Page #1
--------------------------------------------------------------------------
________________ TAXXXXXXXXXX श्रीविजयदान-प्रेम-रामचन्द्रसूरिग्रन्थमाला-2 श्रीशिवशर्मसूरिप्रणीतं श्रीचक्रेश्वसूरिकृतभाष्य-श्रीहेमचन्द्रसूरिकृतवृत्त्या सहितं श्रीबन्धशतकप्रकरणम् संशोधकाः सकलागमरहस्यवेदिपूज्यपादाचार्यदेव श्रीमद्विजयदानसूरीश्वराः पुनःसम्पादको तपागच्छाधिराजाचार्यदेवेशश्रीमद् विजयरामचन्द्रसूरीश्वराणां विनेयौ मुनिवैराग्यरतिविजयः, मुनिप्रशमरतिविजयः प्रस्तावनाकाराः अनुयोगाचार्यश्रीप्रेमविजयगणिशिष्याः मुनिश्रीरामविजयाः अनुयागाचा RXXX । लाभार्थी। श्री चिन्तामणी पार्श्वनाथ महाराज जैन श्वे. मू. संघ पारसनाथ लेन, नासिक
Page #2
--------------------------------------------------------------------------
________________ A A A A A A s s wd. ग्रन्थनाम कर्ता संशोधक प्रस्तावना : पू. A. दे. श्री वि. रामचन्द्रसूरीश्वरजी म. : मुनिवैराग्यरतिविजय, मुनिप्रशमरतिविजय : प्रवचन प्रकाशन, पूना : द्वितीय वि. सं. 2061 पूर्व प्रकाशक : वीरसमाज, वीरशासनकार्यालय वि. सं. 1980 रु.20000 : PRAVACHAN PRAKASHAN, 2005 पुनः सम्पादक प्रकाशक आवृत्ति मूल्य पूना अहमदाबाद मुंबई श्री विजयदान - प्रेम-रामचन्द्रसूरिग्रन्थमाला - 2 अक्षरांकन : श्रीबन्धशतकप्रकरणम् : श्रीशिवशर्मसूरि म. : पू. A. दे. श्री वि. दानसूरीश्वरजी म. प्राप्तिस्थान 8 : प्रवचन प्रकाशन, 488, रविवार पेठ, पूना - 411002, फोन : 020-24453044, 30922069 मो. 9890055310 : सरस्वती पुस्तक भंडार, हाथीखाना, रतनपोल, अहमदाबाद- 380001, फोन : 25356692 अशोकभाई घेलाभाई शाह, 201, ओएसीस, अंकुर स्कूल सामे, पालडी, अहमदाबाद-7 फोन : 079-26633085 मो. 9327007579 : हिन्दी ग्रंथ कार्यालय, हीराबाग, सी. पी. टेंक, मुंबई-40004, phona : 23826739, 20622600 Website - www.hindibooks.8m.com Jain and Indology@yahoogroups.com Email : manish.modi@bol.mtnl.in : virati grAphiksa, ahamadAbAda, phona : 079-22681814
Page #3
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् प्रकाशकीय अनंत उपकारी श्री जिनेश्वरदेवोए उपदेशेलुं कर्मशास्त्र अति विस्तृत अने गहन छे. कर्म आपणा सुखदुःखनुं कारण छे. कर्म ज आपणा संसारनुं मूळ छे. कर्म आपणा आत्माने केवी रीते हेरान करे छे अने केटली रीते परेशान करे छे तेनी समजण आपता अनेक कर्मग्रंथो पूर्वाचार्य महर्षिओए रच्या छे. आचार्यदेव श्री शिवशर्मसूरीश्वरजी महाराजाए कर्मना बंधने आश्रयीने प्रकृतिस्थिति-रस-प्रदेशस्वरूप कर्मनुं निरुपण करतो 'शतक प्रकरण' नामनो ग्रंथ रच्यो छे. ते 'baMdhazataka'nA नामे पण प्रचलित छे. मलधारी श्री हेमचंद्रसूरिजी म. कृत टीका, श्री चक्रेश्वरसूरिष्कृत प्राकृत पद्य भाष्य साथे आ ग्रंथ, वर्षो पूर्वे पूज्यपाद गीतार्थ सूरिदेव आचार्यभगवंत श्री विजयदानसूरीश्वरजी म. द्वारा संपादित थयो हतो. तेनी प्रस्तावना संस्कृतमां पूज्य तपागच्छाधिराज आचार्यदेव श्रीमद् विजयरामचंद्रसूरीश्वरजी महाराजाए आलेखी हती. (ते वखते मुनिराज श्री रामविजयजी म.) आजे वरसो बाद आ ग्रंथ अने आ प्रस्तावना नवमुद्रण पामी रह्या छे. आ यशभागी कार्यनो संपूर्ण लाभ श्री चिंतामणी पार्श्वनाथ महाराज जैन श्वे. मू. संघ, पारसनाथ लेन, नासिक पूज्यपाद सुविशाल गच्छाधिपति आचार्यभगवंत श्रीमद् विजय हेमभूषणसूरीश्वरजी महाराजानी प्रेरणाथी लीधो छे तेनी अमे अनुमोदना करीए छीए. प्रकाशकीय 3
Page #4
--------------------------------------------------------------------------
________________ प्रकाशकीय बन्धशतकप्रकरणम् स्व. सूरिदेवना शिष्यरत्नो मुनिश्री वैराग्यरतिविजयजी म. तथा मुनिश्री प्रशमरतिविजयजी म.ना. कुशळ संपादन हेठळ प्रकट थता आ ग्रंथनां संपादनकार्यमां स्व. सुरिदेवना आज्ञावर्तिनी सा. श्री रोहिताश्रीजी म.ना परिवारना सा. श्री चंदनबाळाश्रीजी तेम । ज पू. सा. श्री जयाश्रीजी म.ना परिवारना सा. श्री इन्दुखाश्रीजी म. अने सा. श्री हितपूर्णाश्रीजी म. ए सहाय करी छे. पूजयोनी श्रुतभक्तिनी अमे खूब अनुमोदना करीए छीए. श्री बन्धशतकप्रकरणम् ग्रंथ - आगम अभ्यासनी अखंड परंपराने आगळ वधारशे तेवी शुभभावना. श्री प्रवचन प्रकाशन ट्रस्टे प्राचीन ग्रंथोने प्रकाशित करवा रूपे श्री महोदयसूरि ग्रंथमाळाना अन्वये अनेक पुस्तकाकार शास्त्रो प्रकाशित कर्या छे. आ ग्रंथ प्रताकार छे ते श्री विजयदान-प्रेम-रामचंद्रसूरिग्रंथमाळानां द्वितीय पुष्प तरीके प्रकाशित करीए छीए तेनो अमने आनंद छे. ज्ञाननिधिमांथी प्रकाशित आ ग्रंथनो उपयोग करतां पहेला गृहस्थो ज्ञानखाते योग्य द्रव्य अवश्यमेव समर्पित करे तेवी नम्र विनंती. - प्रवचन प्रकाशन
Page #5
--------------------------------------------------------------------------
