य वाक्यं सिद्धान्तबाह्यं बहुबाधकं यत् । दृढादृढं श्रद्दधते कदाः पापे रमन्ते मतयः सुखेन ॥ 63 ॥ नाभेयादिभिरन्यजन्मनि मुने व्यस्य लक्षैस्त्रिभिः । तैलाभ्यञ्जनतश्चलत्कृमिकुलं कुष्ठाकुलस्याकुलम् । सञ्चार्यान्यकलेवरे वरतरो गोशीर्षलेपः कृतो भक्त्यावेशवशादसौ शिवकरी -गुर्वी चिकित्सा कृता ॥ 64 ॥ ततस्ततं सुखं भुक्त्वा निर्न्त्र्म्नुत्त्र्म्। . लेभे शिवमहो ! साधुभक्तिः कल्याणकारिणी ॥ 65 ॥ वह्निप्लुष्टं कौञ्चिकश्चोज्जयिन्यां श्राद्धः साधु साधुतैलादिपाकैः । चित्राकारैश्चारुभिश्चोपचारैः कृत्वा कल्पं किं न कल्याणमाप ॥ 66 ॥ श्रद्धालुः किं श्राविका न श्रुता सा श्रीसिद्धान्ते विश्रुता सुश्रुतानाम् । नानारूपैरौषधैः संस्कृतान्नं दत्त्वा साधुं याऽर्शसं प्राचिकित्सत् । / 67 ॥ . . . 185 Page #195 -------------------------------------------------------------------------- ________________ // 68 // // 69 // // 70 // // 71 // // 72 // // 73 // भूयांसोऽन्येऽपि कथ्यन्ते पुण्यभाजो जिनाग्मे। कृत्वा कृत्यानि साधूनां सम्प्राप्ताः सम्पदं पराम् । ग्रहीतुं नाम केनापि भागधेयैः परैः परम् । साधूनां प्राप्यते दातुं भक्त्या भक्तादि किं पुनः यस्यानपानैः सन्तुष्टाः साधवः साध्य्न्त्य्मी। . स्वाध्यायादिक्रियां साध्वीं तस्य पुण्यं तदुद्भवम् ब्रूषेऽथ व्याधिबाधायामध्याहृत्य विधीयते । साधूनामौषधान्नादि शेषकाले तु दुष्यति किं व्याधिबाधाः साधूनां गौरव्या यदि वां गुणाः । गुणाश्चेद् भक्तपानादि दातव्यं व्याधिना विना बुभुक्षा च महाव्याधिः स्वाध्यायध्यानबाधिनी । आर्तप्रवर्तनी भीमा शमनीयाऽशनादिना अथ न्यायागतं कल्प्यं देयमुक्तं न चापरम् । युक्तं तदुक्तं बोद्धव्यं मध्यस्थैः शुद्धबुद्धिभिः अन्यायेनाऽऽगतं दत्तमन्यदीयं हि निष्फलम् । तेन स्वकीयं दातव्यं स्वामिनेति निवेदितम् । कल्प्यं योग्यं तु साधूनां धर्मकायोपकारकम् । वितीर्णमपि नायोग्यं गृह्णन्ति यतयो यतः यद्वा न्यायागतं कल्प्यं देयमेवेति कथ्यते । लोभेनासौ.......... नमदानं वा निवार्यते तथा च कल्प्ये सत्येव कश्चिद् दानाय दुर्विध्ः। विधत्ते भिन्नमन्नादि सोऽमुना प्रतिषिध्यते विधिरौत्सर्गिको वाऽयमुत्तमं दानमीदृशम् । . अन्यत्र मध्यमादि स्यान्न तु दोषाय जायते 186 ॥ 74 ॥ ॥ 75 // // 76 // // 77 // . // 78 // // 79 // Page #196 -------------------------------------------------------------------------- ________________ // 84 // सर्वत्र चास्ति न्यायोऽयमुत्कृष्टमुपदिश्यते । अन्यत्तु न प्रतिक्रुष्टंमदुष्टं पुण्यपुष्टये ॥ 80 ॥ व्याख्येयमेवमेवेदमन्यथा न व्रताद्यपि । देयं ग्राह्यं च केनापि सम्पूर्णविधिना विना ॥ 81 ॥ अथ कालादिदोषेण न्यूनोऽपि विधिरिष्यते । व्रतादिदाने सक्ता ये दानेऽप्येष समिष्यताम् ॥ 82 ॥ आरम्भवर्जकं वा दायकमुद्दिश्य दर्शितं कल्प्यम् । देयं कृत्वा ददतः प्रतिमापन्नस्य भङ्गभयात् ॥ 83 ॥ योऽपि क्वचिदपि समये कृत्वा ददतो निवेदितो दोषः । सोऽप्येवंविधविषये विदुषा योज्यो न सर्वत्र यदि वाऽधिकृत्य साधु सामान्येनैव निर्निमित्तमिदम् । देयं कल्प्यं जल्पितमनल्पबुद्ध्या च बोद्धव्यम् ॥ 85 ॥ यस्मात् सति निर्वाहे बालग्लानादिहेतुविरहे c। . गृह्णन्त्यकल्पनीयं न साधवो वारितं तेन ॥ 86 ॥ अनिर्वाहे तु गृह्णन्ति ग्लानादेश्च प्रयोजने । देशाद्यपेक्षं कल्प्यादि तथा चोवाच वाचकः ॥ 87 ॥ "किञ्चिच्छुद्धं कल्प्यमकल्प्यं स्यात् स्यादकल्प्यमपि कल्प्यम् पिण्ड: शय्या वस्त्रं पात्रं वा भैषजाद्यं वा । ॥ 88 ॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं नैकान्तात् कल्पते कल्प्यम् ॥ 89 ॥ ग्रहीष्यन्ति न वा ते तु ज्ञातुमेतन्न शक्यते । दातव्यं सर्वथा तावत् साधुभ्यो धर्मसिद्धये ॥ 90 ॥ उक्तं चेत्सेन्न(!)वा साधुस्तं तथाऽपि निमन्त्रयेत् । अगृहीतेऽपि पुण्यं स्याद् दातुः सत्परिणामतः ॥ 91 ॥ 180 Page #197 -------------------------------------------------------------------------- ________________ किञ्चोपदेशेन विनाऽपि भक्तः शक्तश्च दत्ते हि यथा कथञ्चित् । मिथ्याविचारं च करोत्यभक्तस्तुच्छस्वभावः स्वमदानुकामः ॥ 92 ॥ भक्तिव्यक्तिः कथमिव भवेदागतानां यतीनां यद्याहारं न पचति गृही सुन्दरं सादरं च । अन्यस्यापि स्वजनसुहृदः कृत्यमौचित्यमित्थं . गौरव्याणां किमुत जगत; साधुसाधर्मिकाणाम् ॥ 93 ॥ नामापि साधुलोकानामालोकादिविशेषतः । कोऽपि पुण्यैरवाप्नोति दानादि तु किमुच्यते . ॥ 94 ॥ एष्टव्यमित्थमेवेदं मध्यस्थैः सूक्ष्मदृष्टिभिः । विधातुं बुद्ध्यते श्राद्धैर्वन्दनान्यपि नान्यथा ॥ 95 ॥ प्रस्थास्नोः पथि वन्दारोविचित्रैर्यानवाहनैः । महर्द्धिकस्य श्राद्धस्य संरम्भारम्भसम्भवात् - ॥ 96 ॥ न चेयं क्वापि सिद्धान्ते निषिद्धा किन्तु साधिता। स्थाने स्थानेऽनवद्याया वन्दनाया निवेदनात् .. ॥ 97 ॥ आरम्भान्तरमन्तरे गुरुतरं गेहाद्यसद्गोचरं । मुञ्चत्यत्र समग्रमग्रिमगुणग्रामं मुनेर्मन्यते । मान्यं सोऽन्यगुणान्तरं च लभते छिन्द्यात् क्वचित् संशयं दुष्टा तेन न वन्दना यदि वदेद् दाने समाधिः समः (?) ॥ 98 ॥ वन्दनादिगुणानेतानन्यूनानभिवाञ्छता । दानं विशेषतो देयं यत् परस्थानकारणम् ॥ 99 ॥ मुनीनां ज्ञानादौ भवति बहुमानः प्रकटितस्तदन्येषां मार्गो जिनवचनभक्तिः परहितम् . धनेऽनास्थाभावो गुरुपुरुषकृत्यानुकरणं कियन्तः कथ्यन्ते वितरणगुणाः सिद्ध्यनुगुणाः ॥ 100 ॥ 188 Page #198 -------------------------------------------------------------------------- ________________ धर्मे स्थैर्य स्यात् कस्यचिच्चञ्चलस्य प्रौढं वात्सल्यं बृंहणा सद्गुणानाम् दानेन श्लाघा शासनस्यातिगुर्वी दातृणामित्थं दर्शनाचारशुद्धिः ॥ 101 औदार्यं वयं पुण्यदाक्षिण्यमन्यत् संशुद्धो बोधः पातकात् स्याज्जुगुप्सा आख्यातं मुख्यं सिद्धधर्मस्य लिङ्ग लोकप्रेयस्त्वं दातुरेवोपपन्नम् तीर्थोन्नतिः परिणतिश्च परोपकारे ज्ञानादिनिर्मलगुणावलिकाभिवृद्धिः । वित्तादिवस्तुविषये च विनाशबुद्धिः सम्पादिता भवति दानवताऽऽत्मशुद्धिः सीदन्ति पश्यतां येषां शक्तानामपि साधवः । न धर्मो लौकिकोऽप्येषां दूरे लोकोत्तरः स्थितः ॥ 104 ॥ सीदन्तो यतयो यदप्यनुचितं किञ्चिज्जलान्नादिकं स्वीकुर्वन्ति विशिष्टशक्तिविकला: कालादिदोषादहो । मालिन्यं रचयन्ति यज्जिनमतस्यास्थानशय्यादिना श्राद्धानामिदमेति दूषणपदं शक्तावुपेक्षाकृताम् ॥ 105 ॥ अपात्रबुद्धि ये साधौ लिङ्गिमात्रेऽपि कुर्व्ते। . नूनं न पात्रताऽस्त्येषां यथात्मनि तथा परे . ॥ 106 ॥ ........ परं पात्रं सर्वमुक्तं जिनागमे । दानं तु निर्गुणेभ्योऽपि दातव्यमनुकम्पया ॥ 107 ॥ आहारवस्त्रपात्रादिदाने पात्रपरीक्षणम् । . कुर्वन्तस्ते न लज्जन्ते दरिद्राः क्षुद्रचेतसः ॥ 108 ॥ सर्वज्ञो हृदि वाचि तस्य वचनं काये प्रणामादिकं प्रारम्भोऽपि च चैत्यकृत्यविषयः पापाज्जुगुप्सा परा । होनानामपि सन्त्यमी शुभदृशां येषां गुणा लिङ्गिनां ते मन्ये जगतोऽपि पात्रमसमं शेषं किमन्विष्यते ॥ 109 ॥ चतुर्दशाद् गुणस्थानात् पूर्वे सर्वेऽप्यपेक्षया । निर्गुणा.......................... दुत्तरे कमात् ॥ 110 ॥ 189 Page #199 -------------------------------------------------------------------------- ________________ साधवो दुःषमाकाले कुशीलबकुशादयः । / प्रायः शबलचारित्राः सातिचायः प्रमादिनः ॥ 111 ॥ सगुणो निर्गुणोऽपि स्यान्निर्गुणो गुणवानपि । शक्यते न च निश्चेतुं मान्यः सर्वोऽप्यतो मुनिः . ॥ 112 ॥ गुणानुरागितैवं स्याद् दर्शनाभ्युन्नतिः प्रा। .. लोकेऽत्र पात्रता पुंसां पस्त्र कुशलं परम् ॥ 113 ॥ -दु-ता गुणापेक्षा दोषोपेक्षा द्यालुता। . उदारतोपकारेच्छा विधेया सुधिया सदा - ॥ 114 ॥ एकं पापं देयभावेऽप्यदानं साधोरन्यन्निन्दया निर्निमित्तम् । गृह्णन्त्युच्चैः क्रूरचिता वराका पापैः पापा नैव तृप्यन्ति लोकाः 115 ख्यातं मुख्यं जैनधर्मे प्रदानं श्राद्धस्योक्तं द्वादशं तद् व्रतं च । दत्तं पूज्यैः कीर्तितं चागमज्ञैः युक्त्या युक्तं दीयतां निर्विवादम् 116 कञ्चिद् दायकमुद्दिश्य कञ्चिदुद्दिश्य याचकम् । देयं च किञ्चिदुद्दिश्य निषिद्धं चैतदागमे ॥ 117 ॥ ..........रभ्य साधुभ्योऽप्यशनादिकम् । न दद्यात् पापिनोऽन्यापि दानमेनःप्रवर्तनम् ॥ 118 ॥ कन्याफलं यथोद्दिश्य वापीकूपसरांसि.. ..............हलादिकम् ॥ 119 ॥ उत्सर्गेणापवादेन निश्चयाव्यवहारतः । क्षेत्रपात्राद्यपेक्षं च सूत्रं योज्यं जिनागमे ॥ 120 ॥ न किञ्चि... .............. / गुणदोषौ तु सञ्चिन्त्य कृत्याकृत्यव्यवस्थितिः ॥ 121 ॥ विधीयते गुणः शुद्धः ईषद्दोषो महागुणः । ॥ 122 ॥ 180 Page #200 -------------------------------------------------------------------------- ________________ ..ममागमज्ञपुरुषानापृच्छ्य धर्माथिनो दृष्ट्वा शिष्टजनप्रवृत्तिमधुना श्रुत्वागमे................ / // 123 // ...मिदं विचार्य निपुणैः पुण्यार्थिभिः सज्जनैः दानाभावे भवति गृहिणां मुख्यधर्मप्रहाणं साधूनां च स्थितिविरहतो... ........दा जिनपतिमतस्यावदातस्य गुर्वी सूराचार्यैरिति वितरणं साधितं साधु युक्त्या ॥ पाषासापरहता....................... / // 124 // 11 Page #201 -------------------------------------------------------------------------- ________________ // 1 // ' // 2 // पू.लक्ष्मीचन्द्रजीविरचितानि ॥सुभास्सितास्स्त्त्कानि ॥ 1 ॥ सर्वज्ञाष्टकम् ॥ श्रीपद्मदेवसूरिभि-रुन्मीलितलोचनो ल्क्स्स्मीच्न्द्र्ः। रचयति पूर्वजविरचित-सुभाषितोल्लिङ्गनं श्लोकैः श्रीसर्वज्ञाष्टकं यथा-क्षुत्तृष्णा करकलिता भवय संसार न रोद्रमर्हन् च । सुतनुसपूज्यो निःसाधा इति देवाष्टकं जयति ॥ 1 ॥ क्षुत्तृष्णाभयरोषरागजननव्यामोहचिन्ताजरा, खेदस्वेदविषादवञ्चचनमदा रुक्शोकनिद्रारतिः । / संसारोदरवर्तिनामसुमतामेष स्वभावस्ततो, नैवं यस्य चराचरस्य जगतः स्वामी भवेद्देवता karakalitAmalakIfala-सकलत्रैलोक्यकलितपरमार्थम् । विश्वक्लेशविहीनं, तमाप्तमाहुर्जिनं मुनयः ॥ 3 ॥ भवबीजाङ्कुरजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, महेश्वरो वा नमस्तस्मै यः संसारविकारदूरवसतिर्विश्वोपकारस्फुरत्कारुण्यामृतसागरो गुणनिधिर्विध्वस्तदोषोदयः । निर्वातस्तिमिराणुराशिनिहितक्षोभोर्मिशान्तक्रियः, कल्याणैकनिकेतनं विजयते देवाधिदेवो जिनः न रौद्रं यद्वक्त्रं न च कहकहध्वानहसितं, न मुण्डो रुण्डाली न च निकृतवेष: क्वचिदपि । प्रसन्नात्मा नित्यं प्रकृतिरमणीयाकृतिरसौ, प्रभुःप्रत्येतव्यो गुणिभिरखिलस्यापि जगतः . अर्हन् सर्वार्थवेदी यदुकुलतिलक: केशवः शङ्करो वा, बिभ्रद्गौरी शरीरे दधदनवरतं पद्मजन्माक्षसूत्रम् । 12 ॥ 4 ॥ ॥ 6 // Page #202 -------------------------------------------------------------------------- ________________ // 7 // बुद्धो बाऽलं कृपालुः प्रकटितभुवनो भास्करः पावको वा, रागाद्यैर्यो न दोषैः कलुषितहृदयस्तं नमस्यामि देवम् स पूज्यः स ध्येयः स च भवति वन्द्यः स शरणं, स भर्ती मन्तव्यः स हि समधिगम्यः सुकृतिभिः । न यस्मिन्न ङ्गे वसति वनिता यस्य च करे, करालं नो शस्त्रं न भवति विकारः क्वचिदपि निसाधारणगुणवन-देवो यदि भवति सर्वसत्त्वेभ्यः । शक्तः संसारार्णव-पतितानामुध्धृतौ स इह ॥ 8 ॥ ॥ 9 ॥ 2 // पूजाष्टकम् ॥ . नामापि ये च गन्धैः पूजा जिनपूजनं च सौभाग्यम् । संसाराम्भोधिगन्धै-श्चाविति पूजाष्टकं कथितम् ॥ 1 ॥ नामापि नाम जगदेकगुरोर्जिनस्य, क्लेशापहं भवति भक्तियुजो ज्ञ्स्य्। किन्तूल्लसद्विपुलसत्पुलकाञ्चिताङ्गैः, पर्याप्तसर्वविधिना विहिता सपर्या ये चक्रिरे मलयजस्य विलेपनानि, गात्रे जिनस्य घनसारविमिश्रितानि । आविर्भवत्सहजगन्धसुगन्धिगात्रा-स्ते, मानवा मृगदृशां सुभगा भवन्ति गन्धैर्गन्धमनोरमैः परिमलाकृष्टालिमालाविलै. दिव्यैः कौसुमदामभिः सुधवलैः साक्षात्कृतैरक्षतैः । दीपैधूपयुतैः सुभाग्यभुजिभिः श्लाघ्यैः फलैरम्बुभिः, पूजामष्टविधां जिनस्य जन ! हे कृत्वा शुभान्यर्जय पूजा जगद्गुरूणामनन्तभवजनितपातकं हरति । दिनकरकरसंततिरिव, जगतां संतमससंतानम् जिनपूजनं जनानां, जनयत्येकमपि सम्पदः स्क्लाः। / जलमिव जलदविमुक्तं, काले शस्यश्रियो विपुलाः ॥ 6 ॥ ॥ 4 ॥ . // 5 // 193 Page #203 -------------------------------------------------------------------------- ________________ // 7 // सौभाग्यं तनुते धनं विचिनुते पापं लुनीतेऽखिलं, दारियं धुनुते च(चिदं) विवृणुते चित्तं पुनीतेतराम् । छिन्ते कर्म करोति कीर्तिमतुलां भिन्ते गदान् देहिनां, सूते शर्म निरत्ययं जिनपतेः पूजा कृता भक्तितः संसाराम्भोधिबेडा शिवपुरपदवी दुर्गदारिद्यभूभृत्शृङ्गे दम्भोलिभूता सुर्न्र्विभ्व्प्राप्तिक्ल्प्द्रुक्ल्पा। दुःखाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यभर्ती, पूजा तीर्थेश्वराणां सकलतनुभृतां सर्वकल्याणंकी गन्धैश्चारुविलेपनैः सुकुसुमैधूपैरखण्डाक्षतै- . र्दीपैर्भोज्यवरैविभूषणगणैर्वस्त्रैर्विचित्रैः फलैः । नानारत्नसुवर्णपूर्णकलशैः स्तोत्रैश्च गीतादिभिः, पूजां पूज्यपदस्य केऽपि गुणिनः कुर्वन्ति सौख्यावहाम् ___ ॥ 9 ॥ ॥ 8 // . 3 // बिम्बाष्टकम् ॥ रजतेह मनुजपुस्तक, न यान्ति धन्या जिनाय जिनंबिम्बम् । . ये कारयाम कोऽपि च भव्या बिम्बाष्टकं शृणुत ॥ 1 ॥ रजतमयमुदारं जात्यसौवर्णसारं, मरकतमयमुक्ताशैलनिर्माणमूर्ति । शशधरधवलायांनिर्मलायां शिलायामिहजिनपतिबिम्बं येजना: कारयन्ति इह मनुजपतीनां चक्रिणामाप्य सौख्यं, दिवि सुररमणीनां केलिमासाद्य सद्यः । पुनरपि नरलोके केवलज्ञानलाभानिरुपमसुखयुक्तां निर्वृति ते लभन्ते ॥ 3 ॥ पुस्तकजिनजिनमन्दिर-विचित्रगुणभेदसङ्घपरिभिन्नम् । सप्तविधं सत्पात्रं, सङ्घस्य चतुर्विधत्वेन 194 ॥ 4 ॥ Page #204 -------------------------------------------------------------------------- ________________ न यान्ति दास्यं न दरिद्रभाव, न प्रेष्यतां नैव च हीन्योनिम्। न चापि वैकल्यमिहेन्द्रियाणां ये कारयन्तीह जिनस्य बिम्बम् ॥ 5 ॥ धन्या जिनायतनबिम्बविधापनानि, सङ्घस्य सद्गुणपुषः परिपूजनानि । कृत्वा सुखेन भवसप्तकमध्य एव, मुक्तिं व्रजन्ति सुदृशः किल निश्चयेन जिनबिम्बं जिनभवनं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवपदसुखानि करपल्लवस्थानि ॥ 7 ॥ ये कारयन्ति जिनमन्दिरमादरेण, बिम्बानि तत्र विविधानि विधापयन्ति संपूजयन्ति विधिना त्रिजगज्जयन्ति, ते पुण्यभाजनजना जनितप्रमोदाः एकोऽपि भुवनबन्धु-श्छिनत्ति भवबन्धनानि भक्तानाम् । दिनबन्धुरिव दिनादौ, कमलोदरबन्धनान्यलीनाम् ॥ 9 ॥ ॥ 2 ॥ 4 / / गुर्वष्टकम् ॥ महासर्वसदामुक्ता, धन्या माता न सन्ति c। कुद्धो विपत्ति शृण्वन्त्ये-वेति गुर्वष्टकं पठ महाव्रतधरा धीरा, भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोप-देशका गुरवो मताः सर्वत्रापि च सम्भवन्ति बहवः पापोपदेशप्रदा, लोकोऽपि स्वयमेव पापकरणे गाढं निबद्धाग्रहः । के ते सत्त्वहितोपदेशविशदव्यापारिणः साधवो, यत्संसर्गनिसर्गनष्टतमसो निर्वान्त्यमी देहिनः सदागमाभ्यासविशुद्धबोधाः, शुभोपदेशाः क्षतमोहयोधाः । प्रणामनि शितपापपङ्का, उपासनीया गुरवो विशङ्काः मुक्त्वा कीर्तियशोऽभिमानगुरुतालोभादिकं कारणं, यः सर्वज्ञवचोविचारचतुरः सत्त्वानुकम्पापरः । 15 ॥ 3 ॥ ॥ 4 // Page #205 -------------------------------------------------------------------------- ________________ दत्तेऽध्वानमतीव निर्मलगुणं खेदं विहायात्मनो, जन्तुभ्यः स निहत्य कर्मनिचयं प्राप्नोति मोक्षं क्रमात् ॥ 5 ॥ धन्या देशाः स च नरपतिस्तत्पुरं ते जनौघा-, स्ता गेहिन्यः कृतविनुतयः सोऽयमद्धाविशेषः । यत्रैतेषां सदनविततौ साधवः पारणायां, गृह्णन्त्यन्नं व्रतशमधरा देहसंधारणार्थम् ॥ 6 माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ 7 ॥ न सन्ति येषु देशेषु, साधवो धर्मदीपकाः । नामापि तेषु धर्मस्य, न ज्ञायेत कुतः क्रिया ? ॥ 8 ॥ क्रुद्धो गुरुर्वदति यानि वचांसि शिष्ये,, मध्याह्नसूर्यमिव तानि पतन्ति तस्य । तान्येव कालपरिणामसुखावहानि, पश्चाद्भवन्ति कमलाकरशीतलानि विपत्तिमुद्धन्ति तनोति पुण्यं, करोति कीर्ति कुगति रुन्न्द्धि। ... किं किं न धत्ते शुभमाशु पुंसां, समागमो ज्ञानवता नरेण ॥ 10 ॥ शृण्वन्त्येव न केचिदत्र कुधियः केचिद्विहन्ति श्रुतं, शृण्वन्तोऽप्यवधीरयन्ति च परे न shrdddhtyrpitm। . एवं कर्मवशादशुद्धमतयः संसारवारांनिधौ, लब्ध्वा धर्मगुरुं तरण्डकममी निन्दन्ति सीदन्ति च ॥ 11 ॥ 5 ॥ उपदेशाष्टकम् ॥ वन्द्या संसार भोभव्या प्राप्त्रागासुमानुस्स्म्। . कर्तुरुत्पत्तिदुष्प्रापमित्युपदेशाष्टकं वक्ष्ये 16 Page #206 -------------------------------------------------------------------------- ________________ // 2 // // 3 // // 4 // वन्द्यास्तीर्थकृतः सुरेन्द्रमहिताः पूजां विधायामला, सेव्याः सन्मुनयश्च पूज्यचरणाः श्रध्ध्यं च जैनं vcH। . सच्छीलं प्रतिपालनीयमतुलं कार्यं तपो निर्मलं, ध्येया पञ्चनमस्कृतिश्च सततं भाव्याश्च सद्भावनाः संसारापारवारे जननमृतिजले मज्जमानैर्जनौधैदृष्टान्तैश्चुल्लुकाद्यैर्जिनपतिगदितैर्दुर्लभं मानुषत्वम् । लब्ध्वा जात्यादियुक्तं कुलममलमलं चात्र पुण्यप्रभावाज्जैनेन्द्रेऽतः सुधर्मे सकलसुखकरे युज्यते नो प्रमादः भो भव्या भवभीमसागरगतैर्मानुष्यदेशादिका, सामग्री न सुखेन लभ्यत इति प्रायः प्रतीतं सताम् । तद्युष्माभिरिमां पुरातनशुभैरासाद्य सद्योऽनघां, सर्वज्ञप्रतिपादिते प्रतिदिनं धर्मे विधेयं मनः प्राप्तमिह मानुषत्वं, लब्ध्वा सद्गुरुसुसाधुसामग्रीम् । तदपि न करोषि धर्म, जीवक ! ननु वन्ध्यसे प्रकटंम् रागाद्यम्भः प्रमादव्यसनशतचलद्दीर्घकल्लोलकोड: (लोल:), क्रोधेआवाडवाग्निर्जननमृतिमहानकचक्रौघरौद्रः । तृष्णापातालकुम्भो भवजलधिरयं तीर्यते येन तूर्णं, धर्मोऽसौ यानपात्रं जिनपतिगद्रितः सर्वदा संविधेयः सुमानुषत्वं पटुतेन्द्रियाणां, जैनी श्रुतिस्तत्र रतिश्च सम्यक् । अनुष्ठितौ शक्तिरपापपुंसां, सेवेति धर्मस्य निदानमेतत् कर्तुः स्वयं कारयितुः परेण, तुष्टेन चित्तेन तथाऽनुमन्तुः । साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति उत्पत्तिः सत्कुलादौ प्रकृतिकरणया व्याकुला चित्तवृत्ति आवृत्तिः पापयोगात्तदनु गुणकरः साधुसङ्गानुरागः । ..... . 187 ॥ 5 // // 6 // // 7 // // // 8 // 8 // Page #207 -------------------------------------------------------------------------- ________________ // संसारारण्यभीतिगुरुशरणतया कर्मनिर्मूलनेच्छा, प्राग्जन्मोपात्तपुण्यैरिति भवति नृणां सर्वसामग्रीकेयम् दुष्प्रापं मानुषत्वं जिनवरवचनं प्राप्य पुण्यानुभावादायुस्तारुण्यबन्धुद्रविणकणसुखान्यस्थिराणीह म्त्वा। धर्मे यत्नो विधेयः प्रतिदिवसमहो सर्वकल्याणहेतौ, संसारापारदुःखप्रतिहतिविधये धीधनैः सन्मनुष्यैः . ॥ 10 ॥ .6 ॥ श्रावकाष्टकम् ॥ चिन्ता श्रद्धा तत्र धाम्नि त्रिसन्ध्यं, न्यायो देवं साम्यता ध्र्म्भ्क्तिः। त्रैकाल्यं जैनोपधाभिल्लपल्ली, शिष्टं शिष्टैरेष्टकं श्रावकाणाम् ॥ 1 ॥ चिन्तामणिर्मणिषु कल्पतरुस्तरूणां, सन्तः शठेष्वविकलौ करुणा गुणेषु पूर्वोदिताः कलियुगे विरला पदार्थाः, सच्छ्रावकत्वमपि सम्प्रति तद्वदेव श्रद्धालुतां श्राति जिनेन्द्रशासने, धनानि पात्रेषु vptynaartm। किरत्यपुण्यानि सुसाधुसेवनादतश्च तं श्रावकमाहुरुत्तमाः ॥ 3 ॥ तत्र धाम्निवसति (निवसेद्) गृहमेधी, संश्रयन्ति खलु यत्र मुनीन्द्राः। यत्र चैत्यगृहमस्ति जिनानां, श्रावकाः परिवसन्ति च यत्र ॥ 4 ॥ त्रिसन्ध्यमेव प्रणिपातपूर्वकं, विशुद्धमुद्रान्वितशुद्धमादरात् । ... प्रमोदरोमाञ्चितविग्रहो गृही, जिनेन्द्रबिम्बान्यभिवन्दते सदा ॥ 5 ॥ न्यायोपात्तं समुचितगुणं कल्पनीयं यतीनां, वस्त्रं पात्रं परममशनं भैषजं रोगहारि । दत्तं भक्त्या विपुलमनसा श्रावकेण प्रकामं, दत्ते मुक्तिं सुरनरभवे का कथा यन्न लभ्ये ? . देवं पूजयतो दयां विदधतः सत्यं वचो जल्पतः, सद्भिः सङ्गमनुज्झतो वितरतो दानं मदं मुञ्चतः । ॥ 6 ॥ 198 Page #208 -------------------------------------------------------------------------- ________________ यस्येत्थं पुरुषस्य यान्ति दिवसास्तस्यैव मन्यामहे, श्लाघ्यं जन्म च जीवितं च सफलं वित्तं च तारुण्यकम् ॥ 7 ॥ सम्यक्त्वे निर्मलत्वं गुणनमपि तथा शक्तितः सुव्रतानां, स्थाने वासो जिनानामपचितिकरणं वन्दनं भक्तितश्च । शुश्रूषा साधुमूले वितरणतपसोरुद्यमो भावनायां, चित्तन्यासो विधेयः स्फुटमिदमिह हि श्रावकैः संविधेयम् ॥ 8 ॥ यो धर्मशीलो जितमानरोषी, विद्याविनीतो न प्रोप्तापी। स्वदारतुष्टोऽपरदारवर्जी, न तस्य लोके भयमस्ति किञ्चित् ॥ 9 ॥ भक्तिः श्रीवीतरागे भगवति करुणा प्राणिवर्गे समग्रे, दीनादिभ्यः प्रदानं श्रवणमभिदिनं श्रद्धया सुश्रुतीनाम् । पापापोहे समीहा भवभयमसमं मुक्तिमार्गानुरागः, . सङ्गो निःसङ्गचितैर्विषयविमुखता धर्मिणामेष धर्मः ॥ 10 ॥ त्रैकाल्यं द्रव्यषट्कं नवपदसहितं जीवषट्कायलेश्याः, पञ्चान्ये चास्तिकाया व्रतसमितिगुणज्ञानचारित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः, प्रत्येति श्रद्दधाति स्पृशति च मतिमान् स वै शुद्धदृष्टिः ॥ 11 ॥ जिनेन्द्रपूजा गुरुपर्युपासना, स्वाध्याययोगः करुणा च जन्तुषु । तपः स्वशक्त्या मुनिदानमञ्जस्य, सच्छावकैः कार्यमिदं हि नित्यशः न भिल्लपल्लीषु न चौरसंश्रये, न पार्वतीयेषु जनेषु स्ण्क्त्ते। न हिंस्रदुष्टाश्रयलोकसन्निधौ, कुसङ्गतिः श्राद्धंजनस्य निन्दिता॥ 13 / / 7 ॥ धर्माष्टकम् ॥ शीलेन पत्नी हय दानं पञ्चै सेतुर्न राज्ञा वपुषि भ्वाहितो। Page #209 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // ||4 // औदार्यसत्त्वो यदि धर्म धर्मो, धर्माज्ज धर्मो नाप यन्न यत्न हिमा वृषाष्टकम् शीलेन नारी विनयेन शिष्यो, घनेन वर्षा जलदो जलेन । कुलं सुपुत्रेण यथैव भाति, परोपकारेण तथैव धर्मः पत्नी प्रेमवती सुतः सविनयो भ्राता गुणालङ्कृतः, स्निग्धो बन्धुजनः सखाऽतिचतुरो नित्यं प्रसन्नः प्र्भुः। निर्लोभोऽनुचरः परार्तिशमने प्राप्तोपयोगं धनं, सद्धर्माभ्युदयेन सन्ततमिदं कस्यापि संपद्यते . हयगजघटासत्पादातोत्पताकरथोद्भटै र्यदिहनृपतिर्यानारूढः प्रयाति वृतो बलैः । निजसुचरितध्वानं शृण्वन् कृतं मधु माधवे, सुचरितमहाधर्मस्यैतत्फलं प्रकटं जनाः दानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुभभावना च । भवार्णवोत्तारणसत्तरण्डं, धर्मं चतुर्द्धा मुनयो वदन्ति पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् सेतुः संसारसिन्धौ निबिडतरमहाकर्मकान्तारवह्नि मिथ्याभावप्रमाथी पृथुपिहिततमोदुर्गतिद्वारभागः । येषां निर्व्याजबन्धुर्भवति परभवासनसत्त्वावलम्बी, धर्मस्तेषां किमेभिर्बहुभिरपि वृथाऽऽलम्बनैर्बान्धवाद्यैः? न राज्ञामाज्ञाऽत्र प्रभवति परत्र प्रकृतितो, न पुत्रो मित्रं वा भवति न कलत्रं न सुजनः । . न पत्तिवित्तं वा बहुभिरथवा किं प्रलपितैः ?,. सहायः संसारे भवति जिनधर्मः परमिह 200 ॥ 5 ॥ ॥ 7 // // 8 // Page #210 -------------------------------------------------------------------------- ________________ वपुषि पुलको नेत्रे प्रीते न बाष्पपय:कणा, गणकसरणो नैवोच्छ्वासो न गद्गदिका स्फुटम् । हृदि न सहसा जातो. हर्षः कुमार्गविबाधकः, श्रुतमपि गुणं कुर्यात्तेषां कथं जिनशासनम् ? ॥ 9 ॥ भवति सुभगमूर्तिः खेचरश्चक्रवर्ती, धनपतिरवनीशो वासुदेवो विपश्चित् किमिह बहुभिरुक्तैर्लभ्यते सर्वमेतन्निरवधिभववाद्धौं दुर्लभो जैनधर्मः अहितनियमितानां रोगशोकार्दितानां, त्रिजगदवमतानां सर्वदा दुःखितानाम् । यदि न भवति धर्मस्तेषु माभीप्रदाता, क इह वसति तेषां यः परित्रां करोति ? ॥ 11 ॥ औदार्यं दाक्षिण्यं पापजुगुप्सा जितेन्दियत्वं च ('थ निर्मलो बोधः) / लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥ 12 ॥ सत्त्वोपकारादपरो न कश्चिदत्रास्ति धर्मो भुवनत्रयेऽपि । न चास्ति सद्धर्महितोपदेशर्दानाधिकः कश्चिदिहोपकारः ॥ 13 ॥ यदिह भुवने साध्यं न स्यात् कदाचन पौरुषै यदपि जगतो दुराद् दूरं न चित्तदृशोः स्फुटम् । तदखिलमसौ सत्त्वाहिंसाप्रधानगुणाजितो, .. घटयति सतां धर्मः सर्वं यदस्ति च दुर्घटम् धर्मस्यापि तथा भवन्ति बहवो मार्गा विभिन्नक्रिया, लोकंस्तेष्वविवेकमोहितमतिः कुत्रापि कोऽपि स्थितः । तत्त्वज्ञेन पुनर्विचार्य निपुणं प्रक्षीणपापाश्रये, सत्त्वानामभयप्रदे शुभनिधौ धर्मे विधेया मतिः ॥ 15 ॥ धर्मः प्राणिदया सत्यं, शौचं ब्रह्म वितृष्णता । वैराग्यं ज्ञानदानं च, जिने भक्तिर्गुरौ नतिः ॥ 16 ॥ ॥ 14 // 201 Page #211 -------------------------------------------------------------------------- ________________ धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसंपत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति च स्वर्गापवर्गप्रदः ॥ 17 ॥ धर्माज्जन्म कुले कलङ्कविकले जाति: सुधर्मात्परा, धर्मादायुरखण्डितं गुरू बलं धर्माच्च नीरोग्ता। धाद्वित्तमनिन्दितं निरुपमा भोगाश्च धर्मात्सदा, धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि ॥ 18 ॥ धर्मो भीमभवाटवीपथि नरं पाथेयमेकान्तिकं, धर्मो दुर्गतिभीतजन्तुनिवहत्राणं त्रिलोकीप्रभुः । धर्मो मोक्षतरूप्रबन्धजनने निर्व्याजबीजोत्तमो, धर्मः सर्वविकल्पकल्पविटपी तस्यास्तु लाभस्तव ॥ 19 ॥ धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदःकिमपरं पुत्रार्थिनां पुत्रदः । . राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तत्किं यन्न करोति किंच तनुते स्वर्गापवर्गावपि ॥ 20 ॥ नापण्डिताः पण्डितवेदनीये, जैने मते सत्त्वमते र्म्न्ते। सुगन्धिनि श्रीमति सत्पवित्रे, न मक्षिकाः पद्मवने पतन्ति ॥ 21 ॥ यन्नागा मदवारिभिन्नकरटास्तिष्ठन्ति निद्रालसा, द्वार हमविभूषिताश्च तुरगा हेषन्ति yaddappa'itAH । वीणावेणुमृदङ्गशङ्खपणवैः सुप्तश्च यद्बोध्यते, तत्सर्वं सुरलोकभूतिसदृशं धर्मस्य विस्फूजितम् ॥ 22 ॥ यत्नेन पापानि समाचरन्ति, धर्म प्रसङ्गादपि नाद्र्न्ति। आश्चर्यमेतद्धि मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति ॥ 23 ॥ 203 Page #212 -------------------------------------------------------------------------- ________________ हिमगिरिशिखातुङ्गे गेहे सुचित्रसमुज्ज्वले, mnnimylsddiipaaliibhirnirsttmshcye| यदिह विलासान् भोगान् भुक्त्वा समं शुभयोषिता, तदिदमखिलं धर्मस्योच्चैः कृतस्य विचेष्टितम् ॥ 24 ॥ ॥ 1 ॥ // 2 // 8 // पापाष्टकम् ॥ यद्वैरूप्यमलिनोदरशतवाणिज्यकाणयत्नेन । यद्वैधव्यमिति स्फुटमष्टकमिह भवति पापस्य यद्वैरूप्यमनाथता विकलता नीचे कुले जन्मता, दारियं स्वजनाच्च यत्परिभवो मौख्यं परप्रेषणम् । तृष्णाऽल्पेऽल्पमनिर्वृतिः कुशयनं कुस्त्री कुभक्तं रुजः, सर्वं पापकुजस्य तत् सुमहतो व्यक्तं फलं दृश्यते मलिनवपुषो दीना हीना गदेन विपीडिताः, स्फुटितचरणा दुर्गन्धास्याः सदैव बुभुक्षिताः । विटशतगृहे प्रेष्याः कष्टात्कष्टोदरपूरणा, यदिह मनुजा जायन्तेऽघं तदत्र विजृभ्मते दरशतचिते आख्वाकीर्णं रजश्चयसंकुले, .. शुषिरनिपतद्वाते शीर्हलैरिव वाहिते। . शिशिरसमये यच्छीतार्त्तश्छवित्रविवर्जिते, * गमयति निशास्तल्लोद्वेल्याः फलं च तदंहसः वाणिज्यं कृषिपाल्यकर्मकरणं पाथोनिधेर्लङ्घनं, सेवा लेख्यंलिपी विदेशगमनं लोहाकरोद्वाहनम् । गन्त्रीरासभसौरभेयकरभैर्भारस्य चोत्क्षेपणं, सर्वं निष्फलमेव पापवशतः कष्टाय संपद्यते ॥ 3 ॥ ॥ 4 ॥ 203 Page #213 -------------------------------------------------------------------------- ________________ काणः खञोऽथ कुब्जः श्रुतिबलविकलो वामनः पङ्गुरन्धः, .. खण्डोष्ठाश्छिननाशः परिजनरहितो दुर्भगो रोगगेहम् । दुष्पुत्रो दुष्कलत्रः स्वजनपरिजनैर्निन्दितो हीलनीयः, सत्त्वो यज्जायते तत्सकलमिदमहो चेष्टते जीवहिंसा ॥ 6 ॥ यद् वैधव्यवियोगदुर्भगतया युक्तं नवं यौवनं, यत् सत्पुत्रसुतासुबन्धुविकलं क्लान्तं वयो मध्यमम् । वार्द्धक्यं बहुरोगशोकसदनं जातं तदेतद् ध्रुवं, नारीणामदयातरोर्मुकुलकं नाद्यापि धत्ते फलम् अपापस्य हि यः पापः, पापं चिन्तयते नरः । तस्यैव तत्फलत्युच्चैर्जम्बुकस्य वने यथा ॥ 7 ॥ ॥ 8 ॥ 9 // दानाष्टकम् ॥ तर्षेऽम्बुस्त्रैः कुगतीदमन्तरं दातव्य नो शील यशांसि दानमे । पाषाण हेमोज्ज्व य आच तनु सुज्ञानस्य दानाष्टकमेतदीरितम् ॥ 1 ॥ तर्षेऽम्बु क्षुधि भोजनं पथि रथः शय्या श्रमे नौर्जले, छायोष्णे शिशिरे शिखी प्रतिभये त्राणं तमिस्र प्र्भा। व्याधौ सत्प्रतिचारकौषधभिषक् संपद्विदेशे सुहृद्दानं, संसरतां भवे बहुभये चिन्तामणिः प्राणिनाम् अन्नैः पानैर्विचित्रैविभवसमुचितैरौषधैर्भेषजैर्वा, वस्त्रैः पात्रैः पवित्रैर्वसतिवितरणैरासनैः संस्तरैर्वा । सर्वे धर्मोपकारं प्रतिहितनिपुणैर्वस्तुभिर्दण्डकाद्यैः, साधूनां पुण्यभाण्डाश्चरणगुणवतां कुर्वते साधुपूजाम् कुगतिपथपिधानं गोपितं सन्निधानं, सकलसुखनिदानं पापपङ्कापहानम् । 204 ॥ 3 ॥ Page #214 -------------------------------------------------------------------------- ________________ // 7 // कृतसमयविधानं विञ्जयित्वा विधानं, सततविततभक्त्या साधुसङ्घाय दानम् ॥ 4 ॥ इदमन्तरमुपकृतये प्रकृतिचला यावदस्ति संपदियम् । विपदनियतोदयायां पुनरुपकर्तुं कुतोऽवसरः ? दातव्यं भोक्तव्यं सति विभवे संचयो न कर्त्तव्यः । पश्येह मधुकरीणां संचितमर्थं हरन्त्यन्ये ॥ 6 ॥ नो शीलं प्रतिपालयन्ति गृहिणस्तप्तुं तपो नो क्षमा, आर्तध्याननिराकृतोज्ज्वलधियां तेषां कुतो भावना? / एतेषां निपुणेन हन्त मनसा सम्यग् मया निश्चितं, नोत्तारो भवकूपतोऽस्ति सुदृढो दानावलम्बात्परः यशांसि दानेन भवन्ति लोके, दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात्तस्माच्च दानं सततं प्रदेयम् ॥ 8 ॥ दानमेकं सहस्राणि दोषाणां छादयेन्नृणाम् । .. यथा तमः पदार्थानां, पटलानि बहून्यपि । पाषाणोऽपि विवेकवर्जितवपुश्चिन्तामणिः पूज्यते, शङ्खोऽप्यस्थि विचेतनं जडतनुः कल्पद्रुमः पूज्यते । अज्ञा गौरपि गौरवेण गुरुणा श्रीकामधेनुर्जनैः, दातुर्दोषशतान्यपास्य कुरुते सर्वोऽपि सर्वादरम् ॥ 10 ॥ हेमोज्ज्वलद्विरदबाजिरथाधिरूढः, श्वेतातपत्रविनिवारितभानुरश्मिः । यत्तूर्यशङ्खजयशब्दपदातिवृन्दो निर्याति मन्दिरधरस्तदुशन्ति दानात् 11 य आचष्टे संख्यां गगनतलनक्षत्रविषया मिदं वा जानीत कतिचुलुकमानो जलनिधिः । अभिज्ञो जीवानां समकणपरावर्तकथने, ' प्रमाणं पुण्यस्य प्रथयतु स पात्रार्पितधने ॥ 12 ॥ ... 205 Page #215 -------------------------------------------------------------------------- ________________ तनुसुखकरं सद्वर्णाढ्यं सुगन्धिविलेपनं, धवलशुचिनी मूल्यातीते सुकोम्ल्वास्सी। सुखदमशनं खाद्यस्वाद्यं विपद्य विपानकं, कृतवितरणो भक्त्या पात्रे नरो लभते स्फुटम् ॥ 13 ॥ ॥ 1 ॥ // 3 // 10 // शीलाष्टकम् ॥ लावण्यं सर्वतो हिंसा शीलं तेजो विषीद च । शास्त्रा शश्वत्पदानेन, स्मृतं शीलाष्टकं बुधैः लावण्यं शुभभूषणं गुणधरं रूपं कुलं देवता, सत्कीतिर्जनकार्मणं गदहरं सर्वार्थसंपत्करम् । सर्वापत्तिनिवारणं जहदरं कौघविद्रावणं, , . शीलं कल्पतरूपमं सुविमलं तन्नास्ति धत्ते न यत् ॥ 2 ॥ सर्वतो देशतो वापि, तस्मात्कल्याणकामिभिः । धार्यं शीलं प्रयत्नेन, सिद्धिसाधनहेतवे हिसां भूतेष्वनृतवचनं चान्यवित्तापहारं, रामासङ्गं गुणगणहरं किञ्चनादानमेतत् । धन्यस्त्यक्त्वा कलयति परं देशत: सर्वतो वा, शुद्धं शीलं भवभयहरं सर्वकल्याणहेतुम् शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं, शीलं ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावहम् । शीलं दुर्गतिनाशनं सुविपुलं शीलं यशःकारणं, शीलं निर्वृतिहेतुरेव परमः शीलं तु कल्पद्रुमः . ॥ 5 ॥ तेजोलेश्यां शीतलेश्यां विचित्रानामर्षोषध्यादिकान् ऋद्धिभेदान् । संप्राप्येह ध्वस्तकर्मावशेषा, मोक्षं चान्ते शीलभाजो लभन्ते ॥ 6 ॥ ॥ 4 ॥ 206 Page #216 -------------------------------------------------------------------------- ________________ // 7 // विषीदच्चैत्यानां कुलगणगुरुग्लानवपुषां, कृतं सर्वं कृत्यं जिनपतिमतं साधुविदितम् । प्रमादाद्रिं हत्वा शिवपुरपथोच्छेदकमहो, अखण्डं यैः शीलं धृतमपमलं मोहविकलैः शास्त्राभ्यासो भावना तीर्थसेवा, सत्सामग्री प्रार्थना ध्यानमार्गः । पार्श्वस्थानां वर्जनं साधुभक्तिः, शीलस्यैतद्रक्षणार्थं समस्तम् ॥ 8 ॥ शश्वत्पञ्चमहाव्रताम्बुनिचितो जीवाद्रिरक्षाकुलो, दुर्गस्तीव्रपरीषहोपसहनात् प्रेक्षत्तपोवाडवः । शीलाम्भोधिरनाकुलेन मनसा नो यावदासेवितस्तावत्किं शिवसौख्यरत्नममलं संप्राप्यते प्राणिभिः ? दानेन भोगानाप्नोति, यत्र यत्रोपपद्यते । शीलेन भोगसारं च, निर्वाणं चाधिगच्छति ॥ 10 ॥ ॥ 9 ॥ // 1 // 11 // तपोऽष्टकम् । / अशन प्राय यद्रे स्थाल्यां तन्नास्ति कर्म च । चेष्टा दुःस्निग्ध यद्येता, एतत् तापसमष्टकम् अशनमखिलैर्मुक्तं दोषैस्त्रिकोटिविशोधितं, सुकृतनिरतो भुञ्जानोऽपि क्स्स्माभृदुपोस्सित्ः। . तदपि मनसः शुद्धेहेतोरुपोषितमिष्यते, * सति निजबले तीर्थस्यापि प्रभावनहेतवे । अशनविरहो न्यौनोदर्यं स्ववृत्तिविभागता, रसपरिहति: कायक्लेशः सदा निभृताङ्गताः । य इति विमलं धत्ते बाह्यं तपः शुभसंयम, न भवति भवाम्भोधौ प्राणी स कर्मपरिक्षयात् 207 ॥ 2 ॥ ॥ 3 // Page #217 -------------------------------------------------------------------------- ________________ - // 4 // // 6 // प्रायश्चित्तं विनयसहितं व्यावृतिः कृत्यजाते, . सस्वाध्याया शमसुखरसाद्ध्यानमार्गप्रवृत्तिः । व्युत्सर्गोऽपि प्रहतकुगतिः सर्वसावद्यजाते कार्यं प्रोक्तं तप इदमयाभ्यन्तरं मुक्तिहेतोः यद्रे यद्राराध्यं यच्च दूरतरस्थितम् । तत्सर्वं तपसः साध्यं, तपो हि दुरतिक्रमम् स्थाल्यां वैडूर्यमय्यां पचति तिलखलं चान्द्रनेनानलेन, सौवर्णैर्लाङ्गलाणैर्विलिखति वसुधामर्कतूलस्य हेतोः । छित्त्वा कर्पूरखण्डं वृतिमिह कुरुते कोद्रवाणां समन्ता दायातः कर्मभूमौ न चरति विपुलं यस्तपो मन्दभाग्यः तन्नास्ति वस्तु भुवने, तपसा यन्न सिध्यति । अथवा निष्फलो दृष्टः, क्वापि किं कल्पपादपः ? कर्मारण्यदवानलोऽभिलषिते सत्कामधेनूपमं, दुष्टारिष्ठविनाशनं गुणकरं सौभाग्यसंवर्द्धनम् । . श्रीमन्मुक्तिनरेशशुद्धपदवीसम्पादने प्रत्यलं, शान्तं कान्तमसङ्गमाचर तपः शक्त्या जिनेन्द्रोदितम् । चेष्टां दर्गतिकारिणीं विधुनुते वाक्कायचित्ताश्रयं, वैराग्य भवसंततिक्षयकरं पुष्णाति तत्त्वे रतिम् । जीवं कारयति श्रुतं जनयति क्रोधादि उन्मूलयेत् नान्यत्तत्तपसामतः समधिकं दक्षः क्षये कर्मणाम् स्निग्धाहारनिषेवणादहरहर्माहोऽधिकं वर्द्धते, अत्यन्तं तपसापि खिन्नवपुषा सीदन्ति धाः क्रियाः । तस्मान्मोहविनाशकारि वपुषो ग्लानिपटिष्ठं न यत्, स्वं सामर्थ्यमवेक्ष्य दुर्गतिभिदे कार्यं तपस्तादृशम् ॥ 