________________ // 468 // // 469 // // :470 // // 471 // // 472 / / // 473 // मृतिरास्तां प्रमीलाऽपि, प्रभूणां कृत्यहानये / न किं कार्यनिषेधोऽभूत्, प्रसुप्ते पुरुषोत्तमे ? निर्धनोऽपि महान् प्रायो, महत्त्वख्यातिभाग् भवेत् / कथितोऽनेकपः किं नो,-दरम्भरिरपि द्विपः ? गृहस्थानोचिता पर्षत्, जायते महतामपि। .. श्मशानवेश्मनः पार्श्वे, शिवा तिष्ठति सर्वदा वसन् मूर्खेष्वमूर्योऽपि, पशुरेवाभिधीयते / जडजातासनो ब्रह्मा,-ऽप्यज एव मत: सताम् श्यामात्मनि विशुद्धात्मा, सङ्गतोऽनर्थसूचकः / प्रादुर्भूतं न किं पुष्पं, नयने हन्ति सौष्ठवम् ? संवासिजनतुल्यं स्या,-द्वैदग्ध्यं महतामपि / द्विजेशोऽपि जडात्माऽभू,-द्यद् गोविन्दपदे वसन् दोष्मतामप्यसद्वस्तु, वस्तुतः सन्निरूप्यते / रूपं रम्यमिति ग्राहु,-रनङ्गस्यापि यद्भुवः . संबन्धः सदृशामेव, प्रायशो दृश्यते दृढः / अभवद्धैरवस्यैव, चण्डिका गृहिणी गृहे शिष्या निर्व्यसना एव, भवन्ति विदुषां सखे ! / विनेया असुरा एव, कवेः सन्ति सहस्रशः निरक्षरोऽपि भूयोभि,-वित्तैर्गच्छति गौरवम् / गोपेन्द्रोऽप्यभवल्लक्ष्मी,-पतित्वात् पुरुषोत्तमः शीललीलासखं रूपं, विद्या विनयवाहिनी / वित्तं वितरणाधीनं, ध्रुवं धन्यस्य कस्यचित् संपत्तिः साहसं शीलं, सौभाग्यं संयमः शमः / सङ्गतिः सह शास्त्रज्ञैः, सकाराः सप्त दुर्लभाः / // 474 // // 475 // // 476 // // 477 // // 478 // // 479 // પ૬