________________ प्रस्तावना बन्धशतकप्रकरणम् ALA पूज्यपाद-परमगुरु-श्रीमद्विजयकमलसूरीश्वरेभ्यो नमः श्रीशतकप्रकरणप्रस्तावना इहानन्तभवभ्रमणनिबन्धनमहामोहसन्ततिसलिलगहने विविधाधिव्याधिनकचक्रातिरौद्रे जातिजरामरणप्रबन्धमहोर्मिभीमे गम्भीरापारसंसारवारान्निधौ निमज्जता पुरुषेण प्रवणं यानपात्रमिव संप्राप्य श्रीसर्वज्ञधर्मान्वितं मनुष्यजन्म परोपकारे यतितव्यम् । तस्यैव सकलधर्मसारत्वेन यथोक्तमनुष्यजन्मफलत्वात्, उक्तं च सक्षेपात् कथ्यते धर्मो, जनाः किं विस्तरेण न: ? / परोपकारः पुण्याय, पापाय परपीडनम् ॥ 1 ॥ स चोपकारः परमार्थतो जिनवचनोपदेश एव, तस्यैवानन्तभवोपचितक्लेशविच्छेदहेतुत्वादिति जिनवचनोपदेशेनैवोपकर्त्तव्याः प्राणिनः । स च जिनवचनोपदेशो यद्यप्युपदेष्टव्यभेदादनेकधा, तथापि कर्मणः सकलदुःखमूलत्वात्तत्स्वरूपमेव यत्नतो ज्ञापनीयम् । ज्ञापिते हि सकलदुःखमूले कर्मण्यवगतत्स्वरूपाः प्राणिनः तदपगमार्थं यत्नमाधाय परमनिवृत्तिमधिगच्छन्तीति निश्चित्य, बहुविस्ताराऽतिगम्भीरकर्मप्रकृतिप्राभृतादिग्रन्थोक्तकर्मस्वरूपावगाहनाऽसमर्थानां तथाविधायुर्बलमेधादिसामग्रीविकलानां साम्प्रतसाधूनामनुग्रहकाम्यया समधिगतश्रुतजलधितत्त्वैरनेकवादसमरविजयिभिः श्रीशिवशर्मसूरिभिः सङ्क्षिप्ततरं सुखावबोधं च गाथाशतपरिमाणनिष्पन्नं यथार्थनामकं शतकाख्यं प्रकरणमभ्यधायि इति तु व्याख्याकर्तृभिर्मलधारगच्छीयश्रीमद्धेमचन्द्रसूरिभिरेव प्रस्तावितम्, अत एव सान्वर्थाभिधेयस्य सङ्क्षिप्ततरस्य सुखावबोधस्य दृष्टिवादनामक-द्वादशाङ्गसूत्रात् समुद्धरितत्वेन सारभूतस्य चास्य प्रकरणरत्नस्य के पारमेश्वरप्रवचनपरमार्थवेदिनः प्रणेतार: ? AAA
Page #6
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् किमर्थं चास्य प्रणयनम् ? इत्यादिप्रश्नपरम्पराया नास्त्यवकाशलेशोऽपि । परं पूज्यप्रवराश्चेमे कदेमं मानवलोकम् विशेषतया जैनसमाजम् अनन्यसाधारणेन स्वकीयजीवनेनोपाकृषत ? इत्ययं प्रश्नस्त्ववश्यंतयोपतिष्ठते, तथाऽपि साधनाभावात् नालंभूष्णुरहमेनं समाधातुम् । सामान्येन पूर्वधरकालस्य वीरसमानां सहस्रत्वात् ते तदन्तरालभाविन इति तु निर्विवादं विशेषेण दृष्टिवादपाठ्यभ्यर्थनया श्रुतकेवलिकालः स्यात्, स च वीरसमानां शतद्वय्येवेति निर्णेयं स्यात् । अभिजनादिज्ञाने तु न साधनमिति निरुपायः । 'चोद्दसविहाओ सव्वाओ पुव्वगयाओ कहेसि' इति वचनमपि तेषां प्रभूणां सकल श्रुतधरत्वद्योतकम् । यद्यप्यस्मिन् प्रकरणरले गाथानां सप्ताधिकशतमानस्य दृश्यमानत्वेन भवत्येतत् शङ्कास्थानं यदुत "गाथाशतपरिमाणनिष्पन्नं यथार्थनामकं शतकाख्यं प्रकरणम्" इत्येतत् कथनं कथङ्कारं सत्यतामञ्चति ? परं तन्न युज्यते, यतस्तस्य प्रथमा गाथाऽभिधेयाऽभिधायिका, 'द्वितीया तृतीया च द्वारप्रतिपादिका, गुणस्थानेषु योगानां मतान्तरद्योतिका त्रयोदशी गाथा त्वन्यकर्तृका, यद्वा स्वकर्तृकापि मतान्तरेण गुणस्थानेषु योगानां प्रतिपादकत्वेन पृथक्तया न गणनीया, अन्तिमाः तिस्त्रश्च क्रमशः ग्रन्थोपसंहार - स्वौद्धत्यपरित्याग-ग्रन्थप्रयोजनादिप्रतिपादिकाः सन्ति, अतोऽस्य सान्वर्थाख्यायां नास्त्येव यत्किञ्चिदपि शङ्कास्थानम् । व्यवहारतो वा पञ्चाशके यथा न्यूनाधिकगाथासंभवेऽपि पञ्चाशकावा अष्टके षोडशकेऽपि तत्तदाह्वा तथाऽत्र । 'किं परिकम्म- सुत्त - पढमाणुओग-पुव्वगय- चूलिगामैयातो सव्वाओ दिट्टिवायाओ कहेसि ? न इत्युच्यते, पुव्वगयाओ । किं उप्पायपुव्व - अग्गेणिय जाव लोगबिंदुसाराओ त्ति एयाओ चोद्दसविहाओ सव्वाओ पुव्वगयाओ कहेसि ?, न इत्युच्यते, अग्गेणियातो बीयाओ पुव्वातो । किं अट्ठवत्थुपरिमाणाओ अग्गेणियपुव्वातो सव्वातो कहेसि ? न इत्युच्यते, पुव्वंते अवरंते धुवे प्रस्तावना 6
Page #7
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् अधुवे एत्थं खणलद्धीणामपंचमं वत्थं, तातो पंचमातो वत्थुतो कहेमि । किं सव्वातो वीसैपाहुडपमाणमेत्तातो कहेसि ? न इत्युच्यते, तस्स पंचमस्स वत्थुस्स चउत्थं पाहुडं कम्मपगडीनामधेज्जं ततो कहेमि । तस्स चउव्वीसं अणुओगदाराइं भवंति, तं जहा कै ( केवर्3a) वेदणा ( वेदण ) फासे कएण्म्मं पगेडी य बंधण णिबंधे । पक्कम उर्वकमुदए मोक्खे पुण सर्कमे लेस्सा ॥ 1 ॥ लेसार्कम्मे लेसापरिणामे तह य सायमस्साते । दीहे हस्से भवधारणीय तह पोग्गला अत्ता ॥ 2 ॥ णिहत्तमणिहत्तं च णिकायैमणिकाइयं च कम्मठिती । पच्छिमखंधे अप्पोबहुगं च सव्वत्थओ ॥ 3 ॥ किं सव्वतो चवीसाणुओगदारमैयातो कहेसि ? न इत्युच्यते, तस्स छट्टमणुओगदारं बंधणं ति ततो कहेमि । तस्स चत्तारि भेदा, तंजहा-बंधो बंधगो बंधणीयं बंधविहाणं ति, किं सव्वातो चउव्विहाणुओगदारातो कहेसि ? न इत्युच्यते, बंधविहाणं ति चउत्थमणुओगदारं ततो कहेमि । तस्स चत्तारि विभागा, तंजहा - पगर्3अबंधो ठितिबंधो अणुभागबंधी पदेसबंधोत्ति मूलुत्तरपगइभेयभिन्नो, ततो चउविहातो वि किंचि किंचि समुद्धरिय समुद्धरिय भणामि । ' इत्यनेन चूर्णिकारचरणानामुल्लेखेनेत्येतत्तु स्पष्टमेवावसीयते यदुत परिकर्म - सूत्र - प्रथमानुयोग - पूर्वगत- चूलिकामयो हि दृष्टिवादो द्वादशमङ्गं तस्मिन्नपि चतुर्दशपूर्वमयपूर्वगतविभागे अष्टवस्तुसमन्वितं श्रीसप्ततिकाभाष्य-टीकाकारवचनानुसारेण च चतुर्दशवस्तुसमन्वितं च द्वितीयमग्रायणीयाख्यं पूर्वमस्ति तत्रापि क्षणलब्धिनाम पञ्चमं वस्तु, प्रस्तुत-प्रकरणव्याख्याप्रणेतारस्तु प्रणिविकल्पाख्यं पञ्चमं वस्त्विति, तस्मिन्नपि कर्मप्रकृतिनामकं चतुर्थं प्राभृतं श्रुतविशेषरूपम्, प्रस्तावना 7
Page #8
--------------------------------------------------------------------------