7 ॥ ॥ 8 ॥ 8 // // // 9 // // 10 // 278 Page #218 -------------------------------------------------------------------------- ________________ यद्येतास्तरलेक्षणा युवतयो न स्युर्गलद्यौवना, भूतिर्वा यदि भूभृतां भवति नो सौदाम्नीस्न्निभा। वातोद्भूततरङ्गभङ्गतरलं नो चेद्भवेद्यौवनं, को नामेह शरीरसौख्यविमुखं कुर्याज्जिनानां तपः? ॥ 11 ॥ ॥ 1 // 12 // भावनाष्टकम् ॥ नी पुर्निद्रनाभुक्तधर्मे, तत्पाण्डित्यं याव पातालकन्ये । पूजाजीवा दुःखमेते तरस्याप्तोक्तं पूर्वैरष्टकं भावनायाः नीचेर्गोत्रावतारश्चरमजिनपतेर्मल्लिनाथेऽबलात्व, मान्ध्यं यद् ब्रह्मदत्ते भरतनृपजयः सर्वनाशश्च कृस्स्न्ने। निर्वाणं नारदेऽपि प्रशमपरिणतिः सा चिलातीसुतेऽपि, इत्थं कर्मात्मवीर्ये स्फुटमिह जयतां सर्वथाऽचिन्त्यरूपे इतः परं त्रुटितमिति न मुद्रितम् ॥ 2 ॥ 209 Page #219 -------------------------------------------------------------------------- ________________ श्रीमुक्तिविमलगणिविरचितः ॥updeshprdiipH|| त्रिदशनाथललामशिरोवर-मुकुटरागसुशोभितपादकः । कमठयोगितमोहरभास्करो, जयतु पार्श्वविभुः श्रितपार्श्वकः ॥ 1 ॥ शिवविभूतिविभावितदेहको, निखिल्जीव्न्ताघ्रिस्रोरुह्ः। वरतपःक्षपिताखिलपापको, जयतु वीरविभुर्जनतारकः .. ॥ 2 ॥ . रविविभाजयिनी सुखदायिनी, निखिलजीवनिकायशिवार्थिनी । विगतमोहततिर्जिनसन्तति-हरतु पापमलञ्जयताच्चिरम् ॥ 3 ॥ कमलविष्टरमध्यविराजिता, सित्म्राल्ल्लाम्त्नुस्थिता। .. निखिलजाड्यहरामतिमुत्तमां, दिशतु विश्वनुता सुरभारती ॥ 4 ॥ उद्यन्महामोहगदान्तकारी, दिव्यत्तपागच्छनभोनभस्वान् । प्रद्युम्नबाणानलतोयधारी, जीयाद्दयावैमलसद्गुरुः कौ ॥ 5 ॥ भव्योल्लसद्भावजिनाध्वरागिणो, दुर्दान्तवाजीन्द्रियवश्यकारिणः । tadvama'dhItAritavizvadehino, वन्दे च सौभाग्यमहामुनीशान् ॥ 6 ॥ श्रीमद्दयादिप्रथमानकीर्ति-सौभाग्यपंन्यासगुरुप्रणामी । पंन्यासमुक्तिर्विमलो विधत्ते, नाम्नोपदेशादिप्रदीपशास्त्रम् ॥ 7 ॥ भूयांसि ग्रन्थरत्नानि, सन्ति भान्ति प्रभाभरैः । आकर्षयन्ति चेतांसि, जैनागममहोदधौ ॥ 8 ॥ तेषाञ्छायां समाश्रित्य, स्वात्मानुभाव्त्स्त्था। कुर्वे बोधाय बालाना-मुपदेशप्रदीपकम् ॥ 9 ॥ क्वाहञ्चाल्पमतिर्मुक्तिः क्व शास्त्रगहनोदधिः । गुरुक्रमतरीम्प्राप्य करिष्ये पारमस्य शम् ॥ 10 ॥ दोषक्षारमपाकृत्य गुन्न्र्त्न्जिघृक्स्स्या। विलोड्यतामयम्विई-रुपदेशमहोदधिः ॥ 11 ॥ 210 Page #220 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // निर्दोषः सुतराङ्कश्चित् सदोषो नितरान्तथा । विद्यते न च ना लोके यतो द्वन्द्वमयञ्जगत् शैत्यं हिमालये दोषः सिन्धौ क्षारत्वमित्यपि । प्रायो दोषोऽस्ति सर्वत्र, त्यक्त्वा केवलिनं विभुम् सन्ति सन्तः सदा सन्तः स्वभावादेव भूत्ले। दुर्जना अपि तादृक्षाः सन्तूपदेशपानतः अपास्य गुणरत्नानि द्वेषक्ष्वेडमलन्तराम् । गृह्णन्ति दुधियः प्रायो विशीर्यन्ते यतः स्वयम् गुणपीयूषपानेहाः सदा सन्तु शिवार्थिनः । हंसवृत्ति समाश्रित्य विलसन्तु यथासुखम् सुपात्रे भाति सद्विद्या मुकुरान्तर्यथाऽऽननम् । कलाऽपि विलसत्यस्मिन् रक्तिमेव सुवाससि कुपात्रेऽनर्थकारिण्यः कलाविद्यारमादयः । जायन्ते कुसुते शिक्षा गुरुणामिव दुधियि . सन्यायपथमाश्रित्य व्यवहरन्ति ये न्राः। त एव सत्यसङ्कल्पास्त एव सत्यभाषिणः धर्म एव सखा लोके गरीयान् दुःखहा तथा । सरीसति नरीनति तेनैवेप्सितधामनि उद्यमादपरो नास्ति मित्रं सत्सौख्यकारकः । / विद्यातुल्यं धनं नास्ति यद्धि कैश्चिन गृह्यते अमात्यश्चारुचारित्रो राज्यभूषणमुच्यते । समुद्रस्येव गाम्भीर्य्य देहस्याऽपि तथैव च विद्यैव विमला लोके सौष्ठवाकृतिरङ्गिनः । भूषणश्चापि देहस्य धर्माध्वगतिरुत्तमम् 211 ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // Page #221 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // आलस्यादिमहादोषा देहिनां दूषणं bhRshm। . कुनीत्यादिदुराचारो राज्यदूषणमुच्यते सति रूपे च मूर्खत्वं दूषणं दूषणोत्तरम् । लब्ध्वा नृजन्म दुष्प्राप्यं धर्माभावो हि दूषणम् धर्मतः कमलाप्राप्तिः धर्मेणापि महद्यशः । धर्मेण मघवालोकस्ततः श्रेय; शिवात्मकम् इह वर्गाश्च चत्वारः क्रमश: दर्शिता बुधैः । प्रथमे सिद्धिमायाते त्रयोऽपि पाणिगाः सुखम् मन्त्रिणि भेदमायाते वशीभूतेऽथवा त्दा। / राज्यलक्ष्मीश्च प्राप्तैव सति ज्ञानेऽमृतं यथा प्रियम्ब्रूयात्प्रियं ब्रूयान्न चेत् तद् वितथायितम् । भवन्ति वशिनो लोके वैरिणोऽपि प्रियोक्तिभिः विद्यालङ्कारमेवास्ति भूषणं नरदेहिनः । परनिन्दाऽपवादश्च दूषणं नरदेहिनः विषयादिषु या तृष्णा सा तृष्णा kleshkaarinnii। तत्समा नोऽपरा चिन्ता तज्जये सति शान्तिता विषयाः पञ्च शब्दाद्या नरैणदृढवागुरा । ज्ञात्वा किम्पाकवत्तांश्च यान्ति दूरे विवेकिनः सन्तोषामृततृप्तानाञ्जगतीयं तृणायते । तस्मात्सन्तोषसत्प्राप्त्यै यत्नश्चात्र विधीयताम् सन्तोषोत्तमपाथेयं गृहीत्वा यनु यत्र का। न तृष्णारोगभीस्तेषां निर्द्वन्द्वा भान्ति ते सदा अष्टादशकपापानि सप्तैव व्यसनानि c। भव्यैस्त्याज्यानि सवृत्तैस्त्याज्या पापमतिस्तथा ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 212 Page #222 -------------------------------------------------------------------------- ________________ // 38 // // 40 // ज्ञानं सुधार्य हृदि पुण्यशीले धार्ये तपस्तप्यमधारि नित्यम् । पूजा सुकार्या जिनपुङ्गवानां भक्तिर्गुरोहृद्यतमोद्यमश्च ॥ 36 ॥ येषाङ्केषाञ्च जीवानां प्राणानामतिपातनम् । प्राणातिपात इत्याहुः सर्वज्ञा ज्ञानभासुराः ॥ 37 ॥ यथा प्राणाः प्रियाः स्वस्य तथाऽन्यस्यापि सद्धिया । ज्ञात्वेति परप्राणानां नो बाधा क्रियतां क्वचित् आयाति यदि रक्षार्थी द्वेष्योऽपि तृणवक्त्रकः । सतां सोऽपि न वा हिंस्यः किमुत तृणवृत्तयः ॥ 39 ॥ न धर्मो जातु दृष्टश्च श्रुतोऽपि shaastrvistre। हिंसामयः परश्चाज्ञै-दूषितोऽयन्तया न किम् ? प्रमाद्यति कुतो विद्या निरुद्योगे कुतो धनम् ? / कापट्ये च कुतः सख्यं तथा धर्मो न हिंसया ॥ 41 ॥ यथाऽम्भसि निमज्जन्ति शिलया तर्तुमिच्छवः । . दुर्गति यान्ति तद्वद्धि हिंसाऽध्वचारिमानवाः ॥ 42 ॥ लावण्येन विना रूपं विना विद्यां व्पुस्त्था। विना वारि सरस्तेन कमलानि न माधुपैः ॥ 43 ॥ नरं विना यथा नारी वल्ली पादपमन्तरा । तमी विना निशानाथो गृहम्पुत्रादिकं विना .. ॥ 44 ॥ शीलं विना यथा साधुर्नदी नीरं विना त्था। न शोभते यथा सम्यग् धर्मोऽपि हिंसया तथा ॥ 45 ॥ स्वात्मादिवत्सर्वमिदं विविच्य, प्राणातिपातो नरकप्रदाता । नो जातु कार्यो मनसा न चिन्त्यो, भव्यैरिहामुत्र सुखाप्तिकामैः॥ 46 ॥ स्वचातुर्यप्रकाशाय प्र्व्न्य्च्न्हेत्वे। . मृषा यत्प्रोच्यते वाक्यं मृषावादः स कथ्यते ॥ 47 ॥ 213 Page #223 -------------------------------------------------------------------------- ________________ न कूटभाषणकार्यम्प्राणान्तेऽपि मुमुक्षुभिः । . न सिद्धिस्तेन जायेत प्रत्यपायः पदे पदे ॥ 48 ॥ कुस्वामिसेवनात्सिद्धिः कान्तारे वाऽथ रोदनात् । न दृष्टाऽऽकर्णिता क्वापि तद्वन्मिथ्याऽपि भाषणात् ॥ 49 ॥ व्याघ्रभीत्या यथा वृद्धिमजो याति न वत्सरैः । सत्यं विना तथा धर्मो न याति पुष्टितां क्वचित् ॥ 50 ॥ . न यशो न च विश्रम्भो न मैत्री चिर्स्थायिनी। मिथ्यावादोक्तिशौण्डीरे पदं धत्ते कदा न हि ॥ 51 ॥ मैत्रीभेदः कलिस्तेन प्रेमाभावश्च शत्रुता । जायते त्याज्य एवायं सत्कुलोद्भवजन्मिभिः ॥ 52 ॥ असत्यवाग्भाषणदक्षबुद्धेः कुर्यान्न विद्वान् खलु पक्षपातम् । इहापवादं नरकम्परत्र संयाति सत्यं वसुराजवच्च ॥ 53 ॥ आज्ञां विना च चौर्येण यद्धनं गृह्यते नरैः । अदत्तादानमित्याहुः सूरयः शास्त्रकोविदाः ॥ 54 ॥ वन्ध्यासन्ततिवल्लोके वालुकाकणतैलवत् । / अदत्ताहारिमानां विश्रम्भो न विधीयताम् . ॥ 55 ॥ अदत्तवस्तुलाभेन मोदते मूढमानवः । प्राप्तिकाले परन्तस्य विपाकं न च पश्यति ॥ 56 ॥ कुलापमानमादौ स्याल्लज्जा लोकान्तरे ततः । राजदण्ड: क्लेशलाभस्ततो दुर्गतिसम्भवः ॥ 57 ॥ नाहरेत्कस्यचिद्वित्तञ्चादत्तम्भूतिकामुकः । मण्डुकचोरवत्सोऽत्र दुःखभाक् स्यान्निरन्तरम् । ॥ 58 ॥ वरं शाकादिभिर्वृत्तिर्वरं कष्टेन जीवनम् । उपाददीत नादत्तं महानर्थपरम्परम् ॥ 59 ॥ 214 Page #224 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // शकुन्ते कौशिकोऽनिष्टः कृतघ्नो नरराजिषु । अदत्तादानशीलोऽपलक्षणेऽनिष्ट एव च नोऽदत्तं विधुरेऽपि वस्तु भविभिआह्यं नु केषां क्वचिच्चेन्नास्तीह घनञ्च धैर्यमतुलङ्कार्यं सतां लक्षणम् । सिद्धिधैर्यवतामुपैति फलतां पश्यन्तु tA~zcAtakAn, मेघाम्भ:परिपानपुष्टतनवो नाभ्यर्थयन्तेऽपरान् मिथो दारादिभिर्योगो विपाकविरसोपमः । मैथुनमिति विज्ञेयं संसारवृद्धिकारकम् मदनासक्तचित्तानां मानवानां विवेक्ता। सत्यपि याति नाशत्वमनीत्येव नृपेन्दिरा मयूरीव रमा रम्या बहिरन्तः खलाशया । जिह्मवृत्तिर्भुजङ्गीव त्याज्येयं सुखकाङ्क्षिभिः चक्षुष्मानपि कामान्धो न पश्यति कुलादिक्म्। . भुजिष्याप्रेमतो मुञ्जो जातोऽपकीर्तिभाजनः विहाय नियमान् ये च रमन्ते महिषा इव । सूरिकान्तेव ते यान्ति संभोगान्निरयादिषु संवराध्वानमाश्रित्य प्रदेशी नाक्माय्यौ। चित्तवृत्तिनिरोधो हि सर्वत्र सुखहेतुकः पद्मावतीप्रेमजिताङ्गयष्टिः श्रीकोणिको चेटकराजंभिश्च । चक्रे च युद्धं बत बन्धुवैरं रथोत्तरः श्रीमणिभूपतिश्च धनधान्यवस्त्रपात्रादि-वस्तुषु यद्धि क्रियते । ममत्वभाव एषो हि प्रोच्यते च परिग्रहः परिग्रही न जानाति कर्तव्यं मूढमानसः । . यतोऽस्य शक्तयः सर्वा स्तवप्रार्जनहेतवः ॥ 65 ॥ ॥ 66 // // 67 // // 68 // // 69 // // 70 // 215 Page #225 -------------------------------------------------------------------------- ________________ // 71 // // 72 // .. // 73 // . // 74 // // 75 // // 76 // यथा यथा च जीवोऽयङ्करोति हा परिग्रहम् । . तथा तथा च पापेन लिप्यते नात्र संशयः प्रथमं मोहवृद्धिश्च मानमुक्तिरनन्तरम् । प्रतिगेहेषु याच्या च धिक् परिग्रहचेष्टितम् ! मूर्खाणां सङ्गतिः क्ष्वेडं तन्द्रिणामुद्यमो विषम् । परिग्रहो हि जन्तूनां कालकूटोपमो मतः न मानो गुणराशीनां सज्जनानां यथा भुवि । कमलाकेलिलुब्धानां मानो दुःखस्य नो तथा यथाऽपहरते सर्वं नदीवेगोऽत्र कूलजम् । / परिग्रहो न जानाति तद्वत्वृत्त्यञ्च मोहितः यथा कामी च कामेन पीड्यते स्त्रीयुतोऽपि हा। तथैव पीड्यते हन्त परिग्रही धनेच्छया सुभूमचक्रीव परिग्रही ना करोत्यजस्रं विविधानुपायान् । प्रयाति चान्ते निरयक्षमायां वित्ताग्निदग्धान्तरपुण्यबीजः कोपयति जनान् यश्च शान्तानपि निमित्ततः । स कोपः खलु विज्ञेयः शान्तिसौधमहाशनिः कोप एव महाव्याधिः कोप एव महारिपुः । कोप एव च चाण्डालः पिशाचः कोप एव च नानाऽनर्थमसौ क्रोधी कुरुते ग्रहिलो यथा । निन्द्यते स्वार्थभग्नश्च जायते क्लेशभाक्सदा पुण्योदयमहाशैले कोपो वज्रायते न किम् ? / केतुरापत्तिदाने यो दुर्गतिमूल एव च कोपेन हन्ति सत्कीति कोपेन हन्ति सत्कलाम् । कोपेन हन्ति सन्मानं कोपेन हन्ति सन्नयम् ॥ 77 ॥ ॥ 78 // // 79 // // 80 // // 81 // // 82 // 216 Page #226 -------------------------------------------------------------------------- ________________ // 83 // // 84 // // 85 // // 86 // // 87 // कोपेन त्यज्यते लोकैः कोपेन दूयते हृदि। कोपेन हास्यतामेति कोपो हि नितरां रिपुः रक्तिमा वदने नित्यवण्डिमाऽऽकृतिलक्षणे । वैरूप्यं देहभागेषु भाषणे परुषाक्षरम् विद्यते क्रोधिनः प्रायः क्रोधो हि गुणिमत्सरो । भीता इव ततो यान्ति सद्गुणाः कमला: कलाः क्रोधाग्निना स्वयम्पूर्वञ्चलत्येष ततोऽपरान् । ज्वलयति महाक्रोधी चोभयानर्थकारकः चिरकालस्थिरप्रीति मैत्री दानं सुभाषितम् । काष्ठराशिञ्च वलीव क्षणेन हन्ति कोपनः पश्यन्तोऽपि न कोपभूतकलिताः पश्यन्ति तत्त्वं न चं, चेष्टन्ते ग्रहिला इव प्रतिहताः सन्मार्गतः सन्ततम् । कारागारसमुत्थदुःखनिवहं क्लेशान् बहून् क्रोधितः, प्राप्नोत्युत्करटस्तथा करटवच्छ्वंभ्रञ्च दुःखप्रदम् नापरो मत्समो लोके चाहं सर्वाधिको गुणैः । मिमीते येन ना चेत्थं मानोऽयं ज्ञायताम्बुधैः कौबेरीव रमा मेऽस्ति रूपं मन्मथसन्निभम् । राज्यश्चापि धराप्रान्तं सपत्नभयवजितम् सहस्रशो.भटाः सन्ति syndnaashvgjaastthaa| ' अमरीरूपजित्वर्यः सन्ति नार्योऽपि सद्मनि अहमिन्द्रश्च पाशी च चाहमेव जगत्पतिः । इत्यभिमानमारूंढो न यमं मूर्ध्नि पश्यति चेष्टितं मानिनश्चित्रं मानी मानेन गर्वितः । वन्दते न गुरुश्चापि परेषां नमनं कृतः ? ॥ 88 ॥ ॥ 89 // // 90 // // 91 // // 92 // // 92/2 // ... 217 Page #227 -------------------------------------------------------------------------- ________________ मानमैरेयमाकण्ठं पीत्वा निन्द्यं विचेस्स्त्त्ते। . हास्यं नयति स्ववंशं कीर्ति लुम्पति सर्वतः ॥ 93 ॥ क्षिप्तोऽपि तैलकासारे शुनः पुच्छो न जातु वै । सरलो जायते तद्वन्मानी न नम्रति क्वचित् ॥ 94 ॥ दृष्ट्वाऽपि महतो मानी न नमति khlaashyH। आरोपः क्रियते यस्मिन् स्थाणोः सति पूरुषे . ॥ 95 ॥ . अज्ञाः सन्तोऽपि विज्ञान् स्वान् मन्यन्ते बत मानिन्ः। स्वैरिणी सत्यपि वेश्या सतींमन्या विराजते ॥ 96 ॥ शिष्टोपदिष्टशिक्षान्ते गृह्णन्ति न क्दाच्न्। . . भारती समयोपेतां निष्पुण्या इव मानवाः ॥ 97 ॥ रूपवन्तोऽपि श्रीमन्तो विद्यावन्तोऽपि सत्कुलाः । एकेन मानदोषेण लघुतां यान्ति भूतले ॥ 98 ॥ दिग्जेता ख्यातकीर्तिनिगमपथगतिनिर्जरश्रीविजेता, प्रद्युम्नाकारमूर्तिः शतयुवतिपतिः घोरसंग्रामपूर्तिः । .. मानेनैकेन लङ्कां कनकविरचितां रावणोऽनाशयद्धा, दौर्गत्यकोणिकोऽथालभत बलहता तेन के के न भूम्याम् ॥ 99 ॥ मीयते कार्यजातैर्या दृश्यते न प्र्त्य्क्स्स्त्ः। .. मायेवं ज्ञायतां विज्ञैः स्ववशीकरणोद्यमा ॥ 10 ॥ अहो माये कुतोऽशिक्षि विधेयन्त्वयका ख्ले। अनायासेन यत्सर्वान्स्ववशीकुरुषे न किम् ॥ 101 ॥ हास्यचेष्टावचोभङ्गचक्राणो मुदिताननः । परचेतांसि मायावी युवतीव हरत्यहो ॥ 102 ॥ सुमिष्टा भारती वक्त्रे विनयोऽपि महत्तरः । विचित्रहावभावश्च मायिनो हरतेऽखिलान् - ॥ 103 ॥ 218 Page #228 -------------------------------------------------------------------------- ________________ // 104 // // 105 // // 106 // // 107 // // 108 // तपो यन्मायया तप्तम् स्त्रीत्वं तेन च ल्भ्य्ते। महाबलो मुनिस्तंत्र दृष्टान्तो ज्ञायतान्तराम् रूपवत्याम्भवेत् किञ्च जगतोऽस्य हते त्वयि । अरूपया त्वया माये ! विश्वं दासीकृतं न किम् ? त्वामाश्रित्य शठा माये ! वञ्चयन्ति परान् भृशम् । प्राप्नुवन्ति महत्कष्टं धिक् त्वां तादृशकारिणीम् त्वद्वागुरापतितमान्यतमोऽपि मर्यो, निन्दामुपैति बुधसज्जनवृन्दमध्ये । प्लाघ्योऽपि हन्त ! कपिलो बत मायया वै, लेभे च साधुवनिताकृतधिक्कृति सः जीवोऽयं येन भावेषु लुभ्यतेऽज्ञानमाश्रितः । दुःखदो ज्ञायतां लोभो विवेकिजनगर्हितः लोभोपहतचेता ना वीक्षते नो हिताहित्म्। .. वादीव वादप्रागल्भो विदुषामपि संसदि . न लोभात् सुखता दृष्टा श्रुता नो कस्यचिन्मुखात् । लभते केवलं क्लेशं न सुखन्तस्य लघ्वपि स्वाति विना भवेन्मुक्ता तरणी तरतु स्थले । शिलायां पङ्कजम्भूयादुदीयाद्वारुणं रविः . तृष्णातः प्राप्नुयाद्वारि वैदग्ध्यं यातु वा ज्द्द्ः। न सुखं लोभनिष्ठस्य तदपीह विभाव्यताम् भुजङ्गादपि लोभोऽयं विशिष्टति धरातले । सापराधे दशत्येष लोभस्तु खलवत्सदा कुसीदादपि कौसीदं वर्द्धते च यथा shnaiH। तद्वल्लोभेन पापोऽपि वृद्धितां याति मन्थरम् ॥ 109 / / ॥ 110 // // 111 // // 112 // // 113 // // 114 // 219 Page #229 -------------------------------------------------------------------------- ________________ // 115 // // 116 // // .117 // // 118 // // 119 // मद्यपायीव लोभात्मा कुलं शीलं न pshyti। . गणयेन्नापि शिष्टान् स बन्धूनपि न मन्यते . राकाविधुञ्जलनिधेरिव वीक्ष्य दिव्यम्, वृद्धि यथोमय इह प्रतियान्ति तद्वत् । लोभोऽपि वित्तनिचयं परिवर्द्धतेऽत्र, . ज्ञेयोऽत्र मम्मणधनी तकमुख्यहेतुः प्रतिबध्नाति यः प्रेम स्वाभीस्स्त्त्व्स्तुस्न्त्तौ। रागोऽयम्बुध्यतां विज्ञैर्नीलिमेव पटादिषु . विचित्रः खलु रागोऽयं रज्जुतोऽपि विशिष्यते । तया च मुच्यते प्राणी नानेन मरणेऽप्यहो कण्टकेनापि दूयन्ते भयेन लघुना त्था। नार्यो यास्तेन सोत्कण्ठा भर्तारमनुयान्ति वै' राजानमनुगच्छन्ति यथा भृत्यादयः पुरात् । तथा रागेण संयान्ति देहतश्चाक्षवृत्तयः । गुणिनि निर्गुणे वाऽथ रागो वस्तुनि जाय्ते। आसज्जयति तत्रैनञ्जीवं त्यक्त्वा च गौरवम् अन्यासक्तमना रागी पूर्वमैत्रीं विहाय c। द्वेषकरोति तद्धानि वाञ्छति च दिने दिने तप:शीलं धर्मं सुचिरकृतमैत्री निजयशः, तथा प्रीति रागी त्यजति परदारादिविकलः । विधत्तेऽथ द्वेषं दहति हृदये वीक्ष्य परकमतो दुःखी लोके कनकरथवद्याति निधनम् स्वार्थमाश्रित्य यो द्वेष्टि भिन्दन्कीर्तिलतामलम् । . येन द्वेषः स विज्ञेयो महानर्थकरो भुवि 220 ॥ 120 ॥ ॥ 121 // // 122 // // 123 // // 124 // Page #230 -------------------------------------------------------------------------- ________________ द्वेषेण वर्द्धते कर्म द्वेषेण वर्द्धते रिपुः । द्वेषेण वर्द्धते क्लेशो द्वेषः सर्वक्षयङ्करः । ॥ 125 ॥ द्वेषवह्निञ्च यो मूढः प्रज्वाल्य सुखमिच्छति । उदधेः पारयायीव पाषाणेन विनश्यति ॥ 126 ॥ उपाय: कालकूटस्य रोगाणामपि विद्यते । द्वेषकृशानुनाशाय विद्यते न च साधनम् ॥ 127 ॥ यत्र पुंसि पुरा रागो गुणज्ञोऽयं सखा मम । सति द्वेषे च तं हन्ति कामिनीव प्रियम्पतिम् ॥ 128 ॥ द्वेषदावानलज्वाला भस्मसात्कुरुतेऽखिलम् । निःस्वीभूय ततो द्वेषी सहते कष्टसन्ततिम् ॥ 129 ॥ तेनैव कौरवा जाता नामशेषाः परेऽपि c। द्वैपायनेन तेनैव दग्धा सा द्वारिका बरा ॥ 130 ॥ कल्याणपाथोधिविलासबुद्धिओहं विदध्यान्न च कैः सहात्र । प्रीत्या चरन् भद्रशतानि पश्यन्नन्ते गति यातु समीहितां सः ॥ 131 ॥ कलते कालयत्यत्र कलयत्यथ सद्गुणान् । कलहश्च विजानीयुः प्रीतिविच्छेदकारकम् ॥ 132 ॥ सत्यशीलोऽपि देवर्षिः कलहमूलतो भुवि । कलहापयशो लेभे धिक्कलि कीर्तिनाशनम् ॥ 133 ॥ कलहान्तरिता भार्या पुमान् वा यत्र सद्मनि । सद्य एव च तन्नाशो नदीतीरजवृक्षवत् ॥ 134 ॥ कलहः सर्वदोषाणां मूलमस्ति ध्रात्ले। अजीर्णमिव रोगाणां निदानमादिमं मतम् ॥ 135 ॥ कलहोऽपि महादोषः सत्स्वपि गुणसशिषु । क्षारमब्धौ निशानाथे कलङ्क: केन लुप्यते ? ॥ 136 ॥ 221 Page #231 -------------------------------------------------------------------------- ________________ कलहे प्रीतिविच्छेदः कलहे दुःख्स्न्त्तिः। . कलहे किल्बिषस्तोमः कलहे विपदः खला: / / 137 ॥ कलहविषपानेन स्वयं मूर्च्छञ्जनोऽपरान् । मूर्च्छयत्यत्र हा कष्टं विचित्रोऽस्य पराक्रमः ॥ 138 ॥ कलहो विद्यते यत्र कलिस्तत्रैव नृत्यति । सरीसति रमा दूरं नरीनर्ति विपत्तिका . ॥ 131 ॥ क्लेश एव खलो लोके स्व्प्रान्र्थ्हेतुक्ः। भुजङ्गो विषवल्लीव तप्तरेणुक्षितीव वा ' ॥ 140 ॥ कंसोऽपि भूपान्वयलब्धजन्मा, सङ्ग्रामतः प्रांप यशोऽतिसौख्यम् । जज्ञे परञ्जीववशाऽस्य जामिर्यद्योगतो वंशयुगस्य नाशः ॥ 141 ॥ आख्यानमभितोऽन्यस्य मिथ्यापवाददानतः । अभ्याख्यानञ्च तत्प्रोक्तं त्याज्यमेव बुधैः सदा ॥ 142 ॥ अभ्याख्यानं महादोषो मन्ये दोषेषु सज्जनाः । यस्येहारोपतो जीवो भिनत्ति पुण्यसन्ततिम् ॥ 143 ॥ द्विचन्द्रं नेत्ररोगेण यथा पश्यति कश्चन । जिह्वादोषेण रोगाणां केन वार्यः समुद्भवः यथाऽधर्मो न वा कार्यो विचारशालिमानवैः । अभ्याख्यानन्तथा वाच्यं न कदा कस्य लघ्वपि ॥ 145 ॥ रोगो वह्निःस्तोकतो वृद्धिमेति, तद्वत्क्लेशो योगतो याति वृद्धिम् । काप्येवं वृद्धितां याति नित्य-मभ्याख्यानात्प्रत्यपायो mhaaNshc॥146॥ निन्दको हि यथा पुंसु काकश्च पक्षिषु य्था। तथा कर्मसु कर्मापि चाभ्याख्यानं हि गर्हितम् . ॥ 147 ॥ पराऽपवाददोषो हि महानर्थकरो भुवि॥ त्यक्ता रामेण सा सीता रजकोक्तिमिषान्न किम् ? ॥ 148 ॥ . ॥ 144 // 22 Page #232 -------------------------------------------------------------------------- ________________ // 149 // // 150 // // 151 // // 152 // // 153 // सुखमिच्छसि भो जीव ! यदि वाञ्छसि सद्गतिम् । अभ्याख्यानञ्च कस्यापि न वक्तव्यन्त्वया कदा सौभद्रायाः श्वसुस्तस्या मिथ्यात्विन्या निदर्शनम् । शीलाभ्याख्यानतो ज्ञेयं फले वैषम्यमद्भुतम् अभ्याख्यानं गुरुतरमहो दोषमूलं हि मन्ये, द्वेषोत्पत्तिनिरयगमनं प्रेमविच्छेदता च । लोके निन्दा भवति नितरां पुण्यसन्दोहनाशो, वासो मध्ये भवति न सतां कीर्तिनाशोऽपि सम्यक् पुरा कृतानि षुण्यानि यद्धि पिनष्टि मूलतः । पैशुन्यं तद्धि विज्ञेयं निन्द्यं निन्द्यतमं यतः वरं मौर्यञ्च मूकत्वं निर्धनत्वं व्र्न्त्था। पैशुन्यं न परं श्रेष्ठं महापापनिबन्धनम् आत्मानम्पातयत्येष पैशुन्यदोषतो न किम् ? / . अनेकैर्दुःखसंघातैः पीड्यते भुवि सन्ततम् । न सिद्धिः क्वापि पैशुन्ये प्र्कार्य्विघात्के। विषवृक्षे समारोपे कुतः स्वादुफलागमः पैशुन्यवृत्तिशीलानां नादरः क्वापि जायते । वाच्यता गुरुता लोके विश्वासघातिनामिव श्लाघामञ्चति. धर्मोऽपि दानशीलतपोमयः । यावत्पैशुन्यदोषेण ग्रसितो नो भवेत्पुमान् पैशुन्यमार्गयायी ना तर्जनीं समधिश्रितः । * निन्दामाप्नोति सर्वत्र विश्रम्भात्परिहीयते सत्क्रिया निष्फलास्तस्य दानशौर्यादिकन्तथा । पैशुन्यं यदि जिह्वाग्रे कीर्तिहारि च तिष्ठति 223 ॥ 154 ॥ ॥ 155 // // 156 // // 157 // // 158 // // 159 // Page #233 -------------------------------------------------------------------------- ________________ // 160 // // 161 // // 162 // // 163 // // 164 // पैशुन्याध्वगमी नरः प्रतिलवम्बध्नाति कर्माधमम् । विश्वासादपहीयते वरजनै! लभ्यते सङ्गतिः । कीर्तिनश्यति निन्द्यते प्रतिपदे क्लेशस्तथा प्राप्यते । पैशुन्यञ्च ततस्त्यजन्तु कलिदं श्वभ्रादिहेतुस्तथा विषयेषु च याऽऽसक्तिः पौन:पुन्येन देहिनाम् । रतिरेषा च विज्ञेया विपरीताऽरतिर्मता वृद्धिआसस्तयोः पुंसां कर्मणैव विजाय्ते। . तादृशं कर्म बध्नीयात् येन सा न्यूनतां व्रजेत् आदौ भूमिस्ततो बीजन्ततोऽङ्कुरसमुद्भवः । तथा रतिः पुरा भूयोऽरतिश्चाथ ततो व्यथा सुखमूलानि वस्तूनि विलोक्य खलु मानवः । मुदमेति रते रूपं विज्ञेयं बन्धनोदयम् दोषयुक्तेषु तेष्वेव जायते किल याऽरतिः । उभे ते दोषयुक्तत्वात्याज्ये एव विचक्षणैः रते वेषु गाय~ स्या-द्र्ते1ःख्स्न्त्तिः॥ दुःखमुभयतः पुंसामतस्त्याज्ये उभे अपि स्वर्गीयभोगविभवादिकृते रतिःकार्या न कार्यनिपुणैः किल साऽपि प्रायः । अप्राप्तितोऽरतिरुदैति ततोऽवधार्य, निःस्वार्थमोक्षपदवीमतिराविधेया मिथ्यारोपश्च येनाऽत्र क्रियते गुणिषु मुधा । स एव शास्त्रनिष्णातैः परापवाद उच्यते उपेक्षाभावनाञ्जिह्वे स्मृत्वा सञ्चर कर्मणि । सुन्दरे येन ते मोक्षो भविता भववारिधेः ॥ 165 ॥ . ॥ 166 // // 167 // // 168 // // 169 // 224 Page #234 -------------------------------------------------------------------------- ________________ // 170 // // 171 // // 172 // // 173 // // 174 // रदप्राकाररुद्धाऽपि दन्तच्छदविलासिनि । तथापि कुरुषे मूढे परापवादमाः खले परेषां सद्गुणान्वक्तुं यदि जानासि नो मनाक् । तर्हि ते मूकता श्लाघ्या यतो न भवबन्धनम् सादृश्यं शशिनो वक्त्रे दीयते काव्यकोविदः । परापवाददोषेण रे ! त्वया कल्मषीकृतम् भो जीव ! जीव सततं शुभकर्मणा त्वम्, मिथ्याभिरोपणमहो गुणिषु विना तत् । कार्यङ्कदा नहि.सखे ! तत एव चात्मा, सम्पात्यतेऽधमगतौ त्यज तन्त्वरैव कर्मणा केऽपि मातङ्गाः केऽपि जात्या तथैव च । ज्ञात्वेति कुरु मा जिह्वे ! परापवादमातनुम् जिनानां रट नामानि भज तेषां वरान्तनुम् । सर्वेषाञ्चिन्त कल्याणमित्थन्ते सद्गतिः करे मीयते कार्यसन्दोहैर्मायेति प्रोच्यते बुधैः । तत्पूर्वकृतकार्याणि मायामृषेति बुध्यताम् मनसा चिन्तितश्चान्यत्कर्मणा कृत्म्न्य्था। मायामृषेति विज्ञेया वेश्येव स्वार्थलम्पटा कर्कटी कटुतुम्बीव चेन्द्राण्याः फ्ल्व्त्त्था.| अन्तर्दोषा बहि:-रम्या मायामृषोक्तिरत्र वै मध्वनखड्गधारेव घृताग्रविषकुम्भवत् । .. मायामृषा च विज्ञेया त्याज्येयं शिवमिच्छुभिः स्वार्थसिद्धयै च मुग्धानां क्रियते यदि वञ्चना । विरसं फलमेतस्या ज्ञेयं वैषयसौख्यवत् 25 ॥ 175 ॥ ॥ 176 // // 177 // // 178 // // 179 // // 180 // Page #235 -------------------------------------------------------------------------- ________________ // 181 // . // 182 // // 183 // // 184 // // 185 // विनाशिदृश्यभावानाकृते मा कुरु मा कुरु। .. मायामृषां सखे ! जीव ! कथन्ते भवितोद्धृतिः ? स्वादे मधु फले तिक्तञ्चौषधं न च गृह्यते । वैपरीत्येन सङ्ग्राह्यं तद्वदत्रापि बुध्यताम् जहिहि जहिहि शीघ्र स्वापरानर्थभूतम्, . त्वमिह विमलबुद्धे ! मायिकाऽतथ्यवादम् । न हि च जगति तेन प्राप्यते मा यशांसि, सुरपुरशिवसौख्यं लभ्यते नो परेऽपि शास्त्रतत्त्वं निराकृत्य गुरुवाणीन्तथैव c। मिथ्यात्वी खलु स ज्ञेयः, शल्यतुल्योऽभिवर्तते सद्वस्तु रोचते नास्मै रोगिण इव शर्करा । मिथ्यात्वदम्भशीलाय स्वच्छन्दमनुधावति । मिथ्यात्वशल्यविद्धाङ्ग्रिरुपेयात्कथमध्वनि ? / उत्तमानां पथा येनं निर्वाणपुरमाश्रयेत् । महारातिशरक्षेपो यथा पीडां शरीरिणि । कुरुते च तथा दुःखं मिथ्यात्विमानवो भृशम् पारवत्यञ्च दुर्वाणी यथा कष्टाय कल्पते । मिथ्याशल्यश्च तद्वद्धि देहिनामिह जायते सत्सङ्गवारिणा पूर्वं प्रक्षाल्य स्वच्छतावधि । स्वाध्यायसूचिना पश्चान् मिथ्याशल्यं समुद्धरेत् यावान्मिथ्यात्वशल्येन विद्धपादो नरो भवेत् । कुतः सौख्यं कुतो धर्मः कुतः सद्गतिभावना मिथ्यात्वशल्यपीडाऽऽक्ते सति देहिनि रोच्ते। न तपो न गुरोर्वाणी न साधुकर्मसन्ततिः 226 . ॥ 186 ॥ // 187 // // 188 // // 189 // // 190 // // 191 // Page #236 -------------------------------------------------------------------------- ________________ // 192 // // 193 // // 194 // // 195 // // 196 // // 197 // गुरूपदेशसूच्याऽऽशु निष्कास्य शल्यमात्मनः । निर्द्वन्द्वीभूय गच्छेष्टं फलमेतनृजन्मनः कूपमण्डूकसादृश्यं वहन्मिथ्यात्वभाग जनः । तत्रैव शीर्यते पापी दुर्गतिं याति सन्ततम् अक्षैर्दीव्यति यो मूढो वित्तार्थं द्यूतमुच्यते । यन्मूलकलहराशि1ःखराशिः पदे पदे न सत्यं न कुलाचारो न मिथ्यावादतो भयम् । न दया न वृषो हन्त ! द्यूतसंलग्नचेतसाम् न यशो निन्धकार्येण न प्रेम क्लेशतो यथा । विना वृष्टिर्यथा शस्यं तथा द्यूतात्कुतो धनम् ? अमानो वंशनिन्दादिः कलहः सम्पदा क्षयः । द्वेषगाल्यादिवृद्धिश्च धूतिनामिमके गुणाः . न लज्जा धूतिनाञ्चित्ते न पूज्यानां भयं क्व्चित्। . कृत्याकृत्यं न पश्यन्ति मदान्धाः करिणस्त्विव . प्रेमवल्ली विभिद्यैते धनलिप्साऽसिधारया । शत्रव इव चेष्टन्ते धिक् द्यूतकेलिलालसान् द्यूतक्रीडा महाव्रीडा द्यूतं सर्वस्वनाशनम् । महान्तोऽपि विनश्यन्ति द्यूतेन क्लेशकारिणा . धर्मराजोऽपि धर्मात्मा नलोऽपि नीतिमान्नृप्ः। . तेनैव प्राप्तवान् दुःखं धिग् द्यूतञ्च पुनः पुनः यशोऽभिलाषिमानां द्वयानन्दाभिकाक्षिणाम् । जातु वृत्तिर्न कार्याऽत्र मनसो द्यूतवर्मनि क्षणविध्वंसिदेहस्य पुष्ट्यै ये पापशालिनः । प्राणैवियुज्य मांसानि खादन्ति धिक् च तान् खलान् ररा ॥ 198 ॥ ॥ 199 // // 200 // // 201 // // 202 // // 203 / / Page #237 -------------------------------------------------------------------------- ________________ // 204 // // 205 // // 206 // / 207 // // 208 // // 209 // धृतिः श्री: कीतिरैश्वर्यं सत्यं शौचं दया सुखम् । नश्यन्ति मांसलुब्धानां कुगतिश्च निरर्गला शकलीकृत्य मांसानि ये खादन्ति कुबुद्धयः । स्वात्मानं पातयन्त्येते पवित्रमपि दुर्गतौ यथा प्रीतिः स्वदेहादौ तथा स्यादन्यमूर्तिषु । साम्राज्यन्तस्य सर्वत्र मुक्तिश्च पाणिपङ्कजे दृष्ट्वा नारी यथा कामी धनं दृष्ट्वा च तस्करः । मांसादी च पशून् दृष्ट्वा चाचलीति न संशयः येन कृतानि पुण्यानि येन मांसं न खादितम् । ' फलन्तुल्यन्द्वयोरत्र मनुरप्याह नैगमे विभ्रमो मतिविभ्रंशो दैन्यं व्याधिश्च रौद्र्ता। निर्दयत्वञ्च पैशाच्यं मांसभोक्तुर्गुणा इमे चर्वयन्ति च ये क्रूराः परास्थीनि रदैरलम् । त एव राक्षसाः सत्यं त एव निरयैषिणः पिशितादनतः श्वभ्रं ययौ पापिनी रेव्ती। श्रेणिकोऽपि ततो लेभे वेदनां निरयोद्भवाम् न भोक्तव्यमतो मांसं कस्यापि भूतिमिच्छुना। आत्मवद्भावयेत्सर्वं ततः श्रेयो यथा सुखम् कम्पयति शनैर्मोदं सच्चिदानन्ददायकम् । मदिरेयश्च विज्ञेया सत्क्रियामार्गलोपिनी भ्राम्यति मस्तकं पूर्वं नेत्रयोघृणनन्ततः । अङ्गानां मोटनं भूयः पुनर्वैकल्यमात्मनि उच्चाटनञ्च शैथिल्यं मालिन्यं देहसन्धिषु । पतनं स्खलनं भूयः कम्पनं निन्द्यभाषणम् 228 ॥ 210 ॥ . // 211 // // 212 // // 213 // // 214 // // 215 // Page #238 -------------------------------------------------------------------------- ________________ स्तब्धताऽज्ञानता भूयः पारवश्यमशुद्धता । इमे दोषाश्च विद्यन्ते सुरापायिशरीरिणि ॥ 216 ॥ न कुलं गणयत्येष नं शीलं न च गौरवम् । वृथा हासी वृथा भाषी वृथाश्लीलप्ररूपकः ॥ 217 ॥ मदान्धनष्टसत्संज्ञो भक्ष्याभक्ष्यबहिर्मुखः । सर्वथा लघुतां याति सत्कुलस्थोऽपि मद्यतः ॥ 218 ॥ क्षाराब्धिप्राकारसुदुर्धरा या श्रीवासुदेवोत्तमनाथमान्या । सा द्वारिकाऽपि व्यगमद्विनाशं निदानमत्रापि सुराप्रकोपः ॥ 219 ॥ विशन्ति सर्वनातीया मानवा यत्र कामतः । वेश्येयम्बत विज्ञेया मायाकपटपेटिका ॥ 220 ॥ मुखे मिष्टा हृदि क्लिष्टा रतीव प्रेमदर्शनाद् । . हावभावैश्च कालेव केषाञ्चित्तं न रञ्जति ॥ 221 ॥ नदीधारेव सर्वस्वं हरत्येषा शनैः शनैः । हरते विषवल्लीव प्राणानपि धनार्थिनी ॥ 222 ॥ गलत्कुष्ठनरांश्चापि रूपयौवनवर्जितान् । निजीकरोति वेश्येयं गतहीवित्तकामुकी ॥ 223 ॥ नटी वा भूतिनी वैषा पिशाची वाऽथ देविका। उपायैर्विविधैः सर्वान् स्वर्वशीकुरुते शठा ॥ 224 ॥ सर्वथा निन्द्यवंशाऽपि सर्वथा पापशालिनी । तथापि राजभिर्मान्या परवञ्चनपण्डिता ॥ 225 ॥ मद्यमांसाशनप्रीतिर्दूतक्रीडामनोगतिः । सर्वभोग्या कथं सेव्या सद्वंशजातमानवैः ? ॥ 226 ॥ वेश्यासङ्गाच्च नश्यन्ति सद्गुणा देहिनामिमे । यशः शीलं कुलं लज्जा कमला रोहिनी प्रजा ॥ 227 ॥ 229 Page #239 -------------------------------------------------------------------------- ________________ शबालिङ्गनवज्ज्ञेयं वेश्याऽऽलिङ्गनमत्र वै। . न प्रीतिर्न च वा स्नेहो न रागो हन्त ! चान्तरः ॥ 228 ॥ करिणीस्नेहतो दन्ती यथा गर्ने निपात्यते । वेश्यासु स्नेहतस्तद्वत्पीड्यन्ते मूढबुद्धयः ॥ 229 ॥ उपदंशादिरोगाणां वेश्यासङ्गो हि कारणम् । गलत्कुष्ठीव तत्सङ्गी तेन येगेण पीड्यते ॥ 230 ॥ वेश्येयं पापमूला परधनहरणे पाटवञ्चादधन्ती, नि:स्नेहा निःस्वमयं नयति यमगृहं प्रीतिमान् यः पुराऽऽसीत् । शम्पावद् दृष्टनष्टा भुवि जनहृदयं दिव्यवासो दधाना, आकर्षत्याशु दक्षा निधुवननिपुणा कायवन्नादिवच्च ॥ 231 ॥ खिट्यन्ते पशवो येन तृणादा अपि निर्दयम् । आखेट इति विज्ञेयः पापहेतुर्दुःखप्रदः ' ॥ 232 ॥ आखेटयति यो मूढः पिशिताशनलोलुपः । वन्यवृत्तींश्च रङ्कादीन् शरीरपुष्टिहेतवे ॥ 233 ॥ तत्समो नास्ति पापिष्ठस्तत्समो नास्ति राक्षसः । तत्समो नास्ति पैशाचः स एव निरयातिथि: ॥ 234 ॥ पैशाची वृत्तिमाश्रित्य गह्वरं याति दुष्टधीः । कृत्वा स्कन्धे च शस्त्राणि यमराज इवापरः ॥ 235 ॥ क्रूरः क्रूरतमः सोऽथ क्रूरदृष्ट्या निभाल्य च । विनापराधमाहन्ति, पशून्केलिरतानपि ॥ 236 ॥ वियोगीकृत्य तान्मूढः स्वतन्त्रवनचारिणः । कृतकृत्यञ्च स्वं मन्ये धिक् तां तादृशचेष्टिनम् ॥ 237 ॥ धर्मबिन्दुप्रलिप्ताङ्गाः कण्टकक्षतविग्रहाः । क्षुत्पिपासासमाक्रान्ताः स्वप्राणवधसंशयाः ॥ 238 ॥ 230 Page #240 -------------------------------------------------------------------------- ________________ // 242 // बहवो विजहुः प्राणान् मृगयाव्यसनाकुलाः । राजानो राजपुत्राश्च लुब्धकानान्तु का कथा ? ॥ 239 ॥ आखेटवृत्तिजीवानां व दया परजीविषु? / छिन्दन्ति परगात्राणि धान्यानीव च कार्युकाः ॥ 240 ॥ द्रोहो हत्या गुरोनिन्दा मृगव्यं मांसभक्षणम् । वेश्यासङ्गः सुरापानं लाम्पट्यं परयोषिति ॥ 241 ॥ विश्वासघातता लोके कृतघ्नत्वन्तथैव च । अमूनि श्वभ्रहेतूनि ज्ञेयानि सूक्ष्मबुद्धिभिः आच्छोटनमतस्त्याज्यं सुखाभिलाषिणा सदा । अन्यथा न विपद्दूरमजपुत्रादिवद् भुवि ॥ 243 ॥ तृणाग्रबिन्दूपमदेहमेनं ज्ञात्वा न कस्यापि वधो विधेयः । सुखं न दृष्टं न च सद्गतिश्च हिंसारतानामिह मानवानाम् ॥ 244 ॥ परस्वञ्चोर्यते येन कुत्सितेन च कर्मणा । तत्कर्म चौर्यमित्याहुः फलञ्च नरकावनिः ॥ 245 ॥ कलको नितराञ्चौर्यं सत्कुलेन्दौ विगर्हितम् । वधबन्धनमूलञ्च चौर्यमेव विभाव्यताम् ॥ 246 ॥ यमदूता इव प्रायः पथि चौरान् सशृङ्खलान् । . मयन्ति राजनिर्देशं राजभृत्याश्च पश्यताम् ॥ 247 ॥ स्वयञ्चौरस्तस्य मित्रं स्थानदो र्क्स्स्क्स्त्था। . . व्यापारी सह चौरेण तस्करः पञ्चधा स्मृतः ॥ 248 ॥ विलसन्ति गुणाः प्रायश्चौरे चैते विलक्षणाः । सद्गुणा यैश्च लुप्यन्ते वज्रेणेव गिरिवजाः ॥ 249 ॥ आनिष्ट्यं निर्दयत्वञ्च क्त्थोर्व्च्न्न्त्था। . क्रौर्य शाठ्यञ्च धाष्र्यञ्च निर्भयत्वञ्च धूर्तता ॥ 250 ॥ 231 Page #241 -------------------------------------------------------------------------- ________________ निन्द्यकार्यं महादम्भो मारणं ह्र्न्न्न्त्था॥ खात्रदानञ्च भीत्यादौ दौष्कर्म्यं वनितादिषु ॥ 251 ॥ फलान्येतानि बोध्यानि चौर्यस्य चौरकर्मणाम् । रङ्कवद्भिक्षणं क्वापि भयं दैन्यश्च पीडनम् ॥ 252 ॥ निगडैर्बन्धनं सम्यक्-वधो दण्डः पुनः पुन्ः॥ ध्वान्तागारप्रवेशश्च शूलिकाऽऽरोपणन्तथा . ॥ 253 ॥ . वाहिकत्वम्पारवश्यं वियोगः स्न्त्तेस्त्था। क्षुत्पिपासादिपीडात्वं पञ्चत्वं निरयस्तथा । ॥ 254 ॥ चउवें न कार्यं वसुभूतिवच्च संसारपाथोधिनिमज्जनाय । सौख्यस्य वाञ्छा यदि चेदिहास्ति पुण्यकुरुध्वन्त्विव रौहिणेयः 255 दरयन्ति च वै दारा आद्रियन्तेऽथवा त्था। परेण सह संयोगे परदारा निगद्यते ॥ 256 ॥ परवस्त्वपि न ग्राह्यं किमुत वनिता प्रिया। यदर्थं घोरसङ्ग्रामा अभवंश्च धरातले ॥ 257 ॥ परदारान्न लिप्सेच्च भूतिकामो न्रोत्त्म्ः। परदाराभिसङ्गेन के के नष्टा न भारते? ॥ 258 ॥ जिह्वाग्रे मिष्टता भाति हृदये च ह्लाह्ल्ः। / विश्वासं खलु कः कुर्यात् स्त्रियश्छद्मनिधेरिह ॥ 259 ॥ कम्पते हृदयं पूर्वं शैथिल्यमङ्गसन्धिषु । काष्ठाऽवलोकनं भूयो भयं भूरितमन्तथा । / 260 ॥ . द्रव्यनाशः कीर्तिनाशश्चात्मनो वाच्यता तथा । पित्रोः कुलस्य जातेश्च ह्यपमानञ्जनान्तरे ॥ 261 ॥ कारागारमहापीडा धिक् ल्ब्धिम्र्न्न्न्त्था। उभयत्र महादुःखं परदाराभिगामिनः ॥ 262 ॥ 232 Page #242 -------------------------------------------------------------------------- ________________ हंसमध्ये यथा काको घूकः pkssismuuhke। यथा श्वा पशुसन्ताने ग्रहेषु च शनैश्चर: ॥ 263 ॥ निन्द्यो निन्द्यतमस्तद्वन्नरेषु पारदारिकः । कथ्यते निन्द्यते सर्वैर्न मानं लभते क्वचित् ॥ 264 ॥ यशो नश्यति मा याति गुहायां क्वापि सत्वरम् । गौरवं हासतामेति मालिन्यमवतिष्ठते ॥ 265 ॥ सङ्गो न कार्य: परवल्लभायाः सत्कीर्तिकामैर्मरणेऽपि जातु । / सहस्रयोनिः सुरनायकोऽभूत् श्रीगौतमस्त्रीपरिघर्षणेन ॥ 266 / / पद्मोत्तरोऽवनिपतिस्त्रिदशाङ्गनाभैर्दाराशतैरपि युतः प्र्दार्कामी। पाश्चालनाथतनयापरिघर्षणेन नाशत्वमाप नृपकीचकोऽपि त्द्व्त्॥267॥ पात्यते येन जीवात्मा नरकादौ निरन्तरम् । पापं तच्च विजानन्तु जीविते सति कष्टदम् ॥ 268 ॥ श्वासकासादयो रोगा गण्डमालभगन्दराः । विजायन्ते च पापेन पापं वै दुःखकारणम् ॥ 269 ॥ कालकूटति पीयूषं मित्रञ्चापि विपक्षतिं । वैधेयति सुधीश्चापि सज्जनो दुर्जनायते ॥ 270 ॥ फेरुः सिंहति सारङ्गः क्रोडति किल्बिषादिह । तस्मात्पापं न कर्तव्यं लब्ध्वा नृजन्मदुर्लभम् .. ॥ 271 ॥ मालिन्यञ्जायते देहे कर्मण्यपि तथैव c। . आपदो भूरि सन्तापाः पापाच्चेह भवन्ति वै ॥ 272 ॥ दोषायन्ते गुणाः सर्वे मूढताऽऽयाति सर्वतः । विलीयते च सज्ज्ञानञ्चाज्ञानं हृदि भाषते ॥ 273 ॥ पापिनाम्प्रायशो लोके सुताद्या अपि पापिनः । 'जायन्ते हेतुमद्भावाद् बीजाङ्कुरकनीतितः ॥ 274 ॥ . 233 Page #243 -------------------------------------------------------------------------- ________________ पापेन यातो नरचक्रवर्ती श्रीब्रह्मदत्तः किल सप्तमी वै। पापाद्विरम्यैव ततः सुकार्यं पुण्यञ्च येन भविताऽऽशु मोक्षः ॥ 275 ॥ सम्यक्त्वस्यापि चत्वारः सन्ति भेदा जिनोदिताः । उपशामिकमेकञ्च क्षायोपशामिकन्तथा ॥ 276 ॥ क्षायिकन्तृतीयं ज्ञेयं सास्वादनञ्चतुर्थकम् । वेदकम्पञ्चमं ज्ञेयं ज्ञात्वा यान् याति सत्पदम् ॥ 277 ॥ भूषणान्यपि पञ्चैव ज्ञेयानि तस्य सद्गतेः । तीर्थसेवा च दक्षत्वं संस्थैर्योन्नतिभक्तयः ॥ 278 ॥ . दूषणान्यपि पञ्चैव सम्यक्त्वस्य विभाव्यताम् । यानि त्यक्त्वा च मेघावी जिनदर्शनभाग् भवेत् ॥ 279 ॥ संस्तुतिः परकीयस्य सार्धं तेन च स्ण्स्त्व्ः। शङ्का काङ्क्षा विचिकित्सा ज्ञेयानीति नरोत्तमैः ॥ 280 ॥ धर्ममूलं हि सम्यक्त्वं मूलं स्वर्गसुखस्य च । क्रमशो जायते मोक्षः सम्यक्त्वञ्चर्यतान्ततः ॥ 281 ॥ सम्यक्त्वरत्नदीपेन jaaddydhvaantmhrnishm| खण्ड्यतां येन जीवात्मा स्वयं शुद्धः शिवं व्रजेत् . ॥ 282 ॥ सम्यक्त्वनावमाश्रित्य तीर्यताम्भवसागरः । गम्यतां तत्पदं भव्या यस्मिन्सौख्यं निरामयम् ॥ 283 ॥ सम्यक्त्वज्ञानसूर्यस्य, यावन्नोदय आत्मनि । तावद्धर्मस्य सज्ज्ञानं शास्त्राणाञ्च कुतो भवेत् ॥ 284 ॥ सम्यक्त्वञ्चारुरत्नं विलसति हृदये यस्य पुंसो विशुद्धम्,.. तद्दीप्त्या खण्डयन् सन् कलिमलममलं वेत्ति धर्मस्य तत्त्वम् । धर्मारूढो हि पश्चाच्चरति च सुकृतं तेन वृद्धिः सुखानाम्, भुक्त्वा निर्वाणमेति व्यपगतभयकं श्रेणिकाधीशवच्च ॥ 285 ॥ 234 Page #244 -------------------------------------------------------------------------- ________________ // 286 // // 287 // // 288 // // 289 // // 290 // // 291 // पूर्यते येन जीवात्मा कुलञ्चापि yshstthaa। तत्पुण्यं ज्ञायतां विज्ञैश्चर्यताश्चापि निर्भरम् यथा ध्वान्तं दिवानाथः संकरञ्च प्र्भ्न्य्ज्ञ्ः। दारिद्रयं कल्पशाखीव पापं त्रिपथगामिनी अज्ञानं सद्गुरुर्मोहं ज्ञानं ज्ञानिजिनोदितम् । कर्णव्याधि सुधेवात्र विषञ्जाङ्गुलिकस्तथा अन्यायं नीतिमान् राजा शूरोऽरातिकदम्बकम् । आपदं हन्ति तद्वच्च पुण्यश्चारु पुराकृतम् वसन्ते च यथा वल्ल्यो वर्षतौ धान्यसम्पदः । तथा पुण्योदये पुंसां फलन्ति सर्वसम्पदः रङ्कः सन्नपि यः शीघ्रं जायते ध्र्न्नीप्तिः। . तत्रापि प्रबलम्पुण्यं हेतुरत्र विभाव्यताम् अहो पुण्यमहो पुण्यं पुण्यं हि भूतिदायकम् । . पुण्येन पूज्यते लोके पुण्येन प्राप्यते शिवः रमावान् भूपतिविद्वान् रूपवान् कीर्तिमाण्स्त्था। कुलवाञ् शीलवान्पूज्यो विद्वद्गोष्ठीप्रतापवान् शूरो दक्षश्च मेधावी प्र्पीद्दाह्र्स्त्था। विख्यातः सर्वलोकेषु सर्वकार्येषु शक्तिमान् . अमरीसुखभुक्-दानी सखा विश्वस्य बान्धवः । पुराकृतेन पुण्येन जायते भुवि मानवः तीर्थपो जायते पुण्यात् तेनैव वसुधाधिपः । निर्जरेशोऽपि तेनैव तेनैव विश्ववन्दितः देवारिं समितौ जित्वा रामो रावणभूपतिम् । विश्वस्मिन् ख्यातवाञ्, जातः पुण्यन्तत्रापि कारणम् . . 235 ॥ 292 // // 293 // // 294 // // 295 // // 296 // // 297 // Page #245 -------------------------------------------------------------------------- ________________ यद्वाञ्छितं विश्वतलेऽस्ति लोकाः, पुण्येन तत्केवलमाप्यते वै। पापानि पापागमकारणानि, त्यक्त्वा सुखं पुण्यमिहार्जयन्तु ॥ 298 ॥ स्वस्वत्वरहितं यच्च दीयते दानमुच्यते । तत्रैव तुर्यसंज्ञीया विभक्तिः शाब्दिकक्रमः ॥ 299 ॥ दानोपमा धिया बाह्या दानं सर्वार्थसाधनम् । न दानेन समं पुण्यं न दानेन समं तपः ॥ 300 ॥ दीयते दीयतां देयं दत्तं दास्यति यः पुमान् । अनुमोदनमाधत्ते तत्समो नास्ति पुण्यभाक् * ॥ 301 ॥ . तस्यैव सफलञ्जन्म जननी ज्ञ्क्स्त्था। जीवितं तत्कुलश्चापि दानार्थी खलु यः पुमान् ॥ 302 ॥ रिपवो जन्तवः क्रूराः शठा धूर्ता वराङ्गना । दानदातुश्च मित्राणि भवन्ति पार्श्वगा इव ॥ 303 ॥ पुत्रपौत्रादिसौख्यानि भोगाः प्न्य्च्विधास्त्था। ऋद्धयः सिद्धयो लोके प्राप्यन्ते दानिभिर्बुवम् ॥ 304 ॥ काष्ठान्तव्यापिनी कीर्तिः कौबेर्यः खलु सम्पदः । नाकनिर्वाणपद्मा च जायन्ते दानतस्तथा . ॥ 305 ॥ श्रीश्रेयांसकुमारोऽपि दानेन लब्धकीर्तिमान् । अन्येऽपि बहवो जाता दानेन ख्यातकीर्तयः ॥ 306 ॥ अस्मिन्परत्र सुखसन्ततिकामुकाश्चेद् दानं ददध्वमनुवासरमुच्चवृत्त्या । दानाप्तकीर्तितरणीमधिगम्य भूयः शान्ताः प्रयान्तु सदनं निरुपाधिरम्यम् ॥ 307 ॥ यावज्जीवञ्च यैर्भव्यैः शीलमाकलितं शुभम् । .. परितः सिद्धयस्तेषां मानता च पदे पदे ॥ 308 ॥ 020 Page #246 -------------------------------------------------------------------------- ________________ // 310 // बहिणो नीरदध्वानात्काएकाः कालवृष्टितः । निर्धना धनलाभेन चापुत्राः पुत्रलाभतः ॥ 309 ॥ योगिनो ज्ञानलाभेन गतनेत्राश्च नेत्रतः । वाग्विलासेन मूकाश्च सद्गतेः पङ्गवस्तथा यथा तुष्यन्ति तद्वच्च शीलतोऽखिलमानवाः । शीलरत्नं ततो धार्यं येन शोभाऽतिसौष्ठवी ॥ 311 ॥ शीलतो मन्त्रसिद्धिः स्यात् तन्त्रसिद्धिस्तथैव च । यन्त्रकार्याणि तेनैव वश्यताऽखिलदेहिनाम् ॥ 312 ॥ माहात्म्याच्छीलरत्नस्य शूलिका शिबिकाऽभवत् । पश्यतो भूभृतः सम्यक्श्रीसुदर्शनवित्तिनः ॥ 313 ॥ विषमः समतां याति रिपवः सुहृदस्तथा । उद्यानश्च महारण्यञ्जलधिः गोष्पदायते . ॥ 314 ॥ सर्वत्र बन्धुभावश्च सर्वत्र भगिनीमयम् । सर्वत्र चक्रवर्तित्वं विद्यते शीलशालिनः ॥ 315 ॥ देहे कान्तिर्यशो भूम्यामन्तर्बाह्यरिपूजयः । कुलस्य गौरवं लोके पित्रोश्चापि परा स्तुतिः ॥ 316 ॥ वीर्यवृद्धिश्च आसिद्धिः प्रभावः प्रतिभाजुषाम् । गोष्ठीषु जायते सम्यक्-शीलयौगप्रभावतः ॥ 317 ॥ देवर्षिर्नारदोऽसौ सततकलहवान् शीलतः किञ्च मोक्षं, यातः शीलेन सिद्धिर्भवति च विशदा सद्य एवात्र पुंसाम् । श्रीसत्यश्चन्दनाद्या यदनुभवपथात् श्लाघनीया बभूवुः, सीलालङ्कारप्राप्त्यै कुरुत भुवि जना यत्नमस्यास्ति सारः ॥ 318 ॥ तापयत्यत्र भव्यात्मा येनान्तश्चारिवैरिणः । तत्तपो ज्ञायताकार्य निरुध्येन्द्रियवाजिनम् ॥ 319 ॥ .. 237 Page #247 -------------------------------------------------------------------------- ________________ तपसा मनसः शुद्धिस्ततो buddhervishuddhtaa| . ततः सन्मार्गधीवृत्तिस्ततश्चिन्तितवस्तुता ॥ 320 ॥ न चारम्भंस्तपोमार्गे न दोषकणिकाऽपि च । केवलं ध्यानमाश्रित्य चिन्तनं यत्र चात्मनः ॥ 321 ॥ तपसा किं न साध्येत तपसा कि न. प्राप्य्ते। तपसैवाभवत्सिद्धिः सनत्कुमारचक्रिण: ॥ 322 ॥ तपसा देहशुद्धिर्या जायते द्व्य्सौख्य्दा। सा शुद्धिर्वारिणा नात्र पुनश्च मलसम्भवः' ॥ 323 ॥ न दुःखं न च दारिद्रयं न भयं रिपुरोगतः । / जायते च तपोभाजां तपो हि तापनाशकम् ॥ 324 / न तन्त्रमन्त्रविद्याभिर्न दानैः पुस्स्क्लैरिः। तादृशी जायते सिद्धिर्यादृशी तपसा सताम् ॥ 325 श्रीबाहुबलिभूपालो वीरकर्मोदयो महान् । तपसैव महासिद्धिं लेभे सत्वरमुत्तमाम् ॥ 326 ॥ तपस्तेजोऽर्कभाध्वस्ताज्ञानतैमिरसञ्चयाः । शुद्धस्फटिकसङ्काशद्युतिदेवाङ्गकान्तयः ॥ 327 ॥ तपोनिष्ठा महासन्तो गतदोषा जितेन्द्रियाः । पूज्यमाना जनैर्यान्ति यथेष्टपदमन्तिमे ॥ 328 ॥ दृढप्रहारी नितराम्प्रहारी गोविप्रदारासुतजीवहारी । अहो प्रभावात्तपसोऽत्र सोऽपि मुक्तिं ययौ सौख्य्म्ल्न्द्धान्ः॥ 329 ॥ प्रशान्तीभूय यो जीवो भावनाम्भावयत्यलम् । सद्भावाद् द्वयशत्रूणां नाशिनी सद्गतिप्रदाम् ॥ 330 ॥ तस्यैव जन्मसाफल्यं तस्यैव जननी shubhaa। तेनैव वंशविख्यातिस्तेनैव धरणी मता ॥ 331 ॥ 238 Page #248 -------------------------------------------------------------------------- ________________ प्रसन्नचन्द्रराजर्षिर्भावना भावितान्तरः । क्षणे न मुक्तकर्मा सन् ययौ केवलिनाङ्गतिम् । / 332 ॥ पञ्चविंशतिप्रकारा भावना दर्शिता जिनैः । व्रतिनस्ताभिरेवात्र सद्गति यान्ति सत्वरम् ॥ 333 / / दानशीलतपोवृत्तिर्भावनान्तर्गतम स्ती। स्वर्णसौरभवल्लोके कल्पतेऽभीष्टलब्धये ॥ 334 ॥ भावनारत्नदीपेन बाह्यमायातमोगणम् । खण्डयित्वाऽऽत्मबोधेन शान्ता यन्तु शिवालयम् ॥ 335 ॥ भावनामन्तरा चीर्णा क्रियादानादिक्न्त्था। विज्ञेया निष्फलैवात्र भस्मराशाविवाहुतिः ॥ 336 ॥ सद्भावकृतकर्माणि फलं ददति चिन्तितम् । वृष्टीव समये जाता साधुसेवेव वा कृता ॥ 337 ॥ श्रीचक्रवर्ती भरतो निमग्नो मोहेन राज्ये ह्यभवत्पुरा वै। आदर्शशोभेक्षणभावतोऽथ ज्ञानं स लेभे शिवधामदायि ॥ 338 ॥ पूज्यते च यया देवो वीतरागो निरन्तरम् । .. पूजेयं सर्वथा ज्ञेया मनःशुद्धिविधायिनी ॥ 339 ॥ देवपूजाप्रभावेण नरो नृत्यति स्म्प्दा॥ विद्यासौभाग्यधीराज्यलाभतुष्ट्या तथैव च ॥ 340 ॥ देहशुद्धिर्वचःशुद्धिः कार्यसिद्धिश्च पूज्या। . जायते कोषवृद्धिश्च दुरितौघक्षयस्तथा ॥ 341 ॥ देवापचितिरक्तानां देवद्रव्योपवर्द्धिनाम् । देवकीर्तनमग्नानां न दारिद्रयादिसम्भवः ॥ 342 ॥ तेषां सद्मसु राजन्ते कमला: सुस्थिराः स्दा। ज्ञानिनामिव देहेषु कान्तयः शान्तिदायकाः । / 343 ॥ 239 Page #249 -------------------------------------------------------------------------- ________________ जिनाङ्गपूजनं भक्त्या यः करोति करः स्दा|. स एव सफलो देहे चान्यथा विफलायते ॥ 344 ॥ सम्यक्त्वधारिभिर्देवैनरैश्चापि सुभावतः । क्रियते देवपूजाऽत्र तिर्यग्भिर्न च नारकैः ॥ 345 ॥ अघौघभेत्री किल देवपूजा विशुद्धिहेतुः किल सैव लोके । जनैस्ततः सैव सदा विधेया विहाय हेयं भवदायि यच्च ॥ 346 ॥ कालः प्रयाति प्रतिजन्म येषां भक्त्याऽपचित्या जिनपुङ्गवानाम् । धन्या इमे धन्यतमोऽपि वंशो मोक्षोऽपि तेषाङ्करपल्लवस्थः ॥ 347 / / सद्भावनातोऽत्र सदा मनुष्यै-रर्चा विधेया जिनपुङ्गवानाम् । सुर्याभवद्या क्रमशो जनानां, मोक्षश्रियं सद्गुणमातनोति ॥ 348 ॥ विना भृत्यैर्यथा राज्ञां न कार्यञ्चलति स्फुटम् । गुरुं विना तथा लोके न ज्ञानञ्जातु जायते ॥ 349 ॥ घनध्वान्तगतं वस्तु प्राकाश्यं नयते यथा । दीपस्तथा पदार्थानां तत्त्वं बोधयते गुरुः ॥ 350 ॥ न केषाङ्कुरुते हिंसां न मिथ्याभास्स्न्न्न्त्था। . न स्तेयं भामिनीभोगं स गुरुर्गुरुरुच्यते ॥ 351 ॥ न दोघेहो न वा दम्भी न स्व्र्न्नादिप्रिग्र्ही। न व्यापारी दुराचारी न रात्रिभोजनप्रियः ॥ 352 ॥ संग्रही न च धान्यानां न परानर्थचिन्तकः । न पञ्चविषयासक्तो न परच्छिद्रवीक्षकः ॥ 353 ॥ सर्वथा त्यागशीलश्च सर्वथा ब्रह्मधारकः । एतादृक्षश्च संसेव्यः सद्गुरुर्भवतारकः ॥ 354 ॥ गुरुः पिता गुरुर्माता गुरुर्बन्धुः सखा सुहृत् । गुरुरेव सदा सेव्यः संसारार्णवतारक: ॥ 355 ॥ 240 Page #250 -------------------------------------------------------------------------- ________________ // 356 // // 357 // // 358 // // 359 // // 360 // // 361 // यथाऽयो मणिसंसर्गा-द्रुक्मतां याति भाषते । मूढोऽपि गुरुसदृष्ट्या विद्वत्सु मुकुटयते संसारो गहनो भाति कार्याण्यपि तथैव च । मन्दप्रज्ञश्च लोकोऽयं विशेषाज्ञानमोहितः सद्गुरुः ज्ञानदीपेन खण्डयञ्जाड्यसन्ततिम् । सन्मार्गे गमयत्येतान्, बोधयन् वस्तुनो गुणान् यस्याश्रित्य पदं नित्यं यान्ति यास्यन्ति वै ययुः । सत्पथं बहवो भव्याः स गुरुर्विश्ववल्लभः एकाक्षरप्रदाताऽपि सन्मार्गबुद्धिदायकः । विज्ञेयो गुरुरेवासौ नान्यथासिद्धिरस्य वै एवं सन्तारितः साधुः प्रदेशीनृपसत्तमः । दिव्योपदेशदक्षेण श्रीकेशीमुनिना पुरा . सदुद्योगो यथा लोके विद्यते कार्यसाधकः । न तथा च परोपायो दृष्टः श्रुतश्च कश्चन नश्यति तेन दारिद्रयमालिङ्गति रमा स्वयम् । उद्यमशालिनं लोके लभ्यते तेन सत्सुखम् भोज्यस्थालीमुखाग्रेऽपि ढौकिता किंकरादिभिः । विना पाणि मुखे कृत्वा नोदरपरिपूर्णता आलस्यं सर्वदोषाणां दुःखानामपि कारणम् । कूपमण्डूकवद्धन्त नश्यन्त्यालस्यभाजिनः दैवन्दास्यति किन्तेन चोक्तिरेषा च तन्द्रिणाम् । इत्थं खलु ब्रुवाणास्ते पीड्यन्ते क्लेशराशिभिः उद्यमेनैव सा राज्ञी रेवती मुक्तिकान्ग्क्स्सिन्नी। तीर्थपानां पदं लेभे दुर्लभं भोगिनामिह ॥ 362 ॥ ॥ 363 // // 364 // // 365 // // 366 // // 367 // 241 Page #251 -------------------------------------------------------------------------- ________________ तपस्तेपे पुरा घोरं नाभेयेनापि भूभृता। . मौनञ्चक्रे च समल्ली उद्यमः केन वार्यते? ॥ 368 ॥ उपसर्गाश्च ते घोरा दुष्टकृता निरन्तरम् । सहिता वीरनाथेन प्रोद्यमस्तत्र कारणम् ॥ 369 ॥ उद्योगवन्तं रिपवोऽपि लोके चान्येऽपि मित्रादिगणाः स्तुव्न्ति। नो वीक्षते तं खलु दैन्यमत्र तस्माज्जनास्तं सुखमाभजध्वम् ॥ 370 ॥ वैज्ञानिका विज्ञजनाः परे ये जितेन्द्रिया ध्वस्तमहारिमोहाः । ख्याता धरण्यामिह सम्बभूवुर्मन्येऽहमुद्योगमलं निदानम् ॥ 371 ॥ गुर्वशिभक्तिविमलो मुनिमुक्तिप्रज्ञः, सारं विचार्य विविधागमनिष्ठमिष्टम् । बोधाय मछु तनुबुद्धिमतामपीह, प्राचीकरदतिगुणं ह्युपदेशदीपम् ॥ 372 ॥ पं.श्रीमुक्तिविमलगणिविरचिता ॥त्त्त्व्बोध्त्र्न्ग्गिन्नी ॥ सिद्धिश्रीवरभूषणाऽमरनव्यामोहभेत्री शिवा कोटिब्रघ्नहिरण्यभाभरहरा श्रेयोलतावापिका । ध्यानानन्दनिमग्नयोगिनमिता क्लेशाग्निकादम्बिनी मूर्तिर्वीरविभोः सुपातु भवतो निःशेषपापार्दिनी शक्रासिक्तसुधारसादनमुखव्याकोचपद्माश्रितस्त्रिसन्ध्यम्प्रणिपातनम्रशिरसां स्वर्गादिलोकाङ्गिनाम् । मौलिस्पर्शविशुद्धिहेतुजनको निर्वाणमालाप्रियो वीराङ्गुष्ठमणिविभातु जयतादिच्छाप्रदो भावितः ॥ 1 ॥ ॥ 2 ॥ 242 Page #252 -------------------------------------------------------------------------- ________________ // 4 // जिनानाञ्जनानां महापापराशिम् पवित्रोपदेशैः स्यतां ज्ञानभाजाम् । निधायात्मकुट्याम्पुरा रम्यमूर्ती-स्तदीयांहिकजं श्रयेऽहं न्मामि॥ 3 ॥ शुद्धां शुद्धस्वरूपविश्वविदितां ज्ञानालयां ज्ञानिनीम् ज्ञानादानप्रदानभूरिविभवाम्पादाश्रयिस्वस्तरुम् ॥ तन्त्रीपुस्तकमालिकाञ्चितकराम्पाथोजरम्यासनाम् वन्दे वन्द्यतमां सितच्छदगताम्वाग्वादिनीम्मातरम् श्रीमन्तः स्वान्ततोषा विरतिपथपुषः सत्तपागच्छकेनाः सद्ध्यानस्वल्पमोहा गुरुविमलदयापूज्यपंन्यासपादाः । सद्भाग्याः शालिशीला गतमलविमलध्यानिसौभाग्यविज्ञा जीयासुर्जन्मिभाजां सततहितकरास्तीर्थपाध्रिद्विरेफाः ॥ 5 ॥ तत्पादपद्ममुदितस्तककम्पयैव नत्वा करोति तत्पादयुगम्मनोज्ञम् । सत्तत्त्वबोधममलञ्जनुषां हिताय श्रीमुक्तिवैमलमुनिर्वरमुक्तिरक्तिः 6 मद्वाण्या गुणदोषयोः परिकरे सन्तः समानाशया, . जायन्तामथ मोदपीनतनवः श्लाघार्थिनः सन्तु शम् । कृत्वाऽन्तर्मलराशिमाशु निखिलं स्वच्छा स्वयङ्कुलिनी पेया सन्ततमा प्रयाति शिवदा तादृग्गतिः कौ सताम् ॥ 7 ॥ पश्यन्तीह गुणार्थिनो न च कदा सद्धर्मधीशालिनो, दोषान् वृत्तिमथोऽत्र ते नु दधतो मान्याः सदा भ्रामरीम् । सिन्धुः क्षारतमोऽपि रत्ननिकरैर्दारिद्रयमामूलतो लोकानाङ्किल हन्ति सन्त इह वै पीयूषपूर्णा पुनः प्राधान्यमस्तीह यथा शरीरे मौलेः सुमेरोगिरिमालिकासु वर्गत्रये श्रेष्ठतमस्तथाऽस्ति धर्मो विना तं पशुरेव मन्ये ॥ 9 ॥ तेनैव पद्मातकयाऽभिलाषपूर्तिस्तयाऽक्षोत्तमतृप्तिलाभः । . धर्मस्ततः सेव्य इहात्ममोदी तेनैव भातो नरि चार्थकामौ ॥ 10 ॥ ॥ 8 ॥ .. . 243 Page #253 -------------------------------------------------------------------------- ________________ // 15 // सद्धर्महारावलिमात्मनीनाङ्कण्ठे दधानाः परिभूषयन्ति स्वात्मानमन्यानपि भव्यजीवा धर्मामृतम्पेयमतोऽसुमद्भिः ॥ 11 ॥ धर्मास्त्रधारी निखिलाङ्गिचारी स्वख्यातिकारी भ्व्भीतिहारी। मोहारिदारी जनरागकारी सेव्यस्ततोऽयञ्च मनोऽभिहारी ॥ 12 ॥ लब्ध्वा नरत्वङ्किल यश्शरीरी धर्मं विधत्ते यदि नो विमूद्ध्ः। चिन्तामणिम्प्राप्य समुद्रवीचौ प्रक्षेपयत्येष हतो हतोऽतः ॥ 13 ॥ चिन्तामणेरेष विशिष्ट एंव विनाशहेतुर्यपि स कदा स्यात् । धर्मस्तु नित्योऽमृतदानशक्तिः परोपकर्ताऽखिलजीवराशेः ॥ 14 ॥ मन्दम्मन्दं क्षपयति यशः सत्कुले लब्धजन्मा, पित्रोनिन्दां सुकृतलघुतां वाच्यतां सभ्यवृन्दे । हा व्याधत्ते नयति पटति व्यादरो जायते स . मन्दक्रान्तिर्गमयति जनुर्यो मुधा वाग्विवादैः गीर्वाणदुर्गरलविटपी कृत्यते चोप्यते वै, कौ सत्सङ्गो विगप्तमतिभिस्त्यज्यते गृह्यते वा। कौसङ्गो हा स्वकुलगुरुतामुच्यते दीयते च, तैर्यैर्धर्मः परिहत हहा भोगपङ्काभिमग्नैः . ॥ 16 ॥ संसारेऽस्मिन्कथमपि घने प्राप्यते मोक्षसाधि, सदुष्प्राप्यन्नरजनुरहो पुण्यतः पुण्यहेतु । जीवाधारः सुमतिदसरवस्त्यज्यते चेत्सुधर्मः, संसाराब्धिहुंपलशकलैस्तीर्यते किम्विना तम् ॥ 17 ॥ अर्हद्भक्तिः सुगुरुविनयः प्रीतिभावोऽखिलेषु, सत्या वाणी परहितमतिः स्त्प्थाचार्वृत्तिः। . नित्यं सङ्गो बुधमुनिजनैर्ज्ञानमार्गाभिलाषो, देहं लब्ध्वा द्वयसुखप्रदं कृत्यमेतद्धि पुंसाम् ॥ 18 ॥ 244 Page #254 -------------------------------------------------------------------------- ________________ जिनगुरुजिनधर्मे भक्तिमातिष्ठ सङ्घ वधवितथचौर्याब्रह्मवृत्ति विमुञ्च । त्यज परिग्रहको लाहि सौजन्यमार्ग, कुरु गुणिजनसङ्गश्चेन्द्रियाणि निरुध्य ददत ददत दानं सेव्यतां सत्तपश्च मनसि वचसि काये भावनाम्भावयन्तु विरतिमथ भवीये वस्तुजाते कुरुध्वममृतसदनकामाः सन्ति चेद्वै भवन्तः जिनाधीशपूजा जनाधीशक: महाव्याधिलोप्ती कृताघौघभेत्री । सदानन्ददात्री रमाभीतिही यश:स्फीतितन्त्री मनःखेदहन्त्री ॥ 21 ॥ जिनाधीशपूजाप्रभाभूषितस्य सुपर्वाधिलोकस्तकागारवेदी । समस्तावनीशप्रभूतेन्दिराया निवासोऽस्य गेहे सुखं राजतेऽत्र ॥ 22 ॥ जिनाधीशपूजां निधिः सिद्धयश्च विभान्तीह कर्तुगृहद्वारि नित्यम् । जराजन्ममृत्युप्रपीडाऽऽधितापैः विहीनः शरीरी भ्वेन्मुक्तिभाजी॥ 23 / / जिनाधीशपूजा सुपूजा सुपूज्या तयैवाशु नैतिं प्रसिद्धिम्प्रभूताम् । कुसङ्गादिसङ्घप्रभीत: प्रभीत-स्त्यजत्येनमार्यं यथाध्वान्तमर्कम् 24 रिपुश्चापि मित्रञ्जिना! सुभक्त्या सुखञ्जायते कुर्वतो नुः परेऽपि । मनश्चिन्तिता एव सद्यः फलन्ति पदार्थाः सुविद्याः सुशिष्ये गुरूणाम्25 जिनं यः प्रसूनैः प्रभूतैः प्रशुद्धैः सुगीतादिवाद्यैवरैर्नर्तनैश्च । सदा भावयत्यत्र सोऽपि परत्र तथैवामरैः पूज्यते स्तूयते (वन्द्यते) ca26 कुपथरतकलोकम्वारयत्यात्मबुद्ध्या, सुचरितपथयायी नो पदन्तत्र ध्त्ते। गुरुरयमतिमान्यः सेव्य एवात्रपुंभि-भवगहनसमुद्रात्तारयत्याशुयोऽन्यान् क्षपयति च कुबोधम्बोधयत्यात्मबोधं . कुपथसुपथभेदं दर्शयत्यागमार्थात् नरभवमिह लब्ध्वा कृत्यमेतद्धि त्याज्यम् निजवचनसुधाभिः सूचयत्येष बोध्यः ॥ 28 ॥ नरकंकुहरमध्ये प्राविशन्तं हि कश्चिदवयितुमिह देही देहिनन्दिव्यवर्षेः सुभटरथगजाश्वाः स्वे परे वा पितादिर्गुरुमिह गुरुबोधम्वै विना नो समर्थः 245 Page #255 -------------------------------------------------------------------------- ________________ भजत भजत लोकाः केवलं सद्गुरूणां । चरणकमलयुग्मं किम्परैस्तैरुपायैः । यदभिलषितकामाः कुर्वते तानुपायान् गुरुपदवरिवस्यात इमे पाणिमध्ये ॥ 30 ॥ जनयति गुरुरेकः सन्मतिसद्विचारैः विम्ल्स्म्य्त्त्त्व्ज्ञ्यान्पाथोधिचारी। गमयति शिवमार्ग ध्यानयोगादिलभ्यं गुरुरत इह भव्यैः सेवनीयोऽतिभक्त्या सुविमलमतिशुद्धा ये गुरूणां निदेशमहरहरिह भक्त्या मौलिभिर्धारयन्ति भवति च खलु तेषां ज्ञानवृद्धिर्वरिष्ठा, शिवसुखमतिभव्यं लभ्यते तैः सुबोधैः ॥ 32 ॥ जिनेन्द्रतत्त्वं न च ये विजानते, कथङ् गुरुं धर्ममथो विजानताम् । गुणागुणांश्चापि हिताहिते न वा, विदन्ति ते केवलिवाग्बहिर्मुखाः 33 गवी न येषां श्रुतिरन्ध्रमागता, jinaamraannaamghvRndnaashinii| अजागलस्थस्तनयुग्मकाविव, मुधैव तेषां श्रवसी कुज्ञ्म्नाम्॥ 34 ॥ जिनेन्द्रतत्त्वं न च ये दयामयम्, विरुद्ध्वादातुल्दोस्स्निर्ग्त्म्। निजन्ति ते मूढधियः पराभवं, भवे भवे हन्त च यन्ति.सन्ततम् 35 विलोमयन्तीह जिनेन्द्रदूरगाः, सुधाजलविण्मणिमन्त्रबान्धवान् । विषाग्निनैशोपलशत्रुवर्मना, जिनागमार्थामृतपानवञ्चिताः ॥ 36 ॥ सुधीजिनेन्द्रागमसारदर्शको, जिनागमं दिक्षु तनोति सर्वतः । भिनत्ति मोहं दुरितञ्च कौपथं, मनोमलं क्षालयते च देहिनाम् 37 यथाऽव्यये देवमनोज्ञपादपो यथाऽचलो शैलसुमेरुनायकः । यथा ध्वनिष्वेव विभाति पञ्चमस्तथा मतेष्वत्र जिनेन्द्रदर्शनम् ॥ 38 ॥ निःस्वानाङ्कल्पशाखी कनकमणिगणैर्मेरुलङ्काभिजेता, भूतानां योऽखिलानां निधिरिह विधिना निर्मितो विश्वबन्धुः । 240 Page #256 -------------------------------------------------------------------------- ________________ दानी मानी हितार्थी खलभयविकलप्राणिरक्षकवृत्तिः, सङ्घो भेदेभसिंहोऽखिलमनुजमतः श्रेयसे वोऽस्तु भूम्याम् ॥ 39 ॥ सत्रा येनात्र साम्यं न च नयनपथे दृश्यते वा परेषामावासो विद्यते यो निखिलगुणगणस्याथ सेव्यो न कैर्वै । वन्दन्ते यञ्च सर्वे नमति च जिनपो जङ्गमन्तीर्थभूतं, कार्या को धर्मसेतोरपचितिरमला सङ्घदेवस्य भव्यैः ॥ 40 ॥ दिख्याता कीतिरेनम्भजति च कमला स्वैरमायाति पार्श्वे प्रीतिस्तम्प्रीतिमन्तं सुखयति सुमतिः सेवते सच्चरित्रम् । गीर्वाणश्रीर्वरिष्ठा श्रयति रतिरिवानङ्गदेवं नमस्यम् भव्यात्मा यश्च सङ्के त्रिविधकरणकैर्भावयत्यात्मनि हि ॥ 41 ॥ पीयूषाहारवासोजनपतिपदवी सेवनाद्यस्य लोके । चक्रित्वं प्राप्यते वा प्रतिफलति मनश्चिन्तितो येन भावः । यं स्तोतुं नैव शक्तो ह्यमरपतिगुरुः का परेषान्तथाऽऽस्था सोऽयं सङ्घः पवित्रः सुकृतपथजुषां रम्यगेहातिथि: स्यात् ॥ 42 ॥ श्रीसङ्घ सिद्धिसौधं नमत च भजत प्राप्तिकामाः सुखस्य, ऋद्धिः सिद्धिर्गणेशे विलसति च प्रथा सङ्घदेवस्य चाग्रे । व्यथैवास्तीह सत्यं सुकथयति मनो वीक्ष्य तस्यर्द्धिशोभां तस्मात् सङ्घो धरण्यां विलसतु नितरां श्रेयसे देहभाजाम् ॥ 43 ॥ उड्डीयन्ते च शाला अपि तृणनिवहो वात्यया किन्न लोके ? बध्यन्ते ते मदान्धा गिरिभकरटिनस्तार्णनिष्पन्नरज्ज्वा । हन्यन्ते जिह्मगास्ते लघुतनुविलसत्कीटसङ्घः सुखेन नद्याः पूरेण पूर्णा गिरिकमलजुषा प्लाव्यते काश्यपीयम् ॥ 44 ॥ स्वल्पैरप्येकनिष्ठैः सुप्रबलरिपवो भेदभावाहिदष्टा जीयन्ते सङ्घशक्तिः किमिह न कुरुते गौरवाढ्या बलिष्ठा । 240 Page #257 -------------------------------------------------------------------------- ________________ // 40 // . मूर्धन्यं सर्वशक्तेरिह भुवि मनुजा आश्रयध्वं सुसङ्घम् . सङ्घ शक्तिः कलौ वायियमपि भणितिर्जीवताद्दीर्घकालम् ॥ 45 ॥ अहिंसा का चेयं प्रथममितिवादः समजनि कदाचित्प्रज्ञानां सदसि प्रतिभादीप्तमनसाम् । तदा प्रोचे तज्ज्ञै रहितमिह केस्सान्य्ज्ञिजुस्सां। न कार्यं ज्ञेयैषा जिनपप्रथिता सर्वजननी . अहिंसैको धर्मः परमरमणीयः शिवमयो. जनन्याः प्रोत्सङ्गे त्विव च तनया भीतिरहिताः । रमन्ते वै यस्मिन् मुदितमनसः सत्त्वनिवहा अतस्तस्मिन् भव्याः कुरुत कुरुत स्वात्मप्रगतिम् ॥ 47 ॥ ध्वनन्नीरापूर्णा जलदपटली पङ्कशुचये , सुधाऽऽहारागारप्रवरकमलासौख्यजनिका । गदासिच्छिनाङ्गामृतकसरसी प्रीतिदयिता अहिंसैका पाल्या परमसुखदा शुद्धमतिभिः ॥ 48 ॥ कदा भानुर्भानुर्वरुणककुभञ्चोदयमयेज्- . ज्वलज्ज्वालादीप्तः श्रयतु दहनः shaitymthvaa। जले क्वापि ग्रावा तरतु धरणी यातु गगनमहिंसातत्त्वज्ञः परवधमहो नैव कुरुते ॥ 49 ॥ स सर्पाणामास्यादमृतमनलाद् वारिजवनं परावादाच्छान्ति: ह्युपकृतिमहो दुष्टमनुजात् । असुत्राणं श्वेडादुपलशकलात्तैलपृषतो वधाद्धर्म योऽत्राभिलषति च मूढो जनिमताम् वपुर्दिव्यङ्गोत्रं गुरुतरमथो वित्तमतुलं, बलम्भूरि त्वायुश्चिरतरमथारोग्यमनिशम् । 248 ॥ 50 ॥ Page #258 -------------------------------------------------------------------------- ________________ विधत्ते पूज्यत्वञ्जगति सुतरं लोकजलधिं कृपाऽविष्टश्चेतो वितरति वराम्मोक्षपदवीम् । ॥ 51 ॥ सत्यं वाक्यं सत्यधामाभिदायि, सर्वापत्तिच्छेदकं विद्यतेऽत्र । / सत्याभाषी पूज्यते प्राणिवृन्दैः, सत्याचारी स्तूयते देवसधैः । / 52 ॥ विश्रम्भौकः सत्यशाली दयालुः, कीर्तिर्लक्ष्मी: शेमुषी ऋद्धिसिद्धी । कान्तेवैनं सस्पृहं प्रेमभावा-दालिङ्गत्यासेवते सत्यवन्तम् ॥ 53 ॥ सत्यः पन्थाः सर्वतो भधेतुः सत्या वाणी भद्रमालाम्प्रदत्ते । सत्याचारः सत्यधामानुगामी, सत्योद्योगः सत्फलः सर्वमान्यः 54 सत्याधाराः पाण्डवा विश्ववन्द्या जाता भीष्मः स्त्य्स्न्ध्स्त्थैव्। .. सत्यान्मौलौ पुष्पवृष्टिर्वराऽभूद्देवैः क्षिप्ता भूभुजश्चन्द्रनाम्नः ॥ 55 ॥ वक्त्रे येषां सत्यवाग् भाति नित्यं, वन्दन्ते तान् निर्जराः कीर्तयन्तः । भी! येषां नैव तेभ्यः परेषां, राजन्ते ते सत्यवक्त्राः पवित्राः ॥ 56 ॥ तुर्यैर्वौ व शक्तो विधाता जिह्वाव्यूहैर्वासुकिनागराजः । सत्यं सत्यं क्रौञ्चदारी रसास्यैर्वक्तुं भूमौ के परे चैकवक्त्राः ॥ 57 ॥ बाधा केभ्यो नोऽत्र कुत्रापि यातुहिंसादिभ्यः सत्यवक्तुर्नरस्य । प्रीत्या सर्वे चाह्वयन्तीव तङ्कौ मित्रं पुत्रं भ्रातरं बन्धुवर्गाः ॥ 58 ॥ नोऽत्र कदाऽपि धनम्परकीयं ग्राह्यमनल्पमथो लघु चापि। . कीर्तिविनाशकहेतु विघाति गेहंगतङ्किल भूमिगतं वा ॥ 59 ॥ लोष्ठसमानमलगुणवन्तः काञ्चनरत्नवराम्बरराशिम् । नेत्रगतं ह्यपि कुत्र विना ते चाददते नहि शासनमार्याः ॥ 60 / / स्वीकुरुते नहि शुद्धमनीषी नीतिपरोऽपरलोकविचारी । शासनमार्गमुल्लङ्घ्य शिवेहः सूचिप्रमाणमहो परवस्तु ॥ 61 ॥ गौरवशाखिप्रकाण्डकुठारो वंशमहीधरभेदनशम्बः । भावनभूरुहवृन्ददवाग्निः स्तेयविचारपथस्त्यजनीयः ॥ 62 ॥ / 240 Page #259 -------------------------------------------------------------------------- ________________ संसदि लोके सुरपुरभागे बान्ध्व्मित्र्विप्क्स्स्स्मूहे। . कीर्तिलताफलखादनशीलैः स्तेयविचारपथोऽभजनीयः ॥ 63 ॥ दुर्मतिहेतुरघौघनिदानं बाहुलखेदप्रदानप्रवीणः । भूतलगौरववाञ्छुकमत्यै स्तेयविचारपथोऽमननीयः . ॥ 64 ॥ राजभटैः पथि निर्दयपूर्वं स्तेयप्रवृत्तिनरो वधभूमौ । . नीयत एव सुताडनयाम्यैः पश्यत पश्यत लोत्रफलानि ॥ 65 ॥ स्तेयफलं खलु साधु विविच्य तत्र कदाऽपि न धीः क्र्न्नीया। पारकवस्तु भवेल्लघु भुरि ग्राह्यमदत्तमहो न च जातु ॥ 66 ॥ मानख्यातियशोरमागुणगणश्लाघापदम्पावनं, धर्मारामसुपुण्यशाखि जलदो वंशाब्जहेलिप्रभः । प्रत्यङ्गद्युतिहेतुकेतुरखिलप्रद्वेषिणामापदां,, शीलङ्कायविभूषणं नरवरैर्धार्यं हृदा प्रत्यहम् ॥ 67 ॥ विश्वासायतनम्मनोभवबलप्रध्वंसि लेखेडितमर्चास्थानमरिष्वपि स्फुटमथ व्याघ्राहिभीनिर्भयम् । शीलं येन कुबुद्धिना यदि हतं हाहाऽखिलं हारितं चारित्रान्वयकीर्तिगौरवपथे दत्तोऽञ्जलिधिग् जनिम् . ॥ 68 ॥ शीलापीडविभूषिताङ्गसुषमासन्धारिणाम्प्राणिनां, साम्राज्यम्भुवि जायते च भवतः पूजाप्रतिष्ठे तथा । वेधाऽलङ्किल पूजयन्ति मनुजा देवानिव स्वालयेष्वेतान्भक्तिरसाञ्चिता गुरुधिया सम्भावयन्त्यात्मनि ॥ 69 ॥ पापं नश्यति वर्द्धते वृषततिश्चाढौकते या स्वयम्, कीर्तिर्याति दिगन्तमेति विलयं वैरी कुधीः कम्पते । आलिङ्गन्ति सुखानि यन्ति विपदो जागर्ति धीः सन्मता धत्ते शीलमनुत्तमं हि सुकृती यस्तस्य शान्ता दिशः 250 ॥ 70 ॥ Page #260 -------------------------------------------------------------------------- ________________ स्फूर्जच्छीलतनुत्रधारिपुरुषाः संयान्ति चेत्कुत्रचित् कीलालत्यनलों रिपुः स्वजनति व्यालस्तुरङ्गायते । सिंहो जम्बुकति त्विभो हरिणति क्रोडो बिडालायते, तेषाम्ब्रह्मजुषाङ्कृतेऽखिलजगन्मित्रायते भावतः! ॥ 71 / / दुःखस्य मूलम्ममतानिधान-चिन्ताकस्चार्जनरक्षणेऽपि । लोभाग्निवायुर्बहुतापकारी त्याज्यस्ततो वस्तुपरिग्रहोऽत्र ॥ 72 ॥ सन्तोषपीयूषसुखापहारी निर्वाणपू:सौधगतिप्रघाती । मिथ्यागवीपोषणतस्करेशः श्रेयोऽभिकामैः परिहार्य एषः ॥ 73 ॥ नीत्यम्बुजालौ तुहिनप्रपातो, लोभाम्बुधिवर्द्धनयामिनीशः । धर्माध्वनः प्राप्तिमहान्तरायो नातोऽस्य लीप्सा मनसाऽपि कार्या 74 परिग्रहदोषनदीप्रवाहे, कीटादिवद्वीचिशतैरजस्रम् । विताड्यमानाः परियन्ति पारं, दैवेन ते क्लेशमलं सहन्तः ॥ 75 ॥ शान्तेविपक्षस्त्वधृतेः सखा नु मोहस्य वेदी दुरितस्य खानिः । कुध्यानवृत्ते भ्रमिवाटिकाऽसौ हेतुः कथं स्यादिह स्द्ग्तीय्ः॥ 76 ॥ जन्तुर्धनष्टशतैरसत्यैस्तूपार्जयत्यत्र विलोभवृत्तिः । कुर्वन्ति भोगञ्च परे मुधाऽसौ, पापानि भूयांसि करोति मूढः ॥ 77 ॥ कृपीटयोनिर्गिरिकूटकाष्ठैर्वागम्पतिस्तृप्यति नो तदोघैः । यथा तथाऽर्थार्जनशीलबुद्धिः प्राणात्यये तोषमुपैति नोऽत्र ॥ 78 ॥ आरामवापीगजकेलिलीलो ध्यानाग्निभाश्रावणमेघकल्पः । सत्सङ्गजीमूतसमीरणाभो विज्ञैर्विमुच्योऽत्र परिग्रहोऽतः ॥ 79 ॥ क्रोधध्वान्तनिमग्नमानसगतिमैरेयपायीव ना नो तथ्यं वितथं हितं न च नयं संवीक्षते नो गुरून् । नो वाणीं शृणुते हितामपि वरां शिष्टोपदिष्टां खलः दन्तीवात्र विचेष्टते सुजनताऽऽरामच्छिदे केवलम् ॥ 8 ॥ . 251 Page #261 -------------------------------------------------------------------------- ________________ // 81 // . // 82 // // 83 // कालुष्यञ्जनयत्यलन्तुदयते लोकान् वृथा तप्यति नेत्रे घूर्णयति ध्रुवौ विकुरुते रक्तीकरोत्याननम् । नासां मोटयति ब्रवीति कठिनम् दन्तान् पिनष्टि त्वथ खिद्यन्कम्पयते शरीरमथवा क्रोधी विधत्ते न किम् क्रोधावेगविलुप्तबुद्धिविषयो भिन्तेऽखिलं सत्पथं तापं सन्तनुते छिनत्ति स्खितामुन्मूल्य्त्यार्ज्व्म्। कीर्तिङ्कृन्तति लुम्पतें शुभगति द्वेषम्प्रसूतेऽखिलैः दुर्बुद्धिञ्जनयन्नसौ कुगतिदो मन्युः सदा मुंच्यताम् अभ्रं वायुरिवानलो घनवनकूटनि दम्भोलिव च्चञ्चत्कैरविणीम्मतङ्गज इव ध्वान्तं रखीवायुषम् । मिथ्यावाद इवान्वयङ्कुतनयः स्वर्भानुरिन्दोःकलां तद्वन्मन्युमुखो निहन्ति निखिलं स्वेष्टन्ततस्त्यज्यताम् क्रोधः क्रोधिनमेव हन्त दहति क्रोधो रिपुर्नापरः शम्यन्तर्व्वलनस्तमेव जलधिमौर्वो विषम्भोगिनम् । मन्त्राकीलितमेव मन्युयमराट् दोषेभविन्ध्याचलः तत्सङ्गः शिवमिच्छुभिर्न च कदा कार्यः कले: कारणम् नो प्रीतिः सुमतिर्दया सुजनता मैत्री यशो नीतिता, वात्सल्यं मधुरं वचश्च हितता कौलिन्यमानम्रता । नो विद्या न च सारमा न च कला नान्ये गुणाः सुन्दरा; वासङ्क्रोधिनि मानवे विदधते मुञ्चन्ति तन्दूरतः क्रोधो हन्त पिशाच एव नितराक्रोधो विषन्दुर्धरम् क्रोधो नीच इवोत्तमगुणगणं हन्ति त्वरा भूत्ले। कर्तव्याध्वनदीरयो वृषरवे राहुग्रह: कउफल: क्रोधस्त्याज्य इहाशु सज्जननरैः शान्तिः परा सेव्यताम् ॥ 84 ॥ ॥ 85 // // 86 / / 250 Page #262 -------------------------------------------------------------------------- ________________ // 87 // // 88 // // 89 // मानम्मुञ्चत मुञ्चतात्र भविनो मानः सतां दूषणम् मानम्मा कुरुताश्रितोत्तमपदा मानो विपत्पोषणम् । मानम्माश्रयतामृतादरधियो मानो रमामोषणम् मानम्माऽन्वयनाशनं विदधत त्वज्ञानिनाम्भूषणम् मानात्कीर्तिरपैति दूरमखिला नश्यन्ति ताः सम्पदश्चास्मिन् शिष्टवचः पदं न कुरुते तप्तायसि ह्यम्बुवत् । मानेनैव विनाशमाप सकुलो लङ्काधिपो रावणः, प्रज्ञानेत्रसुतोऽपि तेन निधनं नीतो न कि योधनः ? वैयात्योन्नतसौधरक्षणपटुश्चाज्ञानवेदीस्थितः सौजन्याध्वविलोपिवृत्तसुषमो मायादिरङ्गाञ्चितः । बाह्याभ्यन्तरदायदम्भकलितः काठिन्यदोषाचलो मानस्तम्भ इहात्मभूतिमतिभिः प्रोन्मूलमुन्मूल्यताम् क्षोभम्भूरि सतां हदि प्रजनयन् विध्वंसयन्मार्दवम् . प्रौचित्यं खलु खण्डयन् घनघटां मूर्च्छनभस्वानिव । वैनेयं वनवीथिकां सुदलयन् धृष्टः करीवातिदो. मानः कीर्तिहरः क्षमाऽवनिचरैः कार्यः कदा नोत्तमैः ॥ 90 ॥ मानोतुङ्गमहीरुहाश्रयवतां यावन्न पातो भवेत् तावच्चैव सुमुच्यतां सुमतिभिस्तापो न भूयो यतः । दग्धे वा मुषिते गृहे सुखकरे प्रत्युद्यमः कीदृशशैवं साधु विविच्य साधुपुरुषैरीहाऽत्र कार्या न वै ॥ 91 ॥ आश्रित्य मायाङ्किल ये विमूढा दैनन्दिनं व्न्य्च्न्माच्र्न्ति। स्वर्गापवर्गहिकसौख्यलब्ध्या मूढास्त एव प्रतिवञ्च्यतेऽत्र ॥ 92 ॥ माया न कार्या विविधैरुपायैः साऽनर्थहेतुस्त्विह कत्तुरेव । आशीविषास्ये ददतः कराग्रङ्कीनाशगेहं न च दूरमस्ति ॥ 93 ॥ 253 Page #263 -------------------------------------------------------------------------- ________________ विश्रभ्भभावो न च तेषु केषां शङ्कास्पदं यन्ति पदे पदे ते। निघ्नन्ति हा सौम्यमनोऽभिलाषानन्तःप्रविश्योग्रशरा इवात्र ॥ 94 ॥ ते वीक्षमाणा अपि कष्टराशि त्यजन्ति मायां न च पापशीलाः । यष्टिप्रहारैरपि ताड्यमाना मुञ्चन्ति लौल्यं न हि सारमेयाः ॥ 95 ॥ भद्रप्रसूतौ ननु वन्ध्यकल्पां स्त्योल्ल्स्च्छाखिकुत्थार्क्ल्पाम्। . दौर्गत्यदानाढ्यरमासहस्त्री सेवेत मायां न च जातु विज्ञः ॥ 96 ॥ . मत्स्यान् बका इव जनान् परिवञ्चयन्ति । मायाविनः खलधियो म्धुरैर्व्चोभिः। / सौहार्दभूरुहवनज्वलदग्नितुल्याः कष्टप्रदा इह परे नरकार्तिभाजः ॥ 97 ॥ ते देहिनां शठधियो भुजगीव जीवश्चाश्रित्य jihmpdviimprinaashynti| दम्भाध्वना प्रतिपदं प्रतियन्ति मूढा दुष्टाशयास्तदपि तां न च हापयन्ति सिंहव्याघ्रभयं विशन्ति गहनं यान्ति प्रदेशान्तरम् । गाहन्ते जलधिकृषि विदधते कष्टान्सहन्ते बहून् । राजानकुनयाश्रयन्धनपति नम्रा भजन्ते त्था। प्राणानिष्टतमांत्यजन्ति सहसा लोभाञ्चिताः प्राणिनः . ॥ 