________________ / . अंशोऽपि दुष्टदृष्टीना,-मन्येषां स्याद्विनाशकृत् / / व्याघ्राणां वाललेशोऽपि, जग्धो जीवितहानये // 372 // अतिस्वच्छात्मनामन्त,-वृत्तिर्विज्ञायते सुखम् / वस्तुनः काचपात्रान्त,-र्गतस्यावगमो न किम् ? गतम्यावगमो न किम ? ||373 // अन्तर्निहितसाराणां, गोपने प्रीतिरुत्तमा / यदीक्ष्यते महान् यत्नो, हृत्पिधाने मृगीदृशाम् // 374 // प्राप्तः परप्रियापावं, कलावानपि दुर्गतः। क्षीणत्वं याति किं नेन्दुः, पूर्वदिग्भागमागतः ? // 375 // कर्कशा अपि सत्पात्र, सङ्गताः पारगामिनः / / नाम्भोधि यानपात्रस्था, दृषदोऽपि तरन्ति किम् ? // 376 // दुरात्मानश्चिरायुष्काः, प्रायशः स्युर्न चेतरे / चिरजीवित्वसंयुक्ता, वायसा न सितच्छदाः // 377 // शुचयो मण्डनं जन्म,-भूमिगा वा परत्रगाः / दन्ता दन्तिमुखे भूषा, करे वा हरिणीदृशाम् .. // 378 // परिवारे प्रभूतेऽपि, दुःखं दुर्दैवदण्डिमाम् / . छिद्यन्ते न हि बुब्बूलाः, कोटिशः कण्टकेषु किम् ? // 379 // महापरिकराकीर्णो, लघीयानपि सत्फलः / बृहद्दलायां रम्भायां, लघ्व्यां किं नामृतं फलम् ? . // 380 // त्वरयैव व्ययं याति, ज्योतिष्मानप्यसारभूः / तृणाज्जातस्य यद्बह्न:, कियती स्यादवस्थितिः ? // 381 // फलं दत्तेऽतितुङ्गोऽपि, तुच्छं तुच्छपरिच्छदः / यद् बुब्बूले फलं फल्गु, गुरावप्यगुरुच्छदे // 382 // लभते हृत्सु सौहार्द, स्थैर्यं नैवास्थिरात्मनाम् / पांसूनामुपरि न्यस्तैः, स्थीयते कियदक्षरैः ? // 383 // 48