________________ प्रस्तावना बन्धशतकप्रकरणम् तस्मिन्नपि बन्धनाभिधं षष्ठमनुयोगद्वारं, तत्रापि चतुर्थं बन्धविधानाख्यमनुयोगद्वारं, तस्य प्रकृतिबन्धादिकाश्चत्वारो भेदाः, तेभ्यश्चतुर्योऽपि भेदेभ्यः । किंचित् सारभूतं समुद्धृत्य समुद्धृत्य रचितमिदं प्रकरणरत्नमेभिः पूर्वधरपूज्यपादैः । इदं प्रकरणरत्नं दृष्टिवादनिबन्धनमिति तु साक्षात् ग्रन्थकृद्वचनात् चूर्णिकारवचनाच्च सुस्पष्टम् । एतत् दृष्टिवाद-निबन्धनमित्येव न, किंतु "सारजुत्ताओ । वोच्छं कैवैयाओ गाहाओ दिट्ठिवायाओ ॥ इति ग्रन्थकृद्वचनात्, "दृष्टिवादो द्वादशमङ्गं तस्मात्, दृष्टिवादे हि द्वितीयमग्रायणीयाख्यं पूर्वमस्ति, तत्रापि प्रणिधिकल्पाख्यं पञ्चमं वस्तु, तस्मिन्नपि कर्मप्रकृतिप्राभृतं नाम चतुर्थं प्राभृतं श्रुतविशेषरूपम्, तत्रापि यत्कर्मप्रकृतिबन्धनलक्षणं द्वारं, तस्मादुद्धृत्यैता गाथा अहं वक्ष्ये इति भावार्थः । " इति व्याख्यातृवचनाच्चास्मिन् प्रकरणरत्ने यत् गाथानां शतकं तत्र सैद्धान्तिको महान् भागो दृष्टिवादसत्क एवेति निश्चीयते । अनेन संसारवारांनिधौ तरीकल्पां श्रीजिनमूर्ति जिनपूजां च ये निषेधयन्ति तेषां लुम्पकमतीनां यश्च कश्चिदैदंयुगीनः पण्डितंमन्योऽन्धचक्रवर्ती चैत्यं जिनौकस्तद्विम्बम् इत्यादि प्रमाणान्यवमत्य 'वस्तुगत्या चैत्यशब्दो नास्ति जिनमूर्त्यादिवाचको नास्ति च श्रीजिनपूजा सूत्रविहिता' इत्यादिकं प्रलपति तस्य च मुखबन्धो विधीयते, यत एतस्मिन् प्रकरणरत्ने अरहंत-सिद्ध-चेइय-तव-सुय-गुरु-साहु-संघपडणीओ । बंधै दंसणमोहं अणंतसंसारिओ जेणं ॥ 18 ॥
Page #9
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् पाणवहाईसु रओ जिणपूआमोक्खमग्गविग्घकरी । अज्जेइ अंतरायं न लहै जेणिच्छियं लाभं ॥ 26 ॥ इति गाथायुग्मेन स्पष्टतया ज्ञापितमेतत् यदुत चैत्यस्यापि प्रत्यनीकोऽवर्णवादाद्यनिष्टनिर्वर्त्तको जीवो येन बद्धेनाऽनन्तसंसारिको भवति तद्दर्शनमोहं-मिथ्यात्वमोहनीयं कर्म बध्नाति जिनपूजाविघ्नकरश्चाज्र्ज्जयति - निर्वर्त्तयति पञ्चप्रकारमप्यन्तरायं कर्म । यद्विषयवर्णनमस्मिन् प्रकरणरलेऽस्ति नव्यशतके-पञ्चमकर्मग्रन्थे च नास्ति तत् प्रदर्श्यते "द्वाषष्टिमार्गणास्थानेषु चतुर्दश जीवस्थानानि, चतुर्दशजीवस्थानेषूपयोगाः योगाश्च, द्वाषष्टिमार्गणास्थानेषु गुणस्थानानि, गुणस्थानेषूपयोगाः योगाश्च, गुणस्थानेषु सामान्येन चत्वारो बन्धप्रत्ययाः, अष्टानां कर्मणां विशेषप्रत्ययाः, अष्टानां मूलप्रकृतीनां बन्धोदयोदीरणास्थानानि गुणस्थानेषु बन्धोदयोदीरणास्थानानां संवेधश्च, मूलोत्तरप्रकृतयः, गुणस्थानेषूत्तरप्रकृतिबन्धस्वामित्वम्, मार्गणासु बन्धस्वामित्वम्, उत्तरप्रकृतिषु च मिथ्यात्वाद्याश्चत्वारः प्रत्ययाः । " परमुक्ता एते षडशीतौ । अथ च यद्विषयवर्णनं नव्यशतके वर्त्ततेऽत्र च न वर्त्तते तत् प्रकाश्यते "ध्रुवबन्धोदयसत्तापरावर्त्तप्रकृतयः सप्रतिपक्षाः, उत्तरप्रकृतीनां जघन्योत्कृष्टस्थितिः, एकेन्द्रियादिषु स्थितिप्रतिपादनम्, अबाधाकालः, एकस्मिन् मुहूर्ते क्षुल्लकभवप्रमाणम्, गुणस्थानेषु स्थितिबन्धः, एकेन्द्रियादिस्थितिबन्धानामल्पबहुत्वम्, सान्तरबन्धस्य निरन्तरबन्धस्य चोत्कृष्टेतरकालमानम्, वर्गणास्वरूपम्, गुणश्रेण्याः, गुणस्थानानां जघन्यमुत्कृष्टं चान्तरालम्, पल्योपमस्वरूपम्, पुद्गलपरावर्तस्वरूपम्, श्रेणिद्वयं चेति । " अन्यत्रैतदर्थस्य दृब्धत्वाद् नात्रोल्लेखः । चतुर्दशानां पूर्वाणामग्रायणी (ग्रेणीय) नामकद्वितीयपूर्वान्तर्गतविंशतिप्राभृतप्रमाणपञ्चमवस्तुनः सकाशाच्चतुर्थाच्चतुर्विंशत्यनुयोगद्वारमया प्रस्तावना 9
Page #10
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् त्कर्मप्रकृत्याख्यात्प्राभृतात् समुद्धरितत्वेन दृष्टिवादनिबन्धनः सकलकार्मिकग्रन्थचूडामणीभूतः कर्मप्रकृतिनामा प्राचीनप्रबन्धोऽप्येभिरेव पूर्वधरपूज्यैः प्रणीतो वर्त्तते, तस्मिन् बन्धनसङ्क्रमणोद्वर्त्तनोदीरणोपशमनानिधत्तिनिकाचनात्मकं करणाष्टकमुदयः सत्ता चेति प्रकरणदशकं विद्यते, तत्र च यद्बन्धननामकं करणं तत् तदैव सुज्ञातं भवति यदेदं प्रकरणं परिशीलितं स्यादिति त एव पूज्यपादा बन्धनकरणोपसंहारे प्ररूपयन्ति, तथा च तत्पाठ: "एवं बंधकरणे परूविए सह हि बंधसयगेण । बंधविहाणाभिगमो सुहमभिगंतुं लहुं होई ॥ 102 ॥ " अनेनास्य प्रकरणरत्नस्यातीवोपयोगित्वं परमोपकारित्वं च परिस्फुटतयाऽवसीयते । अतीवोपयोगितया परमोपकारितया च प्रतिष्ठितस्यास्य प्रकरणरत्नस्योपरि चेत् न स्यात् ? माने बहुवचनं 'तच्चूर्णीनामतिगम्भीरत्वात्' इति वचनाद् (?) अनेकाः चूर्णयः कृता आसीरन्, परं ताः केनापि कारणेन व्यवच्छिन्नाः, केवलमेका लघुचूर्णिः दृश्यते सा च पूर्वसूरिप्रणीता आराध्यपाद-अनुयोगाचार्यगुरुगुरुवर्य श्रीमद्दानविजय-गणिवरसदुपदेशसंस्थापित - राजनगरस्थ - श्रीवीरसमाजेन स्वकीयप्रथमग्रन्थरत्नतया पूर्वमेव प्रकाशिता । तस्यां द्वादशतमपत्रस्य प्रथमपृष्ठेऽष्टम- पङ्कौ "वेडव्विय आहारग दुगसहिया" इति मुद्रितं, परं तदशुद्धं जातं, तत्स्थाने मूलपाठ एव सम्यग् । एवमवक्तव्यबन्धाधिकारे एकोनचत्वारिंशत्तम पत्रद्वितीयपृष्ठे पञ्चदशतमपङ्क्तौ 'चारित' इत्यपि निष्प्रयोजनमेव जातम् । तथाऽत्र श्रीमद्गुणरत्नसूरिरचिता अवचूरिरपि विद्यते, कर्तृनामरहिते चतुर्विंशतिगाथाप्रमिते द्वे भाष्ये अपि वर्तते । तयोरेकं भाष्यं गुरुवर्यैः कृत्वा नूतनं टिप्पनकं निवेशितमस्य ग्रन्थस्य प्रान्तभागे । एकं तु बृहद्भाष्यं श्रीचक्रेश्वरसूरिविरचितं तच्चास्मिन्नेव मुद्रितम् । अत्र मुद्रितस्य बृहद्भाष्यस्य प्रणेतारः श्रीमन्तश्चक्रेश्वरसूरयः केषां कृपापरीतचेतसां गुरुवर्य्याणां शिष्यभावं प्रतिपन्नाः ? कस्मिश्च समये किमर्थं चैतद्भाष्यं विरचितवन्तः प्रस्तावना 10
Page #11
--------------------------------------------------------------------------
