________________ // 444 // // 445 // // 446 // . // 447 // // 448 // // 449 // न संस्तवेऽपि पुण्यानां, पापधीर्याति पापिनाम् / नास्ता मधुपता भृङ्गः, सङ्गे सुमनसामपि व्यापारो यादृशो यस्य, तस्मात्तादृक् फलागमः / न स्नेहनाशिना चक्रे, किं दीपेनासितं कुलम् ? खलानां खलता याति, स (न) सत्सङ्गसृजामपि / सर्वज्ञसङ्गिभिस्त्यक्ता, न.द्विजिलै द्विजिह्वता . सार्धं हि धार्मिकैरेव, विरोधः पापिनां महान् / विश्वेऽस्मिन् वहते वैरं, कलावत्येव यत्तमः क्वचिद्वस्तुविशेषे स्यात्, सङ्गमो गुणदोषयोः / सति दोषाकरत्वेऽपि, कलावत्त्वं न किं विधौ ? धने सत्यपि तद्भोगो, नैवाभाग्यभृतां भवेत् / यद्दिगम्बर एवासी,-दीश्वरोऽपि महानटः सखे ! दोषजुषां द्वेषः, स्वजनेऽपि प्रजायते / भक्तेऽप्यभावस्तोषस्य, न किं ज्वरभृतामभूत् ? . भवेद्विद्यागमोऽवश्यं, छात्रे गुरोधियां निधेः / किं वाक्पतेविनेयानां, न वैबुध्यमजायत ? ध्रुवं स्यान्मानतुङ्गानां, विपत्तिरपि संपदे / करपीडावतोरासीत्, सौभाग्यं स्तनयोन किम् ? . मध्ये ध्वस्तधियामेव, स्थानं व्यसनवासिनाम् / क्रीडन्ति जलजातान्त,-मधुपाः प्रतिवासरम् विद्वानास्तां तदावासे, वासोऽपि विबुधत्वकृत् / द्विजागारे मुखे प्राप्ता, यद्रसज्ञा रसाप्यभूत् / प्रायः प्रवर्धते प्रीतिः, सखे ! सदृशसंपदाम् / / किं राज्ञा सह सौहार्द, बबासीन्न रसेशितुः ? 450 // // 451 // // 452 // // 453 // || 454 // // 455 //