99 ॥ धर्म गौरवकीर्तिमानप्रमुखान् लोभी गुणान्मुञ्चति नाचारश्च विवेकमन्वयमपि प्रोद्वीक्षते वाच्यताम् । लोभोद्विग्नमना भ्रमत्यनुदिनं श्वेवात्र चेतस्ततो नो पुण्यङ्कुरुते न चोत्तमजनैर्गोष्ठीन्तथा हा हतः ॥ 100 ॥ शुष्यत्तालुपुटः सुधर्मपृषतान्धाराभिरालिङ्गितो, ग्रीष्मे प्रावृषि हन्त पङ्ककलिते मार्गे पतन् भूरिशः । शीतेऽङ्गानि रदान् धनेहधिषणः प्राकम्पयञ्चालयन्, विश्रामं लभते मनाक् न च सुखम्प्राप्नोति धिक् लोभिनम् । / 101 ॥ 254 Page #264 -------------------------------------------------------------------------- ________________ // 102 // // 103 / / // 104 // लोभो धर्मपलाशिने सुरपतेर्दम्भोलिकल्पोऽथवा, लोभो मोहनरेशदक्षसचिवः क्रोधाग्निवायूपमः । लोभः कीर्तिगभस्तिसहुप्रतिभः क्रीडास्पदं वै कलेरापत्सिन्धुरनन्तदोषभरितो लोभः परित्यज्यताम् दम्भकोधकषायवैरनिगमे दुःखौघभस्मोच्चये, निर्यन्निन्द्ययश:सुधूमपटले वित्तेन्धनैर्दीपिते । मित्रे मोहसमीरकेऽतिनिपुणे शीघ्रञ्च वर्षेधितो, लोभाग्नौ शलभायते गुणगणो नामाऽपि तस्येह नो पीयूषाशनपादपः सुरगवी चिन्तामणिर्भासुरः, ऋद्धिः सिद्धिरनन्तभूतिनिधयो निर्वाणनाकश्रियः । तद्गेहाजिरमाश्रयन्ति मुदिता आहूतिधर्मं विना, सन्तोषामृतपानमग्नमनसो ये सन्ति पुण्यार्थिनः सर्पव्यालविषाभदस्युप्रमुखैः संक्षोभ्यमाणा अपि, . वाग्बाणैर्हदि ताडिता अपि खलानामिद्धशिष्टिम्पुषाम् । द्रोहे वाचरिते सुमूढमतिभिः सापत्नसिंहैरथ, . दौर्जन्यं विधुरेऽपि सुज्ञपुरुषा नो कुर्वते कुर्वते सौजन्यकुरुते यशो विघटयत्यापनदीपूरकं स्वश्रेयो विदधाति हन्ति कुनयं पुष्णाति प्रीतिम्पराम् । भिन्तेऽतथ्यतरूञ्जहाति कुपथं सङ्कारयत्यादरं, दत्ते मानमनल्पमुत्प्रथयति ख्यातिकुलस्याद्भुताम् सौजन्यं वहताम्वरं विभवताऽभावो वरं क्लेशता, चौर्यासत्यकुनीतिलब्धकमला सौख्यं तथा नो वरम् । कार्यश्चारु सुशोभते जनिजुषां स्वभावजम्मूर्तिषु, हास्यस्थानमशोभनञ्च विरसं स्थौल्यं विकारोद्भवम् 255 ॥ 105 ॥ ॥ 106 // // 107 // Page #265 -------------------------------------------------------------------------- ________________ नो दोषांश्च गुणान् वदन्ति शतशः प्रख्यापयन्त्यादरादातन्वन्ति यशः परर्द्धिनिचये तुष्यन्ति भृशं हृदि । अन्यापत्सु परां शुचं विदधते श्लाघां न नैजीङ्कदा, कुर्वन्तीह चलन्ती नोऽकृतिपथे सौजन्यवानुगा ॥ 108 ॥ सिद्धान्तार्थमतिर्वरान्वयभवः कन्दर्पतुल्याकृतिः, स्फूर्जदेहनवीनयौवनभरो yksseshkossendirH|| कान्ताऽपत्यसुमित्रबान्धवजनै त्याश्वदन्तावलैर्युक्तोऽप्यत्र नरो न चेत्सुजनता मण्याञ्चिताहिंप्रथः ॥ 109 ॥ सौजन्यञ्जनतापहारिविपुलामूर्धाच्छचूडामणिः; सौजन्यम्मुदमादधाति हृदये प्रत्यर्थिनामुत्तमाम् । सौजन्ये गुणराशयः पदमलङ्कुर्वन्ति यात्वा दिशः, सौजन्योत्तममातरं श्रयत भोः स्वप्नेऽपि नो भीर्यतः ॥ 110 ॥ विदधति गुणिसङ्गं ये पुमांसः पुमांसो, न खलपथमतयस्ते भवन्तो भ्व्न्ति। परहितगतयस्ते साधु धर्मम्भजन्ते, न च जनिमतिरम्याम्मोघयन्त्यत्र जातु अतिमलिनकचित्तं क्षालयन्त्यत्र येज्ञाः, सुगुणिवसतिनारैनिनो ध्यानिनस्ते सुजलघटसहस्ररेति शुद्धिं न देहो, तनुगत इव रोगो बाह्य्लेपैर्नेकैः॥ 112 ॥ वृषमथ गतकम्पस्तृष्णकश्च सुनीतिम्, प्रतनुप्रतिभदेही काव्यमज्ञो हि शास्त्रम् शमदमपथशून्यः सत्तपो वाञ्छतीह, गुणिजनशुभसङ्गं शर्म यो ना विमुच्य हरति कुमतिजालम्मोहमालाम्भिनत्ति, दहति हृदयशल्यं लाति सौख्यम् विशिष्टम् । वितरति दिशि कीर्ति हन्ति कौसङ्गदोषं, तनुरपि गुणिसङ्गः स्वर्गमोक्षैकहेतुः गुणिजनसहवासी नानयस्थानहासी, भवति वितथभाषी न कदा स्त्य्भास्सी। सकलसुगुणराशिविश्वजीवात्मकाशी, दिनमणिरिव लोके भाति मालिन्यनाशी ॥ 115 ॥ 250 Page #266 -------------------------------------------------------------------------- ________________ // 116 // // 117 // // 118 // अविनयवननीरं दोषदावाग्निवायु, विषयकमलभानुकीर्तिचन्द्रोपरागम् । परिहरत सुदूराद् दुर्जनानाङ्कुसङ्गं, भणति च मुनिमुक्तिः श्रेयसे सज्जनानाम् हिमति विनयक) शुक्रति प्रीतिकुञ्ज, कृपणति परकार्ये वज्रति kssetrshaile। समिधति रिपुवह्नौ कन्दति क्लेशभूमौ, खलजनसहवासः श्वभ्रवासो विमुच्यः कीर्तिः स्फूर्जति शान्तिकान्तिधृतिभी राजत्यसौ भूतले, रागद्वेषमहारिजिन्मुनिरिव स्वात्न्त्र्य्माहिन्न्द्द्ते। मानाचें लभते मणीव शिरसा धार्यः सतां वो भवेदक्षाश्वोज्जयपौरुषोत्तमजनः स्वर्गेऽपि संस्तूयते आत्मानकुपथन्नयत्यघततिम्बध्नाति सूतेऽयशश्वाप्नोत्यार्यजनेषु निन्दनमतो यातीह हास्यास्पदम् । क्लेशानृच्छति विध्यति स्मरशरैर्मानं विलुम्पत्यलम्, जन्तुश्चेन्द्रियवैरिपाणिपुटगः स्यादस्य मुक्तिः कुतः जिह्वा धावति चैकतो रसकृते रूपाय नेत्रे तथा, नासा गन्धकृते श्रुती रखकृते चेतोऽखिले भृङ्गति । लौल्याल्लोलमती रसेषु सहतेऽनर्थाननेकान् भृशम्, दुष्टाक्षारिवशङ्गतो हत इह प्रायो जनः सर्वतः दृष्ट्वा चात्र सुधीविचारप्रगतिश्चाक्षव्रर्मोहितान्, सारङ्गान् भ्रमरांस्तथा च शलभान्मीनान् गतासून्भृशम् । विश्वप्राणिमनःप्रभेदजनकं दुःखस्य मूलन्तथा, चाक्षवातमलद्ध्यवीर्यमतुलं स्वाधीनतामञ्चति ॥ 119 ॥ ॥ 120 // // 121 // 250 Page #267 -------------------------------------------------------------------------- ________________ अक्षाणां निकरं विना खलमतिर्जित्वा च यो दुर्दमम्, ध्यानं वाञ्छति सोऽत्र हन्त शुचिना पाकं विधित्सुस्त्था। वार्द्धिम्पोतकमन्तराऽतिगहनं तत् कराभ्यां तथा, ज्ञानं वाञ्छति वाऽथ सद्धियमृते सेवां विना सद्गुरोः ॥ 122 ॥ येनारुन्धि सुकीर्तिलोपनपटुर्लोलाक्षवर्गः खलः, दीप्यत्येष धरेशमौलिमुकुटे देवैनरैः स्तूयते । वीर्यम्भाति बिभेति चेन्द्रियगणश्चेतोरथाः कल्पिता, आयान्ति स्वयमेव सज्जनपथं सन्द्योतयत्यायुगम् ॥ 123 ॥ तातस्ते जलधिगंभीरप्रकृतिर्धाता सुधांशू रमे, * कान्ता त्वङ्कमले हरेर्नरवरैः कृताभिषेकोत्तमा । सर्वं साधु चलेति दूषणमहो केनार्जितकर्मणा, ज्ञातञ्चाचलवीचिसङ्गतपथेनैतत्त्वयि त्वागतम् ॥ 124 ॥ त्वन्मूला विभवा विभान्ति भुवने त्वन्मूलराज्यादयः, त्वन्मूलानि सुखानि वैषयभवान्यांनन्दता मान्ता। .. गालिस्थानमुपैति देवि ! तदपि प्रायो निदानन्त्वहम्, मन्ये याति यतो विहाय गुणिनं त्वं स्वैरिणीवाशु वै ॥ 125 / / त्वं श्रीरस्ति ततस्त्वदाप्तिपथिकां दम्भप्रचारात्मिकां, सव्यूह रचयन्ति नीतिमखिला मूर्च्छन्ति ते मोहतः । राजानस्त्वितरेऽथवा तव कृते दुह्यन्ति मित्राण्यपि, दग्ध्वा प्रीतिवनं सुपालितमपि श्रीत्वं विचित्रन्तव ॥ 126 ॥ पद्मे खे शकुना इवार्थिमनुजम्मांसाश्रितम्पक्षिणं, त्वत्प्राप्त्यै खलु वेष्टयन्ति परितो व्याजेन तं नन्ति च । दायादा वसुधाधिपाः खलधियश्चौराः परे वञ्चकाः, हाहाऽनर्थपरम्परान्तव कृते कुर्वन्ति तस्मात्खलाः ॥ 127 ॥ " maahtH| 258 Page #268 -------------------------------------------------------------------------- ________________ tvallabdhyai racayanti वादमनिशङ्कुर्वन्ति राज्ञाम्पुरः, वाणीश्चाटुतरानति चिदधते मुञ्चन्ति मानं स्वकम् । वंशख्यातिगुणादिकीर्तनमलङ्कुर्वन्ति विज्ञा अपि, लोले क्लेशनिधे ! विवादमुखरे त्वच्चेष्टितन्धीपरम् ॥ 128 ॥ लब्ध्वा त्वाकृतिनो व्ययन्ति च वृषे भोगोपभोगेषु वा, दीनेभ्यः श्रुतपोषणाय ददते मानं विहायादरात् । तेषान्त्वं सुखदायिनी च जननी नो चेत्त्वरा त्वाम्भुवि, चाम्भः प्लावयतेऽनलो हि दहति प्रत्यर्थिभिर्गृह्यते ॥ 129 / / अंहो हन्ति ददाति निर्मलयशः शुद्धिन्तनोत्यान्तरीम्, पुण्यम्भूतिप्रदन्तनोति वितरत्यायुः सुखं यच्छति । भिन्नेऽनीतिमपाकरोति खलताम्पुष्णाति प्रीतिम्पराम्, वात्सल्यन्तनुते चिनोति चरितं दानं सुपात्रे कृतम् ॥ 130 ॥ दानं श्लाघ्यतमन्तदीयमहिमा vyAvaya'te कैरिह, .. येऽवश्या वशिनो भवन्ति सुतरां ज्ञातीयवर्गा इव । शाकुन्तास्तुरगा मदान्धकरिणः कण्ठीरवा द्विपिनमान्ये चापि मृगादिजन्तुनिवहास्तेनैव वश्याः सुखम् ॥ 131 ॥ दारिद्रयं कुयशो गदश्च जडता दैन्यन्दरश्वापदो, दौर्भाग्यञ्च पराभवः रिपुभवस्तापस्तथा त्रिविधः । नो पश्यन्ति कदाऽपि पुण्यमहितं तिष्ठन्ति तस्मिन् गुणा, दानाध्येह विभूषणाञ्चिततनुं मर्त्यञ्चिरं राजते ॥ 132 ॥ बुद्धिः सागरकन्यका शुभगता प्रीतिर्यशो ज्ञानता, धैर्य वीर्यदये परार्थघटना स्वार्थच्युतिः शीलता । भाग्यनिर्जरभामिनी निजधिया कान्तेव दानप्रदम्, प्रीत्यालिङ्गति सेवते प्रीणयति क्रमाब्जभृङ्गी सती .. . 250 Page #269 -------------------------------------------------------------------------- ________________ // 134 // // 135 // // 136 // गावस्तार्णमिवामरा नरकृताम्भक्तिम्बुधा वैनयम्, शिष्याणागृहिणी पति स्वतनयं मातेव मित्रं स्खा। मेघध्वानमथो शिखण्डिनो यथा हंसाः संरो मानसम्, मोदन्ते च निवीक्ष्य दानिनमलम्प्रायोऽखिला देहिनः सप्तक्षेत्रमनोज्ञनन्दनवनं यः प्रत्यहं सिञ्चति, दानिदानजलेन तं नरवरं शुश्रूषते देवता । तस्मै स्निह्यति चेन्दिरा स्पृहयति प्रद्युम्नकान्ता भृशम्, वाणी तन्निजकीकरोति मुदिता निर्वाणमा पाणिगा नानाजन्मशतैरूपार्जितमथो नानासु यो निष्वहो, कर्मारिम्बहुतापयत्यति खलं यत् तत्तपो ज्ञायताम् । दीप्ताक्षेममृगेन्द्रशौर्यप्रतिभम्प्रत्यूहवल्लीकरी, दुष्कर्माहिभिषग्वरः खलु तपः पीयूषमासेव्यताम् चेतः शुध्यति वर्द्धते निजबलं सत्सङ्गतिर्जायते, तापो नश्यति चित्तजः क्षपयते कर्माणि भूरीण्यपि । स्वान्ते ज्ञानमुज्जृम्भते कलिमलः संक्षीयते चैधते, कीर्तिर्दिक्षु सदाऽवता च तपसा चैकेन तच्चर्यताम् प्रत्यूहा विलयम्प्रयान्ति विबुधा दासत्वमाकुर्वते, कल्याणं विलसत्यलं सुभजते कामोदरी निर्जितः । अज्ञानं क्षयतामुपैति विषयाः शाम्यन्ति जीवारयः, निर्दम्भेन तपोवतां सुरशिवप्राप्तिर्न दूरा मनाक् अज्ञानन्न यथेतरः शमयितुं ज्ञानं विना शक्तिमान्, ज्ञानञ्चार्जयितुं यथा न बलवान् सेवां विना सद्गुरोः । सेवाकर्तुमथापरो न च गुरुः सत्सङ्गिवासं विना, नेदम्पुण्यमृते तपो ह्यपि विना नो कर्मवैरिक्षयः ॥ 137 ॥ ॥ 138 // // 139 // 200 Page #270 -------------------------------------------------------------------------- ________________ // 140 // // 141 // // 142 // सवृत्तिः शशिभासुरा ह्यपि मनोवाञ्छाप्रदा निर्मला, सदृष्टिविमलाशयां शमयुता विघ्नौघसंमर्दिनी । सच्छीलोत्तमदेहपूजितपदा श्रद्धापयोधारिणी, कल्याणाध्वप्रवर्तिनी शिवगतिः स्यात्कामधेनुस्तपः शान्तो दान्तो यदि लवमपि स्वमनोवेदिकायाम्, कश्चिज्जीवो विगतविषयो भावनां मुक्तिकामः । गेहेऽरण्ये क्वचिदपि रहो भावयत्याशु मोक्षं, यातीहायं परमसुखदं भूपप्रासेनवच्च ऊषायाङ्कौ जलधरकृपा दानराशिः कुपात्रे, शिक्षामूढे कुकुलतनये राज्यभारः खलानाम् । सेवाभावः शमरसमुनौ भामिनीनाङ्कटाक्षाः मोघास्तद्वत्सुकृतसरणिर्भावनाम्भो विनात्मन् ! विद्याऽधीता बहुतरधनं दत्तमर्थिभ्य एव, . यात्रा पुण्या त्वपचितिरति ज्ञ्यान्भाजाम्कारि। . भक्तिः पूजाऽध्ययनममलम् सद्गुरूणां व्यधायि, मालाजापो यदि न हृदये भावना व्यर्थमेतत् पुण्योद्याने विमलसरसी शान्तिशर्माच्छवेदी, सध्यानाप्या शिवपुरकरी वाञ्छितार्थामरद्रुः । . चेत:शुद्धौ प्रबलसुतपः पापपङ्कोष्णरश्मिः, . भाद्रं सर्वं वितरति सतां भाविता भावनैका पापे पुण्ये तूभयफलदा भावनैका निदानम्, काले यस्मिन्मनुज इह वै भावनां यादृशीञ्च । सगाद् द्वेषात्तकसमफलं भावयत्यत्र सत्यम्, ग्रामोत्येवं शिवपदधिया सा जनैर्भावनीया ॥ 143 ॥ ॥ 144 // // 145 // 21 Page #271 -------------------------------------------------------------------------- ________________ मालिन्यपांसूत्करवारिधारं, ख्लाक्स्स्व्र्गेभ्म्हामृगेन्द्र्म्। मनोवनौको दृढशृङ्खलं शं विरागमेवाश्रय मुक्तिगेहम् ॥ 146 ॥ वैराग्यपूताध्वगतिङ्कुर्वन् ना, न पीड्यते क्लेशककण्टकाद्यैः । सुखद्रुमूलानि भजन् यथेच्छम्, पिबंश्च शान्तिजलमेति मोक्षम् 147 कर्मारिवाराचलशकशस्त्रम् mhaamhaamohtmodineshH| कषायदावानलवारिवाहो, विभाति वैराग्यपथोऽत्र चैकः ॥ 148 ॥ भिन्ते पुरा मोहमथोऽभिसङ्गं, सह स्वकीयैरनुमुञ्चतेऽसौ, प्रपञ्च एषोऽत्र मुधा समस्तो, धियेति वैराग्यमतिर्जहाति ॥ 149 ॥ त्यक्त्वाऽखिलं स्वात्मरतिः प्रशान्तः, प्रकाशते सूर्य इवान्धकारम् । विनाशयन् स्वात्मगभस्तिजालैरनादिकालस्थितिमोहराशिम् ॥ 150 ॥ राज्यं रजःपुञ्जनिभं विलोक्य, जहाति भोगान् विषमान् स्म्स्तान्। .. इमाः सुरामा भवबन्धनाय, नरोऽत्र मत्वा न च सज्जते वै ॥ 151 ॥ चेतोऽन्तरे यस्य विरक्तिभावः, फलन्ति तस्येह मनोरथा वै। क्रियाः समस्ताः सफलास्तदीयाः, परा गजस्नानमिवात्र बोध्या 152 जिनानां सुपूजा गुरूणामुपास्ति, या विश्ववर्गे सुपात्रेषु दान्म्। श्रुतालौ गुणेषु प्रभूतानुरागः, फलञ्चारुः चैतन्नरद्रोरमुष्याम् ॥ 153 ॥ पुरा सङ्गतिः साधुभिःसाधुचित्तै-विधेया धियाऽनुश्रुताभ्यासवृत्तिः । ततः सत्यपन्थाः सदा चादृतव्यस्ततस्तेन यायी भवेल्लब्धजन्मा 154 व्रतं साधुसत्कङ्गुरूणां निदेशं, विनम्रः सुशान्तः सदा पालयित्वा । धरण्यां शरण्याञ्चरन् शिक्षयेच्च, सुवाण्या जिनाज्ञा हृदा धारणीया 155 त्यागः श्लाघ्यो रमाणाङ्गुरुचरणनतिमौलिनाऽस्ये सुवाणी । कर्णाभ्यां शास्त्रतत्त्वं समधिगतमलं स्वच्छवृत्तिर्हदब्जे । चञ्चद्दोर्दण्डमध्ये विलसति नरता नेत्रयोर्देवमूर्तिदेहेनास्योपकारः सुप्रकृतिमहताम्मण्डनं रम्यमेतत् ॥ 156 ॥ 22 Page #272 -------------------------------------------------------------------------- ________________ // 157 // // 158 // // 159 // सत्सङ्गः साधुसङ्घः सुकृतपथमतिस्तत्त्वचिन्ता विवेकः, सारल्यं शिष्टवर्गे प्रशमरसगतिर्ज्ञानपीयूषलिप्सा । वैराग्यश्चेन्द्रियार्थैर्मननमनुदिनञ्चात्मनो रम्यवृत्तिर्येषाङ्केषां समेषाञ्चरणमिति भवेन्नो भवानाम्प्रपीडा सज्ज्ञानं ध्याननिष्ठा वचनमधुरता सत्यताऽदम्भताऽथ, शीलं सम्यक्त्वभावो मदनरिपुजयो मोहमायाविरागः । आमूलं हुं कषायक्षयकरणमतिः साधुता सच्चरित्रम्, येषामेतानि रत्नान्यनुदिनसविधे सन्ति रत्नैः परैः किम् प्रातः प्रातः pratidinamaghavAtavicchedahetorutthAyAya'ntridazapatibhizcintayettIrthanAtham / कर्तव्यं स्वन्तदनु चिनुयात् सद्धिया स्वात्मकोशे, कोऽहआता जनिरिह कुले कस्य मे किञ्च कार्यम् कार्यकार्यनिजहितकरं लोकतो नो विरुद्धम्, . मत्सिद्धान्तान् सुगतिकरणान् भावयेद्वै निजान्तः । एवङ्कुर्वञ्जन इह सुखं साधु मुक्त्वा च भोगान्, ओत्य श्रेयोऽनुभवति मुदा प्राप्तचारित्ररत्नः लब्ध्वा देहं विरचय सदा देवपूजाम्प्रशस्ताम्, . सव्यं शीलं विमलमनसा पालय त्वं शिवार्थी । . दानम्पात्रे कुरु नय मनो नीतिमार्ग खलांस्त्व, समक्रोधादिप्रबलरिपून् ज्ञानशस्त्रेण भिन्धि कारुण्यङ्कौ विदधत जनाः प्राणिषु स्वात्मबुद्ध्या, नो वाऽनिष्टङ्कुरुत मनसा स्वल्पमप्यत्र केषाम् । निन्द्यां निन्दां शिवतरुदवां नो कुरुध्वं विदध्वम्, देश भव्याः परहितमलं स्वात्मचिन्तान्तथान्तः . 23 ॥ 160 ॥ // 161 // // 162 // Page #273 -------------------------------------------------------------------------- ________________ सिद्धान्तानामिदमिह वचः सद्गुरूणाम्मुनीनां, ये स्वान्दोषान् गिरिवरसमान् नानुवीक्ष्यापरेषाम् । वीक्षन्ते हा खलु खलधियस्तन्तुभस्यापि तुल्यान्, ते वै मूढा जनिरपि हता श्वभ्रभाजां हि तेषाम् - ॥ 163 ॥ लाम्पट्यन्त्यज जीव जीव विषयेष्वाशूत्पथं मुञ्च च, गन्तुञ्चेन्मनसोऽभिलाष इहू ते श्रेयःपुरी दुर्लभाम् । उद्यानन्तरुपल्लवैरवचितन्नो वह्निना रक्ष्यते, तद्वद् विद्धि कषायमोहविषयों प्राप्यते सत्सुखम् ॥ 164 ॥ निर्विघ्ने पथि यान्पुमान् गतभयः प्राप्नोत्यभीष्टम्पदम्, विघ्नार्ते खलु शीर्यते प्रतिपदं व्याधूयमानः खलैः । सद्बुद्धिर्यदि चेत् सखे ! व्रज चलं शिष्टाध्वना त्वं सदा, नो चेदक्षमहारिहेतिसुहतो दुःखं त्वया प्राप्यते ॥ 165 ॥ प्रोत्तुङ्गचलशैखरेऽमरपुरे दिव्यर्द्धिसौख्यप्रदे, काष्ठान्ते गिरिकन्दराष्वथ बिले यत्राऽपि कुत्रापि वै। रे रे जीव प्रयाहि किञ्च प्रबलै! मुच्यसे कर्मभिः, तस्मात्त्वं तकमुक्तये भज विभुन्त्रैलोक्यनाथञ्जिनम् . ॥ 166 ॥ नाहङ्कस्य न मे निजार्थपटवो दारादयो बान्धवा, .. राज्यम्मा विषयाः कषायनिवहाः क्रोधादयो वैरिणः । सन्मार्गम्प्रतिजग्मुषः क्षतिकराः स्थूला इमे कण्टका, एतान्साधुविचारसूचिनिवहैर्निष्कास्य गच्छेप्सितम् ॥ 167 / / भ्रातर्भो ! भवपान्थ ! सज्जन ! सखे ! रे जीव ! शुद्धाशय! कौसङ्गं हर सङ्गमावृणु सताम्वृत्ति विरागाङ्कुरु । भोगान्मुञ्च गृहाण साधुचरितं ज्ञानश्रियञ्चार्जय, चित्ते चिन्तय तीर्थपं व्रज शिवन्त्यक्त्वाऽखिलं बन्धनम् ॥ 168 ॥ 24 Page #274 -------------------------------------------------------------------------- ________________ // 169 // दानन्दित्स चिकीर्ष सज्जनपथन्धित्सागमं स्वात्मनि, मा त्वन्धीप्स सुमित्स चान्तररिपून् पूजाम्प्रभोः सङ्कुरु । शीलं रक्ष मुमूक्ष मूढविषयान् पुण्यञ्चिचीषोत्तमम्, धर्म दिक्षु तितांस निर्मलगुणैः शीघ्रं शिवेच्छुर्यदि ध्यानकर्तुमघं खलन्दलयितुम्भोक्तुन्निजानुत्करान्, दोषान् दातुमपूर्वदानमवितुं शीलगुणानर्जितुम् । विद्यामभ्यसितुम्भवन्तनयितुं सत्सङ्गमासेवितुम्, मोहन्दारयितुम्मतिं न कुरुते यो ना पशुः हुं पशुः आलोच्य शास्त्रनिवहङ्कृपया गुरूणाम्, पंन्यासमुक्तिविमलेन हिताय पुंसाम् । दृब्धा च भावभरिता वरतत्त्वबोधतारिङ्गिणी गुणिजनैः सततं निपेया . ॥ 170 ॥ ॥ 171 // // 2 // श्रीविमलप्रणीता ॥prshnottrrtnmaalaa // प्रणिपत्य वर्धमानं प्रश्नोत्तररत्नमालिकां वक्ष्ये । नागनरामरवन्धं देवं देवाधिपं वीरम् कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनपटीयान् । कण्ठस्थितया विमलप्रश्नोत्तररत्नमालिकया . भगवन्किमुपादेयं गुरुवचनं हेयमपि च किमकार्यम् । को गुरुरधिगततत्त्वः सत्त्वहिताभ्युद्यतः सततम् त्वरितं किं कर्तव्यं विदुषा संसारसंततिच्छेदः । . किं मोक्षतरोर्बीजं सम्यग्ज्ञानं क्रियासहितम् किं पथ्यदनं धर्मः कः शुचिरिह यस्य मानसं शुद्धम् । कः पण्डितो विवेकी कि विषमवधीरिता गुरवः 25 ॥ 3 ॥ ॥ 4 // Page #275 -------------------------------------------------------------------------- ________________ // 6 // // 7 // किं संसारे सारं बहुशोऽपि विचिन्त्य्मान्मिद्मेव्। मनुजेषु दृष्टतत्त्वं स्वपरहितायोद्यतं जन्म मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः । का भववल्ली तृष्णा को वैरी नन्वनुद्योगः कस्माद्भयमिह मरणादन्धादपि को विशिष्यते रागी। कः शूरो यो ललनालोचनबाणैर्न च व्यथितः ॥ 8 ॥ पातुं कर्णाञ्जलिभिः किंममृतमिव बुध्यते सदुपदेशः । किं गुरुताया मूलं यदेतदप्रार्थनं नाम ' किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन । किं दारिद्यमसंतोष एव कि लाघवं याच्या ॥ 10 ॥ किं जीवितमनवद्यं किं.जाड्यं पाटवेऽप्यनभ्यासः । को जागति विवेकी.का निद्रा मूढता जन्तोः ॥ 11 ॥ नलिनीदलगतजललवतरलं किं यौवनं धनमथायुः । के शशधरकरनिकरानुकारिणः सज्जना एव ॥ 12 ॥ को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या । किं सत्यं भूतहितं किं प्रेयः प्राणिनामसवः . ॥ 13 ॥ किं दानमनाकावं किं मित्रं यन्निवर्तयति पापात् । कोऽलंकारः शीलं किं वाचां मण्डनं सत्यम् ॥ 14 ॥ किमनर्थफलं मानसमसंगतं का सुखावहा मैत्री । सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागः ॥ 15 ॥ कोऽन्धो योऽकार्यरतः को बधिरो यः श्रृणोति न हितानि । ' को मूको यः काले प्रियाणि वक्तुं न जानाति . ॥ 16 ॥ किं मरणं मूर्खत्वं किं चानय~ यदवसरे द्त्त्म्। . आ मरणात्किं शल्यं प्रच्छन्नं यत्कृतमकार्यम् ॥ 17 ॥ 266 Page #276 -------------------------------------------------------------------------- ________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने । अवधीरणा व कार्या खलपरयोषित्परधनेषु । काहर्निशमनुचिन्त्या संसारासारता न च प्र्म्दा। का प्रेयसी विधेया करुणा दाक्षिण्यमपि मैत्री कण्ठगतैरप्यसुभिः कस्यात्मा नो समर्प्यते जातु । मूर्खस्य वादस्य च गर्वस्य तथा कृतघ्नस्य कः पूज्यः सद्वृत्तः कमधनमाचक्षते चलितवृत्तम् । केन जितं जगदेतत्सत्यतितिक्षावता पुंसा कस्मै नमः सुरैरपि सुतरां क्रियते दयाप्रधानाय । कस्मादुद्विजितव्यं संसारारण्यतः सुधिया कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य । क स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय । विद्युद्विलसितचपलं किं दुर्जनसंगतं yuvtyshc। . कुलशैलनिष्प्रकम्पाः के कलिकालेऽपि सत्पुरुषाः किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्यमौदार्यम् । तनुतरवित्तस्य तथा प्रभविष्णोर्यत्सहिष्णुत्वम् चिन्तामणिरिव दुर्लभमिह किं कथयामि ननु चतुर्भद्रम् । किं तद्वदन्ति भूयो विधूततमसो विशेषेण दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शउईम् । त्यागसंहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् इति कण्ठगता विमला प्रश्नोत्तररत्नमालिका येषाम् । ते मुक्ताभरणा अपि विभान्ति विद्वत्समाजेषु रचिता सितपटगुरुणा विमला विमलेन र्त्न्मालेव्। प्रश्नोत्तरमालेयं कण्ठगता कं न भूषयति 200 ॥ 24 ॥ ॥ 25 // // 26 // // 27 // // 28 // // 29 // Page #277 -------------------------------------------------------------------------- ________________ // 4 // पण्डितसुधाभूषणगणिगुम्फिता ॥विद्व्द्गोस्स्त्थी ॥ येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न ध्र्म्ः। . ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥ 1 ॥ स्वरे शीर्षं जने मांसं, त्वचं च ब्रह्मचारिणे । शृङ्गं योगीश्वरे दद्या-न्मृगः स्त्रीषु सुलोचने ॥ 2 ॥ येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न ध्र्म्ः। ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण चरन्ति गावः ॥ 3 ॥ तृणमद्मि पयो धवलं, छगणं गेहस्य मण्डनं भ्व्ति। रोगापहारि च मूत्रं, पुच्छं सुरकोटिसम्भवस्थानम् येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण तृणानि मन्ये ॥ 5 ॥ गवि दुग्धं रणे ग्रीष्मे, वर्षाहेमन्तयोरपि । नृणां त्राणमहं यत् स्यां, तत्समत्वं कथं मम? ॥ 6 ॥ येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न ध्र्म्ः। ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण भवन्ति वृक्षाः ॥ 7 ॥ छायां कुर्मो वयं लोके, फल-पुष्पाणि द्द्म्हे। पक्षिणां सर्वदाऽऽधारो, गृहादीनां च हेतवः ॥ 8 ॥ येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण हि धूलिपुञ्जाः ॥ 9 ॥ कारयामि शिशून् क्रीडां, पङ्कनाशं करोमि c। मत्तोऽजनि रजःपर्व, लेखे क्षिप्तः फलप्रदः ॥ 10 ॥ येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण शुनः स्वरूपाः ॥ 11 ॥ 268 Page #278 -------------------------------------------------------------------------- ________________ स्वामिभक्तः सुचैतन्य स्वल्पनिद्रः स्दोद्य्मी। अल्पसन्तोषवान् शूरः, तत्तुल्यता कथं मम ? ॥ 12 ॥ येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण खराश्चरन्ति ॥ 13 ॥ शीतोष्णं नैव जानामि, भारं सर्वं वहामि च । तृणभक्षणसन्तुष्टः, सदापि प्रोज्ज्वलाननः ॥ 14 ॥ येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न ध्र्म्ः। ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण भवन्ति काकाः ॥ 15 ॥ प्रियं दूरगतं गेहं, प्राप्तं जानामि तत्क्षणात् । न विश्वसिमि कस्यापि, काले चाऽऽलयकारकः ॥ 16 ॥ येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण भवन्ति चोष्ट्राः ॥ 17 ॥ एकस्यां घटिकायां, योजनगामी सदा नृपतिमान्यः । / भारोद्वहनसमर्थः, कथं समो निर्गुणैः सार्द्धम् ॥ 18 ॥ येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न ध्र्म्ः। ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण च भस्मरूपाः ॥ 19 ॥ मूढकमध्ये क्षिप्ता, करोम्यहं सकलधान्यरक्षां द्राग्। मां वदन्ते मनुजाः, मुखशुद्धिकरी सुगन्धाढ्या ॥ 20 ॥ येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता जानाम्यहं नैव च कीदृशाः स्युः ॥ 21 ॥ 250 Page #279 -------------------------------------------------------------------------- ________________ श्रीशतार्थवृत्तिकारश्रीसोमप्रभाचार्यविरचिता ॥shRnggaarvairaagytrngginnii|| धर्मारामदवाग्निधूमलहरीलावण्यलीलाजुषस्, तन्वङ्ग्यायमितान्विलोक्य तदहो वालान्किमुत्कण्ठसे । व्यालान्दर्शनतोऽपि मुक्तिनगरप्रस्थानविघ्नक्षमान्, मत्वा दूरममून् विमुञ्च कुशलं यद्यात्मनो वाञ्छसि ॥ 1 ॥ ये केशा लसिताः सरोरुहदृशां चारित्रचन्द्रप्रभा - भ्रंशाम्भोदसहोदरास्तव सखे चेतश्चमत्कारिणः । क्लेशान्मूर्तिमतोऽवगम्य नियतं दूरेण तानुत्सृजे !चेत्कष्टपरम्परापरिचितः शोच्यां दशामेष्यसि ॥ 2 ॥ ये शुद्धबोधशशिखण्डनराहुचण्डाश्चित्तं हरन्ति तव वक्रकचाः kRshaaNgyaaH। ते निश्चितं sukRtamaya'vivekadehanirdAraNe ननु नवक्रकचाः स्फुर्न्ति॥3॥ अलंकृतं कुन्तलभारमस्या विलोक्य लोकः कुरुते प्रमोदम् । वैराग्यवीरच्छिदुरं दुरन्तममुं न किं पश्यसि कुन्तभारम् कस्तूरिकातिलकितं कुलिताष्टमीन्दु, चित्ते विचिन्तयसि सौख्यनिमित्तमेकम् वामध्रुवां यदलिकं तदहो, अलीकमित्याख्ययैव परया प्रवदन्ति रूपं न भूरियं पङ्कजलोचनायाश्चकास्ति शृङ्गाररसैकपात्रम् । भूः कित्वसौ साधुतरा प्रसूते निबन्धनं मोहविषद्रुमस्य नवकुवलयदामश्यामलान् दृष्टिपातान् कृतापरमदनाशान् विक्स्सिप्त्याय्ताक्स्सी। इति वहसि मुदं किं मोहराजप्रयुक्तान् प्रशमभटवधार्थं विद्ध्यमून् दृष्टिपातान् ॥ 4 ॥ ॥ 6 ॥ // 7 // 200 Page #280 -------------------------------------------------------------------------- ________________ // 8 // तस्याः कोपपदं यदाननमहोरात्रं स्मरनात्मनः संतापं वितनोषि काननमहो ज्ञात्वा सखे ! तत् त्यजेः । एतस्मिन् वसता मनोभवमहासर्पण दष्टः पुमान् का-कार्यविवेकशून्यहृदयः कस्को न संजायते? ॥ 8 ॥ साकारमालोक्य मुखं तरुण्याः किं मुग्धबुद्धे मुदमादधासि । इदं हि चित्तभ्रमनाटकस्य विचक्षणैरामुखमाचचक्षे ॥ 9 ॥ कामज्वरातुरमते तव सर्वदास्यं वामध्रुवां यदि कथञ्चिदवाप्तुमिच्छा । यत्नं विनाप्यखिलजन्मपरंपरासु तज्जातमेव भवतो ननु सर्वदास्यम् 10 तस्याः साधुरदं विलोक्य वदनं यः संश्रयत्यञ्जसा । मुक्त्वा मुक्तिपथं हहा ! प्रविशति भ्रान्त्या स दुर्गं वने । तच्चात्यन्तमचारुबद्धवसतिर्येनात्र रागादिभिश्चौरैर्धर्मधनापहारकरणात् कष्टं न किं प्राप्यते? ॥ 11 ॥ यियाससि भवोदधेर्यदि तटं तदेणीदृशामहीनमधरं धरं परिहरेः परं दूरतः । इहास्फलनतोऽन्यथा विशदवासनानौस्तव व्रजिष्यति विशीर्णतां न भविता ततो वाञ्छितम् ॥ 12 ॥ न भातीदं भ्रातः स्फुरदरुणरत्नौघकिरणप्रतानं तन्वङ्ग्यास्तरलतरलं कुण्डलयुगम् । दमं दुग्धं पुंसामिह विरहसंयोगदशयो- . . लच्छोकानङ्गज्वलनयुगिदं कुण्डयुगलम् ॥ 13 ॥ ताडकं सस्पृहं तस्याः पश्यन्मूढ परे भवे । नरो नरकपालेभ्य स्ताडं कं न सहिष्यते? ॥ 14 ॥ सारं गलं यमरविन्दविलोचनानामालोक्य चेतसि मुदं कलयन्ति मूढाः । हा निश्चितं रचितमुक्तिपुरप्रवेशव्याषेधमर्गलममुं न विचारयन्ति 15 271 Page #281 -------------------------------------------------------------------------- ________________ अलं प्राप्य स्पर्श कुचकलशयोः पङ्कजदृशां . परां प्रीति भ्रातः ! कलयसि सुधामग्न इव किम् ? अवस्कन्दं धर्मक्षितिपकटके दातुमनसा प्रयुक्तं जानीयाः कलुषवरटेन स्पशमिमम् ॥ 16 ॥ पीनोन्नतं स्तनतटं मृगलोचनाया आलोकसे नरहितं यदपूर्वमेतत् । मोहान्धकारनिकरक्षयकारणस्य विद्यास्तदस्ततटमेव विवेकभानोः ॥ 17 कन्दर्पद्विपकुम्भचारुणि कुचद्वन्द्वे मृगाक्ष्या मया न्यस्तो हस्त इति प्रमोदमदिरामाद्यन्मना मास्मभूः । किं त्वाजन्म यदर्जितं बहुविधामभ्यस्य कष्ट क्रियां . हस्तोऽयं सुकृतस्य तस्य सहसाऽदायीति संचिन्तयेः ॥ 18 ॥ कण्ठोपकण्ठे लुलितं विभावयेर्भुजं युवत्या भुजगं गराजितम् । एतस्य संस्पर्शवशादपि क्षणादशेषचैतन्यमुपैति संक्षयम् ॥ 19 ॥ कण्ठावसक्ते कुपिते नवाही वरं बहिःप्राणहरे प्रमोदः । विध्वस्तधर्मान्तरजीविते नुः स्त्रैणे न वाही विदुषां स युक्तः ॥ 20 ॥ कोयं विवेकस्तव यन्नतध्रुवां दोषावगूढ: प्रमदं विगाह्से। यतः स्मरातङ्कपरीतचेतसां किं सुन्दरासुन्दरयोविवेचनम् ॥ 21 ॥ हंहो विलोक्य परमं गदमङ्गनानामानन्दमुद्वहसि कि मदनान्धबुद्धे । सत्यं विवेकनिधनैकनिमित्तमेतन्मेधाविनो हि परमङ्गदमुद्गृणन्ति22 अयं जनो वलयभरं विलोकते मृगीदृशामधिभुजवल्लि बालिशः । न बुद्ध्यते सुकृतचमूं जिगीषतः समुद्यतं बलभरमेनमेनसः ॥ 23 ॥ ये दृक्पथे तव पतन्ति नितम्बिनीनां कान्ताः करा ज्द्दिम्प्ल्ल्व्न्प्र्वीन्नाः। नो वेत्सि तान् किमपवर्गपुरप्रयाणप्रत्यूहकारणतया करकानवश्यम् ॥ 24 नीव्याप्तमस्या हरिणेक्षणाया यं वीक्ष्य हारं हृदि हर्षमेषि । विवेकपङ्केरुहकाननस्य तमेव नीहारमुदाहरन्ति ॥ 25 ॥ 202 Page #282 -------------------------------------------------------------------------- ________________ विलोक्य किं सुन्दरमङ्गनोदरं करोषि मोहं मदनज्वरातुर । नो ईक्षसे दुर्गतिपातसंभवं भवान्तरे भाविनमङ्गनोदरम् ? ॥ 26 ॥ स्फूर्जन्मनोभवभुजङ्गमपाशनाभि नाभी कुरङ्गकदृशां दृशि यस्य लग्ना नाभीमयं जगदशेषमुदीक्षतेऽसौ यो यत्र रज्यति स तन्मयमेव pshyet॥27 जडोपयुक्तं जघनं मृगाक्ष्याः समीक्ष्य किं तोषभरं तनोषि । अमुं विशुद्धाध्यवसायहंसप्रवासहेतुं घनमेव विद्याः ॥ 28 ॥ नितम्बमुल्लासिततापनोदं दिदृक्षसे यत्कमलेक्षणानाम् । सर्वात्मनात्यन्तकटुं विदित्वा तं निम्बमेव त्यज दूरतोऽपि ॥ 29 ॥ नूनं नूपुरमेतदांयतदृशो रागादिविद्वेषिणां क्रीडार्थं पुरमित्यवेत्य न दृशाप्यालोकनीयं क्वचित् । येनास्मिन्मुखमात्रचङ्गिमगुणैराकृष्य तैरुल्बणै- . बंद्धस्य प्रसभं चिरादपि सखे ! मुक्तिर्भवित्री न ते ॥ 30 ॥ या स्त्रीति नाम्ना बिभृते शमादौ शस्त्री प्रबुद्धैरवबुध्यतां सा। एनां पुरस्कृत्य जगत्यनङ्गभटो यतः पुण्यभटं भिनत्ति ॥ 31 ॥ येयं वधूरवसिता हृदये प्रमोद-संपादनव्यतिकरैकनिबन्धनं ते । सा दुर्गदुर्गतिपथेन जगन्निनीषो-धूरव मन्मथरथस्य विभावनीया 32 प्रीतिं तन्वन्त्यनलसदृशो यास्तरुण्यस्तवैता देहद्युत्या कनकनिभया द्योतिताशा विवेकिन् ! सत्यं तासामनलसदृशां संयमारामराज्यं । मा भूः पार्श्वेऽप्यसि यदि शिवावाप्तये बद्धबुद्धिः ॥ 33 ॥ क इह विषयभोगं पुण्यकर्मायशून्यं स्पृहयति विषभोगं भावयेस्तत्त्वतस्तम् । स्मरति न करणीयं मूर्छितो येन जन्तुः पतति कुगतिगर्ते नेक्षते मोक्षमार्गम् ॥ 34 ॥ 203 Page #283 -------------------------------------------------------------------------- ________________ सखे सुखं वैषयिकं यदेत-दाभासते त्न्न्र्कान्त्म्न्त्ः। सत्यं तदुत्सर्पदघप्रबन्धनिबन्धनत्वान्नरकान्तमेव ॥ 35 ॥ स्मरक्रीडावाप्यां वदनकमले पक्ष्मलदृशां दृढासक्तिर्येषामधरमधुपानं विदधताम् । अदूरस्था बन्धव्यसनघटना क्लेशमहती . विमुग्धानां तेषामिह मधुकराणामिव नृणाम् .. ॥ 36 ॥ सखे सन्तोषाम्भः पिब चपलतामुत्सृज निजां , . शमारामे कामं विरचय रुचि चित्तहरिण ! हरन्त्येतास्तृष्णां न युवतिनितम्बस्थलभुवो विमुक्ता नीरागैर्विषमशरसम्पातविषमाः . ॥ 37 ॥ चेतश्चापलमाकलय्य कुटिलाकारां कुरङ्गीदृशो दृष्ट्वा कुन्तलराजिमं जनघनश्यामां किमुत्ताम्यसि ? धर्मध्यानमहानिधानमधुना स्वीकर्तुकामस्य मे प्रत्यूहार्थमुपस्थितेयमुरगश्रेणीति संचिन्तयेः ॥ 38 ॥ यातुं यद्यनुरुच्यते शिवपुरी रामानितम्बस्थली मुञ्चेर्दूरमिमामनङ्गकलभक्रीडाविहारोचिताम् । नो चेद्यौवनचण्डवातविततव्यामोहधूलीकणक्लाम्यदृष्टिरदृष्टशाश्वतपथः प्राप्नोषि जन्माटवीम् ॥ 39 ॥ शमधनमुपहर्तुं कामचौरप्रचारं विरचयति निकामं कामिनी यामिनीयम् सपदि विदधती या मोहनिद्रासमुद्रां जनयति जनमन्तः सर्वचैतन्यशून्यम् मृगेक्षणा नूनमसावसीमा भीमाटवी बुद्धिम्ताम्तीत्या। यद्बाहुवल्लीभिरनङ्गभिल्लो बवा नरान् लम्भयते न मुक्तिम्॥ 41 ॥ ॥ 40 ॥ 204 Page #284 -------------------------------------------------------------------------- ________________ इयं वारंवारं द्युतितुलितरोलम्बवलयं न वक्रं भ्रूचक्रं चलयति मृगाक्षी मम पुरः । कुधीकारागारापसरणमति मां स्खलयितुं प्रपञ्चत्पञ्चेषोर्वहति निबिडं लोहनिगडम् ॥ 42 ॥ यामोऽन्यत्र द्रुततरमितो मित्र यत्कण्ठपीठे नायं हारश्चकितहरिणीलोचनायाश्चकास्ति । नाभीरन्धे विहितवसतिर्योऽस्ति कन्दर्पसर्प स्तन्मुक्तोऽयं स्फुरति रुचिर: किन्तु निर्मोकपट्टः ॥ 43 ॥ यः कामकामलविलुप्तविवेकचक्षुः स्वर्गाऽपवर्गपुरमार्गमवीक्षमाणः । ज्ञानाञ्जनं प्रति निरादरतामुपैति भ्रातः पतिष्यति स भीमभवान्धकूपे 44 भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी तदानीं मा कार्षीविषयविषवृक्षेषु वसतिम् । यतश्छायाप्येषां प्रथयति महामोहमचिरा- . दयं जन्तुर्यस्मात् पदमपि न गन्तुं प्रभवति . ॥ 45 ॥ सोमप्रभा चार्यमभा च यन्न पुंसां तम:पङ्कमपाकरोति । तदप्यमुष्मिन्नुपदेशलेशे निशम्यमानेऽनिशमेति नाशम् ॥ 46 ॥ ॥ 45 // श्री धर्मघोषसूरिकृतः - ॥ऋस्सिम्न्न्द्द्ल्स्त्व्ः ॥ भत्तिभरनमिरसुरवरकिरीडमणिपंतिकंतिकयसोहे । उसभाइजिणवरिंदाणं पायपंकेरुहे णमिमो निज्जियपरीसहचमुं संभग्गुवसग्गवग्गरिउपसरं । संपत्तकेवलसिरिं सिरिवीरजिणेसरं वंदे ॥ 1 ॥ ॥ 2 ॥ 275 Page #285 -------------------------------------------------------------------------- ________________ // 6 // निम्मवियबारसंगे निहयाणंगे vimukkbhvsNge। करुणामयजलनिहिणो नमामि गणहारिणो सव्वे भरहमहारायरिसिं गिहवेसुप्पननाणवररयणं । दसहिं सहस्सेहि समं निक्खंतं वंदिमो सिरसा ॥ 4 ॥ हत्थिविलग्गस्स न केवलं ति सोऊण वरिसपडिमंते । पयपउमसमुप्पाडियनाणवरो जयौ बाहुबली ॥ 5 ॥ तं जायमौज्झाए तक्खसिलाविसयसंधिपव्वैयं वंदे बाहुबलिरिसिं निव्वुयमट्ठावए सेले ' / pr01॥ सुरवइणा अहिसित्ता भरहपए अद्ध्भ्र्ह्व्र्फुण्न्नो। आइच्चजसप्पमुहा अट्ठ वि सासयसुहं पत्ता अन्ने वि पुहैवैणो उसहस्स पउप्पए अस्ण्खिज्जा। जाव जियसत्तुराया अजियजिणपिया समुप्पन्नो ॥ 7 ॥ उज्जित्तु रज्जलच्छिं पव्वैया के वि सिवपुरं पत्ता सव्वट्ठविमाणवरे अवरे ते वंदिमो सव्वे तणमिव भरहपहुत्तं चैत्तु नरवैसहस्सपरियरिए । निक्खंते नरनाहे नमामि नव सगरपामुक्खे ॥ 9 ॥ सरूवहाणिं सुणिऊण मायादियाणणाओ य सणंकुमारो । छक्खंडसामित्तमुविक्ख दिक्खं गिण्हित्तु पत्तो स स्न्न्ण्कुमारे॥ pra0 2 ॥ वाससयसत्त सहिया लद्धिसमिद्धेण वेयणा जेण । उग्गाणं रोगाणं तं नमिमो मुणिवरं निच्चं ॥ pra0 3 ॥ विमलजिणेसरतित्थे थेराणं अंतियम्मि प्व्विओ। चौदसपुव्वी पत्तो महाबलो पंचमे कप्पे ॥ 10 ॥ तत्तो चैत्तु जाओ वाणियगामे सुदंसणो सित्त्त्थी। वीरसयासे पुणरवि चौदसपुव्वी गओ सिद्धि ॥ 11 ॥ 206 ॥ 8 // Page #286 -------------------------------------------------------------------------- ________________ पयरयमिव रज्जसिर उज्झिय गहियव्वए अच्ल्प्मुहे। अट्ठ वि बलदेवरिसी थुणामि निव्वाणमणुपत्ते ॥ 12 ॥ जेणुग्गतवं तत्तं अवराहं दट्ट निययरूवस्स । तुंगियगिरिवरसिहरे सो राममहामुणी जयौ ॥ 13 ॥ रामो तवप्पभावा सुपत्तदाणाउ झत्ति र्ह्कारो। अणुमोयणाउ हरिणो संपत्ता बंभलोगम्मि ॥ 14 ॥ इक्खागुरायवसहो पडिबुद्धी नाम कोसलासामी । तह नेया अंगाए चंदच्छाए निरुवमाए ॥ 15 ॥ संखो कासीराया कुणालदेसाहिवो तहा रुप्पी। कुरुवै अदीणसत्तू पंचालपहू य जियसत्तू ॥ 16 ॥ संजायजाइसरणा पव्वैया छप्पि मल्लिजिणपासे । चौदसपुव्वी एए जयंतु अपुणब्भवं पत्ता ॥ 17 ॥ सद्धि वाससयाइं जेप छद्रुण भाविओ अप्पा । बहुविहलद्धिसमिद्धं विण्डं वंदामि अणगारं ॥ pr04॥ जो तित्थस्स पभावणमकासि वेउव्विदेहलद्धीए । तं विण्डं गयतिण्हं नमामि पत्तं सिवपुरम्मि ॥ 18 ॥ एगूणे पंचसए खंदगसीसाण कुंभकारकडे । पालयकयौवसग्गे पत्ते पणमामि अपवग्गे ॥ 19 ॥ दगुण अन्नतित्थियपराभवं भवभयाउ निविन्न्न्नो। नेगमाट्ठसहस्सेण परिवुडो कत्तिओ सेट्ठी ॥ 20 ॥ पव्वइओ मुणिसुव्वयसामिसगासम्मि बारसंगविऊ । बारससमपरियाओ सोहम्मे सुरवई जाओ ॥ 21 ॥ मुग्गिल्लगिरिम्मि सुकोसलेश व्ग्धीकोव्स्ग्गेन्न्। . पत्तं परमं ठाणं कित्तिधरेण वि वरं नाणं ॥ 22 ॥ 277 Page #287 -------------------------------------------------------------------------- ________________ // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // काउं गुणरयणतवं अट्ठ वि अक्खोभ्साग्र्प्प्मुहा। वहिसुया संपत्ता सिद्धि एक्कारसंगधरा तं वंदे रहनेमि चौरो वच्छरसयाइं जस्स गिहे जो वरिसं छउमत्थो पंचसए केवली जाओ जालिमयालिउवयालि पुरिससेणे य वारिसेणे y। . पज्जुन्नसंबाणिरुद्धसच्चनेमी.य दढनेमी पन्नासं पन्नासं भज्जाओ चंइय बार्स्ण्ग्ध्रा। सोलससमपरियाया सिद्धा सत्तुंजए दस वि बत्तीसपुरंधिवई देवैपुत्ता अणीयजसपमुहा । छप्पि य नेमिसुसीसा चौदसपुव्वी गया सिद्धि वंदामि नेमिसीसं वयदिणगहिएगराइवरपडिमं । सोमिलकयौवसग्गं गयसुकुमालं सिवं पत्तं । जो गेविज्जाउ चुओ आयाओ जौकुले विसाल्म्मि। तं देवईअवच्चं गयसुकुमालं नमंसामि जो वासुदेवपुरओ पसंसिओ दुक्करं करेइ त्ति। सिरिनेमिजिणवरेणं तं ढंढणरिसिं नमसामि इब्भकुलबालियाओ सुपरिचत्ताओ जेण ब्त्तीस्ण्। जस्स य निक्खमणमहं दसारकुलनंदणो कासी जो पुरिससहस्सजुओ पव्वइओ नेमिपाय्मूल्म्मि। सो थावच्चापुत्तो चौदसपुव्वी सिवं पत्तो सहस्सजुओ तस्सीसो चौदसपुव्वी सुओगओ सिद्धि । इक्कारसंगिसुयसीससेलओ तह सपंचसओ जो य परक्कमै तवं छिनं लूहं च देह्म्ग्न्न्ण्तो। .. सिद्ध विहुयरयमलं सेलगपुत्तं तयं वंदे ॥ pr05॥ . ॥ 29 // // 30 // // 31 // // 32 // // pra0 6 // 218 Page #288 -------------------------------------------------------------------------- ________________ // pra07|| // pr08|| // pra0 9 // // 33 // // 34 // // 35 // असुरसुरपन्नगिंदा जंता पडिमागयं नमसंति । उज्जिंतसेलसिंहरे तं सिरसा सारणं वन्दे बारस भिक्खूपडिमा jeNa'NucinnA महाणुभावेणं । वाससया नियमेणं अट्ठमछट्ठाइं जो कासी तं खवियपेमदोसं वंदे जरमरणसोगमुत्तिनं । औलसुहसागरगयं निव्वाणमणुत्तरं पत्तं सुच्चा जिणिदवयणं सच्चं सोयं ति पणिओ ह्रिन्ना। किं सच्चं ति पवुत्तो चिंतंतो जायजाइसरो संबुद्धो जो पढमं अज्झयणं सच्चमेव प्न्न्वि। कच्छुलनारयरिसिं तं वंदे सुगैमणुपत्तं नारयरिसिपामुक्खे वीसं सिरिनेमिनाह्तित्थ्म्मि। पन्नरस पासतित्थे दस सिरिवीरस्स तित्थम्मि पत्तेयबुद्धसाहू नमिमो जे भासिउं सिवं पत्ता । पणयालीसं इसिभासियाई अज्झयणपवराई पहरिज्जंतो दुज्जोहणेण तह पंडवेहि थुव्व्ण्तो। समसत्तुमित्तभावो दमदंतमहारिसी जयौ जलणाउ नेमिसीसो त्ति भणंतो जंभएहिं उक्खित्तो। सिरिकुज्जवारयमुणी रामसुओ जयौ सिद्धिगओ पंच वि निवपंडुसुया चौदसपुव्वी जुहिट्ठिलप्पमुहा । दोमासियेसंलेहणपुव्वं सित्तुंजए सिद्धा पडिबोहिअ पएसि केसि वंदामि गोयमसमीवे । वियलियसंसयवग्गं अंगीकयचरमजिणमग्गं कालियपुत्ते मेहलिथेरे आणंदरक्खिए तइए । कासव एए चौरो पासावच्चीय मुणिपवरा 209 ॥ 36 ॥ ॥ 37 // // 38 // // 39 // // 40 // // 41 // Page #289 -------------------------------------------------------------------------- ________________ // 42 // // pra0 10 // // pra0 12 // // pra0 12 // // 43 // // 44 // अकहिंसु तुंगियाए सरागतव-संजमेहि समणा वि । कम्मावसेसपडिबंधओ य देवा हविज्जति जंतंतपंचरत्तं पाओवगयं तु खायै सियाली । मुग्गिल्लसेलसिहरे वंदे कालासवेसरिसिं धम्मे दढसन्नाहो जो निच्चं मंदरो इव अक्ण्पो। इहलोगनिप्पिवासो परलोगगवेसओ धीरो जो सोमेण जमेण य वरुणेण वेसमणेण य महप्पा । मुग्गिल्लसेलसिहरे नमंसिओ तं नमंसामि कालासवेसियसुओ आया सामाइय त्ति थेरान्न्ण्। वयणं सौं पडिवन्नपंचजामो गओ सिद्धि पुक्खलवईइ विजए सामी पुंडरिगिणीइ न्य्रीए। दढुण कंडरीयस्स कम्मदुव्विलसियं घोरं सिरिपुंडरीयराया निक्खंतो काउं निम्मलं चरणं । थोवेण वि कालेणं संपत्तो जयौ सव्वढे वीरजिणपुव्वपियरो देवाणंदा य उसभदत्तो y। इक्कारसंगविउणो होऊणं सिवसुहं पत्ता संबुद्धो दगुणं रिद्धि वसहस्स जो अरिद्धिं च । सो करकण्डू राया कलिंगजणवयवई जयौ पंचालदेसाहिवो पूअमपूअं च इंदकेउस्स । दटुं विरत्तकामो पव्वइओ दोमुहनरिंदो सुच्चा बहूण सदं वलयाणमसद्दयं च एग्स्स्। बुद्धो विदेहसामी सक्केण परिक्खिओ य नमी उप्फुल्लपल्लवं विगयपल्लवं तह य दटुं चूय्त्रूं। गंधारण्यवसहो पडिवन्नो नग्गई मग्गं ॥ 45 ॥ ॥ 46 // // 47 // // 48 // // 49 // // 50 // 280 Page #290 -------------------------------------------------------------------------- ________________ नयरम्मि खीपैटे चौरो वि परुप्परं समुल्लावं । अकरिंसु तत्थ जाओ जक्खो भत्तीइ चउवयणो ॥ 51 ॥ पुप्फुत्तराउ चवणं पव्वज्जा तह य तेसिं समकालं । पत्तेयबुद्धकेवलिसिद्धिगया एगसमएणं वीरजिणकहियसत्तमपुढवी-सव्वट्ठसिद्धगइजोग्गो । नंदौ पसन्नचंदो तक्कालं केवलं पत्तो पिउतावसौवगरणं पमज्जयंतस्स केवलं नाणं । उप्पन्नं जस्स जए वक्कलचीरिस्स तस्स नमो ॥ 54 ॥ जं चेव य जाणामि तं चेव न व त्ति भणिय प्व्विओ। ऐमुत्तरिसी सिरिवीरांतिए चरमदेहधरो ॥ 55 ॥ कुमरं सत्थाहवहुं मंति मिठं च जो उ पव्वावे संबुद्धो गीईए तं वंदे खुड्गकुमारं . ॥ 56 ॥ धन्नो सो लोहिच्चो खंतिखमो पवरलोहसरिवण्णो । जस्स जिणो पत्ताओ इच्छइ पाणीहि भुत्तुं जे ॥ 57 ॥ जोऽसेसकम्मवल्लिं अट्ठविहं छिदिउं निरवसेसं । सिद्धिवसहिमुवगओ तमहं लोहं नमसामि ॥ pra0 13 ॥ जेणेगराइआए दंसमसं अहियासिया उव्स्ग्गा। वोसट्टचत्तदेहं तमहं वन्दे समणभदं । ॥ pra0 14 ॥ भोगेसु अरज्जंतो धम्मं सोऊण वद्धमाणस्स । सो समणो पव्वइओ सुपइट्ठरिसिं नमसामि ॥ pra0 15 ॥ जो वागरिओ वीरेण सिंहनिक्कीलिए तवोकम्मे । ओसप्पिणीए भरहे अपच्छिमो स त्ति तं वन्दे ॥ pra0 16 ॥ धण-कणय-रयणपौरो जेणं संसारवासभीएणं । मुक्को कुटुंबवासो तं सिरसा सुव्वयं वंदे ॥ pra0 17 ॥ . 281 Page #291 -------------------------------------------------------------------------- ________________ // pra0 18 // . // pra0 19 // // 58 // // 59 // . // 60 // // 61 // जेण कयं सामन्नं छम्मासे झाण-संजमरएणं । . तं मुणिमुदारकित्तिं गोभद्दरिसिं नमसामि वारत्तपुरे जायं सोहम्मवडिंसया चैत्ताणं । सिद्धि विहुयरयमलं वारत्तरिसिं नमसामि छट्टेणं छम्मासे सहित्तु अक्कोसतालणाईणि । अज्जुणमालागारो खवित्तु परिणिव्वुओ कम्मे माहणमहिलं सपैं सगब्ममवि छित्तु पत्तवेरग्गो । घोरागारं च तवं काउं सिद्धो दढप्पहारी , जाइसरं राजसुयं खंतिजुयं कूरगड्डुयं vNde। . cauro vi तहा खवगे पंच वि सिवमयलमणुपत्ते कोडिन्न-दिन-सेवालनामए pNcpNcsyklie। पडिबुद्धे गोयमदंसणेण पणमामि सिद्धे य' एगस्स खीरभोयणहेऊ नाणुप्पया मुणेयव्वा । बीयस्स य परिसाए दिट्ठाए जिणम्मि तैयस्स . विप्परिवडियविभंगो संबुद्धो वीर्नाह्व्य्न्नेन्न्ण्। . सिवरायरिसी एक्कारसंगवी जयौ सिद्धिगओ चउसट्ठिकरिसहस्सा चउसट्ठिसाट्ठदंताट्ठसिरा । दंते य एगमेगे पुक्खरिणीओ य अट्ठ अट्ठ लक्खपत्ताई तासु पउमाई हुंति पत्तेयं । पत्ते पत्ते बत्तीसबद्धनाडयविही दिव्वो एगेग कण्णियाए पासायवडिसओ य पइपउमं । अग्गमहिसीहि सद्धिं उवगिज्जते तहिं सक्के एयारिसइड्डीए विलग्गमेरावणम्मि दट्ट हरिं । राया दसन्नभद्दो निक्खंतो पुण्णसपइण्णो 282 ॥ 62 ॥ ॥ 63 // // 64 // // 65 // // 66 // __ // 67 // Page #292 -------------------------------------------------------------------------- ________________ // 68 // // pra0 20 // ||pr0 21 // // 69 // // 70 // // pr022|| नवपुव्वी जो कुंचगमवराहिणमवि दयाइ नाइक्खे । तं नियजियनिरविक्खं नमामि मेयज्जमंतगडं रायगिहम्मि पुरवरे समुदाणट्ठा कयाइ हिण्द्द्ण्तो। संपत्तो तस्स घरे सुवनगारस्स पावस्स निप्फेडियाणि दुन्नि वि सीसावेढेण जस्स अच्छीन्नि। न य संजमाउ चलिओ मेयज्जो मंदरगिरि व्व अभिरूढो वंसग्गे मुणिपवरे दट्ठ केवलं पत्तो । जो गिहिवेसधरो वि हु तमिलापुत्तं नमसामि उवसम-विवेय-संवरपयचिंतणवज्जदलियपावगिरी । सोढुवसग्गो पत्तो चिलाइपुत्तो सहस्सारे चालणगं पिव भयवं समंतओ जो कओ य कीडीहिं । घोरं सरीरविअणं तह वि हु अहियासए धीरो अड्डाइज्जेहिं राइदिएहिं पत्तं चिलाइपुत्तेन्न्। .. देविदामरभवणं अच्छरगणसंकुलं रम्मं . दट्ठण समणमणहं सरित्तु जाइं य भ्व्विर्त्त्म्न्नो। अणुचरिउं मियचरियं मुखं पत्तो मियापुत्तो सुच्चा बहुपिडिय एगपिंडिओ दद्रुमिच्छइ तुमं ति । जाई सरित्तु बुद्धो सिद्धो तह इंदनागमणी अम्हाणमणाउट्टी जावज्जीवं ति सौं मुणिवयणं । चितंतो धम्मरुई जाओ पत्तेयबुद्धजई पुक्खलवईइ पुंडरिगिणीइ राया अहेसि महपउमो । चौदसपुवी संलेहणाइ पत्तो महासुक्के तत्तो तेयलिपुत्तो वयणेणं पुट्टिलाइ जाइसरो । केवलनाणी भासइ तेयलिनामं सुअज्झयणं 283 ॥ pra0 23 // // 71 // // 72 // // 73 // // 74 // // 75 // Page #293 -------------------------------------------------------------------------- ________________ // 80 // जियसत्तू पडिबुद्धो सुबुद्धिवयणेण उद्ग्नाय्म्मि॥ ते दो वि समणवसहा सिद्धा इक्कारसंगधरा ॥ 76 ॥ उववन्नो जोऽणज्जेसु दट्ठमुसभस्स समजडं पडिमं । पव्वइओ जेण पुणो चरणावरणे उइन्नम्मि ॥ 77 ॥ अप्पा विमोइउ भावबंधणा दव्वबंधणाउ क्री। लद्धजओ परतित्थिसु सो अद्दरिसी सिवं पत्तो ॥ 78 ॥ न दुक्करं वारणपासमोयणं गजस्स मत्तस्स वणम्मि रायं । जहा उ चत्ता वलिएण तंतुणा तं दुक्करं मे पडिहाइ मोयणं ॥ 79 ॥ नालंदाए अद्ध्तेर्स्कुल्कोद्दिक्य्निवासाए। पुच्छिय गोयमसामी सावयवयपच्चक्खाणविहिं जो चरमजिणसमीवे पडिवन्नो पंचजामियं धम्मं । पेढालपुत्तमुदयं तं वंदे मुणियसयलनयं ॥ 81 ॥ आसी सुरसादिव्वा सीलं रूवं ca jassa jypyddN| तं निक्खं वंदे सिद्धि पत्तं सुजायरिसिं . ॥ 82 ॥ गिहिणो वि सीलकणयं निव्वडियं जस्स वसणकसवट्टे । तं नमिमो सिवपत्तं सुदंसणरिसिं महासत्तं ॥ 83 ॥ खंतिखमं उग्गतवं दुक्करतवतेयनाणसंपन्नं । किन्नरगणेहिं महियं सुदंसणरिसिं महासत्तं ॥ pra0 24 ॥ जीवाणुववाय-पवेसणाइ पुच्छित्तु वीरजिणपासे । गिण्हित्तु पंचजामं गंगेओ जयौ सिद्धिगओ एक्कारसंगधारी सीसो वीरस्स मासिएण गो। सोहम्मे जिणपालियनामा सिज्झिस्सइ विदेहे ॥ 85 ॥ तीयद्धाए चंपाए सोमपत्तीइ जस्स कडुतुंबं । दाउं नागसिरीए उवज्जिओऽणंतसंसारो ॥ 86 ॥ ॥ 84 // 284 Page #294 -------------------------------------------------------------------------- ________________ // 87 // // 88 // // 89 // // 90 // // 91 // // 92 // सो धम्मघोससीसो भुच्चा मासखमणपारणए । धम्मरुई संपत्तो विमाणपवरम्मि सव्वढे पालिय मंसनियत्तिं विज्जेहिं पणिओ vi gelanne । pavvaio सिद्धिपुरं संपत्तो जयौ जिणदेवो दोमासकणयकज्जं कोडीए वि हु न निट्ठियं जस्स । छम्मासे छउमत्थो विहरिय जो केवली जाओ बलभद्दप्पमुहाणं इक्कडदासाणं पंच य सयाई । जेण पडिबोहियाइं तं कपिलमहारिसिं वंदे दगुण तवोरिद्धि पडिबुद्धा माहणा पउट्ठा वि । जस्साइसेसनिहिणो हरिएसबलं तयं नमिमो पलिओवमाई चौरो भोए भोत्तूण पुम्गुम्म्म्मि.| छप्पि य पुव्ववयंसा इसुयारपुरे समुप्पन्ना इसुयारो पुहैवई देवी कमलावई य तस्सेव । भिगुनामा य पुरोहिय पवरी भज्जा जसा तस्स दुन्नि य पुरोहियसुया ते जाया बोंहिकारणं तेसि । सव्वे ते पव्वइउं पत्ता अयरामरं ठाणं खत्तियमुणिणा कहियाइं जस्स चत्तारि स्म्व्स्र्न्नाई। तह पुव्वपुरिसचरियाई संजओ सो गओ सिद्धि सेणियपुरओ जेणं परूवियं अप्पणो अणाहत्तं । तं वंदे हयमोहं अमोहचरियं नियंठमुर्णि वझं नीणिज्जंतं दटुं विरत्तो भवाउ nikkhNto। निव्वाणं संपत्तो समुद्दपालो महासत्तो जयघोसेणं पडिबोहिऊण पव्वाविओ विज्य्घोसो। कासवगुत्ता ते दो वि समणसीहा गया सिद्धि 285 ॥ 93 ॥ ॥ 94 // // 95 // // 96 // // 97 // // 98 // Page #295 -------------------------------------------------------------------------- ________________ जायं पयागतित्थं देवेहि कयाइ जस्स म्हिमाए। गंगाए अंतगडं तं वंदे अनियापुत्तं ॥ 99 ॥ गुट्ठीभत्ते मासस्स पारणए रोहिणीइ कडुतुंबं । दिन्नं दयाइ भुत्तं धम्मरुई मुत्तिमणुपत्तो ॥ 10 ॥ उज्जुय अंगे पत्तेयबुद्धे रुद्दे य कोसियज्जे y। उज्झाए तब्भज्जा जयंति चौरो वि सिद्धाइं ॥ 101 ॥ भवियव्वं भो खलु सव्वकामविरएण एयमज्झयणं । भासित्तु देविलासुयरायरिसी सिवसुहं पत्तो ॥ 102 ॥ दोरयणिपमाणतणू जहन्नौगाहणाए जो सिद्धो । तमहं तिगुत्तिगुत्तं कुम्मापुत्तं नमसामि ॥ 103 ॥ जो सासयसुहहेऊ जाओ गुरुणो वि uvsmshaao। तं चंडरुद्दसीसं वंदे सेहं पि वरनाणि ॥ 104 ॥ बत्तीसं जुवैवई जो कायंदीपुरीइ प्व्विओ। छठुस्स सया पारणमुंज्झियमायंबिलं जस्स ॥ 105 ॥ वीरपसंसियतव-रूव-लच्छि न्व्मास्सुक्य्प्रियाओ। सो धन्नो सव्वढे पत्तो इक्कारसंगविऊ . ॥ pra0 25 ॥ सो जयौ सीयलसूरी केवलनाणीण भाय्न्निज्जान्न्ण्। दितेण भाववंदणमुवज्जियं केवलं जेणं - ॥ 106 ॥ पियदंसणो मुणीण वि जो मुणिदाणप्पभावओ जाओ। वीरसुसीसो पत्तो मासं संलिहिय सोहम्मे ॥ 107 ॥ माणुस्सं सामन्नं च पप्प कप्पे स्न्न्ण्कुमार्म्मि। उववज्जिस्सइ एवं बंभे सुक्के य आणयए .. ॥ 108 ॥ आरणए सव्वढे तत्तो सिज्झिस्सई विदेहेसु । तमहं सुबाहुसाहुं नमामि इक्कारसंगधरं ॥ 109 ॥ 286 Page #296 -------------------------------------------------------------------------- ________________ // 110 // // 111 // // 113 // // 114 // // 115 // अन्ने वि भद्दनंदिप्पमुहा नव निवकुमारमुणिवसहा । संपत्तसुहविवागा सुबाहुगमएण नायव्वा लोए व अलोए वा पुव्विं एमाइ पुच्छिओ वीरो । रोहा सासयभावाण नाणुपुब्वि त्ति अकहिंसु संते व असंते वा लोए इच्चाइ पिंगलगमुणिणा । पुट्ठो निव्वागरणो वीरसयासम्मि पव्वइओ एक्कारसंगधारी गोयमसामिस्स puvvsNgio। बारसवासे बारस पडिमाओ तवं च गुणरयणं फासित्तु अच्चुएं जो मासं पाउवगमेणं संपत्तो । सिज्झिस्सई य विदेहे तं खंदयमुणिवरं वंदे चरमजिणसीसतीसगमुणी तवं छ्त्त्त्थ्म्त्त्त्थ्व्रिसाई। . काउं मासं संलिहिय सक्कसामाणिओ जाओ कुरुदत्तसुओ छ्म्मास्म्त्त्त्थ्माय्व्न्न्पार्न्नायाम्ण्। काउं ईसाणसमो जाओ संलिहिय मासद्धं टुट्ठममासो अद्धमासो वासाइं अट्ठ छम्मासा । तीसगकुरुदत्ताणं तवभत्तपरिण्णपरियाओ . पव्वइओ जो मायासमन्निओ वीर्पाय्मूल्म्मि। सो अभयकुमारमुणी पत्तो विजयं वरविमाणं रायवरकन्नगाओ अवगण्णिय अट्ठ गहियपव्वज्जो । पुव्वभवकहणपुव्वं वीरेण थिरीकओ धम्मे भिक्खुपडिमाउ बारस काउं गुणरयणवच्छरं च त्वो। पत्तो मेघकुमारो विजए इक्कारसंगधरो वेसावासे वासं कुणमाणो जयौ न्ण्दिसेन्न्मुन्नी। दस दस दिवसे दिवसे पुरिसे पडिबोहिऊण बलै ॥ 116 ॥ ॥ 117 // // 118 // // 119 // // 120 // // pra0 26 // 287 Page #297 -------------------------------------------------------------------------- ________________ / // 123 // सामिस्स वयं सीस त्ति चत्तवेरा सुरीइ साहरिया । सेयणए रयणाए उववन्ने हल्ल य विहल्ला ॥ 121 ॥ कयगुणरयणा इक्कारसंगिणो सोलबारवरिसवया । हल्ल जयंते पत्तो अवरो अवराइयविमाणे ॥ 122 ॥ धम्मायरियाणुराएण चत्तजीयं पडीचीणजाणवयं । सव्वाणुभूइमेगावयारिसहसारगं* वंदे जो तेयपरिगयतणू कासी मुणिखामणाइ तं नमिमो । कोसलजाणवयं अच्चुयम्मि पत्तं सुनक्खत्तं ॥ 124 ॥ मिढियगामे रेवैपडिलाभियमोसहं भुव्न्न्गुरुन्नो। पाणिम्मि निसिटुं जेण वंदिमो तमिह सीहमुर्णि ॥ 125 ॥ अज्ज वि अट्ठिनिवेसा जेसि अच्छेरयं व दीसंति । वेभारपव्वयवरे जमलसिलारूवसंथारे ॥ 126 ॥ ते धन-सालिभद्दा अणगारा दो वि त्व्म्ह्द्द्द्दिया। मासं पाओवगया पत्ता सव्वट्ठसिद्धिम्मि - ॥ 127 ॥ चंपाओ वीयभए गंतुं वीरेण दिक्खिओ जो u। संपत्तो परमपयं उदायणो चरमरायरिसी .. ॥ 128 ॥ जस्स य अभिनिक्खमणे चोरा संवेगमागया खिप्पं । तेणं सह पव्वैया जंबुं वंदामि अणगारं ॥ pra0 27 ॥ सीहत्ता निक्खंतो सीहत्ता चेव विहरिओ भयवं । जंबू पवरगणहरो वरणाणचरित्तसंपन्नो ॥ pra0 28 ॥ मगहासुं सुग्गामे टूडो अज्जवं च रेविया। तेसि चिय भवदत्तो भवदेवो जिट्ठ पव्वइओ . ॥ pra0 29 ॥ तेण कणिट्ठो भाया परिणीओ नाग्वासुकीधूय्ण्। .. कवडेण य पव्वाविय भवदेवो तो सुरो जाओ ॥ pra0 30 ॥ 288 Page #298 -------------------------------------------------------------------------- ________________ पउमरहरायगेहे वणमालादेवीउयरसरहंसो । नामेण सिवकुमारो कुमरो अंतेउम्मि ठिओ ॥ pra0 31 ॥ छटै छद्रेण तवं आयंबिलपारणेण जो कासी। दढधम्मकयाहारो भावमुणी वरिसबारसगं ॥ pra0 32 ॥ होऊण विज्जुमाली देवो बंभे चैत्तु राय्गिहे। इब्भउसहस्स धारिणिपुत्तो पडिबोहियकलत्तो ॥ pra0 33 ॥ जो नवजुव्वणपसरो वियलियकंदप्पदप्पमाहप्पो । सो जंबू परमरिसी अपच्छिमो केवली जयौ ॥ 129 ॥ सिरिजंबुदंसणेणं पडिबुद्धो परिवुडो परिजणेणं । गुणमणिपभवो पभवो चौदसपुव्वी दिसौ भदं ॥ 130 ॥ सिज्जंभवं गणहरं जिणपडिमादसणेण पडिबुद्धं । मणगपियरं दसवैकालियस्स निज्जूहगं वंदे ॥ 131 ॥ चौदसपुव्विस्स नमो जसभहस्सावि जस्स दो सीसा । संभूइविजयनामा थेरे तह भद्दबाहू य . ॥ 132 ॥ दसाकप्पववहारा निज्जूढा जेण न्व्म्पुव्वाओ। वंदामि भद्दबाहुं तमपच्छिमसयलसुयनाणि ॥ 133 ॥ एक्को गुहाए हरिणो बीओ दिट्ठीविसस्स sppss। taio vi कूवफलए कोसघरे थूलभद्दमुणी ॥ 134 ॥ सीहो वा सप्पो वा सरीरपीडाकरा मुणेयव्वा । नाणं व दंसणं वा चरणं व न पच्चला भित्तुं ॥ 135 ॥ न दुक्करं अंबयलुंबितोडणं न दुक्करं न्च्चिय्सिक्खियाए। तं दुक्करं जं (तं) च महाणुभावं जं सो मुणी पमयवणम्मि वुच्छो॥ 34 निच्चं पि तस्स नमिमो कमकमलं vimlsiilkliyss। ऐदुक्करदुक्करकारयस्स सिरिथूलभद्दस्स ॥pr0 35 ॥ - 289 Page #299 -------------------------------------------------------------------------- ________________ जो हावभावसिंगारसारवयणेहिं न्नेग्रूवेहि। . वालग्गं पि न चलिओ तस्स नमो थूलभद्दस्स ॥ pra0 36 ॥ कोसाए लवंतीए पुराणुभूयाइं र्ह्स्स्भ्न्नियाई। जो मणयं पि न खुभिओ तस्स नमो थूलभद्दस्स . ॥ pra0 37 / / जो अच्चुब्भडलायन्नपुण्णपुण्णेसु मज्झांगेसु । दिढेसु वि न हु खुभिओ तस्स नमो थूलभद्दस्स ॥ pra0 38 ॥ जो महकडक्खविखेवतिक्खसरधोरणीहिं नो विद्धो। मेरुव्व निप्पकंपो स थूलभद्दो मुणी जयौं ॥ pra0 39 ॥ अक्खलियमट्टकंदप्पमद्दणे lddhjypddaagss। तिक्कालं तिविहेणं नमो नमो थूलभद्दस्स ॥ pra0 40 ॥ कोसासंसग्गीए अग्गीए जो तया सुवन्नु व्व । उच्छलिय बहुलतेओ स थूलभद्दो चिरं जयौ ॥ pra0 41 ॥ वंदामि चलणजुयलं मुणिणो सिरिथूलभद्दसामिस्स । जो कसिणभुयंगीए पडिओ वि मुहे न निद्दसिओ . ॥ pra0 42 ॥ पणमामि अहं निच्चं पयपउमं तस्स थूल्भ्द्द्स्स्। अद्धच्छिपिच्छियाई कोसाए न जेण गणियाई ॥ pra0 43 ॥ धन्नो स थूलभद्दो myrjjhykuNbhikuNbhnimmhnno| nimmahiyamohamallo jo गुरुणा वण्णिओ अहियं ॥pr0 44 ॥ न खमो सहस्सनयणो वि वण्णिउं थूल्भ्द्द्ज्झान्न्ग्गिण्। तिजयदमणो वि मयणो खयं गओ जत्थ मयणं व ॥pr0 45 / / पणमह भत्तिभरेणं तिक्कालं तिविहकरणजोएणं । सिरिथूलभद्दपाए निहणियकंदप्पभडवाए ॥ pra0 46 ॥ भयवं पि थूलभद्दो तिक्खं चंकमिओ न उण छिनो । अग्गिसिहाए वुच्छो चाउमासे न वि य दड्डो ॥ 136 ॥ 290 Page #300 -------------------------------------------------------------------------- ________________ चौरो सीसे सिरिभद्दबाहुणो चौहि र्य्न्निजामेहि। रायगिहे सीएणं कयनियकज्जे नमसामि ॥ 137 ॥ जिणकप्पपरीकम्मं जो कासी जस्स स्ण्थ्व्म्कासी। सिट्ठिघरम्मि सुहत्थी तं अज्जमहागिरि वंदे ॥ 138 ॥ कोसंबीए जेणं दमगो पव्वाविओ तओ जाओ। उज्जेणीए राया संपइ सो नंदौ सुहत्थी ॥ 139 ॥ सोऊण गुणिज्जंतं सुहत्थिणा नलिणिगुम्ममज्झयणं । तकालं पव्वइओ चैत्तु भज्जाओ बत्तीसं ॥ 140 ॥ तिहिं जामेहि सिवाए अवच्चसहियाए विहियुव्स्ग्गो। साहियकज्जो तियसेहिं पूइओऽवंतिसुकुमालो ॥ 141 ॥ निजूढा जेण तया पन्नवणा स्व्व्भाव्प्न्न्व्न्ना। . तेवीसैमो पुरिसो पवरो सो जयौ सामज्जो ॥ 142 ॥ पढमणुयोगे कासी जिण-चक्कि-दसारचरियपुव्वभवे । / कालगसूरी बहुयं लोगणुयोगें निमित्तं च . ॥ 143 ॥ अज्जसमुद्दगणहरे दुब्बलिए घिप्पए पिहो सव्वं । सुत्तत्थचरिमपोरिसिसमुट्टिए तिन्नि कयकम्मा ॥ 144 ॥ साण गतिभंडगपमुहे दिटुंतए grmitss। मंगुस्स न कीकम्मं न य वीसुं घिष्पए किंचि ॥ 145 ॥ जाइसरे सीहगिरी वरसीसा आसि जस्सिमे चुरो। धणगिरी थेरे समिए वयरे तह अरिहदिने य ॥ 146 ॥ सुमिणे पीओ पयपुण्णपडिग्गहो जस्स हरिकिसोरेणं । सिरिवयरसमागमणे तं वंदे भद्दगुत्तगुरुं ॥ 147 ॥ कन्नाबेनंतरदीववासिणो तावसा वि पव्वैया । जस्साइसयं दटुं तं समियं वंदिमो समियं ॥ 148 ॥ . 201 Page #301 -------------------------------------------------------------------------- ________________ लान्न्। ॥ pra04 वेसमणस्स उ सामाणिओ चुओ व्ग्गुव्र्विमान्नाओ। जो तुंबवणे धणगिरिअज्जसुनंदासुओ जाओ ॥ 149 ॥ तुबंवणसन्निवेसाउ निग्गयं पिउसगासमल्लीणं । छम्मासियं छसु जयं माऊयसमन्नियं वंदे ॥ pra0 47 ॥ जो गुज्झगेहि बालो निमंतिओ भोयणेण वास्ण्ते। नेच्छइ विणीयविणणेओ तं वयररिसिं नमसामि ॥ pra0 48 ॥ उज्जेणीए जो जंभगेहि आणक्खिऊण थुइम्हिओ। अक्खीणमहाणसियं सीहगिरिपसंसियं वंदें ॥ pra0 49 ॥ जस्स अणुनाए वायगत्तणे दसपुरम्मि न्य्र्म्मि। . . देवेहि कया महिमा तं पयाणुसार नमंसामि ॥pr0 50 ॥ जो कन्नाइ धणेण य निमंतिओ जुव्वणम्मि गिहिवइणा । नयरम्मि कुसुमनामे तं वयररिसिं नमसामि ॥ pra0 51 ॥ जेणुद्धरिया विज्जा आगासगमा म्हाप्रिन्न्न्नाउ। वंदामि अज्जवयरं अपच्छिमो जो सुयहराणं ॥ pra0 52 ॥ भणइ य आर्हिडिज्जा जंबुद्दीवं इमाइ विज्जाए। गंतूण माणुसनगं विज्जाए एस मे विसओ ॥ pra0 53 ॥ .. भणइ य धारेयव्वा न हु दायव्वा मए इमा विज्जा। अप्पड्डिया य मणुया होर्हिति अओ परं अन्ने । pr054॥ माहेसरीइ सेसा पुरीए नेया हुयासणगिहाउ । गयणयलमणुवैत्ता वयरेण महाणुभावेणं ॥ pra0 55 ॥ जस्सासी वेउब्विय्न्ह्ग्म्न्न्प्यान्नुसारिल्द्धीओ। तं वंदे जाइसरं अपच्छिमं सुयहरं वयरं ॥ 150 ॥ नाणविणयप्पहाणेहिं पंचहिं सएहिं जो सुविहियाणं । पाओवगओ महप्पा तमज्जवयरं नमसामि ॥ pr056॥ 2 Page #302 -------------------------------------------------------------------------- ________________ // 151 // // 152 // // 153 // // 154 // // 155 // // 156 // करुणाए वयरसामी जं उज्झिय उत्त्म्त्त्त्थ्म्ल्लीन्नो। आराहियं लहुं तेण खुड्डएणावि संतेण । तस्स य सरीरपूयं जं कासी रहेहि लोगपाला u। तेण रहावत्तगिरी अज्ज वि सो विस्सुओ जाओ। सोपारयम्मि नयरम्मि वयरसाहा विणिग्गया ज्त्तो। सिरिवयरसामिसीसं तं वंदे वयरसेणरिसिं नाऊण गहणधारणहाणि चौहा पिही कओ जेणं । अणुओगो तं देविंदवंदियं रक्खियं वंदे निप्फावकुडसमाणो जेण कओ अज्जरक्खिओ सूरि। सुत्तत्थतदुभयविऊ तं वंदे पूसमित्तगणि गहियनवपुव्वसारो दुब्बलियापूसमित्तगणिवसहो । विंझो अवंझपाढो न खोहिओ परपवाएहिं दुब्भिक्खम्मि पणद्वे पुणरवि मेलित्तु स्म्न्न्स्ण्घाओ। महुराए अणुओगो पवत्तिओ खंदिलेण तयार सुत्तत्थरयणभरिए खमदममद्दवगुणेहि संपन्ने । देवड्डिखमासमणे कासवगुत्ते पणिवयामि फग्गुसिरिसमणिनाइलसावयसच्चसिरिसावियाथुणियं । ओस्सप्पिणीइ चरिमं वंदे दुप्पसहमुणिवसहं एए अन्ने वि रिसी तीए इस्से य वट्टमाणे य । भरहेरवयविदेहे पणमामि सया वि तिविहेण अज्जाओ ब्ण्भि-सुण्द्रि-राइमि-च्ण्द्न्नाप्मुक्खाओ। कालत्तए वि जाओ ताओ वि नमामि भावेणं जो पढइ गुणै निसुणै इणमो गुणसंथवं महरिसीणं । सिरिधम्मघोसमणहं काउं सो लहै सिद्धिसुहं 293 ॥ 157 ॥ ॥ 158 // // 159 // // 160 // . // 161 // // 162 // Page #303 -------------------------------------------------------------------------- ________________ // 4 // श्रीनयविमलगणिविरचिता ॥न्र्भ्व्दित्तुण्तोव्न्न्य्माला॥ नमिऊण नमिरसुरवर-किरीडमणिकिरणालीढकयसोहं । वीरजिणचलणजुयलं, वुच्छं दिटुंतपयरणयं सिट्ठी सव्वगिरीणं जह मेरु तओ वि नंदणं र्म्म्। . तम्मि पुण कप्परुक्खो तहा गईणम्मि मणुअगइ . ॥ 2 ॥ मुद्धा सव्वंगाणं तम्मि मुहं तम्मि दिट्ठिजुयलं च । तंमि पुण कसिणतारा तह गईणंमि मणुयत्तं ॥ 3 ॥ जह खीरं सुरसाणं तओ दहिं मंगलं तओ विन्व्न्नीअण्। सप्पिं तओ विसिटुं तहा विसिटुं खु मणुअत्तं जह विउलं गयणयलं जोइसचकं तओ वि विहुबिब्ण्। अमयं तओ विसिटुं तहा गईणम्मि मणुअगइ ॥ 5 ॥ सव्वेसि रयणाणं चिंतामणिरयणमैवजुइमंतं । वंछियपूरणदक्खं तहा गईणम्मि मणुअत्तं ॥ 6 ॥ जह सरवराण मज्झे माणसं सुसरं तओ वि विमलजलं । पउमाणि तओ हंसा तहा गईणम्मि मणुअत्तं ॥ 7 ॥ इह जह नईण गंगा सव्वविसिट्ठा जणेसु सुप्सिद्धा। तह चउगईण मज्झे भव्वा भव्वाण मणुअगई ॥ 8 ॥ जह खीरोअहि जलहिम्मि जह दीवाणम्मि न्ण्दीस्र्दीवो। जह देवाणय इंदो जह चक्की सव्वमणुआणं ॥ 9 ॥ सव्वेसि भोअणाणं सिटुं कल्लाणभोयणं नाम । तेयस्सियाण जह रवि तहा पहाणो मणुअजम्मो .. विसयसुहसंपउत्ता देवा दुहदुत्थिया हु न्नेरिया। तिरिया पुण अविवेया धम्माण य साहगा मणुया ॥ 11 ॥ 294 Page #304 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // रुद्दे य भवसमुद्दे ऐदुल्लहमणुअजम्मलाहटुं । एए दस दिटुंता निद्दिट्ठा पूव्वसूरीहिं . एएसिं पत्तेयं भणामि उवणयजुया य दिटुंता । पुव्वुत्तसूरिपयरण-वणाओ सुमगार कुसुमव्व अत्थिं इह भरहवासे दाहिन्न्भ्र्ह्द्ध्म्ज्झ्ख्ण्द्द्म्मि। णिच्चमकंपिल्लं पर-भयाहि कंपिल्लनामपुरं मइणा सीलेण धणेण भूरिणा बाद्ध्वूह्माह्प्पो। सुमिणे वि जत्थ न कुणै ? परिवारालोयणं लोओ जत्थ य जिणमंदिरोवरि घणपवणपणोल्लिया प्द्दायाओ। रेहंति व धम्मिय-जणकित्तीओ सग्गचलियाओ तंच अणेगच्छेरय-सारं पालेइ विउल्ब्ल्क्लिओ। इक्खागुवंसवसहो बंभो नामेण नरनाहो ऐपीवरेहिं ऐदीहरेहिं कत्थ वि अप्त्त्तोद्देहिण्.| जस्स गुणेहिं व गुणेहिं दामिया सइ थिरा लच्छी सामेण य दंडेण य भेएण उवप्पयाणकरणेण । अवसरपत्तेण जसो जेण य वित्थारिओ दूरं तस्सुब्भडरिउभडकोडिघडणउब्भडियपुरिसकारस्स । बहुपणयरयणखाणी चुलणीनामा पिया आसी अभविंसु तस्स मित्ता निक्कित्तिममित्तभावसंजुत्ता । चौरो चौराणण-चौरबुद्धिकलिया महीवाला कासीनाहो कडओ1, कडेभदत्तो य गयपुराहिवै2 / कोसलसामी दीहो3, चंपाहिवा पुप्फचूलो tti4 सुहरज्जकज्जचिंता-धुरंधरो तह धणू महामच्चो । तस्स य पुत्तो वरधणू धणियं कलिओ पिउगुणेहिं 25 ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // Page #305 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // . // 27 // // 28 // // 29 // ते पंच वि रायाणो बंभाइया प्रूद्ध्प्न्न्य्व्सा। विरहं अणिच्चमाणा परोप्परं एवमाहिसु . पत्तेयं पत्तेयं पंचसु रज्जेसु वरिसमिक्किकं । नियपरिवारजुएहि जुगवं चिय संवसेयव्वं वोलंति मियकाले केवइए दूरपणयमाणाणं । बहुपुण्णपावणिज्जं भोगसुहं भुंजमाणाणं अहमण्णया कयाइ रयणिए मज्झभागसमयम्मि । चुलणी ऐपुण्णफला चौदससुमिणाई पिच्छेइ गयवसहसीहाभिसेयदामससिसूरमंडलपडायां । कुंभो सरजलनिहिणो विमाणवररयणगणसिहिणो तक्खणमेव पबुद्धा सा मुद्धा कहै ब्ण्भ्न्र्विन्नो। सामि ! मए रयणीए चौदससुमिणा इमे दिट्ठा राया रंजियहियओ? धाराहयनिवकुसुमरोमंचो । फुलिंदीवरनयणो भणइ इमं देवी ते होही अम्ह कुलकप्परुक्खो कुलज्झओ कुल्पीव्स्ण्कासो। महीमंडलमौलमणी गुणरयणखाणी सुपुत्तो त्ति साहियणवमासंते संतेसु य वाउधूलिद्द्म्रेसु। उज्जोइयकक्कुहचक्को जाओ तणुओ कयचमक्को वद्धामणयाएसु विहिएसु विहियसूयकम्मेसु । समयम्मि तस्स णामं विणिम्मियं बंभदत्तो त्ति सियपक्खसोममंडल-मिव वुड्डि एस ल्द्ध्मार्द्धो। लच्छीनिवाससिरिवच्छ-लच्छवच्छच्छलप्पएसो .. कत्थइ समए कडगा-इएसु पत्तेसु बंभनिवपासे । बंभस्स सिरोरोगो जाओ दावियसुयणसोगो ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 26 Page #306 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // सत्थत्थपारगेहि पहाणवग्गेहि ओसहाईसु । सम्मं पौंजिएसु न नियत्तै जा सिरोवेयणा मरणावसाणमेयं जायमी निच्छयं मणे काउण्। वाहरिया कडगाइ समप्पिया बंभदत्तस्स जह सयलकलाकुसलो पावियनीसेसरज्जपब्भारो । जायै सुओ ममेसो तह कायव्वं ति वाहरिया तत्तो कमेण पत्ते परलोयपहम्मि बंभनरनाहे । मयकज्जेसु कएसुं सव्वेसु जणप्पसिद्धेसु ते रज्जकज्जसज्जं संठावित्ता य तत्थ दीहनिवं । kar3अगाइ तिण्णि निवासं पत्ता निययरज्जेसु चुलणीए दीहस्स य दोण्ह वि कज्जाइं चिंतियंताण । सीलवणदहणपौणो जलणो व्व पवडिओ मयणो अगणियकुलमालिण्णा चुलणी चडुलत्तणेण चित्तस्स । दूमज्झियजणलज्जा रजित्था पावदीहम्मि . इयरो उण छिद्दरओ कुडिलगई विसयगिद्धविसपुण्णो । चुलणीए रतत्थो संजाओ दीहपिट्ठो व्व नायं नीसेसमिणं चरियं चुलणीइ सीलभंगफलं । घणुणामच्चेण चिंतियं च नो कुमर कुसलं खु भणिओ य वरधणूणा पुत्त ! कुमरस्स अप्पमत्तेण । कज्जा सरीररक्खा णो जणणी सुंदरा जेण समए य माउचरियं जाणावेयव्वओ तए सव्वं । जेण न पावेज्ज इमो उवद्दवं केणै छलेण उवलद्धे जणणीए चरिए तो तिव्वम्रिस्स्न्न्न्नाहो। कुमरो कालवसेणं संजाओ जुव्वणाभिमुहो ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // 290 Page #307 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // जणणीए जाणणकए जे जे असमाणजाइणो जीवा । कोइलकायाइया विसरिसआयारकरणरया अंतो रायसहाए दीहसमक्खं तओ य दंसेइ । भणियं सकोववयणं अम्ह निगिण्हामि अहमेए अण्णो चिय जो मज्झं रज्जेणायारकारयजणो जो। . दूरं णिगिव्हियव्वो निरविक्कमणेण सो सव्वो एवं अणोरवारे विणिगिण्हतं तहा पहासंतं । दठूण बंभदत्तं दीहो चुलणी समुल्लवै । णेयं परिणामसुहं जं जं पइएसु तुज्झ किल पुत्तो। सा भणइ बालरूवो एत्थ वरज्झइ न सब्भावो मुद्धे न अन्नहेयं आरूढो जुव्वणं इमं कुम्रो। मज्झं तुब्भं मरणाय ही होही भणइ इय दोहो ता मारिज्जओ एसो केणावि अलक्खिए उवाएण । मै साहीणे भद्दे अण्णे होर्हिति तुह तणुया रैरागपरवस ए इह्प्र्भ्व्क्ज्ज्ब्ज्झ्चिण्ताए। चुलणीए पडिवणं धिरत्थु इत्थीण चरियाई जं सव्वलक्खणधरे लायण्णुक्करिसविजयकुसुमसरे । सव्वाविणयविरहिए नियपुत्ते वदसि जा एवं अहनाउमभिप्पायं धणुणा तो रज्जकज्जकुसलेण । भणिओ य दीहराया एस सुओ वरधणू मज्झ संपत्तजोव्वणभरो निव्वायसहो य रज्जकज्जाणं । वणगमणावसरो मे अणुजाणसु जामि जं तत्थ तो कैयवेण दीहेण भणिओ य अमच्च इत्थ न्न्य्र्त्थिओ। दाणाइणा पहाणं करेसु परलोगणुट्ठाणं ॥ 54 ॥ ॥ 55 // // 56 // // 57 // // 58 // // 59 // 298 Page #308 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // पडिवज्जिऊण एवं पुरपरिसरबाहि ग्ण्ग्तीर्म्मि। काराविया विसाला एगा धणुणा पवा पवरा परिवायगाण तह भिछुयाण नाणाविहाण पहियाण । भद्दगइंदो व्व तहिं दाणं दाउं पयज्जेसु अह चुलणीए तत्तो तस्स कए मग्गिया सबंधुसुया । पौणीकयं च सव्वं विवाहपाउग्गमुवगरणं थंभसयसंनिविट्ठ ऐगूढपवेसनिग्गमदुवारं । कारावियं जौहरं वासनिमित्तं कुमारस्स तं सव्वं वित्तं नाऊण य पुत्त्व्र्ध्न्नुमुहाओ। चिंतै धणू अमच्चो अहो ! अकज्जं कयं इए सम्माणदाणगहिएहि अप्पणो मित्तगूढपूरिसेहिं । चउगाउयं सुरंगं कारावै जाव जउगेहं अह तकालं नरवै कण्णा सा नियामच्च स्ण्जुत्ता। विवाहत्थं पत्ता कंपिल्ले ऊसियपडाए . अह पुष्पचूलरण्णो धणुणामच्चेण भिच्च्व्य्न्नाओ। सव्वा रहो पवित्ती जाणाविज्जा तहा कुज्जा मुणिऊण तं चरितं दासी संपेसिया सुयाट्ठाणे । सव्वाभरणविहिहिं लग्गदिणे सोहणट्ठाणे. जायं पाणिग्गहणं वासनिमित्तं तओ य एय्न्नीए। वरधणुवहुसमेओ पवेसिओ जौहरं कुमरो जामजुगम्मि ऐगए पज्जलियं तं तम्माए तं भवणं । जाओ य कलयलरवो ऐभीमो सव्वओ तत्थ पक्खुभियजलहिसंनिहि जलणं कुमरेण भीसणं दित्तुण्। . आपुच्छिओ वरधणू किमकंडे डमरमेयंति ? ॥ 66 ॥ ॥ 67 // // 68 // // 69 // // 70 // // 71 // 299 Page #309 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // कुमर तुहाणत्थकए एसो विवाहवैयरो रिओ। एसा ण रायकण्णा अण्णा वि य कावि तस्सरिसा ता तीए मंदपणओ कुमरो जंपेइ किं विहेयमओ ? / तो भणियं वरधणुणा पण्णिप्पहारं अहो देसु दिण्णम्मि तप्पहारे सुरंगदारं विणिग्गया तेण । दोहि वि गंगातीरे पवापवेसम्मि संपत्ता पुव्वं चिय वरधणुणा ठावियजच्चम्मि तुरिय्जुय्ल्म्मि। तक्खणमारूढा ते पण्णासं जोयणा णिगया ऐदीहमग्गखेहेण ज्झति पंचत्तमावया तुर्या। पाएहिं चेव गंतुं लग्गा पत्ता तओ गामं कुद्दाभिहाणमेत्थं कुमरेणं वरधणू इमं भ्न्निओ। जह बाहए छुहा मे परिसंतो तह दढं जाओ गामे बहिं च्चियं तं ठाविऊण गामंतरं पविट्ठो सो। घेत्तूण खुरमर्दि कुमरो मुंडाविओ तत्थ वत्थे कसायरत्ते निवासिओ पट्टए णिविट्ठो y॥ चौरंगुलेण वच्छे सिरिवच्छो लच्छीकुलतिलओ . कयवेसपरावत्तो वरधणुणा बुद्धिबोहिणा कुमरो । जै कह वि दीहराया जाणिज्ज हणिज्ज तो अम्हे इमं संभमं वहंता तप्पडियारं तहा कुणंता य । गामं तो संपत्ता एगम्मि य माहणगिहम्मि विप्पेण निययभज्जा भासिया भुंजहेह एयाणं । आसणबहुमाणेहिं ठाविया तत्थ ते तीए कुमरं सिरिवच्छजुयं पासेत्ता भासइ इमं म्हिला। बंधुमईकण्णाए होहि वरो एसिमो चक्की ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // 83 // 300 Page #310 -------------------------------------------------------------------------- ________________ // 84 // // 87 // // 88 // धणुणामच्चेण तहिं वित्तंतं भासियं च त्प्पुरो। गंधव्वविवाहेण य परिणीया कण्णगा तत्थ अह दीहरायपुरिसा भामं भामं समागया तत्थ । तुरियं तत्थ पलाणा भयभीया णिग्गया दो य ॥ 85 ॥ अह एगो पहि मिलिओ विप्पो कुसलाभिहो य फ्द्क्खो। तस्सद्धि संपत्तो कुमरो वेयड्डगिरिमूले ॥ 86 ॥ अह दीहनिवभडेहिं गहिओ अमच्चो धणू तओ पिढेइ । सो वि गओ पणट्ठा कुमरसमीवे य वेयड्ढे तत्थ य पुण्णबलेण य रिद्धिमाणाइगं च संपत्तो । खेयरनिवस्स कण्णा-पाणिग्गहणं कयं बहुया इत्थ य बहुवत्तव्वं णेयं गंथंतराओ तं सव्वं । . वेयड्डसेलगमणं इत्थीरयणाण लाहाणं ॥ 89 ॥ वाससएण य साहिय-भरहो संपप्प चक्कवट्टित्तं । तिण्णिहिं पिऊमित्तनिवेहि सहिओ महिओ य जक्खेहिं ॥ 90 ॥ पत्तो कंपिल्लपुरं सेणासंजुत्तबंभदत्तनिवो । दीहं दीहपमिलं काऊण य तम्मि समरभरे ॥ 91 ॥ नवरविमंडलसण्णिभ-मईवनिसियगाधारमैघोरं । परचक्कक्खयकारग-मारूढं करयले चक्कं . ॥ 92 ॥ जक्खसहस्साहिट्ठिय-मह पंचालाहिवंगजायस्स । तक्खणमित्तेण तेणं दीहसीसं तओ छिण्णं ॥ 93 ॥ गंधव्वसिद्धखेयरनरेहिं मुक्काओ कुसुम्वुत्त्त्थीओ। थुत्ता जहेस चक्की बारसमो इह सुवण्णतणू . ॥ 94 ॥ कंपिल्लपुरबहिया. बारसवासाणि चक्कवट्टिमहो । जाओ य ऐमहंतो चउद्दसरयणाहिवहिस्स ॥ 95 ॥ 301 Page #311 -------------------------------------------------------------------------- ________________ नवनिहिपइणो तस्स-प्रणयाओ भोगं निसेव्मान्न्स्स्। विप्पो पुव्वपसंगी समागओ निवपलोयटुं ॥ 96 ॥ स तस्स अणेगेसुं विविह्विहिक्ज्ज्र्ज्ज्साह्ज्जो। अच्चंतपरमभत्तो य आसी परमं पणयट्ठाणे . ॥ 97 ॥ रायाभिसेयमहिमा पवमाणो य वासबारसगं । चक्की तेण न दिट्ठो अलद्धद्दारप्पवेसेण ॥ 98 ॥ तप्पज्जते बाढं निसेवमाणेण दार्पाल्न्र्ण्। . . दिवो कहमवि तेण य बारसमे वच्छरे राया ॥ 99 ॥ अण्णे भणंति जाहे न लहै सो दंसणं pi ckkiss। to जिण्णुवाहणाओ वंसे दीहम्मि विलसेइ ॥ 10 ॥ बहिनिग्गमसमए सो रण्णो जे चिंधगाहगा तेसिण्। मिलिओ नियचिंधकरो उवाणहो उग्घविग्घेणं ॥ 101 ॥ निज्झाइओ य रण्णा किमियं चिंधति चिंतियं र्न्न्न्ना। पुट्ठो य तेण भणियं तुहं सेवाकालमाणमिणं ॥ 102 ॥ एत्तिय उवाहणाओ घट्ठाओ तं निसेवमाणस्स । न य दंसणमुवलद्धं कहंचि तुह देवचलणाणं . ॥ 103 ॥ सुकयण्णयाए तेणं पुव्वुवयारं मणे सरंतेण । भणिओ संतुट्ठमणेण भद्द ! मग्गाहि वरमेगं ॥ 104 ॥ आउच्छिय नियभज्ज पच्छा मग्गामि जंपियं तीसे। इय भणिऊणं विप्पो गेहं गओ पुच्छिया सा य ऐनिउणबुद्धिजुत्ता अवि तुच्छमणा हवंति नारीओ। तो चिंतियमेईए बहुविहवो परवसो होही । .. ॥ 106 ॥ इक्किकम्मि गेहम्मि पैदिवसं भोयणं तुम म्ग्ग्ण्। . दीणारदक्खिणं तह पज्जंतं चक्किआणाए ॥ 107 ॥ 105 ॥ 302 Page #312 -------------------------------------------------------------------------- ________________ // 108 // // 109 // // 110 // // 111 // // 112 // // 113 // इय भणिओ सो तीए चक्किणं विण्णवेइ तह चेवं । राया भणइ किमेयं ऐतुच्छं मग्गियं तुमए । मै तुढे मग्गिज्जइ रज्जं चलधवलचामराडोवं । विप्पकुलुप्पृण्णाणं किमम्ह रज्जेण सो भणइ पढमं नियगेहे च्चिय तो रण्णा भोयणं सदीणारं । दिण्णं तओ कमेणं अंतेउरमाइलोएण बत्तीससहस्सनरवईण बहुयाओ कुद्द्ण्ब्कोद्दीओ। तत्थ णिवसंति णयरे तप्पज्जंतं न सो लहै छण्णवैगामाणं कौडीओ तत्थ कुलसहस्साई । कैया भारहपज्जंत-मेस संजायपुण्णवरो तैया वाससहस्सं संभवै आउयं नसण प्र्ण्। . कह एय कालजीवी नयरस्स वि लहै पज्जतं एवं पुनरवि दुलहं जह चक्किगिहम्मि भोयणं त्स्स्। तह मणुयत्तं जीवाण जाण संसार कांतारे जह सो साहियभरहो चक्की राया य बंभदत्तो य । तह तित्थयरो धम्म-चक्कवट्टी सकारुण्णो जह सो दुहिओ विप्पो तह संसारी जणो मुन्नेय्व्वो। मिच्छत्तदरिदेण य दुत्थो अत्थंप्पसंगी य जिण्णोवाणयचिंधेहिं दिवो दोवारिएहिं जह चक्की । सुपसन्नकम्मविवर-पडिहारपरप्पसाएण सुहसामग्गिधएहिं दिट्ठो तह तित्थधम्मवरचक्की । तुद्वेण तेण दिण्णं महप्पसाएति पवरवरं जह सा दिअस्स भज्जा दुट्ठमणा या अल्च्छिसारिच्छा। तब्धयणेहि भिक्खं पत्थइ मोत्तूण वररज्जं ॥ 114 / / ॥ .115 // // 116 // // 117 // // 118 // // 119 // .. 303. Page #313 -------------------------------------------------------------------------- ________________ // 120 // // 121 // // 122 // // 123 // // 124 // // 125 // दुट्ठट्ठकम्मपयडिट्ठीतरुणीपरवसो तहा जीवो। . हिच्चा चरित्तरजं अहिलसइ विसयसुहभिक्खं तो भणइ धम्मचक्की किमिय पत्थेइ मै प्स्न्न्म्न्ने। वरनाणदंसणचरित्तरज्जं तुब्भं पयच्छामि नो बुज्झइ सो मूढो हियमेयं भासिओ अ सिस्या। . दियभोयणु व्व तस्स य चक्किप्पसाओ पुण दुलहो कहमवि देवबलेण लहै पुणो भोयणं च सो विप्पो। जाएइ चक्की तत्थ य भोजं कल्लाणनामाणं अह अण्णया य अण्णो समागओ पुव्वसंगओ विप्पो । जाएइ चक्की तत्थ य भोजं कल्लाणनामाणं तो भणइ दीयं चक्की नेयं तुह जिज्जए महाभोज्जं । घयजुत्तं परमहं उयरे z2अह सारमेयाणं सव्वेहिं परियणेहिं वारिज्जंतो वि भणइ पुण इत्थं । दिट्ठोसि महाकिविणो भोअणमित्तं पि नो देइ . सव्वं तस्स कुटंब रण्णा भुज्जावियं तहा धाय्ण्। . कंदप्पदप्पपरवश-मह रयणीए तहा जायं अम्मापिउपुत्तपुत्तीसुसुरण्हुसाइयं लज्जप्पन्भटुं । लोए दुगंछणिज्जं हिच्चा तं णिग्गओ विप्पो नियदोसमयाणंतो रण्णोवरि dosposmuccNto। kattha vi Nayarassa बहिं पस्सइ एगं अजावालं निग्गोहपत्तयरं कक्करियाहिं कयं सयच्छिदं । सव्वं नियवित्तंतं तप्पुरओ जहत्थियं भणइ विप्पेण तेण तैया दव्वेण वसीकओ अजावालो। सिक्खाविओ य इत्थ पणासियव्वा य निवदिट्ठी ॥ 126 ॥ ॥ 127 // // 128 // // 129 // / / 130 // // 131 // 304 Page #314 -------------------------------------------------------------------------- ________________ // 132 // // 133 // // 134 // // 135 // // 136 // कुंजरखंधारूढो सेणासहिओ य उब्भवियछत्ता । निग्गच्छइ पुरबहिया कोलाए जावया चक्की कुटुंतरट्ठिएण य दुटेण य पामरेण लहु हत्थं । कक्करियाहि जुगवं पणासियं चक्किदिट्ठिजुगं चक्किभडेहि गाढं बद्धो सो पामरो तया भणइ । तमणत्थहेउविप्पं जहत्थियं सव्ववित्तंतं रुटेण चक्किणा सो विप्पो विद्धंसिओ सवंसो y। अण्णे वि दिया पुरोहियपमुहा उम्मूलिया तत्थ य तह वि पुण पभूयकोवो चक्की भासेइ मंतिणं इत्थ । पैदिणमेगं थालं दियदिट्ठीभरियमुवणेसु सेलुफलेहिं पुण्णं थालं मंती दलेइ उवयाणं । . हवै निवो तह हट्ठो तुट्ठो विप्पच्छिबुद्धेहिं सत्तयवाससयाई पालेत्ता रुद्दज्झाणपडिपुण्णो । अंधत्तमणुहवेत्ता सोलसवासाणि कूराणि उत्तंगो सत्तधणू चक्कधरो बंभदत्तनरनाहो । पत्तो सत्तमपुढवि पावमई रुद्दपरिणामो इय पढमो दिटुंतो चुल्लगनामा मए विणिद्दिट्टो । नरभवलद्धट्ठाए लिहिओ पवयणसमुद्दाओ सिरिविजयप्पहसूरीरज्जे सिरिविन्न्य्विम्ल्क्विराया। सिरिधीरविमलसुगुरुसीसेण णयाइविमलेण । / 137 / / ॥ 138 // // 139 // // 140 // // 141 // ||paashknaamaa द्वितीयो दृष्टान्तः ॥ अत्थीहखेत्ते भरहाभिहाणे सोटुढे णयरी चणिक्का । वेयंगदक्खो चणिनामविप्पो चणेसरी तस्स दिअस्स भज्जा ॥ 1 ॥ 304 Page #315 -------------------------------------------------------------------------- ________________ पुत्तो पसूओ सुहगो य तीए ग्ब्भ्त्थ्दाद्धाप्रिजुत्त्तुण्द्दो। आपुच्छिऊणं निययं कुटुंबं विणिम्मियं तस्स चणिक्कनामं ॥ 2 ॥ अहेगया तस्स निकेयणम्मि समागया णाणधरा मुन्निण्दा। दाढासरूवं जणएण पुढे होही नरिंदो भणइ मुर्णिदो .. ॥ 3 ॥ णिसम्म एयं वयणं मुणिस्स चितेइ चित्ते न्न्र्याहिर्ज्ज्। वियक्कैत्तेति सुयस्स दाढागोणीहि घट्ठा तुरियं च तत्थ . ॥ 4 ॥ उणट्ठवासं तणयं सुबुद्धि विण्णाय अज्झाव्य्स्ण्निहान्ने। वेयंगसज्जा णिरवज्जविज्जा दक्खीकयं सव्वगुणेहिं जुटुं ॥ 5 ॥ अहण्णया तज्जणणी पिऊण गेहे गया दिक्खमहस्स क्ज्जे। तुट्ठीकया णो य दरिद्दभावा समागया दीणमणा सगेहे दीणत्तहेउं तणुओ य तीए पुच्छेइ सा भासइ आसुरूत्ता। सव्वा कला दव्वगुणे पविट्ठा धणस्स माणं न गुणाण लोए ॥ 7 ॥ अण्णा वि जामिउ ममं धणड्डा समागया हुज्ज पिऊण गेहे। सम्माणिआ ता बहुभत्तिपूव्वं दिण्णं ममं नो खलु पीइदाणं ॥ 8 ॥ सरिच्छसंबंधगुणे वि एसो अम्मापिऊहिं विहिओ प्द्दिच्छो। दुक्खस्स हेउं सुणिऊण पुत्तो चिंतेइ चित्ते वसुदुक्खदुत्थो. ॥ 9 ॥ विज्जा समग्गा अहिया मए जहा तहा समज्जामि धणं झिच्छ्या। अम्मापिऊणं तह पुच्छिऊण सुहे दिणे निग्गमओ चणिक्को ॥ 10 ॥ रूवं परिव्वायमयं विहिज्जा निरग्गलं gacchai stthdkkho| कमेण पत्तो वरबुद्धिजुत्तो मयूरपोसाभिहगाममज्झे ॥ 11 ॥ पालेइ रज्जं निऊणं सुनंददायाय राया व्र्गुत्त्न्नामा। मोरीयवंसोदहिसीयभाणु सब्भाणु पच्चत्थिनिसायरस्स ॥ 12 ॥ चंदावई तस्स निवस्स भज्जा आवण्णसत्ता समयम्मि जाया । पुण्णेदुबिंबालिहपाणदोहलो पाउब्भवित्था दूहपूरणिज्जो ॥ 13 ॥ 305 Page #316 -------------------------------------------------------------------------- ________________ cauppahe tattha ठिअं चणिक्कं विज्जापसिद्धं पुरलोयपुज्जं । विण्णाय दक्खं तमपूरणट्ठा मंती उवागम्म मिमं उदाहु ॥ 14 ॥ हविज्ज तुब्भं जै कज्जसत्ती पसज्जमज्जज्जवयाहि kijjN। अक्खाइ सिद्धो जै गब्भमीसे पयाहितोमि सुहियं खु कुज्जा॥ 15 ॥ अंगीकयं तव्वयणं जणेहिं रण्णो समक्खं लिहियं च सव्वं । निम्मावियं दब्भमयं कुडीरं सोआविया तम्मि निवस्स देवी ॥ 16 / / सुसक्करापायसपुण्णमेगं पुण्णेंदुबिंबंतरियं च थालं । जहा जहा तं पिबै तहेंदु थगेइ एगो उडजट्ठिओ नरो ॥ 17 ॥ उप्पत्तियाबुद्धिगुणेहिं देवी तुण्णं कया पुण्णमणोरहा सा। घेत्तूण लेहं ऐतुट्ठचित्तो भमेइ देसं विहगु ब्व विप्पो ॥ 18 ॥ कमेण देवीहिं सुओ पसूओ सुहे दिणे भूमि जहा निहाणं । ईहाणुभावेण य तस्स चंद-गुत्ते त्ति नामं विहियं दिएहिं ॥ 19 ॥ सो राजपुत्तो विहुमंडलु व्व पवड्डमाणो धुरि सुक्कपक्खे । वित्तंतमेयं सुणिऊण तुण्णं समागओ तम्मि पुरे चणिक्को ॥ 20 ॥ दंसेइ लेहं वय इत्थमेयं दलिज्ज हुज्जा अनिणी निवो जहा । तुटेण रण्णा वि य पीइदाणं पडुव्वयारू व्व सुयस्स दिण्णं ॥ 21 ॥ तं चंदगुत्तं णिरवज्जविज्जा-सज्जीकयं तेण गुणुक्करेण । कलाहिवस्सेव कलापयारो जहा हविज्जक्खलिओ तहस्स ॥ 22 ॥ चाणिक्कमाभासइ चंदगुत्तो दलाहि मे नंदनिवस्स रज्जं । हविज्ज तो जीवियजम्मलाहो सव्वत्थ भूवालसलाहणिज्जो ॥ 23 ॥ कुमारभासं सुणिऊण चित्ते चमक्किओ तत्थ गओ चणिक्को । समागयं तं सुणिऊण विप्पं सचंदगुत्तं नियरज्जलुद्धं ॥ 24 ॥ नंदस्स पुत्तो अह आसुरूत्तो तप्पिट्टओ गच्छइ णिग्गहट्ठा । नाऊण तं भीइपलायमाणो विणिग्गओ चंदजुओ चणिक्को ॥ 25 ॥ 307 Page #317 -------------------------------------------------------------------------- ________________ अग्गट्ठियं तण्णयरस्स बाहिं णिण्णे jyNgNnnlnaamdittuN| au पणटे त्ति हु नंदपुत्तो रुट्ठो समागच्छइ इत्थ मग्गे ॥ 26 ॥ सिद्धस्स एयं वयणं सुणित्ता पलाइओ वत्थचयं च हिच्चा। लयापएसम्मि सुयं ठवेत्ता सयं ठिओ वत्थधविज्जमाणो ॥ 27 ॥ अहागओ नंदसुओ भणाइ रे धूत्तो गओ कत्थ वयाहि तुण्णं । . धूत्तो गओ तुम्ह भएण नट्ठा बालं खवेज्जाहिव कूवमज्झे ॥ 28 ॥ णिसम्म तब्भासियमिट्ठसिद्धो कूवं गओ णिग्गहणट्ठयाए । पंचत्तपत्तं अह नंदपुत्तं विण्णाय तुट्ठो हियएं चणिक्को ____ ॥ 29 ॥ आरोवैत्ता तुरयस्स पिढे तं चंदगुत्तं गहिऊण त्त्थ्॥ पुरस्स छिद्दाणि गवेसमाणो भमेइ रज्जं मणसीच्छमाणो ॥ 30 ॥ वत्तव्वया इत्थ वि अत्थि बाढं पलोइयव्वा बुह्मान्न्सेहि। सदुत्तरज्झयणपवित्तवित्ती संखेवओ इत्थ कओहियारो ॥ 31 ॥ ऐदुद्धरं पव्वयनामरायं किरायरायं विहिओ सहायं । . नंदं हणिज्जा गहियं च पाडली-पुरस्स रज्जं समएण पत्तं ॥ 32 ॥ रज्जाभिसेओ कुमरस्स तस्स विणिम्मिओ सव्वजणेहिं तत्थ । चाणक्किण्णा बुद्धिबलेहिं पव्वयं हणिज्ज रज्जं कयमेगच्छत्तं ॥ 33 ॥ चितेइ मंती पुररज्जमत्तं लद्धं मए णो निव्न्ण्द्ल्च्छी। कोसं बलं वाहणरटुमाइ केणावुवाएहिं तदज्जिणामि . ॥ 34 ॥ विणिम्मिया जंतगजोगपासया णियस्स इट्टा paragassa'NiTThA / भणंति अण्णे कुलदेविभत्ति-प्पसायओ पुण्णबलेहिं पत्ता ॥ 35 ॥ पभायकाले अह मंतिदक्खो दीणारपुण्णं गहिऊण thaalN। . ट्ठिओ सहाए णयरम्म तत्थ घुसावै त्ति पडहं चउप्पहे ॥ 36 ॥ जिणाइ जोमं मणुओ य जूए दीणारथालं अह गिण्हौ सो। अहं जिणामित्ति-सुवण्णमेगं गेण्हामि to saccapaNappaiTTho // 37 // 300 Page #318 -------------------------------------------------------------------------- ________________ एयारिसं तं पडहं सुणेत्ता समागया तत्थ भुम्हेब्भा। धणत्थिणो लोहवसा परुप्परं कीलंति अक्खेहिं च्न्निक्क्सिद्धि॥ 38 ॥ पयट्टै जूयमहं निरग्गलं जिणाइ णो को वि अमच्चदक्खं । माणाइगालच्छि समज्जिया तहिं अक्खप्पसाएण य कित्तिजुत्ता ॥ 39 ॥ सव्वेहिं लोएहिं विजेउं दुक्करो अक्खेहिं दक्खेहिं जहा चणिक्को । सम्मत्तजुत्ते मणुयत्तलंभे तहा नराणं खु भवण्णवम्मि ॥ 40 ॥ देवप्पसाएण य को वि दक्खो जिणाइ जूए मणुओ चणिक्कं । परं नराणं जिणधम्मजुत्तं नरत्तलंभे य न दंसणं तहा ॥ 41 ॥ कम्मपरिणामराया तब्भज्जा कालपरिणइणामा । मोहस्स बंधु जेट्ठो लोयट्ठी भयणीए लहुओ ॥ 42 ॥ जह चणिक्को मंती दंसंणमंती तहा मुन्नेय्व्वो। . कम्मपरिणामनरवै-पासे मग्गेइ भविजीवो ॥ 43 ॥ उवमीभवप्पवंच-गाथाओ तप्पवित्ति णेयव्वा । तह चंदगुत्तु व्व जीवं दंसणसचिवो य मग्गेइ ॥ 44 ॥ सिक्खाविया समग्गा विण्णाणकला तहा हु भव्वस्स । चारित्तधम्मनरवै-सहायकज्जे तहा जाओ ॥ 45 ॥ पव्वयनिवुव्वुरालिय-तणुप्पवंचं सहायमासज्ज । दसणमंतिबलेण य नंदु व्व हणिज्ज मिच्छत्तं ॥ 46 ॥ जह पाडलिपुररज्जं चरित्तधम्मं तहा य निखज्ज । सम्मत्तमप्पमत्तयसुणिम्मिया पासया तत्थ ॥ 47 ॥ अक्खेहिं तेहिं लोओ विणिज्जिओ सव्वओ विभवजूए । दसणनाणगुणुक्कररयणेहिं पूरिओ कोसो ॥ 48 ॥ विक्खायकित्तीपसरो संजाओ र्ज्ज्क्ज्ज्साहीन्नो। एवं चिय मणुयत्ते उवणयसंजोयणा जाण ॥ 49 ॥ 300 Page #319 -------------------------------------------------------------------------- ________________ // 50 // इय बीओ दिटुंतो पासगणामा मए विणिद्दिट्टो । णरभवलद्धट्ठाए लिहिओ पवयणसमुद्दाओ सिरिविजयप्पहसूरि-रज्जे सिरिविन्न्य्विम्ल्क्विराया। सिरिधीरविमलपंडियसीसेण णयाइविमलेण ॥ 51 ॥ . ॥ 1 // // 2 // // 3 // // 4 // ||स्र्स्स्प्नामा तृतीयो दृष्यन्तः ॥ किल कप्पणाए केण वि सुरेण कौलहेण स्व्वाई। धण्णाई मेलियाई भारहवासस्स तणयाइ' एगो सरिसवपत्थो अह खित्तो ताण मज्झयारम्मि । आलोडियाई ताई भणिया एगा तओ थेरी दुब्बलदेहा दारिद्द-दूमिया किंचि रोग्विहुर्ण्गी। तं सुप्पसणाहकरा विगिछ एयाई धण्णाई ता जा सरिसवपत्थो पुण्णो सो चेव सा तहा काउण्। पारद्धा मेलिज्जा किण्णं पत्थं सरिसवाणं एवमेव मणुयजम्मो अणेगजोणीसु परिभमंताणं । पत्तो भट्ठो मणुआणं दुल्लहो मोहमलिणाणं सा वि समत्था हवै देवप्पहावेण तत्थ कैया वि । धण्णयविगंछणाइकज्जे नो पुण मणुयलाहे कम्मसुहासुहपज्जव-वग्गणधण्णाइजाइ णेयव्वा । जह थेरा तह अविरै मिच्छत्तदरिद्दगयजुत्ता संकाइदुब्बलंगी नत्थिक्कजराइजिण्णजरदेहा । जिणवयणसरिसवाणं पत्थो तह दिट्ठिवाओ य सुविवेयसुप्पगेहिं विगंछए णो वि कम्ममिलियाणं । जिणवयणसरिसवाणं जह थेरा अविरै तहा य ॥ 7 ॥ ॥ 8 ॥ // 9 // 310 Page #320 -------------------------------------------------------------------------- ________________ // 10 // एवं दंसणभटुं नरो न पावेइ पुणो वि मणुयत्तं । धण्णयनिदसणेण य दुलहो लाहो तहा जाण इय तइओ दिटुंतो धण्णगणामा मए विणिट्ठिओ । नरभवलद्धट्ठाए लिहिओ पवयणसमुद्दाओ सिरिविजयप्पहसूरि-रज्जे सिरिविन्न्य्विम्ल्क्विराया। सिरिधीरविमलपंडिय-सीसेण णयाइविमलेण ॥ 11 ॥ ॥ 12 // // 1 // // 2 // // 3 // // 4 // // युपकनामा चतुर्थो दृष्टान्तः ॥ अत्थीह वसंतौरं नयरं नामेण धणकणसण्णाहं । पोढपरक्कमकलिओ जियसत्तू तत्थ आसि निवो भज्जा य धारणी से न्निय्रूव्विन्निज्जियान्निमिस्व्ल्ल्या। जाओ य तेसिं तणुओ पुरंदरो रज्जभारसहो चउविहबुद्धिसमेओ ऐनिम्मलविउलकुलसमुप्पण्णो । आसि अमच्चो सच्चो निच्चं सज्जो निवैकज्जे थंभट्ठसयनिविट्ठा सुसिणिद्धाणेगरूवकलिया य । नरवइणो तस्स सहा अहियसिरिचित्तखोहसहा तत्थेक्केके थंभे अस्सीण सयं समत्थि अट्ठहियं । एयं अस्सीण सहस्सा एगारससहस्सछसयचउसट्ठा एवं कालम्मि गए बहुम्मि रज्जं निसेव्मान्न्स्स्। नरवइणो तस्स सुओ अहण्णया चिंतै कुचित्तो रज्जं जह तह पत्तं सोहणमी चिंतिऊण जणवायं । ता थविरं नियपियरं मारिय गेण्हामि रज्जमिणं नाऊण तस्सहाव-मच्चेण निवेइओ तओ रण्णा । आहूओ तेण सुओ भणिओ य कम पडिक्खाहि ... . 311 ॥ 6 // // 7 // // 8 // 311 Page #321 -------------------------------------------------------------------------- ________________ अह तोरसि रज्जकए दाएणेगेण अत्त्त्थ्स्य्वारे। जिणसु निरंतरमस्से एक्केकं देमि तो रज्जं ॥ 9 ॥ जो मं जूए जिणाइ मए समं पैदिणं jaha kmso॥ अट्ठसयं थंभाणं तुरियं पावेसि तो रज्जं ॥ 10 ॥ जै एगवारमित्थ य खलहिज्जसि तो हविज्ज पुण जूयं । सुणिऊण जणयवयणं हट्ठो तह उज्जमी जाओ ॥ 11 ॥ अण्णोणं ते कीला-परायणा जाव बार्व्रिसान्नि। न लहै पुण दुट्ठचित्ता पुत्तो कैया वि जयवायं - ॥ 12 ॥ एवं दीणमणो सो न लहै रज्जं च जूयजयवायं । कहमवि देवबलेण य लहै जयं णो वि नरजम्मो ॥ 13 ॥ जह तासिं असीणं तस्स जओ दुल्लहो चिरेणा वि । तह मणुयत्तं जीवाणं जाण भवगहणलीणाणं ___ ॥ 14 ॥ जह णरवै तह भव्वो जीवो अत्थिक्कणयररज्जधुरो । सुहमैरमणीरमणो विवेयमंती पसन्नगुणो . ॥ 15 ॥ तस्स य जह दुट्ठसुओ दुट्ठा तह काय्व्य्न्न्म्न्न्जोगा। दुमणा नियजणउवरि णिच्वं दुज्झाणसंपुण्णो ॥ 16 ॥ जह चित्तसहु व्व पवयण-साला विमला दुवालसंगी य । अठ्ठत्तरसयमुत्ता उप्पत्तिखणी य जीवाणं ॥ 17 ॥ भूजलजलणानिलवण-सुहमियरभेयभिण्णदसभेआ । पज्जापज्जयवीसं पत्तेयं जुएहिं दुगवीसं ॥ 18 ॥ बित्तिचौरिदितिविगला-पज्जापज्जत्तजुत्तछब्भेया । जलथलखयरोरग-भुयगा य पणिदि य तिरक्खा . ॥ 19 ॥ सण्णिअसण्णिपज्जा-पज्जयभेअइहिं viispNciNdii। कम्माकम्मगंतर-मणुया दुय समुच्छिमा सत्त ॥ 20 ॥ 312 Page #322 -------------------------------------------------------------------------- ________________ // 21 // // 22 // // 23 // नारयपज्जापज्जापरमा पणदस य वंतरा सोल । जोइस पण दस भवणा किब्बिसा तिण्णि विमाणा अट्ठोतरसय जीवाण खाणी एसिं च अस्सि णायव्वा । कम्मट्ठपयडिमिच्छत्त-इंदियणोइंदियसरूवा खाइयदंसणचारित्त-अक्खेहिं परोप्परं रमंति स्या। जै लब्भइ जयवायं लहै तया केवलं रज्जं पावेज्जइ नो कहमवि दुट्ठसुएण य जहा जणयरज्जं । तह दुट्ठजोगतणुएहिं न लहिज्जइ अप्पपगैवररज्जं दिटुंतो य चउत्थो जूयगनामा मए विन्नित्त्त्थिओ। णरभवलद्धट्ठाए लिहिओ पवयणसमुद्दाओ सिरिविजयप्पहसूरि-रज्जे सिरिविन्न्य्विम्ल्क्विराया। सिरिधीरविमलपंडिय-सीसेण णयाइविमलेण ॥ 24 ॥ ॥ 25 // // 26 // // 1 // // 2 // ||प्न्य्च्मो रत्ननामा दृष्टान्तः ॥ रयणकयाणगवस्स-उच्छलंतकित्तीएं तामलित्तीए । आसी पमुइयचित्तो सागरदत्ते त्ति णामा य सो लाहट्ठमण्णयाइ नाणाविहवत्थुभरियबोहित्थो । रयणद्दीवमैगओ विहिओ रयणाण संजोगो पूरियमणोरहो सो चलिओ जा एइ जलहिमज्झम्मि । णयरीए तामलित्तीए सम्मुहं ताव संपोयं पुण्णक्खएण भिण्णं ऐगुहिरे तम्मि साग्र्ज्ल्म्मि। सव्वो वि रयणरासी दिसोदिसं विप्पइण्णो य सो वि य समुद्ददत्तो पावियफलगं कहंचि तीर्म्मि। लग्गो विसण्णचित्तो खारजलासीणसव्वंगो ॥ 3 ॥ ॥ 4 ॥ 393 Page #323 -------------------------------------------------------------------------- ________________ // 6 // // 7 // // 8 // पारद्धं रयणाणं गवेसणं तेण पुन्न्देहेन्न्। ... जह तस्स रयणनिवहो दुलहो तह इत्थ मणुअत्तं जह सेट्ठी तह भव्वो सुगुरुसुध्म्माइत्त्त्स्ण्जुत्तो। दंसणगुणवररयणेहिं पुरिआस्थिक्कबोहित्थो संजमरयणद्दीवं पत्तो पुण तत्थो गुरुजिन्नान्नुकूलाओ। आगमणयवररयणाण सोहणं भायणं जाओ विगहोस्सुत्तमहानिल-उब्भडकल्लोलभीसणवसाओ । अत्थिक्कजाणवत्तं भग्गम्मि गया रयणरासी रुद्दे य भवसमुद्दे णिच्चं परिभम्मुवागओ णिगोयगिहे । तस्स सुइरयणगणो दुलहो तह जाण मणुअत्तं इय पंचमदिटुंतो रयणगणामा मए विन्नित्त्त्थिओ। नरभवलद्धट्ठाए लिहिओ पवयणसमुद्दाओ सिरिविजयप्पहसूरि-रज्जे सिरिविन्न्य्विम्ल्क्विराया। सिरिधीरविमलपंडिय-सीसेण णयाइविमलेण ॥ 9 ॥ ॥ 10 ॥ // 11 // // 12 // // 2 // ||aavshykcuurnnau रत्नदृष्टान्तोऽन्यथापि दृश्यते, तथाहिआसी सुकोसलणयरे पवरगुणपौणजणसमाइण्णो । इब्भो अच्चब्भुयभूइ-भायणं धण्णदत्तो त्ति तस्स पिआ पणइणी धणसिरि त्ति जाया सुया पंच । बहुरयणरासिसारो घरसारो अगणिओ तह य । जायम्मि वसंतमहे तम्मि पुरे जस्स जत्तिआ अत्थि। धणकोडीओ पडाया तावैया सा समुस्सेइ . सो पुण इब्भो कोडीहिं रयणमोल्लं क्रेउम्स्म्त्थो। तेसिमणग्घत्तणओ उज्झइ णो तो पडायाओ 314 ॥ 3 ॥ ॥ 4 // Page #324 -------------------------------------------------------------------------- ________________ // 6 // // 7 // // 8 // कालेण तम्मि कैया तायम्मि गयम्मि कत्थ वि य स्मे। कत्तो वि कज्जवसओ विहिया देसंतरं दूरं तो तरुणबुद्धिणा ते तणया कौहलं पडागाणं । काऊण मणे रयणाण विक्कयं काउमारद्धा विहिया धणकोडीओ पत्ते य महम्मि प्ण्च्व्न्न्न्नाओ। पवणपणोल्लियकणय-किंकिणीजालकलियाओ नियपासायस्सुवरि सयसंखा णिम्मिया प्द्दायाओ। एवं वटुंताणं तेसिं ताओ समायाओ भणिया य तेण किमियं चेट्ठियमसमंजसं जओ ताणि । रयणाणि मोल्लरहियाणि विक्कओ ताण कहं विहिओ ॥ 9 ॥ मोल्लाणि पडिसम्मपिअ तेसिं वणिजा रयणाण लहु चेव । जह एइ मज्झ गेहं ताई तुब्भेहिं तह कज्जं ॥ 10 ॥ तो तेहिं अट्ठ अट्ठसु दिसासु तेसिं गवेसणनिमित्तं । पारसकूलाइसु पत्ता देसंतरेसु कमा ॥ 11 ॥ सव्वायरेण ताई गवेसियाई na svvsNjogaa। संजाओ वणिआणं कहिं पि केसि पि गमणवसा . ॥ 12 ॥ रयणाण तेसिं दुलहो समागमो जह तहेव जीवाणं । मणुयत्ताओ भट्ठाण पुणो वि माणुस्सओ जम्मो. ॥ 13 ॥ घेत्तूणं रयणाणि कहमवि तेसिं समागमो हुज्जा । देवप्पहावेण पुणो मणुयत्तं णो तहा भटुं ॥ 14 ॥ णिच्छयववहारमाइ-जलबहुमुल्लागमाइरयणधणो । जो सुविहियगीयत्थो सो ववहारी मुणेयव्वो ॥ 15 ॥ पासत्थोसन्नकुसील-संसत्तहाच्छंदरूवपंचसुया । बज्झसुहबद्धचित्ता अण्णोण्णं ते परममित्ता 315 Page #325 -------------------------------------------------------------------------- ________________ // 17 // // 18 // // 19 // - // 20 // // 21 // जह तत्थ वसंतमहो इत्थ य ज्ञ्न्पूअम्हिम्प्पार्ण्भे। इड्डीरससायगारव-धया जहोससियपडाया सो गीयत्थो सूरी पत्तो देसंतरे खु कैया वि। जणवयविहारकज्जे तं पासेत्ता सुया हट्ठा ऐणग्धं जिणवयणं रयणं विकिज्श्2a अप्पमूल्लेण । ' नियौयरपूरणट्ठा गारवकेऊ समुस्ससिया जणएण य ते पुत्ता दिट्ठा दुट्ठट्ठकम्मगारविया । आयरियौवज्झाय-पयं लहिज्जाऽहलगुणेहिं धिद्धिक्कारं कारिय सासणगेहाओ कड्डिया दूर्ण्। भणइ पिया जै रयणाई गिहिज्जा तो समेयव्वं उस्सुत्तवयणमिच्छा-उक्कर्3अमालप्पमाणमुझेत्ता । समायारीगेहं पावंतिण कुसीलयाइया पासत्थाइसरूवं इत्थ य कहियं ण वित्थ्र्भ्याओ। आवस्सयणिज्जुत्तीओ णेयं सुगुरुमुहाओ समं जह तेसिं पुत्ताणं हिच्चामाणं खु आन्न्सालाए। दुटुं च समागमणं तह मणुयत्तं पुणो भटुं इय पंचमदिटुंतो रयणगणामा मए विन्निहित्त्त्थो। णरभवलद्धट्ठाए लिहिओ पवयणसमुद्दाओ सिरिविजयप्पहसूरि-रज्जे सिरिविन्न्य्विम्ल्क्विराया। सिरिधीरविमलपंडिय-सीसेण णयाइविमलेण ॥ 22 ॥ ॥ 23 // // 24 // // 25 // // 26 // // स्वप्ननामा षष्ठो दृस्स्त्तान्त्ः॥ अस्थि अवंतीविसए अलयापुरि निज्जिया सया जीए। ऐनिम्मलविहववसा पवरपुरी णाम उज्जेणी ॥ 1 ॥ 316 Page #326 -------------------------------------------------------------------------- ________________ // 2 // // 3 // // 4 // // 5 // // 6 // // 7 // उग्गपरक्कमणिज्जिय-सयलदिसिमंडलो क्लानिलो। नामेणं जियसत्तू णरणाहो तं च पालेइ तत्थत्थि सत्थवाहो समग्गदेसेसु प्त्त्विव्हारो। अयलो अयलु व्व थिरो चाई भोई महाभागो तत्थ वि य देवदत्ता लायण्णमहोयही कमलणयणा । गणियाऽगणियड्डलोय-मियवाउरा णिवसइ धड्ढा रायण्णकुलुप्पण्णो संपुण्णो रायलक्खणसएहिं । तत्थत्थि मूलदेवो धुत्तो पत्तो परं कित्ति धुत्ताणं तेणाणं वसणाणं कौगाण कुसलाणं । विउसाण धम्मियाण य जो मूलसलाहणं लहै कंदप्पदप्पपणयं विसयसुहं तस्स सेव्मान्न्स्स्। . गणियाए देवदत्ताए सद्धिं देवस्स जंति दिणा अहण्णया महूसव-समए उज्जाणकीलणनिमित्तं । . अयलेण देवदत्ता दिट्ठा सह मूलदेवेण . सिबियारूढं पोढं तक्खणमुवकंठमागओ तीए। चितेइ सत्थवाहो एसा णो मिलै दुत्थाणं ता केण उवाएणं मज्झं समीहियकरा भवेज्जेसा । पारद्धो दाणाइ-उवयारोणेगहा तीए . उवयारमत्तलुब्भा गणियाओ जेण तेण सो तीए । आणीओ बहुमाणस्स गोयरं दावियसिणेहो वरचित्तभित्तिकलिए निम्मलमणिभूसिए सउल्लोचे । पज्जलियरयणदीवय-पहागलच्छियतिमिरपूरे कयउब्भडसिंगारो पौससमयम्मि वासभवणे सो। पत्तो पडिवण्णो अस-णाइदाणेण सो तीए . 317 ॥ 8 ॥ ॥ 9 // // 10 // // 11 // // 12 // // 13 // Page #327 -------------------------------------------------------------------------- ________________ // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // एवं तेण समं सा गमेइ कालं विसालभोगपरा । परमच्चंतसिणेहा णिच्चं चिय मूलदेवम्मि अक्का पभणइ एसो न पवेसइ तं नियम्मि गेहम्मि । खिज्जेइ किंचि चित्ते नाउं जणणी य तब्भावं भणिया पुत्ति पवेससु जो रुच्चै तुज्झ झूरसि किं चित्ते । समए पवेसिओ सो भणियं अक्काए तो एवं . पभणेइ देवदत्ता नाहं लुद्धा धणेण किंतु गुन्ने। सव्वोवि गुणसमूहो निवसइ इह मूलदेवम्मि भणिया सा अक्काए अणेगगुणगणसमण्णिओ अय्लो। एसो जै तुह इट्ठो सा भणइ किज्ज तो परिच्छा तो अयलस्स समीवे दासी संपेसिया जहा भणसु । तुह वल्लहाए जायं उच्छुण य भक्खणे चोज्जं तप्पत्थणाए सोहग्गियाणमग्गेसरं मुणंतो सो। अप्पाणमणेगाइं संपेसइ उच्छसगडाइ .. जणणीए सा भणिया अयलस्सोदारयं तुमं पेच्छ्। इक्कवयणेण जेणं महव्वओ एरिसो विहिओ सविसायं सा भासइ किमहं करिणी जमेव उव्न्नेइ। असमारैयाओ इमा समूलदालाओ लट्ठिओ तो भणसु मूलदेवं किं काही सो वि ताव पेच्छाओ। पिहिया चेडी जाणा-विओ य सो जूयखेलम्मि तत्तो तेण कवाडे घेत्तूणं दसदुगेण तम्मज्झं । गहिया दोलट्ठीओ दुगेण दो अहिणसरावे सेसेण चाउज्जायं तिक्खेण छुरेण ताओ घ्द्दियाओ। तह गंडलीकयाओ सूलासपोइयाओ य ॥ 20 ॥ ॥ 21 // // 22 // // 23 // // 24 // // 25 // 318 Page #328 -------------------------------------------------------------------------- ________________ // 26 // // 27 // // 28 // // 29 // // 30 // // 31 // चाउज्जाएणं वासिऊण ठविओ स्राव्दुग्म्ज्झे। चेडीकरप्पियाओ काउं संपेसिया तीसे . जणणीए दंसियाओ पेच्छसु विण्हाण अंतरं दोण्हं । अकिलेसेणं भक्खण-जुग्गाओ पेसिया जेण अयलेण पुण महंतो अत्थव्वओ कारिओ न उण मज्झ । एक्का वि उच्छुलट्ठी जुहोव जुज्जइ तहा विहिया एगंतेणेव गुणं एसा पेच्छेइ मूलदेवस्स । इय सविसाया जणणी चिंतेउं एवमारद्धा को नाम सो उवाओ जेणेसो निग्गहं लहिज्जाहि । अयलाओ जेण न पुणो पविसेज्जा मज्झ गेहम्मि अह अण्णवासरे अयलसत्थवाहो भणाविओ तीसे। छउम्मेण गामगमणं करेच्छु एज्जाहि संझाए तेण तह चियविहिए गमणे तुट्ठाए देव्द्त्ताए|. गेहमि मूलदेवो पवेसिओ जाव अभिरमै . विज्जझडप्पो व्व तओ आवडिओ झत्ति अयलसत्थवाहो । गिहमज्झे य ऐगओ इयरो सिज्जा तले लीणो नाओ य तेण भणिया गणिया हायव्व मज्झ इत्थेव्। सेज्जा एसा भणइ निरत्थयं कि विणासेसि? मज्झं चेव विणस्सइ न उणो तुह किंचि किं वि सूरेसि । पारद्धो ण्हाणविही अब्भंगुव्वट्टणाइओ कलसपलोट्टणसमये पारद्धो चिंतिउं तओ इयरो । ही ! ही ! वसणाण वसो वसणाई जउभवंतेवं विडौ व्व सलिलभिण्णो निग्गच्छइ जाव ताव अय्लेन्न्। अयलग्गकरेण सिरे गिहियकेसेसु भणिओ सो 318 ॥ 32 ॥ ॥ 33 // // 34 // // 35 // // 36 // // 37 // Page #329 -------------------------------------------------------------------------- ________________ // 38 // // 39 // // 40 // // 41 // // 42 // // 43 // किं ते करेमि इण्डिं ? जं रुच्चै तं करेसु सो भणइ । नियदुच्चरियवसाओ जमहं तुह गोयरे जाओ वयणपौत्तिं सो तस्स सौमक्खित्तमाणसो भ्न्नि। हा देव ! परिणई सुयणाण वि जमावयाइती नासियनीसेसतमो जगचूडामणिपयं पव्वण्णो y। पावै सूरो वि वसणं गयकपणल्लोलाइ कालवसा मझं करेज्ज कैया वि साहेज्जं bhadda vsnnpddiyss| सक्कारिऊण मुक्को अयलेणं मूलदेवो त्ति । अप्पत्तपुव्वनिग्गह-कलंकलज्जो विलक्खभावेण । विण्णयडपुरसम्मुह-मारद्धो एस अह गंतुं पत्तो महाडवीए संबलरहिओ वि कायबलजुत्तो । किंचि वि वयणसहायं पहियमवलोयए जाव एगो भट्टो मग्गे ससंबलो जाइसद्धडो नाम । उयरंभरि महकिविणो तावया तेण सो दिट्ठो एयस्स संबलबलेण जामि इण्डिं न वंचणं काही। मज्झमिमो ते चलिया परोप्परं विहियसंभासा पत्ते दिणपहरतिगे निग्गामपहाए तीए अद्द्वीए। कत्थ वि सजलपएसे विस्सामं काउमारद्धो नीहारिऊण तैयाए सत्थुआ तेण पत्तपुडयाए । आलोडिय सलिलेण भुत्ता एगागिणा चेव भासामेत्तेणंपिय इयरो न निमंतिओ समीवे वि । वढ्तो निठुरमाणसेण ही किविणचरियाई ! विस्सरियमिणं नूणं एयस्स निमंतणं न तेण kyN। kalle दाही ई चिंतिऊण तेणेव सह चलिओ ॥ 44 ॥ ॥ 45 // . // 46 // // 47 // // 48 // // 49 // 320 Page #330 -------------------------------------------------------------------------- ________________ // 50 // // 51 // // 52 // // 53 // // 54 // // 55 // एवं बीए वि दिणे न तेण संभाविओ मणागं पि । तो पत्ते तैयदिणे तं अडवीमैच्छिया दो वि पत्तो गामसमीवे आसासंपायणेण मम एसो। सुट्ट्वयारकारि त्ति ? चिंतिअं मूलदेवेण भणिओ भट्ट ! पयट्टसु नियकज्जे संभलाहि मं जइया । संपत्तरज्जमेज्जसु तैया जं दिम्मि ते गामं दिण पहरदुगे गामं समागओ तत्थ भिक्खणट्ठाए । करकलिअपत्तपुडओ अकलिट्ठमणो पविट्ठो सो कुम्मासेहिं चिय केवलेहिं लद्धेहिं पूरओ पुद्दो। चलिओ तलागतीरे अच्चंतमणुस्सुओ सणियं एत्थंतरं मासो-व्वास्ण्त्व्व्स्विसोसिय्स्रीरो। उज्जाणाईंतो g2आमाभिमुहो मुणी एगो. पारणगकए दिट्ठो अणेण प्प्फुल्ल्लोय्न्न्म्न्नेन्न्। . तो चिंतिउं पयट्टो अस्थि मे पुण्णपरिवाडी . चीतामणीव लद्धो कैया वि मए य कप्परुक्खो वि । भोयणसमए एसो न लब्भइ भागहीणेहिं इह जुग्गं जम्मि खणे संपज्जए दाउमैमहग्घं तं । ता कुम्मास च्चिय मज्झ संपयं उत्तमं दाणं. ऐबहलपुलयकलिओ हरिसंसुपउल्ललोयाजुगिल्लो । पभणइ भगवं गिण्हसु मम करुणं काउ कुम्मासे मुणिणावि दव्वखेत्ता-इएहिं परियाणिण स्ण्तुहूइण्। पज्जते ते पत्ते गहिया महयाभिमाणेण धण्णाणं अम्हाणं कुम्मासा होंति पारणए जत्थ । इय भणइ मूलदेवो जा परितुट्ठो तओ गयणे . 321 ॥ 56 ॥ // 57 // / / 58 // // 59 // // 60 // // 61 // Page #331 -------------------------------------------------------------------------- ________________ // 62 // // 63 // // 64 // // 65 // // 66 // // 67 // देवेहिं वयणमुत्तं मग्ग वरं पभणिओ वरेइ तो। गणियं च देवदत्तं दंतिसहस्साहियं रज्जं कुम्मासेहिं सेसेहिं भोयणं तेण विहियं च । अमयमयभोयणेणेव तत्तिं संपाविओ बाढं बेण्णायडतडनयरं पओसकालम्मि पाविओ तत्थ । पंथिसहाए सुत्तो पभायसमयम्मि पेच्छेइ पडिपुण्णसोममंडल-मैधवलपहापहासियदिसोहं । एज्जंतमुयरदेसे पेच्छेइ अण्णो वि तं तत्थ' पडिबुद्धा ते जुगवं हट्ठा सुविणेण tammi tao kaalN| ऐमंदभागधेओ कप्पडिओ भणइ सुविणमिणं सुविणफलं पहियाणं पुरओ पुच्छेइ ताव एक्केण । घयगुललित्तयमंडय-लाहो तुज्झत्ति वाहरियं पत्तो य बीयदिवसे छाइज्जं तम्मि कमिवि गेह्म्मि। गिहपहुणा निद्दिट्ठो मंडओ तेण संपत्ता ऐनिउणबुद्धिणा तेण चिंतिउं ताव मूलदेवेण । एत्तियफलो न एसो सुविणो अविआणगा एए . अह उग्गयम्मि रवि-मंडलम्मि काउं प्भाय्किच्चाई। कुसुमभरियंजली सो पत्तो सुविणुण्णु य सयासे परिपूजियतच्चरणो काऊण पयाहिणं प्न्न्य्मुली। बद्धंजली निवेएइ ससहरपाणं सुविणयम्मि तो सुविणपाढगेणं रज्जफलं निच्छिऊण तं सुविणं । लावण्णामयपुण्णं कण्णं परिणाविओ पढमं एसो ते रज्जफलो सत्तदिणब्भतरे फुडं सुविन्नो। काउं तहत्ति अंजलि-पुडेण पडिवण्णमेएणं 322 ॥ 68 ॥ ॥ 69 // // 70 // // 71 // // 72 // // 73 // Page #332 -------------------------------------------------------------------------- ________________ // 74 // // 75 // // 76 // // 77 // // 78 // // 79 // पत्तो कमेण बेण्णायडम्मि परिचिंतिउं तओ तेण । अच्चंतनिधणोहं भमामि कह णयरमज्झम्मि तो रयणीए ईसरगिहम्मि एगम्मि खणियखत्तो सो। आरक्खिएहिं गहिओ बद्धो नीओ य करणम्मि चोरस्स वहो दंडो त्ति नीइसत्थं सरंतओ अमच्चो । तं बज्झमाणवेइ निज्जइ जा वज्झभूमीए ता चितेइ किमेयं सव्वं पुव्वुत्तमलीयगं होही । तस्सेव पयडपुण्ण-प्पभाववसओ पुरे तत्तो उग्गाढसूलवियणा-विहुरसरीरो अपुत्तओ मरै । नरनाहो दिव्वाइं अहिवासिझंति ते पंच तंबेरमो तुरंगो छत्तं चामरजुगं च तह कलसो । तो देवयाओ लहुओदीरंति एए सुरज्जस्स मग्गिज्जइ नररयणं जोग्गं रज्जस्स च्च्च्राईसु। . दिव्वेहि तेहिं नयरीए सव्वओ हिंडमाणेहिं । दिट्ठो य खरारूढो छित्तरछित्तो स्राव्माल्ग्लो। पिचुमंदपत्तजुत्तो मुंडियसीसो य मसिसरीरो सो मूलदेवतेणो सम्मुहमितो तओ गिण्देन्न्॥ वाहरिया गलगज्जा हएण हेसारंवो विहिओ कलसं.घेत्तूण करी अहिसिंचिय नेइ निय्य्ख्ण्ध्म्मि। हलियाओ चामराओ छत्तं उवरि ट्ठिओ झत्ति पूरियसयलनहंगण-मग्गं बाहे पवाइयं तूरं । ऐमुहलो जयसद्दो पौंजिओ बंदिवंदेहिं पत्तो रायसहाए मुत्ताए मंडिए चउक्कम्मि । सिंहासणोवरि गओ पणओ सामंतचक्केण 323 ॥ 80 ॥ ॥ 81 // // 82 // // 83 // // 84 // // 85 // Page #333 -------------------------------------------------------------------------- ________________ जाओ य महानरवई पयावपरिभूयवेरिनरनाहो । सो रज्जरंजियमणो माणइ माणं जहिच्छाए ॥ 86 ॥ जाओ जणे पवाओ जह इमिणा चंदमंडलं सुविणे । पीयं तस्स पसाएण पावियं एरिसं रज्जं ॥ 87 ॥ सुणियं च तेण कप्पडियनरेण किं एरिसं न मे जायं? नरनाहत्तं विण्णाणदोसाओ z2अणेण सों भणिओ . ॥ 88 ॥ एत्तो जमण्णमेयं सुविणं लब्भामि तं कहिस्सामि । निउणस्स कस्सइ जेण हुज्ज जै रज्जसंसिद्धी ॥ 89 ॥ दहितक्कपौरभोयणपरायणो सो वि रोरो झिच्छाए। सुविणं मग्गंतो सो किलिस्सिओ कालमैबहुयं ॥ 9 ॥ जह तस्स य सुविणस्स य लाहो ऐदुल्लहं तहा भ्त्तुण्। मणुयत्तं मणुयाणं अपारसंसारजलहिम्मि ॥ 91 ॥ विण्णाणकलाकुसलो जीवो संसारी मूलदेवु व्व्। जह जूयवसणवसणो. तह प्पमायव्वसणदुत्थो ॥ 92 ॥ जहावंती तह नरगई जह गणिया तह य धम्मसद्धाय । जह अक्का तह अरुई जह अयलो तह अहम्मनिवो जह अडवी तह भववण-गहणे विप्पो तहा य व्व्हारो। जह दाणं मासाणं पुण्णं मग्गाणुसारि तहा . ॥ 94 ॥ जह पहियाणं साला सामायारी तहा वरा सुद्धा। जह सुविणं चंदस्स य पाणं तह दंसणावत्ति ॥ 95 ॥ जह अण्णे कप्पडिया तह मिच्छादिट्ठिणो मुन्नेय्व्वा। सुविणफलं वाहरियं मंडयमिव विसयसुहलाहो ॥ 96 ॥ पुप्फफलपुण्णहत्थो विवेय्भ्त्तीम्ह्ग्घ्स्ण्जुत्तो। सुविणुण्हुव्वय सुविहिय-गुरुपासे फलं च पुच्छेइ ॥ 97 ॥ 