________________ प्रस्तावना बन्धशतकप्रकरणम् इत्यादिकं ज्ञातुं समीहा चेत् ? अवलोकनीयं तस्यैवान्तिममार्यापञ्चकम् । तच्चेदम् सिरिवद्धमाणगणहर-सीसेहि विहारुगेहि सुहबोहं । एयं सिरिचक्केसरसूरीहिं सयगगुरुभासं ॥ 19 ॥ गुणहरगुणधरनामगनिययविणेयस्स वयणओ रड्यं । सुयणे सुणंतु जाणंतु बुहजणा तह विसोहिंतु ॥ 20 ॥ सत्तनवरुद्दम्मि य वच्छरम्मि विक्कमनिवाउ वट्टते । कत्तियचउमासदिणे गोल्लसणे विसयविसेनयरे ॥ 21 ॥ दहिवमी सिरिसिद्धरायभूवैपसायगेहस्स । अन्नलदेवनिवइणो सुहरज्जे वट्टमाणम्मि ॥ 22 ॥ निष्फत्तिमुवगयमिणं ता नंदौ जाव सिद्धिसुहमूलो । तियलोक्कपायडजसो जिणवरधम्मो जए जयै ॥ 23 ॥ श्रीउदयप्रभसूरिसन्हन्ब्धं षड्विंशतिश्लोकन्यूनसहस्रपरिमितं टिप्पनकमपि वर्त्तत इति प्राच्यकर्मग्रन्थप्रस्तावनायामुक्तम् । अथाऽस्य व्याख्याकर्त्तारोऽनुयोगद्वारविशेषावश्यकभाष्यादिवृत्तिकरणतो विख्यातकीर्तयोऽप्यविख्यातेतिवृत्ताः श्रीमन्तः श्रीहर्षपुरीय अपरनाम मलधारगच्छीयश्रीमदभयदेवसूरिशिष्याः श्रीमद्धेमचंद्रसूरय इति त्वेतत्प्रस्तुतप्रकरणवृत्तिप्रशस्तिप्रान्तवर्तिनाऽनेन काव्यपञ्चकेनावगम्यते आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वापि मुदं व्रजन्ति परमं प्रायोऽतिदुष्टा अपि ।
Page #12
--------------------------------------------------------------------------
________________ प्रस्तावना बन्धशतकप्रकरणम् यद्वक्त्राम्बुधिनिर्यदुज्ज्वलवच:पीयूषपानोद्यतै-र्गीर्वाणैरपि दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः ॥ 6 ॥ कृत्वा येन तपः सदुष्करतरं विश्वं प्रबोध्य प्रभो-स्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः । शुक्लीकुर्वदशेषविश्वकुहरं, भव्यैर्निबद्धस्पृहं, यस्याशास्वनिवारितं विचरति श्वेतांशुगौरं यशः ॥ 7 ॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं, पवित्रितं येन भुवनतलम् ॥ 8 ॥ विस्फूजत्कलिकालदुस्तरतमःसन्तानलुप्तस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुण्णः समुद्द्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥ 9 ॥ तच्छिष्यलवप्रायै-रगीतार्थैरपि शिष्टजनतुष्ट्यै । श्रीहेमचन्द्रसूरिभि-रियमनुरचिता शतकवृत्तिः ॥ 10 ॥ एभिश्च पारमेश्वरप्रवचनपानपीवरैः प्रवचनतत्त्वनिरूपणप्रवणैः पूज्यप्रवरैः कस्मिन् काले पावितेयं भारतभूमिः ? इति जिज्ञासायां जातायाम् एभिरेव विरचितस्य विशेषावश्यकविवरणस्य प्रशस्तौ स्थापिताभ्यां तच्छिष्यलवप्रायैरगीतार्थैरपि शिष्टजनतुष्ट्यै । श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥ 10 ॥ शरदां च पञ्चसप्तत्यधिकैकादशशतेष्वतीतेषु । कार्तिकसितपञ्चम्यां श्रीमज्जयसिंहनृपराज्ये ॥ 11 ॥
Page #13
--------------------------------------------------------------------------
________________ प्रस्तावना बन्धशतकप्रकरणम् इत्येताभ्यां पद्याभ्यां स्पष्टतयाऽवसीयते यदुतैभिः पूज्यैविक्रमार्कीयद्वादशशताब्द्यामेव पवित्रितेयं भारतभूमिः । सिद्धान्ततत्त्वनिरूपणप्रवणाः सहृदयहृदयहारिणः के के ग्रन्था आराध्यपादैरेभिः संहब्धा ? इति जिज्ञासायामपि प्रदर्शयितुं ग्रन्थनिर्माणप्रयोजनमेभिरेव सूरिपुरन्दरैः समुल्लिखितः सविस्तरो गद्यमयो लेख एव समालोकनीयः, तस्मिन् ग्रन्थनामप्रदर्शनपरो य उल्लेखः स चायम् ततो मया तस्य परमपुरुषस्योपदेशं श्रुत्वा विरचय्य झटिति निवेशितमावश्यकटिप्पनिकाभिधानं सद्भावनामञ्जूषायां नूतनफलकम्, ततोऽपरमपि शतकविवरणनामकम्, अन्यदप्यनुयोगद्वारवृत्तिसंज्ञितम्, ततोऽपरमप्युपदेशमालासूत्राभिधानम्, अपरंतु तवृत्तिनामकम्, अन्यच्च जीवसमासविवरणनामधेयम्, अन्यत्तु भवभावनासूत्रसंज्ञितम्, अपरं तु तद्विवरणनामकम्, अन्यच्च झटिति विरचय्य तस्याः सद्भावनामञ्जूषाया अङ्गभूतं निवेशितं नन्दिटिप्पनकनामधेयं नूतनदृढफलकम् । एतैश्च नूतनफलकैनिवेशितैः वज्रमयीव संजाताऽसौ मञ्जूषा तेषां पापानामगम्या । ततस्तैरतीवच्छलघातितया संचूर्णयितुमारब्धं तद्द्वारकपाटसंपुटम् । ततो मया ससंभ्रमेण निपुणं तत्प्रतिविधानोपायं चिन्तयित्वा विरचयितुमारब्धं तद्वारपिधानहेतोविशेषावश्यकविवरणाभिधानं वज्रमयमिव नूतनकपाटसंपुटम् । " एतत्संशोधनकियायां च संशोधकपूज्यैः कृतेऽपि विशेषप्रयत्ने वृत्तिसत्कं, पुस्तकद्वयं भाष्यसत्कं त्वेकमेव समासादितम् । एकं शान्ततपोमूर्तिश्रीमद्विजयसिद्धिसूरीश्वरसत्कमशुद्धं, द्वितीयं च मुनिश्रीचतुरविजयद्वारा पट्टनाख्यपत्तनश्रीसंघसत्कं शुद्धप्रायं च । भाष्यसत्कं तु AAA
Page #14
--------------------------------------------------------------------------
________________ प्रस्तावना बन्धशतकप्रकरणम् प्रवर्तकश्रीमत्कान्तिविजयसत्कमशुद्धतरतमं च । अत एव वृत्तभङ्गयुतं भाष्यं मदीयगुरुवर्यैः प्रायेण टीकानुसारेणैव संशोधितं तत्र च संभव्येव दोषसद्भावोऽतः संशोधनीयमेव तत् शेमुषीशालिशेखरैरिति समीहन्ते ते पूज्यपादाः । अथाऽस्य प्रतिकृतिसंशोधनं तु कर्मप्रकृत्यादिशास्त्ररत्नरत्नाकरकल्पैर्मदीयगुरुवरैः सच्चारित्रपवित्रगात्रश्रीमद्विजयसिद्धिसूरीश्वराणां साहाय्येनैवाकारि । प्रुफाणां संशोधनेऽपि न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरशिष्यरत्नमहामहोपाध्यायश्रीमद्वीरविजयविनेयावतंससिद्धान्तरत्नरत्नाकरकल्प-मदीयगुरुगुरुवर्यानुयोगाचार्य-श्रीमद्-दानविजयगणिनः, सर्वज्ञसिद्धान्तसन्निहितहृदयश्रीमद्विजयसिद्धिसूरीश्वरशिष्यरत्नस्वकीयदेशनाशक्त्याऽवजितसकलभव्यनिवह-पंन्यासपदपरिमण्डित-श्रीमन्मेघविजयगणयः, मुख्यतया पठनपाठनरसिकमदीयगुरवश्चायासमाभेजुः । एभिः पण्डितप्रकाण्डैः पूर्वोक्तपुस्तकत्रितयाधारण महता प्रयासेन च संशोधितेऽप्यस्मिन् प्रकरणरत्ने छद्मस्थानां स्वाभाविकेन प्रमाददोषेणाऽक्षरयोजकदोषेण दृष्टिदोषेण वा कथंचिदत्राशुद्धं कृतं जातं वा भवेत्तत् संशोधनीयं विपश्चिदपश्चिमैः, संसूचनीयं च कृपया यदशुद्धं विज्ञायते तद् येन द्वितीयसंस्करणे संस्कियेतेति प्रार्थयतेमहींदपुरम् आराध्यपाद-पंन्यासश्रीमद्दानविजयगणिशिष्यरत्नमुनिसत्तमश्रीसंवत् 1980 आश्विन-शुक्लतृतीया प्रेमविजयगणिवरपादारविन्दमधुव्रतो मुनिरामविजयः
Page #15
