________________ वपुषि पुलको नेत्रे प्रीते न बाष्पपय:कणा, गणकसरणो नैवोच्छ्वासो न गद्गदिका स्फुटम् / हृदि न सहसा जातो. हर्षः कुमार्गविबाधकः, श्रुतमपि गुणं कुर्यात्तेषां कथं जिनशासनम् ? // 9 // भवति सुभगमूर्तिः खेचरश्चक्रवर्ती, धनपतिरवनीशो वासुदेवो विपश्चित् किमिह बहुभिरुक्तैर्लभ्यते सर्वमेतन्निरवधिभववाद्धौं दुर्लभो जैनधर्मः अहितनियमितानां रोगशोकार्दितानां, त्रिजगदवमतानां सर्वदा दुःखितानाम् / यदि न भवति धर्मस्तेषु माभीप्रदाता, क इह वसति तेषां यः परित्रां करोति ? // 11 // औदार्यं दाक्षिण्यं पापजुगुप्सा जितेन्दियत्वं च (ऽथ निर्मलो बोधः) / लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च // 12 // सत्त्वोपकारादपरो न कश्चिदत्रास्ति धर्मो भुवनत्रयेऽपि / न चास्ति सद्धर्महितोपदेशर्दानाधिकः कश्चिदिहोपकारः // 13 // यदिह भुवने साध्यं न स्यात् कदाचन पौरुषै यदपि जगतो दुराद् दूरं न चित्तदृशोः स्फुटम् / तदखिलमसौ सत्त्वाहिंसाप्रधानगुणाजितो, .. घटयति सतां धर्मः सर्वं यदस्ति च दुर्घटम् धर्मस्यापि तथा भवन्ति बहवो मार्गा विभिन्नक्रिया, लोकंस्तेष्वविवेकमोहितमतिः कुत्रापि कोऽपि स्थितः / तत्त्वज्ञेन पुनर्विचार्य निपुणं प्रक्षीणपापाश्रये, सत्त्वानामभयप्रदे शुभनिधौ धर्मे विधेया मतिः // 15 // धर्मः प्राणिदया सत्यं, शौचं ब्रह्म वितृष्णता / वैराग्यं ज्ञानदानं च, जिने भक्तिर्गुरौ नतिः // 16 // // 14 // 201