324 Page #334 -------------------------------------------------------------------------- ________________ जह कण्णा तह विरई पाणिग्गहणं कराविया तेण । जह पंचदिव्वकलियं रज्जं पत्तं वरं ज्झाण ॥ 98 ॥ जह पंचदिव्व पंच य महव्वयालंकियं चरणधम्मं । संविग्गमुणिहिं विहियं तस्स य आयरियपयरज्जं ॥ 99 ॥ सुणिऊण तस्स रज्जं अण्णे पासंडिया विचितेइ । जह इमिणा लद्धफलं तहा न अम्हाण लाहो त्ति ॥ 100 / / लब्भामि पुणो सुविणं जै तो पभणामि बुहजणस्स पुरो। इय चिंतिऊण निद्धं-धसकिरियाई किलिस्संति ॥ 101 ॥ उस्सुत्तणिद्दवसया पमायदहितक्कभोयणा तुट्ठा । निअनिअमाणागासे सुवंति ते सुविणलाहटुं ॥ 102 ॥ उम्मग्गसारिणो ते णो लब्भिज्जति दसणं सुविणं । . विसयसुहगिद्धियाणं दुलहो चारित्तधणलाहो ॥ 103 ॥ कहमवि देवबलेण य लाहो सुविणस्स हवै णेव-पुणो । एवं अणोरपारे संसारे सदसणं खु मणुयत्तं . ॥ 104 ॥ इय छठ्ठी दिटुंतो सुमिणयणामा मए विणिद्दिट्ठो । नरभवलद्धट्ठाए लिहिओ पवयणसमुद्दाओ ॥ 105 ॥ सिरिविजयप्पहसूरि-रज्जे सिरिविन्न्य्विम्ल्क्विराया। सिरिधीरविमलपंडिय-सीसेण णयाइविमलेण ॥ 106 ॥ ॥राधावेध्नामा सप्तमोः दृस्स्त्तान्त्ः॥ इंदपुरे इव रम्मे इंदपुरे वरपुरम्मि णरणाहो । नामेण इंददत्तो इंदो इव विबुहमहणिज्जो सिरिमालीपमुहपुत्ता बावीसमणंगचंगरूवधरा । बावीसाए देवीण मत्तया तस्स य अहेसि ॥ 1 ॥ ॥ 2 ॥ Page #335 -------------------------------------------------------------------------- ________________ // 4 // | // 6 // // 7 // // 8 // एगम्मि य पत्थावे अमच्चधूया रै व्व प्च्च्क्खा। दिट्ठा तेणं गेहे कीलंति विविहकीलाहिं तो पुच्छिओ परियणो कस्सेसा तेण जंपियं देव ! / मंतिसुया अह रण्णा तदुवरि संजायरागेण विविहपयारेहि मग्गिऊण मंति सयं स्म्व्वूद्धा। परिणयणाणंतरमवि खित्ता अंतेउरे सा य अण्णण्णपवररामा-पसंगवासंगओ य न्र्विन्नो। विस्सुमरिया चिरेण य दऌ आलोयणठियं तं जंपियमणेण ससहर-सरिच्छपसरंतकतिपब्भारा । का एसा कमलच्छी लच्छीविव सुंदरा जुवई ? कंचुइणा संलत्तं सा एसा देव ! मंतिणो धूआ। जा परिणीऊण मुक्का तुब्भेहिं पुव्वकालम्मि एवं भणिओ राया तीए समं तं करेइ संभोगं । ऊण्हया त्ति तह च्चिय पाउब्भूओ य से गब्भो अह सा पुव्वमच्चेण आसि भणिया जहा तुहं पुत्ती। पाउब्भविज्ज गब्भो जं च नरिंदो समुल्लवै । तं साहिज्जइ तैया तहत्ति तइए वि स्व्व्वुत्त्ण्तो। सिट्ठो पिउणो तेणावि भुज्जखंडम्मि लिहिओ सो । पच्चयकएणमच्चो, पैदिअहं सारवेइ अपमत्तो । जाओ य तीए पुत्तो, सुरिंददत्तो कयं नाम तम्मि य दिणे पसूयाणि तत्थ चत्तारि चेडरूवाणि । अग्गियओ पव्वयओ बहली तह सायरयनामा . उवणीओ पढणत्थं लेहायरियस्स सो अमच्चेणं । तेहिं चेडेहि समं कलाकलावं अहिज्जेइ 326 ॥ 9 ॥ ॥ 10 // // 11 // // 12 // // 13 // // 14 // Page #336 -------------------------------------------------------------------------- ________________ // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // ते वि सिरिमालीपमुहा रण्णो पुत्ता न किंचि वि पढंति । थेवं पि कलायरियेण ताडिया निययजणणीण साहिति रोयमाआणा एवं एवं च तेण भ्न्निय्म्हे। अह कुवियाहि भणिज्जइ ओज्झाओ रायमहिलाहिं हे कवडपंडिय ! सुए अम्हाणं कीस हणइ निलज्जं । पुत्तरयणाई जह तह न होंति एवं पि नो मुणसि पज्जत्तं तुज्झ पाढण-विहीए अच्च्ण्त्मूल्विह्लाए। जो न सुए थेवं पि हु ताडतो वहसि अणुकंपं इय ताहि फरुसवयणेहिं तज्जिएणं उवेहिया गुरुणा । अच्चंतमहामुक्खा ताहे जाया नरिंदसुया राया वि वयमित्तं अयाणमाणो मणम्मि चिण्तेइ। . अच्चंतकलाकुसला मम चेव सुया परं एत्थ सो पुण सुरिंददत्तो कलाकलावं अहिज्जिओ सयलं । अगणंतो वि हु समवय-चेडरूंवं ति पच्चूहं । अह महुराए नयरीए पव्वयनराहिवो निययधूयं । पुच्छइ पुत्ति ! तुह वरो जो रोयै तं पयासेइ तीए पयंपियं ताय ! इंददत्तस्स संति या पुत्ता । सुच्चंति कलाकुसला सूरा धीरा सुरूवा य . तेसि एक्कं सुपरि-क्खिऊण राहावेहाइविहिणाहं । जै भणसि ताय ! से चिय पाणिग्गहणं करेमि तओ पडिवण्णं नरवइणा ताहे पौराए रायरिद्धीए । सा परिगया पयट्टा गंतुं नयरम्मि इंदपुरे तव्वयणं सोऊणं पिऊणा तुटेण कण्णगट्ठाए । कारविया नियनयरी उब्भवियविचित्तधयनिवहा 320 ॥ 21 ॥ . // 22 // // 23 // // 24 // // 25 // // 26 // Page #337 -------------------------------------------------------------------------- ________________ = = // 31 // अह आगयाए तीए दवाविओ सोहणो य आवासो । भोयणदाणप्पमुहा विहिया गुरूचियपडिवत्ती ॥ 27 ॥ विण्णत्तो तीए निवो राहं जो विधिहि सुओ तुज्झ्। सो च्चिय मं परिणेही ई पइण्णा ममं अस्थि ॥ 28 ॥ रण्णा भणियं भो सुयणे ! इत्थत्थे कि किलिस्सहसि ? सुया । एक्किक्कपहाणगुणा सव्वे वि सुआ जओ मज्झं ॥ 29 ॥ उचियपएसे य तओ स्व्वेय्र्भ्मिर्च्क्क्प्ण्तिल्लो.| सिररैयपुत्तिगो लहु महं पइट्ठाविओ थंभो ॥ 30 ॥ अक्खाडओ य रइओ बद्धा मंचा कयाइ उल्लोया । हरिसुल्लसंतगत्तो आसीणो तत्थ नरनाहो उवविट्ठो नयरिजणो आहूया रायेण निय्य्पुत्ता। वरमालं घेत्तूणं समागया सा वि रायसुया ॥ 32 ॥ अह सव्वपुत्तजेट्ठो सिरिमाली राइणा इमं वुत्तो। हे वच्छ ! मणोवंछियमवज्झमेत्तो कुणसु मज्झ ॥ 33 ॥ धवलसु नियकुलपरम-मुइण्णं नेसु रज्जमणवज्जं । गेण्हाहि जयपडायं सत्तूण य विप्पियं कुणसु . ॥ 34 ॥ एवं रायसिरिं पि पच्चक्खं निव्वुइं नरिंदसुयं । परिणेसु कुसलाए राहावेहं लहुं काउं ॥ 35 ॥ एवं वुत्ते रण्णा संखोहं पाविओ य वुद्द्द्द्सुओ। लज्जायमाणवयणो दीणमणो उट्ठिओ थद्धो ॥ 36 ॥ किं कत्तव्वयमूढो अपुरिस्क्कार्थाम्गुन्न्हीन्नो। विहलाभिमाणहिट्ठो थरहरियतणु त्ति तह दिट्ठो . ॥ 37 ॥ पुणरवि भणिओ रण्णा संखोहं वज्जिऊण हे पुत्त ! / .. कुणसु समीहियमत्थं कित्तियमेत्तं इमं तुब्भ ॥ 38 ॥ 328 Page #338 -------------------------------------------------------------------------- ________________ // 40 // संखोहं पुत्त ! कुणंति ते परं कलासु जे न वियड्डा । तुम्हसरिसाणं स कहं ? अकलंककलागुणनिहाण ! ॥ 39 ॥ इय भासिओ वि घिट्ठिम-मवलंबिय सो मणागमवियट्टो । कहमवि गिण्हेइ धणुं पकंपिरेणं करग्गेणं सव्वसरीरायासेण कहमवि आरोहिऊण ध्न्नुद्ण्द्द्ण्। जत्थ य तत्थ य वच्चओ मुक्को सिरिमालिणा बाणो ॥ 41 ॥ थंभे अब्भट्टित्ता झडि त्ति सो भंगमुवगओ य तणु । लोगो कयतुमुलरवो निहुय हसिउं समारद्धो ॥ 42 ॥ एवं सेसेहिं वि नर-वैस्स पुत्तेहिं कलाविउत्तेहि । जह तह मुक्का बाणा न कज्जसिद्धी परं जाया ॥ 43 ॥ लज्जामिलंतनयणो वज्जासणिताडिउ व्व नरनाहो । विच्छायमणो विमणो सोगं काउं समाढत्तो ॥ 44 ॥ भणिओ य तत्थ चेडी-सुएहिं किं ? सोयमित्थ क्ज्जेसु?॥ अग्गियपव्वयबहुली-सागरणामाण उद्वेत्ता ॥ 45 ॥ थंभसगासे चौरो आगया जाव ताव क्र्क्ण्पो। एगस्स सरो भग्गो अण्णस्स य चित्तविक्खेवो ॥ 46 ॥ दिसिमूढो तह तइओ जाओ भमदिट्ठिओ अह चुत्थो। / अण्णे सव्वे वि निवा हसंति तह इंददत्तनिवं तं पासिऊण राया विसायचित्तो विउत्तमूढमई । लज्जाए धरणियलं पविसिज्जमाणो पलोइअहं ॥ 48 ॥ भणिओ य अमच्चेण देव ! विमुंचह विसायमण्णो वि। अत्थि सुओ तुम्हाणं ता तं पि परिक्खण इयाणि ॥ 49 ॥ सुणगाणं सीहाणं कज्जे पडिए अ अंतरं ल्हे। भिदै गयवरकुंभाइ मुत्ताहलपूरियकरग्गो ॥ 50 ॥ ॥ 47 // uRG Page #339 -------------------------------------------------------------------------- ________________ iyaro भिंदै निययं म्य्ज्ण्बूयान्न्म्त्त्त्थिस्ण्घाय्ण्। दीवस्स य धूमस्स य एगुप्पत्ते वि जह पैच्छो ॥ 51 ॥ एगो रयै-पयासं अण्णो लोयाण दिट्ठिमुद्धेइ । तह पिच्छह नरचंदा ! सुयदुस्सुयनाणववहाणं ॥ 52 ॥ रण्णा भणियं को ? पुण समप्पियं मंतिणा तओ पत्तं । तं वाईऊण रण्णा पयंपियं होऊ तेणावि । ॥ 5.3 ॥ अच्चंतपाढिएहिं वि इमेहिं पावेहिं जं समायरियं । सो वि हु तमावरिस्सइ धीद्धी ! एवंविहसुएहिं ॥ 54 ॥ जै पुण तुह निब्बंधो विण्णाणमणुब्भुओ तहा सो वि। तो मंतिणोवणिओ सुरिंददत्तो सौवज्झाओ ॥ 55 ॥ अह तं भूमिवइणा विचित्तपहरणपरिस्समं किणंगं । उच्छंगे विणिवेसिय पयंपियं जायतोसेण' ॥ 56 ॥ पूरेसु तुमं मम वच्छ ! वंछियं विहिऊण राहं c। परिणेसु णिव्वुइराय-कण्णयं अज्जसु सुरज्जं ॥ 57 ॥ ताहे सुरिंददत्तो नरनाहं नियगुरुं च न्मिऊन्न्। . आलीढट्ठाणट्ठिओ धीरो धणुदंडमादाय । ॥ 58 ॥ निम्मलतेल्लाऊरिय-कुंडयसंकंतचक्कगणछिदं । पेहितो अवरेहिं हीलिज्जतो वि कुमरेहि ॥ 59 ॥ अग्गियपव्वयप्पमुहेहिं रोडिज्जंतो वि तेहिं चेडेहिं । गुरुणा निरूविएहिं पासट्ठिएहिं च पुरिसेहि ॥ 60 ॥ आकड्डियखग्गेहिं जै चुक्कसि तावयं हणिस्सामो । ई जंपिरेहिं तेहिं तज्जिज्जतो वि पुणरुत्तं -- ॥ 61 ॥ लहुहत्थो उड्डमुहो एगग्गमणो महामुणिंदो व्व्। . .. उवलद्धचक्कविवरो राहं विधै सरेण लहुं ॥ 62 ॥ 330 Page #340 -------------------------------------------------------------------------- ________________ // 63 // // 64 // // 65 // // 66 // // 67 // // 68 // विद्धाए तिए खित्ता वरमाला nivvuie se kNtthe| आणंदिओ नरिंदो जयजयसद्दो समुच्छलिओ विहिओ वीवाहमहो दिण्णं रज्जं पि से महीवइणा । जह तेण चक्कच्छिदं लद्धं न उ सेसकुमरेहिं कहमवि देवबलेण य अब्भासवसेण साहिउं सक्को । राहावेहो वि पुणो न लहिज्जइ नरभवं एवं तह कोइ पुण्णपब्भार-भारिओ माणुसत्तणं लहै । एवं अणोरपारं भवकतारं परियडंतो जह इंददत्तनरवई भ्व्प्प्व्ण्च्प्प्यार्पुर्सामी। तह कम्मपरिणामनिवो अविरई तस्सग्गमहिसी य बावीसा जह पुत्ता तह बावीसं परीसहा जान्न्। तिण्हाचेडी तस्स य पुत्ता चत्तारि य कसाया जह अमच्चस्स य धूया दंसणमच्चस्स तह धुआ.विरई । तद्दिद्वेण य राया संजाओ रागपरतंतो पुण्णसिणेहेण तओ विलासमाणस्स संभूओ गब्भो । अविरैसवित्तीहिं तओ राओ मंदीकओ तीसे संजमनामा पुत्तो जणयगिहे तीए समयए ज्ञ्निओ। सुविवेउवज्झायाण अंतिए पाढिओ सम्मं . अह जह जियसत्तुनिवो विण्णेओ तह जिपंदनरदेवो । निव्वुई तस्स कण्णा पाणिग्गहणट्ठमुब्भविओ सुहसामग्गीमंडव-जिणआणापीढतेल्लकुंडयं तत्थ । सुयधम्मकम्मथंभो-वरि मंडियमट्ठवरचक्कं चत्तारि घाइकम्माई अघाइकम्माइं तह य चत्तारि । मोहणीयट्ठी राहा पंचाली सा मुणेयव्वा 331 ॥ 69 ॥ ॥ 70 // // 71 // // 72 // // 73 // // 74 // Page #341 -------------------------------------------------------------------------- ________________ // 75 // // 76 // // 77 // / / 78 // // 79 // // 80 // तव्वेहसाहणकए दुगवीससुया समागया तत्थ । / चत्तारि चेडरूवा रागद्दोसा दुवे सुहडा । तत्थ न पत्तं केहिं वि कण्णालाहं तहा य जयवायं । * निव्वीरं धरणियलं दतॄणं विसाइया सव्वे अह सो संजमपुत्तो भूमिवइणो पहाणदोहिच्चो । आगम्म थंभपासे तत्थ य सव्वं पलोइत्ता रोडिज्जंतो चेडेहिं हसिज्जमाणो देवीस्प्रिसेहि। हीलिज्जतो वि राग-दोसचेडेहिं छलमत्तं विगहापमायखग्ग-कुंतग्गेहि समं भयत्तेहिं । . सुहकिरियाउज्जुजीवा संजुज्जा णाणधणुदंडे खाइगसम्मत्तसरो म्ण्द्दित्तोव्स्म्म्ण्द्द्ल्त्त्त्थान्ने। .. सुठुनिययप्पवीरिय-गुणेहिं निस्संसयाउत्तो मुक्को य तत्थ बाणो राहावेहो कओ तहा तेण । हट्ठाखिलभव्वणिवा जयजयसद्दो समुच्छलिओ खित्ता केवललच्छी वरमाला निव्वुइए तस्स ग्ले। भग्गा दिसोदिसं ते सव्वे वि परीसहाइया संतुट्ठो कम्मनिवो दंसणसैवस्स जयवरो दिण्णो । धिक्कारं कारिऊणं कड्डिया रागदोसभडा जाओ सलाहणिज्जो सव्वत्थपसंसमाणगुणनिवहो । सिरिजिणवरसुसरेण य विहिओ नियरज्जधोरिज्जो जह तेहिं न हु पत्तं राहावेहस्स लाहमण्णेहिं । तह मणुयत्तं पुणरवि न लहिज्जइ हीणपुण्णेहि इय सत्तमदिटुंतो चक्कयणामा मए विन्निद्दित्त्त्थो। नरभवलद्धट्ठाए लिहिओ पवयणसमुद्दाओ 332 ॥ 81 ॥ .. // 82 // . // 83 // // 84 // . // 85 // Page #342 -------------------------------------------------------------------------- ________________ // 87 // // 1 // // 2 // // 3 // // 4 // सिरिविजयप्पहसूरि-रज्जे सिरिविन्न्य्विम्ल्क्विराया। सिरिधीरविमलपंडिय-सीसेण न्न्याइविम्लेन्न्। * ॥कूर्म्नामाऽस्स्त्त्मो दृष्टान्तः ॥ किल कत्थइ वणगहणे annegjoynnshssvicchinnnno| आसि दहो ऐगुहिरो अणेगजलयरकुलाइण्णो ऐबहलनिबिडसेवाल-पडलसंछाइओवरिमभागो । माहिसचम्मेणेव सो अवणद्धो भाइ सव्वत्थो केण वि कालवसेण य चटुलग्गीवो दुली प्रिभ्म्ण्तो। संपत्तो उर्वरितले गीवा य पसारिया तेण सेवालपडलच्छिदं अह समए तम्मि तत्थ संजायं । दिट्ठो तेण मयंको पडिपुण्णो कोमुइ निसाए . जोइसचक्काणगओ निब्भरगयणस्स मज्झभायम्मि । खीरमहोयहिलहरी-समजोण्हाण्हावियदिसोहो आणंदपूरियत्थो तो चिंतै कत्थ ? वा किंमेयंति ? / किं नाम एस सग्गो कि ? वा अच्चब्भुयं किमवि? किं मम एगस्स पलो-इएण? दंसेमि सयललोयस्स । इय चिंतिय निव्वुडो तेसिमण्णेसणनिमित्तं आणीय सयलसयणो जाव पलोएइ तं किरपओसं । नो पासइ वाउवसेण पूरियं तत्थ तं छिदं पत्ते वि कोमुइतम्मि दुल्लहो संसहरो य दहमज्झे । अब्भकओववद्दव-वज्जिओ य दुल्लहं एयं तह संसारमहद्दह-मज्झे मग्गाणं सयलजंतूणं । पुणरवि माणुसजम्मो ऐदुल्लहो पुण्णहीणाणं ॥ 5 ॥ ॥ 6 ॥ // 7 // // 8 // // 9 // . // 10 // 333 Page #343 -------------------------------------------------------------------------- ________________ पवार केण वि कालवसेण य देवबलेण य कत्थवो कईया । पेच्छइ ससहरबिंबं लहिज्ज नो माणुसं खु पुणो ॥ 11 ॥ जह ऐगहणं वि वणं तह संसाराडवी मुन्नेय्व्वा। जह बेहो ऐगुहिरो मणुअगई तत्थ णायव्वा . ॥ 12 ॥ जीवो तह संसारी वसइ सया कच्छवु व्व प्रिजुन्न्न्नो। . जलयरभावं पत्ता तत्थाणेगे मणुअजीवा ॥ 13 ॥ जम्मजरामरणाइ दुहजलकल्लोलपूरिओ सययं । . सेवालजालसरिसं निबिडं मिच्छत्तमवणद्धं ॥ 14 ॥ कोमुइमुह व्व सुहसा-मग्गीहिं तत्थ कम्मविवरेहि । नाणानिलेहि भिदं छिदं मिच्छत्तसेवालं. ॥ 15 ॥ दिद्वं च तेण ससहर-बिंबसरिच्छं सुदंसणं तत्थ । आणंदिओ मणम्मि चिंतै अच्चब्भुयं किमवि? ॥ 16 ॥ तो अण्णेसि दंसण-मिह जै हवइज्ज चिंतिउं पवत्तो । एवं वियक्कैत्ता अह पत्तो मोहपरतंतो . ॥ 17 ॥ आगच्छइ जावया सो आकारिऊण परियणं निययं । ताव य ससहरबिंबं संजायं पडलसंछण्णं . ॥ 18 ॥ एवं मोहवसेण य सम्मत्तं पाविऊण निग्गमियं । संकाइदोसदुट्ठो णो अण्णेसि य दंसेइ ॥ 19 ॥ जह कुम्मो अहपत्तो चंदं दळूण उड्डमागम्म । तह सम्मत्तं हिच्चा निगोयनरई गई जाइ ॥ 20 ॥ तह कहमवि सो कुम्मो पाविज्जइ सोमदंसणं कैया । तह कम्मविवरेहिं वि हविज्ज सम्मत्तचंदं पि .. ॥ 21 ॥ इय अट्ठमदिटुंतो कुम्मगनामा मए विन्निद्दित्त्त्थो। नरभवलट्ठाए लिहिओ पवयणसमुद्दाओ ॥ 22 ॥ 338 Page #344 -------------------------------------------------------------------------- ________________ सिरिविजयप्पहसूरि-रज्जे सिरिविन्न्य्विम्ल्क्विराया। सिरिधीरविमलपंडिंय-सीसेण णयाइविमलेण ॥ 23 ॥ ॥ 1 ॥ . // 2 // // 4 // // 5 // ||yugshmilaanaamaa नवमो दृष्टान्तः ॥ पढमो लवणसमुद्दो जोयणदुगसयसहस्सविच्छिण्णो । मित्तुव्व जंबूदीवं बाढमालिंगसंठियो सययं परिही तिलक्खसोलस-सहस्स सगवीसदुसयजोयणयं । तिगउअडवीसधणुसय-साहियमद्धंगुलं चऊद नवलक्खा अडयाला सहस्स छसयाई जोयणाई था। तेसीइ उवरि जोयण पमाणपरिही तहा मज्झे पणदसलक्खेगासी-सहस्सगुणिआल अहियसयमेगं । एसो बज्झो परिही पण्णत्तो सव्वदंसीहिं तत्थत्थिगवरि तित्थं जोयणदससहस्सपमाणयं मज्झे । पणनउइजोयणसहस्सा-तिक्कमे उभयपासम्मि तम्मज्झ देसभाए पायालनिवा य वज्जरयणमया । वडवामुह 1 केऊर 2 जूव 3 ईसर 4 णामया चौरो जोयणलक्खपमाणा मज्झे जोयणसहस्सदस य मुहे। मूले तम्मि पमाणा तह जोयणसहस्सबाहल्ला जत्थ य. जोयणसोलस-सहस्समाणा सिहा जलस्सावि । तम्मज्झे हु निलीणा सूरा वि हवंति सीयत्ता जत्थ महमच्छकच्छव-पीठपाठीननक्कचक्कोहो । जलकल्लोलक्खुब्भिय-दिसिचक्को जलयराइण्णो तै केइ दुण्णि देवा अच्चब्भुयचरियकौहल्लेण । जुगछिड्डाओ समिलं विजोश्2ऐत्ता लडं चेव - 334 ॥ 6 ॥ ॥ 7 // // 8 // // 9 // // 10 // Page #345 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 15 // // 16 // कह एसा जुगछिड्डे पुणो वि पाविज्ज इय मणे धरिठं । पत्ता सुमेरुसिहरे दो वि दोण्हं करे काउं अवरौं समिलजुगं पवाहियं पुव्वावरजलहीसुं । तत्थ जुगसमिलमेलं पेच्छिउं ते तओ लग्गा सागरजले अवारे सा समिला तं ca jugamaho gaaddhN| . ऐचडुलचंडपवण-प्पणोल्लियाई भमंताई . तत्थ गओ बहुकालो देवा पस्संति मेरुचूलाए। संजोगो वि न जाओ छिद्दप्पवेसो कहं हुज्जा ? जह तीए समिलाए छिद्दप्पवेसो ऐइव्दुल्ल्ण्भो। तह मोहमूढचित्ताणं माणुसत्तम्मि मणुआणं कहमवि देवबलेण य छिद्दप्पवेसो हविज्ज समिलाए । लहै नरत्तं न पुणो दंसणभट्ठो तहा मच्चो जह सो लवणसमुद्दो तह संसारोयही मुन्नेय्व्वो। तह जलयरसारिच्छा अणेगसंसारिजीवा य .. ज्म्म्ज्राम्र्न्नाइदुह्ज्ल्क्ल्लोल्क्खुब्भिय्स्व्व्ज्ञ्नो। चत्तारि धरणीकलसा कसायकुंभा तहा जाण सुहकम्मविवरपरिणाम-देवो दंसेइ उज्जुमिजुत्तो। जह समिला तह सद्धा जुगमिव सुद्धप्पवीरिययं जहमंदरगिरिचूला तह नियई पुव्व्क्म्म्म्म्म्जुआ। कालाइकारणेहि पवाहिआ भवसमुद्दम्मि जह समिला जुगजोगो लवणसमुद्दम्मि दुक्करो भ्न्निओ। तह सद्धासमिलाए संजोगो वीरियजुगस्स निद्दापमायचंडा-निलप्पहावओ ध्म्म्स्ण्जोगो। . भवसायरंमि तहा दुक्करभावेण तज्जोगो 339 ॥ 17 ॥ ॥ 18 // // 19 // // 20 // " // 21 // // 22 // Page #346 -------------------------------------------------------------------------- ________________ // 23 // इय णवमो दिटुंतो जुगसमिलाए मए विणिद्दिट्ठो । नरभवलद्धट्ठाए लिहिओ पवयणसमुद्दाओ सिरिविजयप्पहसूरि-रज्जे सिरिविन्न्य्विम्ल्क्विराया। सिरिधीरविमलपंडिय-सीसेण णयाइविमलेण ॥ 24 ॥ ॥ 1 ॥ // 2 // // 3 // // 4 // // परमाणुनामा दशमो दृस्स्त्तान्त्ः॥ पढमो जंबूद्दीवो सव्वद्दीवाण मज्झओ वट्टो । जोयणलक्खप्पमाणो विक्खंभायामभागेण पणसयछवीसजोयणछच्चेव कलापमाणमिह भरहं । तदुगुणो हिमवंतो वासहरो पव्वओ तत्थ तत्तो दुगुणं हिमवंत-खित्तं जुयलाण दुगुन्न्म्ह्हिम्वो.| तत्तो हरिवासखेत्तं तओ दुगुणो निसढवासहरो एवं दाहिणपासे तेतीससहस्सजोयणाई था। . छावण्णाहियैगसय-उत्तरपासम्मि एमेव एरवयखेत्तसिहरो ernnnnyvaasruppivaashro| रम्मगखेत्तं नीली-वासहरो दुगुणदुगुण कमा मज्झे विदेहखेत्तं तेत्तीससहस्सछसयचुलसीयं । जोयणपमाणमेयं कलाचउक्कं च तस्सुवरि .. सोलससहस्साडसय-जोयणबायालदुगकलामाणं । पत्तेयं पत्तेयं आयामो सव्वविजयाणं. दुगसयतेरसजोयण-वित्थारो गाउअद्धपरिमाणो । सोलस सोलस विजया मंदरओ पुव्वपच्छिमओ एगारसहस्साडसय-जोयणबायालदुगकलामाणं । देवकुरूत्तरखेत्तं उभयपासद्धचंदसमं . 330 ॥ 5 ॥ ॥ 6 // // 7 // // 8 // // 9 // 330 Page #347 -------------------------------------------------------------------------- ________________ // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // तत्थ तिपल्लाउया जुअला मणुआ तिगाऊच्च्घ्न्ना। अट्ठमभत्ताहारा वसंति कप्पडुपरिभोया तत्थ य गयदंताणं वक्खारगिरीण जमलसेलाणं । जंबूदीवुवगाओ णायव्वो सव्ववित्थारो देवकुराओ उत्तर-दिसम्मि उत्तरकुराओ दाहिन्नो। पुव्वविदेहाओ पच्छिम पुल्वो पच्छिमविदेहाओ तम्मज्झ देसभाए नवनौइसहस्सजोयणुस्सेहो । जोयणसहस्सगाढो धरणियले मंदरो अस्थि तस्सग्गदेसभाए चूला चालीस्जोय्न्न्प्मान्ना। सासयचेइयजुत्ता अत्थि त्ति विबुहमहणिज्जा जोयणसहस्सदसयं नवनउइजोयणाहियं मूले । दसभागेक्कारसभैया तह भासिओ परिहीं एगतीससहस्सनवसयदसजोयणाइपरिमाणो । तिनिक्कारसभागा उवरिमभागे परिही एसो . तस्सत्थि पढमकंडं shssjoannmttttiskraaruuv| अंकप्फालियकंचण-रययमयं कंडयं बीयं तेवट्ठिसहसजोयण-परिमाणं होइ बीय्क्ण्द्द्स्स्। तैयं छत्तीससहस्स-जोयणमाणं सुवण्णमयं तत्थ केण वि तियसेण एगो खंभो अन्नेग्ख्ण्द्दाई। काऊण चुण्णिओ ताव जाव अविभागिमो जाओ भरिआ महप्पमाणा नलिया कलिया करेण सा तेण । पत्तो सुमेरुचूला-सिहरे सा फुसिआ त्त्तो। उदंडपवणवसओ महापयासत्तओ ya tiasss। अविभागमेत्तणेण य दिसोदिसं ते गया अणुया ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 330 Page #348 -------------------------------------------------------------------------- ________________ // 22 // // 23 // // 24 // // 25 // // 26 // पट्ठामि कया वि पुणो मिलिज्ज तेणू हविज्ज सो थंभो । इय पेच्छंतस्स वि से वाससहस्साइ णेगाई वोलीणाणं तेसिं अणूण जोगो णया वि सो थ्ण्भो। संजाओ तह एसो मणुआण चुओ मणुयभावो परमाणुखंभपीसण-सुरनलियामेरुखेवदिटुंता । तग्घडणा वाऽणुचया मणुअत्तं भवसमुद्दम्मि जह सो जंबूद्दीवो तह जिन्न्प्न्न्न्न्त्त्ध्म्म्सास्न्नो। जह मंदरगिरिचूला तह धम्मासेवणा जाण जह देवो तह भव्वत्त-परिणामो सुंदरो मुन्नेअव्वो। थंभु व्व सुसम्मत्तं अणेगगुणाणूहि पडिपुण्णं उम्मग्गवयणघरट्ट-पट्टेहिं पीसिओ तहा थ्ण्भो। संका नलिया जं तम्मि जोइज्जा तत्थ कैया वि विगहाकसायाइखर-पवणपयारेहिं dNsnnkkhNbho। .. paiaNuyaM taha पिट्ठो जहा पुणो हौं दुस्सक्को एवं मणुअभवम्मि सम्मत्तं पाविऊण निग्ग्मिय्ण्। खंभस्साणुयपीसण-दिटुंतेणेव तं दुलहं इय दसमो दिटुंतो परमाणुअणामओ मए विणिद्दिट्ठो । नरभवलद्धट्ठाए लिहिओ पवयणसंमुद्दाओ सिरविजयप्पहसूरि-रज्जे सिरिविन्न्य्विम्ल्क्विराया। सिरिधीरविमलपंडिय-सीसेण णयाइविमलेण ॥ 27 ॥ ॥ 28 // // 29 // // 30 // // 31 // .. ||dvitiiydshmo दृस्स्त्तान्त्ः॥ इह काइ सहा महई अणेगखंभसयसनिवेसिल्ला । कालेण जलणजाला-करालिया पाविया पलयं ॥ 1 ॥ 336 Page #349 -------------------------------------------------------------------------- ________________ // 2 // // 3 // किं सा होज्ज कयाइ वि इंदो चंदोऽहवा म्न्नुस्सिण्दो। जो तं तेहिं अणूहिं पुणो वि ऐदुग्घडं घडिही जह तेहिं चिय अणुएहि सा सभा दुक्करा इह घडेउं । तह जीवाणं विहडिय-मित्तो मणुयत्तणं जाण जह सुद्धधम्मसाला अणेगसम्मत्ततत्तगुणखंभा । विसयकसायमहाणल-जालेहिं जालिया सा वि सा हौं पुण दुलहा नरिंदवंदेहिं पुण्णहीणेहिं । पावेअव्वा दुक्कर-दसदिटुंतेहिं भासिल्ला , ॥ 4 ॥ ॥ 2 // // 3 // // इत्यपि दृष्टान्तोऽस्ति ॥ दिटुंतभावपत्ता दसा वि दिटुंतया अवितहत्था । उवयणगुणसंजुत्ता एए वुत्ता नरभवम्मि ' इय दुल्लहलंभं माणुसत्तणं पाविऊण जो जीवो। न कुणै पारत्तहियं सो सोयै संकमणकाले जह वारिमज्झबूडो व्व गयवरो मच्छौ व्व ग्ल्घिओ। वग्गुरपडिउ व्व मओ वाइग्गहिओ जहा मणुओ सो सोयै मच्चुजरा समच्छओ तुरियनिद्दए खित्तो। नायारमविदंतो कम्मभरपणोल्लिओ जीवो काऊणमणेगाइं जम्मणमरणपरियट्टणसयाई । दुक्खेण माणुसत्तं जह लहै जहिच्छियं जीवो तं तह दुल्लहलंभं विज्जुलयाचंचलं च मणुअत्तं । लखूण जो पमायै सो काउरिसो न सप्पुरिसो जिणवरजिणगणिगणहर-हरिचक्किबलाइपुरिसनामाणं । लाहो मणुअगैम्मि तेणं चिय उत्तमा मणुआ ॥ 4 ॥ ॥ 7 ॥ 340 Page #350 -------------------------------------------------------------------------- ________________ // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // मणपज्जवनाणकेवल-दसणणाणं तहा अहक्खायं । आहारगाइलाहो तेणं चिअ उत्तमा मणुआ जंघाविज्जाचारण-लद्धीविण्णाणसिज्झणाइया । लाहा मणुअभवम्मि तेणं चिय उत्तमा मणुआ उत्तमसुपत्तदाणं चौरंगिज्जं च तहय धम्माणं । तह सव्वविरैलाहो तेणं इह माणवा सिट्ठा खेत्तकुलजाइभासा-दसणचारित्तणाणकम्माणं । अज्जाण जत्थ लाहो तेणं चिअ उत्तमा मणुआ इच्चाइ जत्थ लाहा हवंति भव्वाण सव्वसुपसत्था । सुरगइविसेसरूंवा तेणं चिअ उत्तमा मणुआ लखूण माणुसत्तं धम्मेसु पमाययंति जे जीवा। . लहिऊण कप्परुक्खं ते दुत्था जायणाहीणा अहवा अणोरपारे जलनिहिकल्लोलए सुनिम्म्ग्गा। बोहित्थं लळूण वि अणिस्सिया ते जणा लोए अहवा विविहायंक-ग्गत्था दुत्था नरा पमायपरा । लहिऊण सुहाकुंडं मुहाकयं तेहिं धम्मविणं जिणपवयणवरणंदण-वणाओ सरसाणि वयणकुसुमाणि । चिणिऊण कुसुममाला वण्णड्डा गुंफिया एसा . जे सुद्धमग्गकहगा पसण्णचित्ता बहुस्सुया स्ण्ता। गीयत्था गुणजुत्ता दायव्वा मालिया तेसिं उवेस्पूव्मी-भ्व्प्प्व्ण्चाइप्य्र्न्न्सुखेत्ताओ। उच्छु व्व मए लिहिया गाहाहिमुवणया सव्वे जं किंचि दोसदुटुं हुज्जा इह बालविलसियं जम्हा । गुरुजणगीयत्थेहिं विसोहियव्वं खु तं सव्वं 341 ॥ 14 ॥ ॥ 15 // // 16 // // 17 // // 18 // // 19 // Page #351 -------------------------------------------------------------------------- ________________ गीयत्थपरिग्गहियं पयासमायाइ दुद्रुम्विसित्तुण्। . संपुण्णचंदगहिओ ससओ वि जणे पयासकरो ॥ 20 ॥ एए दस दिटुंता उवणयजुत्ता मए विणिद्दिवा । नरभवलद्धट्ठाए लिहिया पवयणसमुद्दाओ ॥ 21 ॥ siritvgnnrynnaakr-trNgsNpunnnncNdsaariccho| सुविहियमुणिजणचूडा-मणिभूओ भुवणजणपणओ . ॥ 22 ॥ संजमगुणमणिमुणणा-मसंमत्थो जत्थ विबुहाय्रिओ। जस्स य कित्तिपडाया विलसइ सद्धम्मगेहुवरि ॥ 23 ॥ सिरिविजयप्पहसूरि-रज्जे सिरिविन्न्य्विम्ल्क्विराया। सिरिधीरविमलपंडिय-सीसेण णएण णिट्ठिआ ॥ 24 ॥ जाव य जंबूद्दीवो जाव य गहगणविभूसिओ मेरू । ताव य उवणयमाला कुसलेहिं वाइया चिरं जयौ ॥ 25 ॥ पंचसया सगवण्णा (557) गाहापरिमाणमित्थ णिद्दिटुं । सिरिपासणाहणाम-प्पहावओ मंगलं णिच्चं ॥ 26 ॥ श्रीमद्राजशेखरसूरिस्कृता ॥क्थाकोस्स्ः॥ सर्वेऽपि लोभिनो यत्र, मन्दबुद्धिजनाश्रिताः । तत्र नैवानुगैर्भाव्यं, तां श्रुत्वा मोदकी कथाम् यदा येन यथा मृत्युः, प्राप्तव्यः सोऽन्यथा नहि । आराधिते यमे तुष्टे, दैवयोगाद्वणिग् मृतः यद् यदेको बुधो वेत्ति, तत्तदेवापरे बुधाः । पयःस्थाने पयः क्षिप्तं, सर्वैर्नृपतिपण्डितैः ॥ 2 ॥ ॥ 3 ॥ . 342 Page #352 -------------------------------------------------------------------------- ________________ // 4 // // 6 // // 7 // // 8 // // 9 // असमञ्जसवाग् लोको, न भाव्यं कर्णदुर्बलैः । गृहभञ्जनकश्चक्रे, कलिं पतिकलत्रयोः आमूलचूलं श्रोतव्यं, श्रोतव्यं नांशमात्रतः । अज्ञातपारम्पर्येण, गुरुः शिष्येण ताडितः यो यथा बुध्यते जन्तुस्तं तथा बोधयेद् बुधः । कखप्रलापी दधनैत्यार्यो याज्येन बोधितः केचिन्नृपशवो लोके, तेषां सत्त्वकथा पुनः । व्यवहारविदे नैषां, न बुधत्वं तपस्विवत् कदाचिद्धानिरपि हि, वृद्धयै स्यात्पुण्ययोगतः । सर्वं विप्रियमप्युच्चैः श्रेष्ठिना भव्यमौच्यत यन्न सिध्यति शक्त्याऽपि, तत्साध्नोति धिया बुधः । उपरि ग्रन्थिकरण-युक्त्या चौरमहन् वणिक् मनोरथान् प्रत्ययतां, कार्यं नश्यति मूलतः । केषाञ्चित्पुण्यहीनानां, सक्तुगड्डकविप्रवत् . यावदायाति निर्वाह, आज्ञैश्वर्यं विवेकिना । तावदेव प्रयोक्तव्यं, श्रुत्वा तां तापसी कथाम् निश्शङ्कः पुरुषः सर्वकार्येषु लभते फलम् । क्षत्रियस्यार्थलाभाय, दण्डाय वणिजः सुरः धीरे धीमति निःशूके, देवा अपि हतौजसः । , .. कैतवेन यदादिष्टं, तत् सर्वं देवताऽकरोत् नराणां वञ्चने कैव, कथा ? बुद्धिधरो नरः । देवानपि च्छलयति, व्यन्तरं वाणिजो यथा धूर्तानां प्रतिधूर्तेषु, मा श्रद्धां दधतां बुधाः ! / गन्धर्वाय प्रपन्नोऽश्वो, न दत्तः शठभूभुजा 383 ॥ 10 ॥ ॥ 11 // // 12 // // 13 // // 14 // // 15 // Page #353 -------------------------------------------------------------------------- ________________ खलवाक्प्रत्ययेनार्थं, सिद्धं निर्नाशयन्ति हा ! / केचिन्नराधमास्तत्र, कन्थाविप्रो निदर्शनम् ॥ 16 ॥ न वर्तितव्यं धीरेण, स्त्रीनिदेशात् कदाचन । स्त्रीवाग्वशंवदत्वेन, तन्तुवाय:क्षयं गतः ॥ 17 ॥ यत् सिद्ध्यति धिया पुंसां, तद् बलेन न सिद्ध्यति । . गाथकोपद्रवो वाद्यनादेन वणिजा हतः . ॥ 18 ॥ / सेवाफलमयच्छन्तः, स्वामिनो हास्यभाजनम् । भृत्यानामपि जायन्ते, शुभ्रदन्तचतुष्कवत् ॥ 19 ॥ यस्यालस्यमसामान्यं, तस्य देहेऽपि नादरः । मामागिरावुभौ लोके, न श्रुतावग्निदीपने ? ॥ 20 ॥ प्रच्छनवाच्यं यद् वाच्यं, नैव वाच्यं तदुच्चकैः । ततो ह्यनर्थवृद्धिः स्याद्राचार्यप्रोक्तचूर्णवत् ॥ 21 ॥ अपुनःकारिता यत्र, तन्मिथ्यादुष्कृतं शुभम् । अन्यत् पुनः कुम्भकारमिथ्यादुष्कृतवन्मृषा ॥ 22 ॥ मा कस्यचिदवष्टम्भाद्वैरमारभतां सुधीः । वणिभिक्षाकदृष्टान्तान्न कश्चिद्विषमे सखा ॥ 23 ॥ / परद्रविणमादाय, तस्य प्रत्यर्पणं खलाः । / मनसाऽपि न चिन्तन्ति, यथा स स्वर्णकारक: . ॥ 24 ॥ भोक्तारोऽर्थस्य कार्पण्यसंचितस्यापरे नराः । सञ्चिता केवलं पापक्लेशपात्रं यथा वणिक् ॥ 25 ॥ संशयध्वान्तमग्नानां, सद्वाग्दीपः प्रबोधकः । सोमदत्तेन विप्रेण, बोधितः श्रेष्ठिनन्दनः ॥ 26 ॥ गुरुमव्यवहारस्थं, हितवाचामगोचरम् । क्रौर्ययुक्त्या शिक्षयन्ति, धीरास्तापसयाज्यवत् ॥ 27 ॥ / 344 Page #354 -------------------------------------------------------------------------- ________________ // 28 // // 29 // // 30 // // 31 // // 32 // // 33 // शक्या केन वशीकर्तुं निर्मर्यादा नित्म्बिनी। पतिरन्यायकारिण्या, धीबलात् किङ्करीकृतः अप्रार्थितेऽपि स्याल्लाभो, नियतं श्रद्धया भवेत् । श्रद्धया विरहे लाभः, क्वास्ति वृद्धानिदर्शनात् स्वामिनो रोचते यद्यत्, तत्तदेवानुजीविनः । प्रमाणयन्ति वृन्ताकनिन्दकस्तोतृभृत्यवत् उपकारकरं ज्ञात्वा, प्रीणीयान्न तु खेदयेत् । उद्वेजितेन श्राद्धेन, नोपालब्धो यतिर्यतः भ्रमन्ति दाम्भिकाः केचिददेवगुरुधार्मिकाः । परद्वीपादुपेतेन, विक्रीतौ वणिजा यती केचिज्जडधियः कार्ये, पौर्वापर्यं न जानते । पात्रपक्षद्वयात्पक्षे, घृततैले तपस्विना यथा रुचिर्यथा पथ्यं, कार्यं कुर्यात् तथा बुधः । बहुभाषी जनः फल्गुस्तत्र श्रेष्ठी निदर्शनम् परोक्ते यस्य विश्वासस्तस्य दुःखं न दुर्लभम् । वृद्धावचनविश्रम्भात्, क्षुद्राभिस्तस्करो हतः । प्रथमाडम्बरं दृष्ट्वा, न प्रत्येयं विचक्षणैः । अत्यल्पपठितं कीरं, शं मन्ये कुट्टिनी यतः । किं न खेदयति प्राज्ञमत्यन्तचिरकारकः ? / श्रुत्वा वधूश्वशुरयोरालापं प्राघुणा ययुः असत्यवादिभिः पुंभिरपाये को न पात्यते? / कारितौ कलहाक्रन्दौ, गृहिणोः शठवाग्मिना जडश्चिरं विमृश्यापि, विदधात्यसमञ्जसम् । अरालवालिताऽनड्वच्छृङ्गान्तः कं न्यधाज्जटी . .. 345 ॥ 34 // // 35 // // 36 // // 37 // // 38 // // 39 // Page #355 -------------------------------------------------------------------------- ________________ // 40 // // 41 // // 42 // // 43 // // 44 // // 45 // यत्तत् प्रजल्पतः कार्यसिद्धिर्भवति पुण्यतः । कडुआ-बडुआ-सोहीभाषणे श्रेष्ठिचन्द्रवत् कार्यतात्पर्यमज्ञात्वा, ये वदन्ति विदां पुरः । ते हासपात्रं तेषां स्युर्यथा स भगिनीपतिः अतिलोभो न कर्त्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाच्छृङ्गदत्तो, वधूभिश्चिक्षिपेऽर्णवे वाणिज्यपौरुषधियां, भाग्यमेवाधिकं भवेत् । चतुर्णां सुहृदामत्र, दृष्टान्तः श्रवणप्रियः त्रिदशा अपि वञ्च्यन्ते, दाम्भिकैः किं पुनर्नराः ? / देवी यक्षश्च वणिजा, लीलया वञ्चितावुभौ विचारयति कस्तत्त्वमविचारपरे नृपे। , राजशालोऽपि राजोक्त्या, शूलायामधिरोपितः विद्याभिरनवद्याभिरपि कार्यं न सिध्यति । व्यवहारज्ञता नो चेत्, चत्वारोऽत्र निदर्शनम् आकस्मिको महान् लाभो, नृणां भाग्योदये भवेत् । खादामि खादामि गिरा, विप्रेणोपार्जिताः श्रियः कलहिण्या गृहिण्या भो !, के के नोद्वेजिता जनाः । साऽत्रागतेति श्रुत्वैव, त्यक्त्वा पात्रं गतोऽमरः केचित् फलन्त्यनुदिनं, कार्यसारकपालवत् । वाङ्मात्रसारास्त्वपरे, वावदूककपालवत् केनापि सार्द्ध मेधावी, विरोधं विदधीत n। यतः शुकशकुन्तेन, तथा वेश्या विडम्बिता अर्थः प्राणापहाराय, कोऽप्यायाति ध्रुवं नृणाम् । लब्ध्वाऽपि हैमपुरुषं, चत्वारो निधनं गताः ॥ 46 ॥ ॥ 47 // // 48 // // 49 // // 50 // // 51 // 385 Page #356 -------------------------------------------------------------------------- ________________ // 52 // // 53 // // 54 // // 55 // // 56 // // 57 // रहस्यं नैव वक्तव्यं, कस्यचिन्मतिशालिना । अनुक्ते स्यान्महास्नेहः, पतिपत्न्योर्यथा तयोः अत्वरा सर्वकार्येषु, त्वरा सर्वविनाशिनी । त्वरमाणेन मूर्खेण, मयूरो वायसीकृतः देवराजो दीपदिनं, यमः कालो विधिस्तथा । मन्दिरै चित्रगुप्तस्य, शुकस्य मरणं ध्रुवम् आत्मनः कुशलाकाङ्क्षी, परद्रोहं न चिन्तयेत् । स्थविरायाः कृतो द्रोहो, वध्वा एवोपनीयते लघवोऽपि प्रबोधाय, महतां स्पर्द्धया क्वचित् । पितृरीढापरस्तातो, यथा पुत्रेण बोधित: तारुण्ये द्रविणं दद्याद्विद्यमाने प्राक्र्मे। आसन्ने मरणे वृद्धा, वधूकाभिविडम्ब्यते अनेकेष्वपराधेषु, सत्सु मन्त्री व्यमुञ्चयत् । बुद्ध्या न्यायं पुरस्कृत्य, कुमारामात्यभाग्यभृत् अगुणज्ञेषु गुणवान्, दर्शयन्नात्मनो गुणान् । कुग्रामपामरैर्व्यासः, परितुष्टः कदर्थ्यते न यच्छन्ति यथाशक्त्या, ये वित्तं स्व्भुजार्जित्म्। तेषां परवशे तस्मिन्, भवेत् सङ्कलवद् यथा (ननु) आपृच्छ्यमानःस्वं दोषं, कश्चिदाख्याति मन्दधीः । अन्नं कारुगृहे भुक्तं, स्वयमेव जगौर्जटी परस्परं च माणि, ये वदन्ति नराधमाः । त एव निधनं यान्ति, वल्मीकोदरसर्पवत् स्वल्पेनापि प्रयासेन, स्फुरद्भाग्योदयो ध्रुवम् । लाभं राजप्रसादं चाऽऽप्नोति धीरकवद् यथा ॥ 58 ॥ . ॥ 59 // // 60 // // 61 // // 62 // // 63 // 347 Page #357 -------------------------------------------------------------------------- ________________ // 64 // // 65 // // 67 // // 68 // // 69 // हितं वचो न यः सम्यक्, श्रृणोति स्वकदाग्रहात् । स पश्चाद्दुःखभागी स्याद्धस्तामलकवद्यथा या याऽवस्था समभ्येति, तां तां च सहते नरः । करीरपुष्पदूनोऽपि, तिलयन्त्रेऽवहत् पुरा योऽधिगत्य पदं किञ्चिन्नोपकारपरायणः । स श्रीदत्त इवात्यन्तं, स्वजनैरपहस्यते गौरवं विभवाज्जाने, विभवो बुद्धिसम्भवः । तदत्ययाद्धनः श्रेष्ठी, खेदमासेदिवान् पुरा एकत्रौचित्यवचनमन्यतो ग्र्न्थ्कोत्त्य्ः। पश्यौचित्यगिरा लेभे, बन्धमोक्षं स माधवः न्यासापलापमुख्यं यः, कूटं निर्माति दुर्मतिः । वसुदत्तादिवत् स स्यान्नानाऽनर्थनिकेतनम् मनो हि दारुवद्वक्रं, नानाभिग्र्ह्य्न्त्र्त्ः। . तपस्तापेन शनकैरभङ्गात् समतां नयेत् यस्य बुद्धिः स्वयं नास्ति, हितं वा न श्रुणोति यः । स एव निधनं याति, यथा मन्थरकोलिक: उत्पन्नेषु च कार्येषु, बुद्धिर्यस्य न हीयते । स एव तरति दुर्गं, जलान्ते वानरो यथा परनिन्दा महापापं, परपापान्यहो ! यतः । अकृत्यान्यपि लिम्पन्ति, तत्कारां जरतीं यथा कूटसाक्ष्यात्परं पापं, न भूतं न भविष्यति । रुरोद वायसो दृष्ट्वा, चरितं ग्रामवासिनाम् अनेन तव पुत्रस्य, प्रसुप्तस्य व्नान्त्रे। शिखामाक्रम्य हस्तेन, खड्गेन प्रहतं शिरः ॥ 70 ॥ . ॥ 71 // // 72 // // 73 // // 74 // / / 75 // 348 Page #358 -------------------------------------------------------------------------- ________________ // 76 // विश्वासप्रतिपन्नानां, वञ्चने का विदग्धता? / अङ्कमारुह्य सुप्तानां, हतं किं नाम पौरुषम् सुलहो विमाणवासो एगच्छत्ता य मेइणी सुलहा । दुलहा पुण जीवाणं जिणिंदवरसासणे बोही जो पापभीरुचितोअभयं जीवाण देइ करुणाए । कत्तोवि तस्स न भयं होइ जहा अभयसीहस्स ॥ 