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् मङ्गलाचरणम्, बन्धशतककथनस्य प्रतिज्ञा । उपयोगस्य व्याख्या । साकारनिराकरोपयोगानां स्वरूपम् उपयोगभेदाश्च । योगस्य व्याख्या । मनोवचनकाययोगानां स्वरूपम् योगभेदाश्च । बन्धोदयोदीरणानां स्वरूपम् । मोदकदृष्टान्तेन प्रकृतिबन्धादेः स्वरूपम् । चतुर्दशजीवभेदानां स्वरूपम् । मार्गणास्थानकेषु जीवभेदाः । जीवस्थानकेषु उपयोगाः । जीवस्थानकेषु योगाः गाथा 1-2 3 3 3 3 3 3 4 5 6 7-8 // अनुक्रमः ॥ पत्र 1 7 7 8 8 13 13 17 19 28 30 गाथा 9 चतुर्दशगुणस्थानकानां विस्तृतवर्णनम् । मार्गणास्थानकेषु गुणस्थानकानि । गुणस्थानकेषु उपयोगाः । गुणस्थानकेषु योगाः । गुणस्थानकेषु सामान्य- विशेषबन्धहेतवः । अष्टकर्मणां विशेषबन्धहेतवः । गुणस्थानकेषु बन्धोदयोदीरणाः तत्संयोगश्च । 27-37 बन्धविधानद्वारे प्रकृतिवर्णना, मूलप्रकृतिबन्धः 38-40 उत्तरप्रकृतिबन्धः मूल प्रकृतिषु भूयस्कारादिबन्धः । उत्तर प्रकृतिषु भूयस्कारादिबन्धः । 2 2 2 2 2 % % % 3 10 11 12-13 14-15 16-26 41 42 43 पत्र 34 54 59 61 67 74 85 100 133 136 140 अनुक्रमः 15
Page #16
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् उत्तरप्रकृतिनां बन्धस्वामित्वम् चतुर्दशमार्गणास्थानेषु बन्धस्वामित्वम् । मूलोत्तरप्रकृतीनां जघन्योत्कृष्टस्थितिबन्धः । मूलोत्तरप्रकृतीनां साद्यादिप्ररूपणा । सर्वप्रकृतीनां स्थिति-रसयोः शुभाशुभता । मूलोत्तरप्रकृतीनाम् उत्कृष्टस्थितिबन्धस्वामी । मूलोत्तरप्रकृतीनां जघन्यस्थितिबन्धस्वामी । अनुभागबन्धे साद्यादिप्ररूपणा । अनुभागबन्धे प्रत्ययप्ररूपणा । अनुभागबन्धे शुभाशुभप्ररूपणा । उत्कृष्टानुभागबन्धस्वामी । जघन्यानुभागबन्धस्वामी । घात्यघातीप्ररूपणा । |प्रकृतेरनुभागस्थानानि । 44-50 154 51 161 52-53 163 54-56 172 177 182 193 196 213 214 218 229 245 253 57-58 59-62 63-64 65-68 69 70 71-74 75-79 80-82 83-84 प्रत्ययनिरुपणा । विपाकप्ररूपणा । प्रदेशबन्ध कर्मप्रदेशादानविधिः । भागप्ररूपणा । मूलोत्तरप्रकृतीनां साद्यादिप्ररूपणा । जघन्योत्कृष्टप्रदेशबन्धस्वामित्वप्ररूपणा । जघन्योत्कृष्टप्रदेशबन्धकारकजीवानां लक्षणम् । जघन्य प्रदेशबन्धस्वामित्वम् । प्रकृतिस्थितिरसबन्धहेतुनिरुपणम् । अल्पबहुत्वम् । उपसंहारः परिशिष्ट 1 लघुशतकभाष्यम् 2 यन्त्राणि 3 साक्षिस्थलनिर्देशः 84 85-87 88-89 90 92-93 94-97 98 99 100 101-104 105 107 255 259 262 271 277 290 304 306 312 324 333 340 344 357 आ आ आ आ आ अनुक्रमः 16
Page #17
--------------------------------------------------------------------------
________________ // बन्धशतकप्रकरणम् ॥ जयत्यभिप्रेतसमृद्धिहेतुः शमी समाधिक्षतकर्मबीजः । सुरेन्द्रवन्धः स्फुटवस्तुवादी मुनीश्वरः श्रीजिनवर्द्धमानः ॥ 1 ॥ मतिसरितां जलनिधयो निखिलविनिर्दिष्टकर्मपरिणतयः । श्रुतसागरपारदृशो जयन्ति गणधारिणः सर्वे ॥ 2 ॥ एकैकमपि श्रुत्वा वाक्यं यस्यास्तकर्ममलपटलैः । शिवपदमनन्तजीवैर्लेभे तज्जयति जिनवचनम् ॥ 3 ॥ इहानन्तभवभ्रमणनिबन्धनमहामोहसन्ततिसलिलगहने विविधाधिव्याधिनकचक्रातिरौद्रे जातिजरामरणप्रबन्धमहोमिभीमे गम्भीरापारसंसारवारान्निधौ निमज्जता पुरुषेण प्रवणं यानपात्रमिव संप्राप्य श्रीसर्वज्ञधर्मान्वितं मनुष्यजन्म परोपकारे यतितव्यम् । तस्यैव सकलधर्मसारत्वेन यथोक्तमनुष्यजन्मफलत्वात्, उक्तं च सक्षेपात्कथ्यते धर्मो, जनाः किं विस्तरेण नः । परोपकारः पुण्याय, पापाय परपीडनम् ॥ 1 ॥ स चोपकारः परमार्थतो जिनवचनोपदेश एव, तस्यैवानन्तभवोपचितक्लेशविच्छेदहेतुत्वादिति जिनवचनोपदेशेनैवोपकर्त्तव्याः प्राणिनः । स च जिनवचनोपदेशो यद्यप्युपदेष्टव्यभेदादनेकधा, तथापि कर्मणः सकलदुःखमूलत्वा
Page #18
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् तत्स्वरूपमेव यत्नतो ज्ञापनीयम् । ज्ञापिते हि सकलदुःखमुले कर्मण्यवगततत्स्वरूपाः प्राणिनः तदपगमार्थं यत्नमाधाय परमनिवृत्तिमधिगच्छन्तीति निश्चित्य, बहुविस्ताराऽतिगम्भीरकर्मप्रकृतिप्राभृतादिग्रन्थोक्तकर्मस्वरूपावगाहनाऽसमर्थानां तथाविधायुर्बलमेधादिसामग्री विकलानां साम्प्रतसाधूनामनुग्रहकाम्यया समधिगतश्रुतजलधितत्त्वैरनेकवादसमरविजयिभिः श्रीशिवशर्मसूरिभिः सङ्क्षिप्ततरं सुखावबोधं च गाथाशतपरिमाणनिष्पन्नं यथार्थनामकं शतकाख्यं प्रकरणमभ्यधायीति । इदं च & पूर्वचूर्णिकारैरपि व्याख्यातम्, तथापि तच्चूर्णीनामतिगम्भीरत्वादस्मादृशां दुरधिगमत्वाच्च, गुरूभ्यः समधिगतार्थस्यात्मसंस्मृतयेऽल्पधियामनुग्रहार्थं च मन्दमतिनापि मया व्याख्यायते । श्रीचक्रेश्वरसूरि प्रणितं भाष्यम् चौबंधणुओगविहीदुवारचौविणयवयणमैकुसला । उदयचउतीसुत्तमपयडीजुत्ता जयंतु जिणे ॥ 1 ॥ सयगम्मि कम्मगंथे, सुत्तपयाइं अफासइत्ताणं । कत्थवि विसमपयाई, फासित्ता किंचिमेत्ताई ॥ 2 ॥ विरएमि सयगभासं, तयत्थिएहिं च तस्स भावत्थो । भावेयव्वो सम्मं, सुत्तं परिभावयंतेहिं ॥ 3 ॥ एत्थ य गाहापत्थावणाउ पइअक्खरं च परिकहणं । पाएण नत्थि पयडं भावत्थं पुण निसामेह ॥4॥ तत्थ य विग्घविणायगुवसंतए सिट्ठविहियसमयस्स । परिवालणाय पत्थुयगंथकै अगाहदुगमाह ॥ 5 ॥ 2
