________________ सहाये सति सोत्कर्षा, शक्तिस्तेजस्विनामपि / यदग्नेर्दीप्यते दीप्ति,-र्जवने पवने सति // 132 // यत्रास्ते ननु तेजस्वी, स्थानं तदपि मान्यते / अरणौ काष्ठमात्रेऽपि, लोकानां किमु नादरः ? // 133 // तुच्छात्मोज्झति दृढतां, सद्यः सङ्गे प्रभाभृताम् / लाक्षा साक्षाज्जलं जज्ञे, संपर्केण हविर्भुजः ? // 134 // . निःशक्तयोऽपि संयुक्ता, भवन्ति बलहेतवः / गुडकाष्ठपयोयोगे, मद्यशक्तिर्महीयसी' .. // 135 // किं करोति कठोरोऽपि, सङ्गते महसां निधौ ? / ... गाहयामास लोहोऽपि, द्रवतां मिलितेऽनले // 136 // तेजस्तिष्ठतु सङ्गोऽपि, तद्वतां बीजमचिषाम् / पश्य पावकसंयोगा,-ज्जलमप्यतिदाहंकृत् // 137 // गता यत्राऽपि तत्रापि, वाग्मिनो विश्ववल्लभाः / पुरग्रामवनोद्याने, कोकिलाः श्रुतिशर्मदाः // 138 // सति स्वामिनि दासानां, तेजो भवति नाधिकम् / नि नि भानि जायन्ते,-ऽत्युदिते रजनीकरे // 139 // दैवमेव प्रपन्नानां, पुंसामाशा फलेग्रहिः / अपिबद्भिर्भुवस्तोयं, चातकैस्तुतुषेऽम्बुदात् // 140 // लभ्यते लघुता सद्भिः, परपार्श्वमुपस्थितैः / सनक्षत्रा ग्रहाः सर्वे,-ऽस्तं गताः सूर्यपार्श्वगाः // 141 // पदं पराभवानां स्यात्, पुमांस्तेजोभिरुज्झितः / पदप्रहारैर्न घ्नन्ति, किं निर्वाणं हुताशनम् ? // 142 // दोषे तुल्याऽवकाशेऽपि, गुणी मान्यो न चेतरः / छिद्रे सत्यपि हारोऽस्थात्, कुचयोन च नूपुरम् // 143 //