77 ॥ ॥ 78 // // 1 // // 2 // pU.A.zrIjinezvarasUriviracitaH ||kthaankkoshH // नमिऊण तित्थनाहं तेलुक्कपियामहं म्हावीर्ण्। वुच्छामि सुक्खकारणभूयाई कह वि नायाई जिणपूयाए तहाविहभावेण विणा वि पावए जीवो । सुरनरसिवसोक्खाइं सूयगमिहुणं इहं नायं . पूयंति जे जिणिदं विसुद्धभावेण सारदव्वेहिं । नरसुरसिवसुक्खाइं लहंति ते नायदत्तु व्व पूयापणिहाणेण वि जीवों सुरसंपयं समज्जिणइ । जिणदत्त 1 सूरसेणा 2 सिरिमाली 3 रोरनारिव्व 4 जे वंदंति जिणिदं वंदणविहिणा उ सम्ममुवउत्ता । सुरसंघवंदणिज्जा हवंति ते विण्हुदत्तु व्व गावंति जे जिणाणं गुणनियरं भावसुद्धिसंजणयं । ते गिज्जति सुरेहिं सीहकुमारु व्व सुरलोए वेयावच्चं धन्ना करिति साहूण जे उ उवुत्ता। भरहु व्व नरामरसिवसुहाण ते भायणं हुंति ॥ 3 ॥ ॥ 4 ॥ // 6 // // 7 // 386 Page #359 -------------------------------------------------------------------------- ________________ // 8 // // 10 // // 11 // // 12 // // 13 // जे दव्वभावगाहगसुद्धं दाणं तु देति साहून्न्ण्। ते पावंति नरामरसुक्खाइं सालिभद्दु व्व । दाणंतरायदोसा भोगेसु वि अंतराइयं जाण । पायसविभागदाणा निदंसणं इत्थ कयौन्नो धन्नाणं दाणाओ चरणं चरणाओ तब्भवे मुक्खो। भावविसुद्धिए दढं निदसणं चंदणा इत्थ जं दव्वभावगाहगसुद्धं इह मोक्खसाहगं दान्न्ण्। .. इहलोगनिदाणाओ तं हणई मूलदेवु व्व भावं विणा वि दितो जईण इहलोइयं फलं ल्हि। वेसालिपुन्नसिट्ठी सुंदरि साएयनयरम्मि. दाणं विणा वि दितो भावेणं देवलोगमज्जिणइ । वेसालिजुनसिट्ठी चंपाए मणोरहो नायं अणुमन्नंति जईणं दिज्जंतं जे उ अन्नलोएणं । सुरलोयभायणं ते वि हुंति हरिणुव्व कयौन्ना दाऊणं पि जईणं दाणं परिवडै मंदबुद्धीणं । घय 1 वसहि 2 वत्थदाया 3 नायाइं इत्थ वत्थुम्मि अणुगिण्हंति कुचित्ते भावं नाऊण साहुणो विहिन्ना। जह सीहकेसराणं दाया रयणीए वरसड्ढो जिणसासणावराहं गृहेउं सासणुन्नई कुज्जा । नायाई इह सुभद्दा 1 मणोरमा 2 सेणिओ 3 दत्तो 4 केइ पुण मंदभग्गा नियमइउप्पिक्खिए बहू दोसे। उब्भावंति जईणं जय 1 देवड 2 दुद्द 3 दिटुंता . दोसे समणगणाणं अन्नेणुब्भाविए वि निसुन्न्ण्ति। जे ते वि कुगैगमणा कोसियकमला इहं नायं ॥ 14 ॥ . ॥ 15 // // 16 // // 17 // // 18 // // 19 // 3यो Page #360 -------------------------------------------------------------------------- ________________ // 20 // // 21 // // 22 // // 23 // // 24 // साहूण जे वमाणं कीरंतं पाविएहिं न सहति । आराहगा वि ते सासणस्स धणदेवसिट्ठि व्व अद्दिट्ठसमयसारा जिणवयणं अन्नहा वियारेत्ता । धवलु व्व कुगैभायणमसैं जायंति इह जीवा उच्छाहिति कयत्था गिहिणो वि हु जिणवरिंदभणियम्मि । धम्मम्मि साहुसावयजणं तु पज्जुन्नराई व्व ईसीसिमभिमुहं पि हु केई पाडिति दीह्स्ण्सारे। मुणिचंदु व्व अपरिणयजिणदेसणाविहिकरणाओ जयसेणसूरिणो इव अन्ने पावंति उन्नैं परमं । जिणसासणमविगप्पं दुवियड्ढजणाण वि कहित्ता ईसीसिमुज्जमंतं दढयरमुच्छाहिऊण जिन्न्ध्म्मे। . साहिति निययमटुं सुरिंददत्तु व्व जैवसभो जिणसमयपसिद्धाइं पायं चरियाइं हंदि एयाइण्। . bhaviyANa'NuggahaTThA काई वि परिकप्पियाई पि सक्किरियाए~ पवित्तिनिबंधणं जं च वनणमिणं तु । अक्किरियाए निवित्तीफलं तु जं भव्वसत्ताणं समयाविरुद्धवयणं संवेगकरं न दुट्ठमियरं पि । तप्फलपसाहगत्ता तं पि हु संमयप्पसिद्धं तु सम्मत्ताइगुणाणं लाभो जै हुज्ज कित्तियाणं पि । ता हुज्ज मे पयासो सकयत्थो जयौ सुयदेवी सिरिवद्धमाणमुणिवैसीसेण विरइओ समासेण । एस कहाणयकोसो जिणेसरायरियनामेण ॥ 25 ॥ ॥ 26 // // 27 // // 28 // // 29 // // 30 // . .. 349 Page #361 -------------------------------------------------------------------------- ________________ // 2 // - // 3 // // 4 // // 5 // अज्ञातकतृकः . ॥योग्प्र्दीप्ः ॥ यावन्न ग्रस्यते रोगैर्यावन्नाभ्येति ते जरा । यावन्न क्षीयते चायुस्तावत्कल्याणमाचर कुतोऽस्मि क्व गमिष्यामि कुत्रायातोऽस्मि सांप्रतम् । को बन्धुर्मम कस्याहमित्यात्मानं विचिन्तयेत् . पुरुषास्तीर्थमिच्छन्ति किं तीर्थैः क्लेशकारणैः । धर्मतीर्थं शरीरस्थं सर्वतीर्थाधिकं मतम् । इदं तीर्थमिदं तीर्थमिति ज्ञात्वा भ्रमन्ति ये। ज्ञानध्यानविहीनास्ते सतां तीर्थं स्वमेव हि आजन्मोपार्जितं सर्वं भक्षयन् कायसंस्थितः । केनापि दृश्यते नैव स्वात्मायं पश्यतोहर: लोकैविलोक्यते चौरो गते स्वल्पेऽपि वस्तुनि । सर्वस्वहरमात्मानं मनः पश्यन्ति नो जडाः तत्सामायिकदीपेन कायदुर्गसमाश्रितः । अज्ञानाच्छादितः स्वात्मा निरीक्ष्यो योगिभिः सदा . आत्मैव सुप्रसन्नोऽत्र सुगतिः परिकीर्तितः । / अप्रसन्नः पुनरयं दुर्गतिस्स्यादसंशयम् तीर्थं तीर्थं कुर्वन्तीह यस्य drshnvaanychyaa| वसन्नत्रैव देहेऽसौ देवो दृष्टुं न शक्यते स्थाने स्थाने भ्रमन्तीह देवदर्शनहेतवे । शरीरस्थं न पश्यन्ति देवमज्ञानबुद्धयः सर्वधातुविनिर्मुक्तो ज्ञानरूपो निरञ्जनः । आत्मैव कर्मनिर्मुक्तो ध्यातव्यो मोक्षकाङ्क्षिभिः 352 ॥ 6 ॥ ॥ 7 // // 8 // // 9 // // 10 // // 11 // Page #362 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // संतोषामृतनिर्मग्नः शत्रुमित्रसमः स्दा। सुखदुःखपरिज्ञाता रागद्वेषपराङ्मुखः प्रभाराशिरिव श्रीमान् सर्वविश्वोपकारकः । सदानन्दसुखापूर्णः स्वात्मा ध्यातव्य ईदृशः शुद्धस्फटिकसंकाशः सर्वज्ञगुणभूषितः । परमात्मा कलायुक्तो ध्येयः स्वात्मा मनीषिभिः षट्चक्र-चतुःपीठादि सर्वं त्यक्त्वा मुमुक्षुभिः । आत्मा ध्यातव्य एवायं ध्याने रूपविवजिते एवमभ्यासयोगेन ध्यानेनानेन योगिभिः । शरीरान्त:स्थितः स्वात्मा यथावस्थोऽवलोक्यते न ज्ञातः पुरुषो येन गुणप्रकृतिवर्जितः । तेनैव तीर्थयज्ञादि सेवनीयं न योगिभिः । आत्मज्ञानं परं तीर्थं न जलं तीर्थमुच्यते । स्वात्मज्ञानेन यच्छौचं तच्छौचं परमं स्मृतम् . आत्मज्ञानं परो धर्मः सर्वेषां धर्कर्मणाम् । प्रधानं सर्वविद्यानां प्राप्यते ह्यमृतं ततः । तपोभिर्दुस्तपैस्तप्तैरृतैस्तैस्तैश्च दुस्स्क्रैः॥ आत्मज्ञानं विना मोक्षो न भवेद्योगिनामपि . सर्वधर्ममयः श्रीमान् srvvrnnvivrjitH| . आत्माऽयं ज्ञायते येन तस्य जन्म न विद्यते एवं ध्यात्वा स्वमात्मानं स्वकाये काय्व्र्जित्म्। . ध्येयः परपदारूढ: परमात्मा निरञ्जनः स्वप्नदृष्टिसमां तत्र दृष्टिमुन्मील्य योगवित् । पश्येत् परपदारूढं देवेशं मुक्तिहेतवे ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // 343 Page #363 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // / शङ्करो वा जिनेशो वा यो यस्याभिमतः स्दा। एक एव प्रभुः शान्तो निर्वाणस्थो विलोक्यते सुरासुरनराधीशपूजितो जगतांहितः । सर्वदोषविनिर्मुक्तो देवेशः परिकीर्तितः पुण्यापुण्यपथातीतो bhvvlliivinaashnH| अव्यक्तो व्यक्तरूपश्च सर्वज्ञः सर्वदर्शनः निराकारो निराभासो निष्प्रप्रञ्चो निरञ्जनः । सदानन्दमयो देवः सिद्धो बुद्धो निरामयः । अनन्तः केवलो नित्यो व्योमरूपः सनातनः । ' देवाधिदेवो विश्वात्मा विश्वव्यापी पुरातनः कृत्स्नकर्मकलातीतः सकलो निष्कलोऽपि च । परमात्मा परं ज्योतिः परं ब्रह्म परात्परः गुणत्रयविनिर्मुक्तो गन्धस्पर्शविवर्जितः । अच्छेद्यश्चाप्यभेद्यश्च निर्लेपो निर्मलः प्रभुः सगुणो निर्गुणः शान्तः संसारार्णवतारकः । दुर्लक्ष्यो लक्ष्यमापन्नः सुवर्णो वर्णवर्जितः एकोऽप्यनेकरूपश्च स्थूलः सूक्ष्मो लघुर्गुरुः । निर्वाणपदमारूढो देवेशोऽयमिहोच्यते ब्राह्मणैर्लक्ष्यते ब्रह्मा विष्णुः पीताम्बरैस्तथा । रुद्रस्तपस्विभिमुष्ट एष एव निरञ्जनः जिनेन्द्रो जल्प्यते जैनैर्बुद्धः कृत्वा च सौगतैः । कौलिकैः कोल आख्यातः स एवायं सनातनः स्फटिको बहुरूपः स्याद्य्थैवोपाधिव्र्जित्ः। स तथा दर्शनैः षड्भिः ख्यात एकोऽप्यनेकधा .. ॥ 30 ॥ ॥ 31 // / . // 32 // // 34 // // 35 // 354 Page #364 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // यथाप्यनेकरूपं स्याज्जलं भूवर्णभेदतः । तथा भावविभेदेन नानारूप: स गीयते । भावभेदान्न गच्छन्ति दर्शनान्येकवर्मना । एकत्रापि स्थिताः काये पञ्चैते विषया यथा निष्कलो निर्ममः शान्तः सर्वज्ञः सुखदः प्रभुः । स एव भगवानेको देवो ज्ञेयो निरञ्जनः व्योमरूपो जगन्नाथः क्रियाकालगुणोत्तरः । संसारसृष्टिनिर्मुक्तः सर्वतेजोविलक्षणः केवलज्ञानसंपूर्णः केवलानन्दसंश्रितः । केवलध्यानगम्यश्च देवेशोऽयमिहोच्यते इत्यनन्तगुणाकीर्णमनन्तं सुखशालिनम् । ध्यायेन्मुक्तिपदारूढं देवेशमपुनर्भवम् । शमरसस्वच्छगङ्गाजलेन स्नापयेत्प्रभुम् । पूजयेत्तं ततो योगी भावपुष्पैः सुगन्धिभिः भक्तिस्थाने विशाले च वश्यं कृत्वा स्थिरं मनः । निक्षिप्य परमानन्दं स्नेहपूरं सुधादिकम् दीपश्रेणी सुदीप्तां च प्रबोध्य ज्ञानतेजसा । उत्तारयेत् प्रभोः पुण्यमारात्रिकमिति क्रमात् .. सदैव विधिनानेन देवेशस्य प्र्भोर्ह्म्। . भवेयं भावत: पूजाकारकश्चेति चिन्तयेत् स्वहंसमन्तरात्मानं चिद्रूपं परमात्मनि । योजयेत्परमे हंसे निर्वाणपदमाश्रिते द्वाभ्यामेकं विधायाथ शुभध्यानेन योगक्त् इ । परमात्मस्वरूपं तं स्वमात्मानं विचिन्तयेत् 3पप ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // Page #365 -------------------------------------------------------------------------- ________________ // 48 // // 49 // . // 50 // // 51 // // 52 // // 53 // सुलब्धानन्दसाम्राज्यः केव्ल्ज्ञ्यान्भास्क्र्ः। परमात्मस्वरूपोऽहं जातस्त्यक्तभवार्णवः अहं निरञ्जनो देवः सर्वलोकाग्रमाश्रितः । इति ध्यानं सदा ध्यायेदक्षयस्थानकारणम् आत्मनो ध्यानलीनस्य दृष्टे देवे निरञ्जने । आनन्दाश्रुप्रपातः स्याद्रोमाञ्चश्चेति लक्षणम् स यमो नियमश्चैव करणं च तृतीयकम् । प्राणायामप्रत्याहारौ समाधिर्धारणा तथा . ध्यानं चेतीह योगस्य ज्ञेयमष्टाङ्गकं बुधैः। - पूर्णाङ्गं क्रियमाणस्तु मुक्तये स्यादसौ सताम् तद्धर्म तव्रतं ध्यानं tattapo .yoga eva sH| sa eva hi पदारोहो न यत्र क्लिश्यते मनः संकल्पेन विकल्पेन हीने हेतुविव्र्जिते। धारणाध्येयनियुक्त निर्मलस्थानके ध्रुवे . नियुञ्जीत सदा चित्तं सभावं भावनां कुरु । पदे तत्र गतो योगी न पुनर्जन्मतां व्रजेत् ज्ञेयं सर्वं पदातीतं ज्ञानं च मन उच्य्ते। ज्ञानं ज्ञेयं समं कुर्यान्नान्यो मोक्षपथः पुनः भ्रवोपरि मनो नीत्वा तत्परं चावलोक्यते । परात्परतरं तच्च तत्सूक्ष्मं तन्निरञ्जनम् पूर्वमार्गे न मोक्षोऽस्ति पश्चिमेऽपि न विद्य्ते। उन्मार्ग उन्मनीभावे मुक्तिः स्यान्मार्गवर्जिता भ्व्भ्रान्तिप्रित्यागादान्न्दैक्र्सात्मिका। सहजावस्थितिः साधोरयं मोक्षपथः स्मृतः 356 ॥ 54 ॥ . // 55 // // 57 // // 58 // // 59 // Page #366 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // मनो यत्कायरहितं श्वासोच्छ्वासविवर्जितम् । गमागमपथातीतं सर्वव्यापारवर्जितम् निराश्रयं निराधारं सर्वधिआरं महोदयम् । पराचीनं पदं ज्ञेयं योगिभिस्तन्निरञ्जनम् पवनो म्रियते यत्र मनो यत्र विलीयते । विज्ञेयं सहजं स्थानं तत्सूक्ष्ममजरामरम् मनोव्यापारनिर्मुक्तं सदैवाभ्यासयोगतः । उन्मनीभावमायातं लभते तत्पदं कमात् विमुक्तविषयासङ्गं सन्निरुद्धं मनो हृदि । यदायात्युन्मनीभावं तदा तत्परमं पदम् ध्यातृध्यानोभयाभावे ध्येयेनैक्यं यदा व्रजेत् । . सोऽयं समरसीभावस्तदेकीकरणं मतम् शुभध्यानस्य सूक्ष्मस्य निराकारस्य किन्य्च्न्। अथातः प्रोच्यते तत्त्वं दुर्जेयं महतामपि । रात्रौ सुप्तेन मूकेन लब्धः स्वप्नोऽत्र केनचित् । न ब्रूते सोऽपि मूकस्तु तेन स्वप्नो न बुध्यते यो मूको यादृशी रात्रिः स्वप्नोऽपि प्राज्ञ ! यादृशः । फलं च यादृशं तस्य श्रुणु सौम्य ! तदादरात् . अविद्यारात्रिसुप्तेन चित्तमूकेन योगिना। * स्वप्नो भावमयो लब्धस्तस्यैवानन्ददायकः कृतस्तेन तिरोभावः परब्रह्मणि योगिना । परब्रह्म गतो भावस्तस्य मुक्तिफलो भवेत् सोमसूर्यद्वयातीतं वायुसंचारवर्जितम् । संकल्पवर्जितं चित्तं परं ब्रह्म निगद्यते . 357 ॥ 66 ॥ // 67 // // 68 // // 69 // // 70 // // 71 // Page #367 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // परब्रह्मैव तद्ज्ञेयं सिद्ध्यर्थं विबुधैः स्दा। स्वप्नार्थः कथितः प्राज्ञ ! योगयुक्तया तवाग्रतः न किञ्चिच्चिन्तयेच्चित्तमुन्मनीभावसंगतम् । निराकारं महासूक्ष्मं महाध्यानं तदुच्यते पिण्डपदरूपभेदाः शुक्लध्यानस्य ये पुरा । उक्तास्तस्यैव रोहार्थं प्रासादे पदिकं यथा कीदृशोऽस्मि क्व गन्तास्मि कं करोमि स्मरामि किम् । इति योगी न जानाति लयलीनो निरञ्जने आच्छादिते ज्ञाननेत्रे विषयैः प्त्त्लोप्मैः। ध्यानं सिद्धिपुरीद्वारं नैव पश्यन्ति जन्तवः पञ्चभिश्चञ्चलैरिष्टपृथविषयनामभिः । . अनिरुद्धैरिन्द्रियाद्यैर्ध्यानी व्यावर्त्तते मनः । शमं नीतेषु तेष्वत्र कषायेष्विन्द्रियेष्वपि । ध्यानस्थैर्यकृते चित्तं कार्यं संकल्पवर्जितम् ध्यानं मन:समायुक्तं मनस्तत्र चलाचलम् । वश्यं येन कृतं तस्य भवेद्वश्यं जगत्त्रयम् यच्छुभं कर्मकर्तृत्वं तत्कुर्यान्मनसा सह । मनस्तुल्यं फलं यस्मात् शून्ये शून्यं भवेत्पुनः कृताभ्यासो यथा धन्वी लक्ष्यं विध्यति तन्मनाः । एकचित्तस्तथा योगी वाञ्छितं कर्म साधयेत् तस्मादप्युत्तमं सारं पवित्रं कर्मनाशनम् । सर्वधर्मोत्तरं चित्तं कार्यं शमरसात्मकम् जन्मलक्षव्रतैरुग्रैर्यन्नैव क्षीयते क्वचित् । मनः शमरसे मग्नं तत्कर्म क्षपयेत् क्षणात् ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // 8 // 358 Page #368 -------------------------------------------------------------------------- ________________ // 84 // // 85 // // 86 // // 87 // // 88 // // 89 // सर्वारम्भपरित्यागात् चित्ते समरसंगते । सा सिद्धिः स्यात्सतां या नो सर्वतीर्थावगाहने विद्यमाने परे मूढा योगे shmrsaatmke। योगं योगं प्रकुर्वाणाः संभ्राम्यन्ति दिशोदिशम् तावद्वर्णविशेषोऽस्ति यावद्ब्रह्म न विन्दति । संप्राप्ता परमं ब्रह्म सर्वे वर्णा द्विजातयः धर्ममार्गा घनाः सन्ति दर्शनानां विभेदतः । मोक्षार्थं समतां यान्ति समुद्र सरितो यथा गवामनेकवर्णानामेकवर्णं यथा पयः । षड्दर्शनमार्गाणां मोक्षमार्गस्तथा मतः संकल्पकल्पनामुक्तं रागद्वेषविवर्जितम् । सदानन्दलये लीनं मनः समरसं स्मृतम् अतीतं च भविष्यच्च यन्न शोचति मान्स्म्। . तं सामायिकमित्याहुनिर्वातस्थानदीपवत् निःसङ्गं यन्निराभासं निराकारं निराश्रयम् । पुण्यपापविनिर्मुक्तं मनः सामायिकं स्मृतम् गते शोको न यस्यास्ति न च हर्षः समागते । शत्रुमित्रसमचित्तं सामायिकमिहोच्यते यत्प्रसर्पति लोकेऽस्मिन् शास्त्रे कुकविभि: कृतम् । अविद्या सा विनिर्दिष्टा समताभ्रमकारणम् यथा रात्रौ तमोमूढा नैव पश्यन्ति जन्तवः । नैवेक्षते तथा तत्त्वमविद्यातमसावृत्ताः मोहमायामयी दुष्टा साधूनां मोक्षकाङ्क्षिणाम् । मुक्तिमार्गार्गला नित्यमविद्या निर्मिता भुवि ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // . .. 346 Page #369 -------------------------------------------------------------------------- ________________ // 96 // . // 97 // // 98 // // 99 // // 100 // // 101 // इति ज्ञात्वा बुधैनित्यं स्वात्मनो हित्वान्य्छ्या। .. अविद्या दूरतस्त्याज्या न श्रोतव्या कदाचन । सर्वज्ञोक्ता तु सद्विद्या भवविच्छेदकारणम् । सैव सेव्या सदा सद्भिर्मोक्षमार्गप्रदायिका सत्त्वं रजस्तमश्चेति shriiraantrgunntrym|| रजस्तमश्च संत्यज्य सत्त्वमेकं समाश्रयेत् सत्त्वं सर्वगुणाधारं सत्त्वं ध्र्म्धुर्न्ध्र्म्। , संसारनाशनं सत्त्वं सत्त्वं स्वर्गापवर्गदम् निरालम्बे निराकारे सदानन्दास्पदे shubhe। सतां ध्यानमये सौधे सत्त्वं स्तम्भो दृढो मतः यथा वह्निलवेनापि दयन्ते दारुस्ण्च्याः। , कर्मेधनानि दह्यन्ते तथा ध्यानलवेन तु यथा वा मेघसंघाता प्रलीयन्तेऽनिलाहताः । शुक्लध्यानेन कर्माणि क्षीयन्ते योगिनां तथा यः सदा स्नाति योगीन्द्रो ध्यान्स्व्च्छ्म्हाज्ले। लक्षमेकं कथं तिष्ठेत् तस्मिन् कर्मरजोमलः न लगेत्पद्मिनीपत्रे यथा तोयं स्वभावतः । पाषाणो भिद्यते नैव जलमध्ये स्थितो यथा स्फटिको मलिनो न स्यात् रजसाच्छादितो यथा । न लिप्यते तथा पापैरात्मा सद्ध्यानमाश्रितः शुक्लध्यानसमायोगाद् ब्रह्मविद् ब्रह्मणि स्थितः । भूमिस्थोऽपि भजेद्योगी शाखाग्रफलमुत्तमम् .. मुक्तिश्रीपरमानन्दध्यानेनानेन योगिना। रूपातीतं निराकारं ध्यानं ध्येयं ततोऽनिशम् ॥ 102 ॥ ॥ 103 // // 104 // // 105 // // 106 // // 107 // 350 Page #370 -------------------------------------------------------------------------- ________________ // 108 // // 109 // // 110 // // 111 // // 112 // // 113 // ग्रन्थानभ्यस्य तत्त्वार्थं तत्त्वज्ञाने पुनः सुधीः । पलालमिव ध्यानार्थी त्यजेद् ग्रन्थानशेषतः क्षीयन्ते यानि कालेन किं तैः कर्त्तव्यमक्षरैः । यावन्नोऽनक्षरं प्राप्तं तावन्मोक्षसुखं कुतः ध्यान्क्ल्प्त्रुलोके ज्ञानपुष्पैः स पुष्पितः । मोक्षामृतफलैनित्यं फलितोऽयं सुखप्रदैः तथा कुरु यथा शुक्लध्यानवृक्षसमाश्रितः । चिन्वानो ज्ञानपुष्पाणि लभेन्मोक्षफलं बुधः अस्मिन्नेव भवे सौम्य व्योमरूपः सनातनः । शुक्लध्यानात्सदानन्दो योगी मुक्तिपदं व्रजेत् ज्ञानदर्शनचारित्ररूपरत्नत्रयात्मकः । योगो मुक्तिपदप्राप्तावुपायः परिकीर्तितः मणिहुतवहतारासोमसूर्यादयोऽपि । क्षितिविषयमिहाल्पं बाह्यमुद्योतयन्ति ॥ सहजलयसमुत्थं द्योतयेज्ज्योतिरन्तस्त्रिभुवनमपि सूक्ष्मस्थूलभेदं सदैव परमानन्दास्पदं सूक्ष्मं लक्ष्यं स्वानुभवात्परम् । अधस्ताद् द्वादशान्तस्य ध्यायेनादमनाहतम् तैलधारामिवाच्छिन्नं दीर्घ्घ्त्तानिनाद्व्त्। . लयं प्रणवनादस्य यस्तं वेत्ति स योगवित् घण्टानांदो यथा प्रान्ते प्रशाम्यन्मधुरो भवेत् । अनाहतोऽपि नादोऽथ तथा शान्तो विभाव्यताम् नदत्यव्यक्तरूपेण सर्वभूतहृदि स्थित्ः। स नादोऽनाहतस्तेन न नादो व्यक्तिसंभवः ॥ 114 ॥ ॥ 115 // // 116 // // 117 // // 118 // 351 ... Page #371 -------------------------------------------------------------------------- ________________ // 119 // // 120 // . // 121 // // 122 // // 123 // // 124 // स नादः सर्गदेहस्थो नासाग्रे तु व्य्व्स्थित्ः। . प्रत्यक्षः सर्वभूतानां दृश्यते नैव लक्ष्यते अक्षरध्वनिनिर्मुक्तं निस्तरङ्गं समे स्थितम् । यच्चितं सहजावस्थं स नादस्तेन भिद्यते तावदेवेन्द्रियाणि स्युः कषायस्तावदेव हि । अनाहते मनो नादे यावल्लीनं न योगिनः सौख्यं वैषयिकं तावत् सुरम्यं प्र्तिभास्ते। अनाहतलयोत्पन्नं सुखं यावन्न लभ्यते । जन्मलक्षार्जितं कर्म ध्यानेनानेन योगिन्ः। तमः सूर्योदयेनेव तत्सर्वं नश्यति क्षणात् स्थूलं सूक्ष्मं च साकारं शुभध्यानमिति स्फुटम् । रूपातीतं समाख्यातं निराकारमथोच्यते निराकारमपि ध्यानं रूपातीतसमुज्ज्वलम् । स्थूलसूक्ष्मविभेदेन द्विविधं परिकीर्तितम् शरीरं सकलं त्यक्त्वा ब्रह्मद्वारे स्थिरं मनः । क्रियते यदि तत्सूक्ष्मं निराकारमिहोच्यते ध्याने त्वनाहते शुद्धे नित्याभ्यास्प्र्योग्त्ः। द्वादशान्ते निराकारे मनोयोगं निवेशयेत् बाह्यमाभ्यन्तरं योगी त्यक्त्वात्मानं द्विधापि च । ब्रह्मद्वारं निराकारं परमात्मपदं श्रयेत् एकाङ्गुलपरीमाणं सुवृत्तं व्योमसन्निभम् । योगीन्द्रः प्रथमं यावद् द्वादशान्तं विचिन्तयेत् नेत्रमडलसंस्थायी द्वादशात्मा निगद्यते । तस्मादप्यूर्ध्वगं ब्रह्म द्वादशान्ते तथा स्मृतम् . ॥ 125 ॥ . ॥ 126 // // 127 // // 128 // // 129 // - // 130 // 32 Page #372 -------------------------------------------------------------------------- ________________ नादबिन्दुकलातीतं परमात्मकलायुतम् । द्वादशान्तं सदा ध्यायेत् सदानन्दैकमन्दिरम् ॥ 131 ॥ रुद्ध्वा योगी कषायप्रसरमतिचलानिन्द्रियान् स्वानियम्य त्यक्त्वा वा सङ्गमन्यं परमपदसुखप्राप्तये बद्धबुद्धिः । कृत्वा चित्तं स्थिरं स्वं शमरसकलितं सत्त्वमालम्ब्य बाढम् ध्यानं ध्यातुं यतेत प्रतिदिनममलं शुद्धधर्मा वितन्द्रः ॥ 132 ॥ छित्वा संसृतिपाशमन्तरबलं जित्वाथ मोहादिकम् । दीक्षां मोक्षकरीं प्रपद्य स बुधः पार्श्वे प्रभोरुद्यतः । ब्रह्मज्ञानलयेन केवलमतो ज्ञानं समुत्पाद्य च । पापान्मुक्तिपदं सदा सुखमयं क्षीणाष्टकर्मा क्रमात् व्यापारच्छिन्नसंसार: संयोगो मुक्तियोजकः । विभक्तः संयमाद्यङ्गः सोऽपि स्यादष्टधा पुनः ॥ 134 ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यमसङ्गता । इत्येतानि व्रतान्यत्र संयमः पञ्चधा स्मृतः ॥ 135 ॥ शौचं तपश्च संतोषः स्वाध्यायो देव्तास्मृतिः। नियमः पञ्चधा ज्ञेयः करणं पुनरासनम् ॥ 136 ॥ श्वासप्रश्वासयोः स्थैर्य प्राणायामो भवेत्पुनः । प्रत्याहारो विषयेभ्य इन्द्रियाणां समाहितम् ॥ 137 ॥ समाधिर्भवहन्तृणां वाक्यानाम्र्थ्चिन्त्न्म्। * स्थैर्यहेतोर्भवेद्ध्येये धारणा चित्तयोजना ॥ 138 ॥ स्थूले वा यदि वा सूक्ष्मे साकारे वा निराकृते । ध्यानं ध्यायेत् स्थिरं चित्तं एकप्रतययसंगते ॥ 139 ॥ एवं योगो भवेद्योगैरष्टधा संयमादिभिः । सर्वातिशयसंपन्नं ध्यानं कल्याणकारणम् ॥ 140 ॥ 353 Page #373 -------------------------------------------------------------------------- ________________ दिवि भूमौ तथाकाशे बहिरन्तश्च यो विभुः। / / यो विभात्येव भासात्मा तस्मै सर्वात्मने नमः ॥ 141 ॥ नाहं बद्धो विमुक्तश्च इति यस्यास्ति निश्चयः । नात्यन्ततज्ज्ञो नो मुर्खः सोऽस्मिन् शास्त्रेऽधिकारवान् . ॥ 142 ॥ सर्वसंकल्पसन्न्यस्तमेकान्तघनवासनम् । न किञ्चिद्भावनाकारं तद् ब्रह्म परमं पदम् * ॥ 143 ॥ 314 Page #374 -------------------------------------------------------------------------- ________________ शास्त्रसन्देशमालाविंशतिभागमध्ये ग्रथितानां ग्रन्थानामकारादिक्रमः न (अद्वैर्भागा विज्ञेयाः) अट्ठारसहसशीलंगाइरहा (5) आत्मानुशासनकुलकम् (7) अध्यात्मकल्पद्रुमः (9) आत्मानुशासनम् (14) अध्यात्मबिन्दुः (18) आत्मानुशास्तिसंज्ञिका पञ्चविंशतिका (14) अध्यात्मसारः (4) आत्मावबोधकुलकम् (7) अध्यात्मोपनिषत् (4) आध्यात्मिकमतपरीक्षा (5) अनुमानमातृका (16) आभाणशतकम् (6) अनेकान्तव्यवस्थाप्रकरणस्य मङ्लप्रशस्ती (5) आराधकविराधकचतुर्भङ्गी (4) अन्नायउंछकुलयं (7) आराधना (14) अन्ययोगव्यवच्छेदद्वात्रिंशिका (16) आराहणा (14) अन्योक्तिशतकम् (6) आराहणाकुलयं (7) अन्तिमाऽऽराधना (14) आराहणापडागा-1 (14) अप्पविसोहिकुलयं (7). आराहणापडांगा-2 (14) अभव्यकुलकम् (7) आराहणापणगं (14) अष्टकानि (3) आराहणापयरणं (14) ...... आ . आलोयणाकुलयं (7) आउरपच्चक्खाणं-1 (15) आर्षभीयचरितमहाकाव्यम् (5) आउरपच्चक्खाणं-2(15) I आख्यानकमणिकोशः (8) इन्द्रियपसजयशतकम् (6) आचारोपदेशः (11) ईपिथिकीषट्त्रिंशिका (16) आत्मतत्त्वचिन्ताभावनाचूलिका (9) ईर्यापथिकीमिथ्यादुष्कृतकुलकम् (7) आत्मनिन्दाष्टकम् (14) आत्मप्रबोधः (17) उत्पादादिसिद्धिः (16) . आत्मबोधकुलकम् (7). उत्सूत्रपदोद्घाटनकुलकम् (7) आत्महितकुलकम् (7) उपदेशकल्पवलिः (11) Page #375 -------------------------------------------------------------------------- ________________ ' अं उपदेशकुलकम्-1 (7) उपदेशकुलकम्-2 (7) उपदेशचिन्तामणिः (10) उपदेशपदग्रन्थः (1) उपदेशप्रदीपः (12) उपदेशरत्नकोशः (8) उपदेशरत्नाकरः (8) * उपदेश( धर्म )रसायनरासः (8) उपदेशरहस्यम् (4) उपदेशशतकम् (6) . उपदेशसप्ततिका (8) उपदेशसप्ततिः (11) उपदेशसारः (11) उपदेशामृताकुलकम् (7) उपधानविधिः-1 (10) उपधानविधिः-2 (10) उवएसचउक्कु लयं-1 (7) उवएसचउक्कु लयं-2 (7) उवएसमाला (8) ऋ ऋषभशतकम् (6) ऋषिमण्डलस्तवः (12) अंगुलसत्तरी (13) क कथाकोषः (12) कथानककोशः (12) .. कर्पूरप्रकरः (12) . कर्मप्रकृतिः (13) / कर्मविपाककुलकम् (7) कर्मविपाकाख्यः प्रथमः प्राचीनकर्मग्रन्थः (13) कर्मस्तवाख्यः द्वितीयः प्राचीनकर्मग्रन्थः (13) कम्मबत्तीसी (13) कविकल्पद्रुमः (18) कस्तूरीप्रकरः (12) कायस्थितिस्तोत्रम् (13) कालसप्ततिका (13) कालस्वरूपकुलकम् (7) कुमारविहारशतकम् (6) कूपदृष्टान्तविशदीकरणम् (5) कृष्णराजीविमानविचारः (13) केवलिभुक्तिप्रकरणम् (16) क्षमाकुलकम् (7) क्षान्तिकुलकम् (7) क्षुल्लकभवावलिः (13). एकविंशतित्रिंशिकाः (16) / ऐन्द्रस्तुतयः (5) औ औष्ट्रिकमतोत्सूत्रोद्घाटनकुलकम् (7) खामणाकुलयं (1)(7) खामणाकुलयं (2)(7) Page #376 -------------------------------------------------------------------------- ________________ गणधरसार्धशतकम् (6) गाङ्गेयभङ्गप्रकरणम्-1 (15) गाङ्गेयभङ्गप्रकरणम्-2 (15) गुणस्थानक्रमारोहः (13) गुणानुरागकुलकम् (7) गुरुगुणपत्रिंशत्षट्त्रिंशिकाकुलकम् (7) गुरुतत्त्वप्रदीपः (16) गुरुतत्त्वविनिश्चयः (5) गुरुदर्शनहर्षकुलकम् (7) गुरुविरहविलापः (14) गोडीपार्श्वस्तवनम् (5) गौतमकुलकम् (7) जिनबिम्बप्रतिष्ठाविधिः (10) जिनशतकम्-1 (6) जिनशतकम्-2 (6) जीवजोणिभावणाकुलयं (7) जीवदयाप्रकरणं (8) जीवसमासः (13) जीवादिगणितसंग्रहगाथाः (18) जीवानुशासन (14) जीवानुशास्तिकुलकम् (7) जीवाभिगमसंग्रहणी (15) जैनतत्त्वसारः (16) जैनस्याद्वादमुक्तावली (16) जोइसकरंडगं पइण्णय (15) घनगणितसंग्रहगाथाः (18) ज्ञाताधर्मकथोपनयगाथाः (15) ज्ञानप्रकाशकुलकम् (7) चउसरणपइन्नयं (15) ज्ञानसारः (4) चतुर्गतिजीवक्षपणकानि (14) ज्ञानार्णवः (5) चतुर्दशजीवस्थानेषु जघन्योत्कृष्टपदे (13) चरणकरणमूलोत्तरगुण (18) तत्त्वतरङ्गिणी (16) चारित्रमनोरथमाला (8) . . तत्त्वबोधतरङ्गिणी (12) चित्तशुद्धिफलम् (18) तत्त्वामृतम् (9) घेइयवंदणमहाभासं (10) / तपःकुलकम् (7) चंदावेज्झयं पइण्णयं (15) तित्थोगालिपइन्नयं (15) त्रिशतत्रिषष्टिपाखण्डस्वरूपस्तोत्रम् (15) जघन्योत्कृष्टपद एककालं गुणस्थानकेषु (13) त्रिषष्टीयदेशनासंग्रहः (11) जल्पकल्पलता (16) जिनप्रतिमास्तोत्रम् (1) दशश्रावककुलकम् (7) 3 Page #377 -------------------------------------------------------------------------- ________________ दर्शननियमाकुलकम् (7) धर्मोपदेशः (9) दानकुलकम् (7) धर्मोपदेशमाला (8) दानविधिः (10) धम्मारिहगुणोवएसकुलयं (7) दानषट्त्रिंशिका (9) धर्मोपदेशकुलकम् (7). दानादिप्रकरणम् (12) धम्मोवएसकुलयं (7) दानोपदेशमाला (8) धूर्ताख्यानम् । 2) . . . दीवसागरपन्नत्ति (15) धूमावली (3) . दृष्टान्तशतकम्-1 (6). ध्यानदीपिका (18) दृष्टान्तशतकम्-2 (6) ध्या शतकम् (6) .. देवेन्द्रनरकेन्द्रप्रकरणम् (13) देशनाशतकम् (6) देहकुलकम् (7) नन्दीश्वरस्तवः (13) देहस्थितिस्तवः (13). .. नमस्कारस्तवः (18) ... दसणसुद्धिपयरणं (10) नयकर्णिका (16) द्वात्रिंशद्वात्रिंशिकाः (4) नयोपदेशः (5) द्वादश-कुलकम् (7) नरभवदिटुंतोवणयमाला (12) द्वादशव्रतस्वरूपम् (10) / नवकारफलकुलकम् (7) द्वादशाडीपदप्रमाणकुलकम् (7) नवतत्त्वभाष्यम् (13) ध नवतत्त्वम् (13) धनुःपृष्ठबाहासंग्रहगाथाः (18) नवतत्त्वसंवेदनम् (13) धर्मपरीक्षा (5) नवपदप्रकरणम् (10) धर्मबिन्दुः (3) नानाचित्तप्रकरणम् (3) धर्मरत्नप्रकरणम् (10) नारीशीलरक्षाकुलकम् (7) धर्मरत्नकरण्डकः (11) निगोदषट्त्रिंशिका (15) धर्मविधिः (8) धर्मशिक्षा (9) नूतनाचार्याय हितशिक्षा (9) धर्मसंग्रहणिः (1) नंदणरायरिसिस्स अन्तिमाऽऽराधना (14) धर्मसंग्रहः (11) न्यायखण्डखाद्याऽपरनामा महावीरस्तवः (5) धर्माचार्यबहुमानकुलकम् (7) न्यायावतारः (16) धर्मोद्यमकुलकम् (7) न्यायावतारसूत्रवार्तिकम् (16) Page #378 -------------------------------------------------------------------------- ________________ प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी (15) पज्जंताराहणा (14) प्रतरप्रमाणसंग्रहगाथाः (18) पंचवत्थुगं (2) . प्रतिमाशतकम् (4) पञ्चनिर्ग्रन्थी (15) प्रतिसमयजागृतिकुलकम् (7) पञ्चलिङ्गीप्रकरणम् (15) प्रत्याख्यानस्वरूपम् (10) पञ्चसङ्ग्रहः (13) प्रबोधचिन्तामणिः (9) पञ्चसंयतप्रकरणम् (15) प्रभाते जीवानुशासनम् (14) पञ्चाशकानि (1) प्रमाणनयतत्त्वालोकालङ्कारः (16) पट्टावलीविसुद्धी (16) प्रमाणप्रकाशः (16) पडिलेहणाविचारकुलकम् (7) प्रमाणमीमांसा (16) पदार्थस्थापनासंग्रह (17) / प्रमादपरिहारकुलकम् (7) पद्मानन्दशतकम् (6). प्रवचनपरीक्षा (16) परमज्योतिःपञ्चविंशतिका (5) प्रवचनसारोद्धारः (17) परमाणुखण्डषट्त्रिंशिका (15) प्रव्रज्याविधानकुलकम् (7) परमात्मपञ्चविंशतिका (5) प्रशमरतिः (9) परमानन्दपञ्चविंशतिः (9) . . प्रश्नद्वात्रिंशिका (16) पर्यन्ताराधनाकुलकम् (7) प्रश्नशतकम् (6) पर्युषणादशशतकम् (16) प्रश्नोत्तररत्नमाला (12) पव्वज्जाविहाणकुलयं (7) . प्राकृतसंवेगामृतपद्धतिः (14) पिण्डविशुद्धिः (10) . प्रातःकालिकजिनस्तुतिः (9) . पुण्डरीकतीर्थपतीस्तोत्रम् (5) पुण्यकुलकम् (7) बन्धस्वामित्वाच्यः तृतीयः प्राचीनकर्मग्रन्थः (13) पुद्गलपरावर्तस्तवनम् (13) बन्धषट्त्रिंशिका (15) पुद्गलषत्रिंशिका (15) बन्धहेतुप्रकरणम् (13) पुष्पमाला (8). बन्धहेतूदयभङ्गप्रकरणसमाप्तिगते द्वे प्रकरणे (5) पूजाविधिः (11) बन्धोदयसत्ता (13) / पोसहविही (10) * बृहद्वन्दनकभाष्यम् (10) पौषधषट्त्रिंशिका (16) . .. 5 . Page #379 -------------------------------------------------------------------------- ________________ भवभावना (8) यतिशिक्षापञ्चाशिका (8) भावकुलकम् (7) यात्रास्तवः (11) भावनाशतकम् (6) युक्त्यनुशासनम् (16) भावप्रकरणम् (13) युक्तिप्रकाशः (16) भाषारहस्यम् (5) युक्तिप्रबोधः (16) भोजनपूर्वचिन्तागाथा: (8) युगपद्बन्धहेतुप्रकरणम् ( 13.) योगदृष्टिसमुच्चयः (3) मंगलकुलयं (7) योगप्रदीपः (12) मण्डलप्रकरणम् (18) , योगबिन्दुः (3) मदादिविपाककुलकम् (7) योगशतकम् (3) मनुष्यभवदुर्लभता (9) योगशास्त्रम् (18) मनोनिग्रहभावनाकुलकम् (7) योगानुष्टानकुलकम् (7) महासतीकुलकम् (7) योनिस्तवः (13) मार्गपरिशुद्धिः (5) मार्गणासु बंधहेतूदयत्रिभङ्गी (13) रत्नत्रयकुलकम् (7) मिच्छादुक्कडवोसिरणविहिकुलयं (7) रत्नसञ्चयः (17) मिथ्यात्वकुलकम् (7) ल मिथ्यात्वमथनकुलकम् (7) लघुप्रवचनसारोद्धारः (17) मिथ्यात्वविचारकुलकम् (7) लध्वल्पबहुत्वप्रकरणम् (13) मिथ्यात्वस्थानविवरणकुलकम् (7) लोकतत्त्वनिर्णयः (3) मुखवस्त्रिकास्थापनकुलकम् (7) लोकनालिकाद्वात्रिंशिका (13) मूलशुद्धिः (10) व मृत्युमहोत्सवः (14) वाक्यप्रकाशः (18) मोक्षोपदेशपञ्चाशकम् (9) वाणारस्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् (5) य विचारपञ्चाशिका (13) यतिदिनकृत्यम् (11) विचारसप्ततिका (17) यतिदिनचर्या (10) विचारसारः (17) यतिलक्षणसमुच्चयः (4) विजयप्रभसूरिक्षामणकविज्ञप्तिः (5) Page #380 -------------------------------------------------------------------------- ________________ विजयप्रभसूरिस्वाध्यायः (5) विजयोल्लासमहाकाव्यम् (5) श्राद्धदिनकृत्यम् (10) विद्वद्गोष्ठी (12) श्राद्धविधिः (10) विभक्तिविचारः (15) श्रावकधर्मकृत्यम् (11) विरतिफलकुलकम् (7) श्रावकधर्मविधिः (3) विविधतपोदिनाङ्ककुलकम् (7) श्रावकप्रज्ञप्तिः (10) श्रावकव्रतभङ्गप्रकरणम् (18) विवेककुलकम् (7) श्रीकातन्त्रविभ्रमसूत्रम् (18) विवेकमञ्जरी (8) . श्रीमद्गीता-तत्त्वगीता (18) विशेष-णवतिः (15) श्रुतास्वादः (8) विंशतिर्विशिकाः (3) श्रृङ्गारवैराग्यतरङ्गिणी (12) विषयविरक्तिकुलकम् (7) वीरस्तवः (15) षट्स्थानकम् (13) वैराग्यकल्पलता (19+20) षडशीतिनामा चतुर्थः प्राचीनकर्मग्रन्थः (13) वैसग्यरसायनम् (8) षड्दर्शनपरिक्रमः (16) वैराग्यशतकम् (6) षड्दर्शनसमुच्चयः-1 (2) व्यवहारकुलकम् (7) षड्दर्शनसमुच्चयः-2 (16) व्याख्यानविधिशतकम् (6) षद्रव्यसङ्ग्रहः (13). षड्विधाऽन्तिमाऽऽराधना (14) षष्ठिशतकम् (6) शळेश्वरपार्श्वजिनस्तोत्रम्-1 (5) षोडशकप्रकरणम् (3) शळेश्वरपार्श्वनाथस्तोत्रम्-2 (5) शङ्केश्वरपार्श्वनाथस्तोत्रम्-3 (5) संग्रहशतकम् (6) शमीनपार्श्वस्तोत्रम् (5). संज्ञाकुलकम् (7) शास्त्रवार्तासमुच्चयः (3) संज्ञाधिकारः (18) . शीलकुलकम् (7) संबोधप्रकरणम् (2) शीलोपदेशमाला (8) .. . संविज्ञसाधुयोग्यनियमकुलकम् (7) शोकनिवारणकुलकम् (7) - संवेगकुलयं (7) Page #381 -------------------------------------------------------------------------- ________________ संवेगद्रुमकन्दली (9) सामान्यगुणोपदेशकुलकम् (7) संवेगमंजरीकुलयं (7) साम्यशतकम् (6) संवेगरंगमाला (14) सारावलीपइण्णयं (15) संवेगामृतम् (18) सिद्धदण्डिकास्तवः (13) सङ्यस्वरूपकुलकम् (7) सिद्धपञ्चाशिका (13) सज्जनचित्तवल्लभः (9) सिद्धप्राभृतम् (13) . सन्देहदोलावली (16). सिद्धसहस्त्रनामकोशः (5) सभापञ्चकप्रकरणम् (18) सिद्धान्तसारोद्धारः (18) सप्ततिकाभाष्यम् (13) सुक्ष्मार्थविचारसारोद्धारः (15) समताशतक (6) सुभाषिताष्टकानि (12) समवसरणप्रकरणम् (13) सुमिणसित्तरी (8) समवसरणस्तोत्रम् (13) . सूक्तरत्नावली-1 (12) समाधिशतक (6). सूक्तरत्नावली-2 (12) समाधिशतकम् (6) सूक्तिमुक्तावली (12) समाधिसाम्यद्वात्रिंशिका (4) सूक्ष्मार्थसप्तति प्रकरणम् (18) सम्मतिसूत्रम् (16) . सूत्रकृताङ्गाद्यचतुरध्ययनाऽनुक्रमगाथा: (15) सम्मत्तकुलय-1(7) स्तवपरिज्ञा (10) सम्मत्तुप्पायविही कुलकम् (7). स्त्रीनिर्वाणप्रकरणम् (16) सम्यक्त्वकुलकम्-2 (7) स्त्रीवास्तविकताप्रकरणम् (8) सम्यक्त्वकुलकम्-3 (7) सम्यक्त्वपरीक्षा (16) स्याद्वादकलिका (16) . सम्यक्त्वसप्ततिः (10) स्याद्वादभाषा (16) सम्यक्त्वस्वरूपकुलकम् (7) स्याद्वादमुक्तावली (16) सर्वज्ञशतकम् (6) सर्वज्ञसिद्धिः (2) हिंसाफलाष्टकम् (3.) सर्वतीर्थमहर्षिकुलकम् (7) हिओवएसमाला (8) सर्वश्रीजिनसाधारणस्तवनम् (2) हिङ्गुलप्रकरणम् (12) सामिकवात्सल्यकुलकम् (7) हृदयप्रदीपषत्रिंशिका (9) सामाचारी (4) Page #382 -------------------------------------------------------------------------- ________________ // zAsyAsa shmaalaa|| mos c 9 GS pU. A. श्रीहरिभद्रसूरीश्वराणां कृतय:01 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः-2 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः-3 पू. उपा.श्रीयशोविजयगणिवराणी कृतयपू.उपा.श्रीयशोविजयगणिवराणां कृतय र शतकसंदोह: कुलयसंग्गहो भावणासत्थणिअरो भावनाशास्त्रनिकस 10 आयारसत्थणिअरो आचारशास्त्रनिकस काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरौ 13 प्रारम्भिकाणि कार्मग्रन्थिकाणि लोकप्रकाशीयानि च प्रकरणानि 14 अन्तिमाराधनाग्रन्थाः 17 आगमिकानि प्रकरणानि तथा प्रकीर्णकानि 16 दार्शनिक-चर्चा ग्रन्थनिकरौ: 17 विविधविषयसंकलनाग्रन्थाः 18 ध्यानयोग-गणित-व्याकरणशास्त्रनिकरा: 19 वैराग्य कल्पलता -1 20 वैराग्य कल्पलता-2 11 12