Page #19
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् अत्र चेयमादिगाथा - अरहंते भगवंते अणुत्तरपरक्कमे पणमिऊणं । बंधसयगे निबद्धं संगहमिणमो पवक्खामि ॥ सुह इह जीवगुणसन्निएस ठाणेसु सारजुत्ताओ । वोच्छं कैवैयाओ गाहाओ दिट्ठिवायाओ ॥ 1 ॥ 'सुणह' ति श्रुणुत यूयमिति गम्यते, शिष्यामन्त्रणं चैतद् 'इह' त्ति अस्मिन्नन्तस्तत्त्ववर्त्तिनि शतकप्रकरणे, यदहं 'वक्ष्ये' भणिष्यामि तच्छृणुत यूयमिति सोपस्कारमुत्तरेण सम्बन्धः । किं तद्भणिष्यत इत्याह -- ' गाहाओ' त्ति गीयन्ते प्रतिपाद्यन्ते अर्था आभिरिति गाथाः कियत्यः पुनस्ता इत्याह- 'कैवैयाओ त्ति प्रायः सङ्क्षिप्तरुचित्वात्साम्प्रतश्रोतॄणां तत्प्रवर्त्तकमिदं वचः कियतीरपि वक्ष्ये न बह्वीरिति भावः । पुनस्ता एव विशिष्यन्ते 'सारजुत्ताओ' त्ति, सारः सकलकर्मविचारनिःष्यन्दभूतोऽतिव्यापकतया प्रधानो योऽर्थ इति गम्यते, तेन युक्ता इति । केषु विषयेषु पुनस्ता भणिष्यन्त इत्याह- 'ठाणेसु' त्ति तिष्ठन्ति । जीवा गुणा वा एष्विति स्थानानि स्वरूपभेदलक्षणानि तेषु कथंभूतेष्वित्याह- 'जीवगुणसन्निएस 'त्ति अत्र सञ्ज्ञितशब्दस्य गा.-1 3
Page #20
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् प्रत्येकमभिसम्बन्धस्ततश्च जीव इति गुण इति च सञ्ज्ञा सञ्ज्ञाता एषामिति नारकादि दर्शनादि, तत्प्रत्यये जीवसञ्ज्ञितानि गुणसञ्ज्ञितानि चेति । तेषु स्थानेष्वित्यपि प्रत्येकमभिसम्बध्यते । ततश्चेदमुक्तं भवति, जीवसञ्ज्ञितेषु स्थानेषु सूक्ष्मैकेन्द्रियादिलक्षणेषु गुणसञ्ज्ञितेषु च स्थानेषु मिथ्यादृष्ट्यादिस्वरूपेषु विषयेषु एता गाथा भणिष्यामीति । कुतः पुनरेता अभिधास्यन्त इत्याह-'दिट्ठिवायाओ त्ति दृष्टिवादो द्वादशमङ्गं तस्मात् दृष्टिवादे हि द्वितीयमग्रायणीयाख्यं पूर्वमस्ति । तत्रापि प्रणिधिकल्पाख्यं पञ्चमं वस्तु । तस्मिन्नपि कर्मप्रकृतिप्राभृतं नाम चतुर्थं प्राभृतं श्रुतविशेषरूपम् । तत्रापि यत्कर्मप्रकृतिबन्धलक्षणं द्वारं तस्मादुद्धृत्यैता गाथा वक्ष्ये इति भावार्थ: / एतेन चात्मनः स्वमनिषिका परिहृता भवति, शास्त्रस्य च गौरवमापादितं भवति । भवति ह्याधारविशेषादाधेयस्य गुणप्रकर्षविशेषो, जलादेरिव क्षित्याद्याधारविशेषादिति । जीवस्थानगुणस्थानविषये दृष्टिवादाद्या गाथा अहं वक्ष्ये ता यूयं शृणुतेति पिण्डार्थः । अत्र च शृणुतेति शब्दो मङ्गलवाचित्वादादौ विनिर्दिष्टः एतदभिधेयस्य श्रवणस्य श्रुतरूपत्वाच्छ्रुतस्य च ज्ञानपञ्चकान्तः पातित्वात्तस्य च भावनन्दित्वेन मङ्गलत्वाभिधानादिति । मङ्गलपरिगृहीतानि च शास्त्राणि निर्विघ्नेन परिसमाप्यन्ते, शिष्यप्रशिष्यपरम्परया च प्रतिष्ठामुपगच्छन्तीति । 'वोच्छं कैवैयाओ गाहाओ' इत्यादिना त्वभिधेयनिर्देशः कृतः, उक्तस्वरूपगाथानामेव प्रकरणेऽभिधास्यमानत्वादिति । प्रयोजनं तु प्रकरणकर्तृश्रोत्रोरनन्तरपरम्परभेदाच्चिन्तनीयम् । तत्र प्रकरणकर्त्तुरनन्तरं सत्त्वानुग्रहः प्रयोजनम् श्रोतुश्च प्रस्तुतप्रकरणार्थपरिज्ञानम् । | परम्परप्रयोजनं तु द्वयोरपि परमपदप्राप्तिरिति । इदं तु प्रयोजनं साक्षादनुक्तमपि सामर्थ्याद् गम्यते, प्रक्रान्तप्रकरणस्य परम गा.-1 4
Page #21
--------------------------------------------------------------------------
________________ बन्धशतक मुनिप्रणीतदृष्टिवादान्तर्गतत्वाऽऽख्यानेन यथोक्तप्रयोजनसाधकत्वसूचनादिति । सम्बन्धस्तु सिद्धान्तानुसारिणां शास्त्रोत्थानप्रकरणम् कथनादिकोऽनेकधाभिप्रेतः । तत्रेह दृष्टिवादाद् गाथा वक्ष्ये इतिवचनाच्छास्त्रोत्थानलक्षणः सम्बन्धः कथितो द्रष्टव्यः । तर्कानुसारिणां तूपायोपेयलक्षणः सम्बन्धः, तत्र वचनरूपापन्नं प्रकरणमिदमुपायः, प्रकरणार्थस्तूपेय इत्यर्थाद् गम्यते, अनेन च मङ्गलाद्यभिधानेन सकलशास्त्रकृतां प्रवृत्तिरनुसृता भवति, तथा च तैरुक्तम् प्रेक्षावतां प्रवृत्यर्थमभिधेयप्रयोजने । मङ्गलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये ॥ 1 ॥ इति गाथार्थः ॥ अत्र च अरहंते भगवंते, अणुत्तरपरक्कमे पणमिऊणं । बंधसयगे निबद्धं, संगहमिणमो पवक्खामि ॥ 1 ॥ इतीयं गाथा आदौ दृश्यते, सा च पूर्वचूर्णिकारैरव्याख्यातत्वात् प्रक्षेपगाथेति लक्ष्यते, सुगमा च । नवरं कर्म। प्रकृतिप्राभृतादुद्धृत्य सङ्ग्रहमेनमन्तस्तत्त्वगृहीतं प्रवक्ष्यामि । कथंभूतम् ? इत्याह- 'निबद्धम्' आरोपितम्, क्व ? इत्याह । 'बंधशतके' प्रस्तुतप्रकरणे इदं हि शतगाथानिष्पन्नत्वाच्छतकोऽभिधीयते, बन्ध एव चात्र विस्तरेणाभिधास्यते अतो बन्धप्रधानः शतको बन्धशतकस्तस्मिन्नित्यर्थः ॥ 1 ॥ bhA0 एत्थ य अरहंते इह आइमगाहा उ अन्नकैरैया । सुणह इह दुइयगाहा इह पत्थुयकविकया नेया ॥6॥ एत्थाभिधेयमङ्गलसबंधपयोयणाइ समईए । ऊहेयव्वाइ दुहेहि चुन्निओ वित्तिओ वाव ॥ 7 ॥ Ass. gA.-1 5
Page #22
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् सारजुया वोच्छं गाहाओ जं सुत्तयं तहिं तासिं । अत्थाहिगारकहणं दुवारगाहादुगं आह ॥ 8 ॥ इहानन्तरगाथायां सारयुक्ता गाथा वक्ष्य इति प्रतिज्ञातम् कीदृशाधिकारयुक्ताः पुनरेता इति प्रश्नमाशङ्क्य तासामर्थाधिकारसङ्ग्रहार्थं द्वारगाथाद्वयमाह वओगा जोगविही, जेसु अ ठाणेसु जत्तिया अस्थि । जप्पच्चइओ बंधो, होइ जहा जेसु ठाणेसु ॥ 2 ॥ बंधं उदयमुदीरणविहिं च तिण्हं पि तेसि संजोगं । बंधविहाणे य ता किंचि समासं पवक्खामि ॥ 3 ॥ अत्र विधिशब्दो भेदवचनः, प्रत्येकं च योज्यते । 'उवओगा' इत्याकारश्चालाक्षणिकस्ततश्चोपयोगभेदा योगभेदाश्च येषु स्थानेषु जीवस्थानगुणस्थानलक्षणेषु प्रत्येकं यावन्तः सन्ति तेऽत्र प्रकरणेऽभिधास्यन्त इति । प्रथमगाथायां क्रियाध्याहारो द्रष्टव्यः । चकारस्य भिन्नक्रमत्वाद्यत्प्रत्ययश्च बन्धो मिथ्यात्वाविरतिकषाययोगानां कर्माष्टकस्यापि सामान्यबन्धहेतूनां मध्ये कैर्बन्धहेतुभिः कस्मिन् गुणस्थाने बन्धः सम्भवतीत्यप्यत्राभिधास्यते । 'होर्3a जह' त्ति स एव बन्धः प्रत्येकं ज्ञानावरणादिकर्मणां गा.-2-3 6
