________________ // 134 // // 135 // // 136 // गावस्तार्णमिवामरा नरकृताम्भक्तिम्बुधा वैनयम्, शिष्याणागृहिणी पति स्वतनयं मातेव मित्रं सखा। मेघध्वानमथो शिखण्डिनो यथा हंसाः संरो मानसम्, मोदन्ते च निवीक्ष्य दानिनमलम्प्रायोऽखिला देहिनः सप्तक्षेत्रमनोज्ञनन्दनवनं यः प्रत्यहं सिञ्चति, दानिदानजलेन तं नरवरं शुश्रूषते देवता / तस्मै स्निह्यति चेन्दिरा स्पृहयति प्रद्युम्नकान्ता भृशम्, वाणी तन्निजकीकरोति मुदिता निर्वाणमा पाणिगा नानाजन्मशतैरूपार्जितमथो नानासु यो निष्वहो, कर्मारिम्बहुतापयत्यति खलं यत् तत्तपो ज्ञायताम् / दीप्ताक्षेममृगेन्द्रशौर्यप्रतिभम्प्रत्यूहवल्लीकरी, दुष्कर्माहिभिषग्वरः खलु तपः पीयूषमासेव्यताम् चेतः शुध्यति वर्द्धते निजबलं सत्सङ्गतिर्जायते, तापो नश्यति चित्तजः क्षपयते कर्माणि भूरीण्यपि / स्वान्ते ज्ञानमुज्जृम्भते कलिमलः संक्षीयते चैधते, कीर्तिर्दिक्षु सदाऽवता च तपसा चैकेन तच्चर्यताम् प्रत्यूहा विलयम्प्रयान्ति विबुधा दासत्वमाकुर्वते, कल्याणं विलसत्यलं सुभजते कामोदरी निर्जितः / अज्ञानं क्षयतामुपैति विषयाः शाम्यन्ति जीवारयः, निर्दम्भेन तपोवतां सुरशिवप्राप्तिर्न दूरा मनाक् अज्ञानन्न यथेतरः शमयितुं ज्ञानं विना शक्तिमान्, ज्ञानञ्चार्जयितुं यथा न बलवान् सेवां विना सद्गुरोः / सेवाकर्तुमथापरो न च गुरुः सत्सङ्गिवासं विना, नेदम्पुण्यमृते तपो ह्यपि विना नो कर्मवैरिक्षयः // 137 // // 138 // // 139 // 200