________________ // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // ततोऽतीतादिकानन्तवस्तुविस्तारवेदकः / उपदेष्टा जिनो युक्तः सर्वसत्त्वहितो यतः प्रक्षीणदूषणव्रातः परार्थैकमहाव्रतः / निष्कारणो जगबन्धुर्बन्धुरः करुणाम्बुधिः अचिन्त्यपुण्यप्राग्भारः प्राप्ताद्भुतमहोदयः / सदेवचक्रशकादिचक्रवर्तिनतक्रमः समग्रसंशयग्रामध्वान्तविध्वंसनक्षमः / लोकालोकामलालोककेवलापूर्वभास्करः कान्तमेकान्ततः सर्वसत्त्वसार्थसुखावहम् / भाषते यज्जगन्नाथो वचनं तत् सदागमः पूर्वापराविरुद्धं दृष्टे संवाद्यबाधितमदृष्टे / क्वचिदप्यतीन्द्रियेऽपि हि संवादादुष्टमाहात्म्यम् कान्तो जिनैरनेकान्तो व्याहृतो व्याहतो न हि। . जीवादिकः पदार्थो वा धर्मो वाप्यवधादिकः उत्पद्यन्ते विपद्यन्ते पदार्थाः पर्ययात्मना। . ध्रुवा द्रव्यात्मना सर्वे बहिरन्तश्च सर्वदा निःसन्देहविपर्यासं पर्यायैः पर्युपासितम् / बाल्यादिभिर्निजं देहं पश्यन्नेकमहर्निशम् अन्तरात्मानमप्येकं शोकानन्दादिभिर्युतम् / समस्तवस्तुविस्तारं दोष(दिष्ट)मित्थं त्रयात्मकम् 'कथं युक्तमनेकान्तं' दूषयत्येष सौगतः / सङ्गतासङ्गतज्ञानं यदि वाऽनात्मके कुतः यथा प्रत्यक्षतः सिद्धं पर्यायमनुमन्यसे / द्रव्यं तथाऽनुमन्यस्व न मुनेर्मत्सरः क्षमः 159 // 22 // // 23 // // 24 // // 25 // // 26 // - // 27 //