Page #23
--------------------------------------------------------------------------
________________ बन्धशतक गा.-2-3 ज्ञानप्रत्यनीकतादिभिर्विशेषहेतुभिर्यथाभवतीत्येतदभिधास्यते । 'जेसु ठाणेसु' त्ति गाथाचरमावयवो द्वितीयगाथया सम्बध्यते । येषु स्थानेषु गुणस्थानलक्षणेषु यावान्सम्भवति तं सम्भविनं बन्धविधिमुदयविधिमुदीरणाविधिं च 'प्रवक्ष्यामि' भणिष्यामीति । सम्बन्धः, अत्रापि विधिशब्दो भेदवचनः प्रत्येकसम्बन्धश्च । तथा त्रयाणामपि तेषां प्रत्येकोक्तानां बन्धोदयोदीरणाविधीनां च । संयोगम् एतावती: कर्मप्रकृतीबंध्नंस्तबन्धसमकालमेवेयतीर्वेदयत्युदीरयति चेत्यादिलक्षणं प्रवक्ष्यामीतीहापि क्रियासम्बन्धः । / 'बंधविहाणे य' त्ति बन्धविधाने च बन्धभेदे च प्रकृतिस्थित्यनुभागप्रदेशलक्षणे, 'समासं' सक्षेपं किञ्चित् प्रवक्ष्यामीति योग्ः। 'तह' त्ति यथा कर्मप्रकृतिप्राभृतादिग्रन्थेषूक्तं तथेत्यर्थः । इति गाथाद्वयाक्षरार्थः । साम्प्रतं भावार्थः प्रत्यवयवमुच्यते 'उवओग' त्ति उपयोजनमुपयोगो बोधरूपो जीवव्यापार इत्यर्थः । कर्मणि वा घञ् उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते य इत्युपयोगः । करणे वा उपयुज्यतेऽर्थपरिच्छेदं प्रति जीवोऽनेनेत्युपयोगः । सर्वत्र जीवस्वतत्त्वभूतो बोध एवोपयोगो मन्तव्यः । स च ज्ञेयभेदात् द्विधा, साकारोऽनाकारश्च । सामान्यविशेषात्मकं हि सकलं ज्ञेयं वस्तु, कथम् ? इति चेदुच्यते, दूरादेव हि शालतालतमालबकुलाशोकचम्पकादिविशिष्टव्यक्तिरूपतयाऽनवधारितं तरुनिकरमवलोकयतः सामान्येन वृक्षमात्रप्रतीतिजनकं यदपरिस्फुटं किमपि रूपं चकास्ति तत्सामान्यरूपम्, यत्पुनः तस्यैव निकटीभूतस्य शालतालादिव्यक्तिरूपतयाऽवधारितं तमेव तरुनिकरमुत्पश्यतो विशिष्टव्यक्तिप्रतीतिजनकं परिस्फुटं रूपमाभाति तद्विशेषरूपमिति प्रतिप्राणि प्रसिद्धप्रमाणाबाधितप्रतीतिद्वयवशात्प्रतिवस्तु सामान्यविशेषरूपद्वयात्मकत्वं भावनीयम् कथम् ? एकस्य सामान्यविशेषात्मकत्वमित्यादि तु न चर्च्यते, AAA
Page #24
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् ग्रन्थविस्तरभयादन्यत्र सुचचितत्वाच्चेति । तत्र विशेषरूपग्राहकः साकारोपयोगः, सह विशिष्टाकारेण वर्त्तत इतिकृत्वा, सामान्यरूपविषयस्त्वनाकारोपयोगः सामान्याकारयुक्तत्वे सत्यपि विशिष्टव्यक्त्याकाररहितत्वादिति । एवं च सत्यत्रैव वक्ष्यमाणस्वरूपाणि पञ्चज्ञानानि मतिश्रुतावधिमन: पर्यायकेवलाख्यानि त्रीणि चाज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानाख्यानि विशेषरूपग्राहित्वात्साकारोपयोगरूपाणीति साकारोपयोगोऽष्टधा । तथा चक्षुषा दर्शनं सामान्यार्थग्रहणरूपं चक्षुर्दर्शनम् । तथाऽचक्षुषा चक्षुर्वर्ण्यशेषेन्द्रियचतुष्टयेन मनसा च दर्शनं सामान्यार्थग्रहणमेवाचक्षुर्दर्शनम् । एवमवधिनाऽवधिर्वा केवलेन केवलमेव वा दर्शनं यथोक्तस्वरूपमवधिदर्शनं केवलदर्शनं च । एतानि चत्वार्यपि दर्शनानि सामान्यार्थग्राहित्वादनाकारोपयोगरूपाणीत्यनाकारोपयोगश्चतुर्द्धा भवति । तथा च सत्युपयोगः सामान्येन द्वादशधा सिद्धः । 'जोग' त्ति योजनं योगो जीवस्य वीर्यं शक्तिरुत्साहः पराक्रमश्चेष्टा परिस्पन्द इति यावत् । युज्यते धावनवल्गनादिक्रियासु व्यापार्यते य इति वा योगो, युज्यते सम्बध्यते धावनवल्गनादिक्रियया जीवोऽनेनेति वा योगो निर्दिष्टस्वरूप एव । स च मनोवाक्काययोगभेदात् त्रिधा; तद्यथा काययोगेन मन:प्रायोग्यवर्गणाभ्यो गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानि वस्तुचिन्ताप्रवर्त्तकानि द्रव्याणि मन इत्युच्यते, तेन । मनसा सहकारिकारणभूतेन योगो मनोयोगो, मनोविषयो योगो वा मनोयोगः 1; तथा उच्यत इति वाग्, भाषापरिणामापन्नः पुद्गलद्रव्यसमूह इत्यर्थः तथा वाचा सहकारिकारणभूतया योगो वाग्योगः, वाग्विषयो वा योगो वाग्योगः 2 तथा चीयत इति काय औदारिकादिस्तेन सहकारिकारणभूतेन योग: काययोगः, कायविषयो वा योगः काययोगः 3; एवं च त्रिविधोऽपि पुनः गा.-2-3 8
Page #25
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् पञ्चदशधा भिद्यते । तत्र मनोयोगस्तावच्चतुर्द्धा तद्यथा-सन्तो मुनयः पदार्था वा तेषां यथासङ्ख्यं मुक्तिप्रापकत्वेन यथावस्थितस्वरूपचिन्तनेन च हितः सत्यः, "अस्ति जीवः सदसद्रूपो देहमात्रव्यापक" इत्यादियथावस्थितवस्तुविकल्पनपर इत्यर्थः, सत्यश्चासौ मनोयोगश्च सत्यमनोयोगः । आह- ननु योगः परिस्पन्दक्रियारूप उक्तस्तस्य कथं सत्यादिव्यपदेश: सम्भवति तथाप्रतीतेरेवाभावात्, सत्यं, तथापि । सत्यमनोविज्ञानजनकत्वान्मनोयोगस्यापि सत्यत्वमुच्यते, कारणे कार्यधर्मोपचारादित्येवमन्यत्रापि भावनीयम् । तथा सत्यविपरीतोऽसत्यो "नास्ति जीव एकान्तसद्रूपो वा'" इत्याद्ययथावस्थितवस्तुचिन्तनपर इत्यर्थः । असत्यश्चासौ मनोयोगश्चेत्यसत्यमनोयोगः । तथा सत्यश्चासावसत्यश्चेति कृताकृतादिवत् कर्मधारयः, सत्योपलक्षितमसत्यं यत्र स तथेति बहुव्रीहिर्वा, | सत्यासत्यश्चासौ मनोयोगश्चेति सत्यासत्यमनोयोगः । इह धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेष्वशोकवनमेवेदमिति यदा विकल्पयति तदा प्रस्तुतमनोयोगविषयता, अयं हि विकल्पस्तत्राशोकवृक्षाणां सद्भावात् सत्यो, अन्येषामपि धवादीनां तत्र सद्भावादसत्य इति भवति सत्यासत्यमनोयोगविषय इति । तथा न विद्यते सत्यं यत्र स भवत्यसत्यो, न विद्यते मृषा यत्र स |भवत्यमृषोऽसत्यश्चासावमृषश्चेति पूर्ववत्कर्मधारयः, स चासौ मनोयोगश्चेत्यसत्यामृषमनोयोगः । इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतानुसारेण यद्विकल्प्यते प्रोच्यते वा यथा - " अस्ति जीवः सदसद्रूप" इत्यादि । तत्किल सत्यं परिभाषितम्, आराधकत्वात् । यत्तु विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतोत्तीर्णं किञ्चिद्विकल्प्यते प्रोच्यते वा यथा-"नास्ति गा.-2-3 9
Page #26
--------------------------------------------------------------------------
________________ गा.-2-3 बन्धशतकप्रकरणम् AA जीव एकान्तनित्यो वा' इत्यादि, तदसत्यमिति परिभाषितम्, विराधकत्वात् । यत्पुनर्वस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रप्रतिपादनपरं व्यवहारपतितं किञ्चिद्विकल्प्यते प्रोच्यते वा यथा-"हे देवदत्त ! घटमानय, गां देहि मह्यम्" इत्यादि, तदेतत्स्वरूपमात्रप्रतिपादनपरं व्यावहारिकं विकल्पज्ञानं वचनं वा, न सत्यं नापि मृषा किन्त्वसत्यामृषमिति परिभाषितमतो भवति । प्रस्तुतासत्यामृषमनोयोगस्य वक्ष्यमाणासत्यामृषावाग्योगस्य च विषय इति । तदेवं मनोयोगश्चतुर्की व्याख्यातः, एतव्याख्यानेन च वाग्योगोऽपि चतुर्विधो व्याख्यात एव द्रष्टव्यः । प्रायो मनोविकल्पितस्यैव वाग्विषयत्वात् । तथापि स्थानाशून्यार्थं किञ्चिद्व्याख्यायते-सतां हिता सत्या, सा चासौ वाक् चेति सत्यवाक्, तया सहकारिकारणभूतया योगः सत्यवाग्योगः । अथवा वचनगतं सत्यत्वं तत्कार्यत्वाद्योगेषूपचर्यते, ततश्च सत्यश्चासौ वाग्योगश्चेत्यपि मन्तव्यं, शेषभावार्थस्तु सत्यमनोयोगवद्वक्तव्यः, / तथा सत्याद्विपरीता असत्या, सा चासौ वाक् चेत्यसत्यवाक् तया योगोऽसत्यवाग्योगः । तथा सत्या चासावसत्या चेत्यादि पूर्ववत्कर्मधारयो बहुव्रीहिर्वा, सा चासौ वाक् चेति तया योगः सत्यासत्यवाग्योगः । तथा न विद्यते सत्यं यत्र सोऽसत्यो, न विद्यते मृषा यत्र सोऽमृषः, असत्यश्चासावमृषश्चेत्यसत्यामृषः स चासौ वाग्योगश्चेत्यसत्यामृषवाग्योगः, शेषं तु मनोयोगवत्सर्वं वाच्यमिति 4 / अत्र च तृतीयचतुर्थी मनोयोगौ वाग्योगौ च परिस्थूरव्यवहारनयमतेन द्रष्टव्यौ । शुद्धनयानां तु मनोज्ञानं वचनं वा सर्वमदुष्टविवक्षापूर्वकं सत्यम् । अज्ञानादिदूषिताशयपूर्वकं त्वसत्यम् । उभयानुभयरूपं तु नास्त्येव, सत्यासत्यराशिद्वयेऽन्तरभावादिति भावनीयम् । काययोगस्तु सप्तधा-औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राहारकाहारकमिश्रकार्मणकाययोग
Page #27
--------------------------------------------------------------------------
________________ गा.-2-3 बन्धशतकप्रकरणम् । AA भेदात् । तत्रोदारं प्रधानम् उदारमेवौदारिकम् । प्राधान्यं चेह तीर्थकरगणधरशरीरापेक्षया वेदितव्यम्, ततोऽन्यस्यानुत्तरसुरशरीरस्याऽप्यनन्तगुणहीनरूपत्वात् । अथवा उदारं सातिरेकयोजनसहस्रमानत्वाच्छेषशरीरेभ्यो बृहत्प्रमाणमुदारमेवौदारिकमिति । बृहत्त्वं चास्य भवधारणीयसहजशरीरापेक्षया मन्तव्यम्, अन्यथा ह्युत्तरवैक्रियं लक्षयोजनमानमपि लभ्यत इति । औदारिकमेव चीयमानत्वात्कायस्तेन सहकारिकारणभूतेन तद्विषयो वा योग औदारिककाययोगः । तथा औदारिकं मिश्रं यत्र कार्मणेनेति गम्यते । स भवत्यौदारिकमिश्रः । उत्पत्तिदेशे ह्यनन्तरागतो जीवः प्रथमसमये कार्मणेनैवाहारयति, ततः परमौदारिकस्याऽप्यारब्धत्वादौदारिकेण कार्मणमिश्रेणाहारयति, उक्तञ्च नियुक्तिकृता 'जोएण कम्मएणं आहारेई अणंतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निष्फत्ती ॥ 1 ॥ इत्यौदारिकमिश्रश्चासौ कायश्च तेन योग औदारिकमिश्रकाययोगः । तथा विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियं, विशिष्टं कुर्वन्ति तदिति वा निपातनाद्वैक्रियं तदेव कायस्तेन योगो वैक्रियकाययोगः । तथा वैक्रियं मिश्रं यत्र कार्मणेनेति गम्यते स वैक्रियमिश्रः । अयं तु देवनारकाणामपर्याप्तावस्थायां मन्तव्यः । तथा बादरपर्याप्तकवायोः पञ्चेन्द्रियतिर्यङ्मनुष्याणां च वैक्रियलब्धिमतां वैक्रियं कृत्वा, तत्परित्यज्य पुनरौदारिकं स्वीकुर्वतामौदारिकेणापि मिश्रं वैक्रियमवाप्यत इति । 1. योगेन कार्मणेनाहियतेऽनन्तरं जीवः । तेन परं मिश्रेण यावत् शरीरस्य निष्पत्तिः ॥ 1 ॥
Page #28
--------------------------------------------------------------------------
________________ गा.-2-3 बन्धशतकप्रकरणम् __ अथ यथा अत्र वैक्रियमौदारिकेण मिश्रमतो वैक्रियमिश्रमिति व्यपदिश्यते, तथौदारिकमपि वैक्रियेण मिश्रमित्यौदारिकमिश्रमित्यपि कस्मान्नोच्यत इति चेत् ? तदयुक्तम्, यतो हन्त ! प्रधानेनैव व्यपदेशो भवति । वैक्रियपरित्यागकाले च बहुव्यापारत्वात्तदेव प्रधानमिति तेनैव व्यपदेशः, अत एव हि वाय्वादीनां वैक्रियमिश्रताव्यपदेशः । औदारिके हि स्थिता अमी वैक्रियमारभन्ते, ततश्च प्रारम्भकत्वेन बहुव्यापारत्वादौदारिकं प्रधानमिति तेनैव व्यपदेश औदारिकमिश्रमिति । अन्ये तु वैकियारम्भकाल एवामीषां वैक्रियमिश्रं प्रतिपद्यन्ते, प्रारभ्यमाणत्वेन वैक्रियस्य प्राधान्यविवक्षया तेनैव व्यपदेशमिच्छन्तीति भावस्तदलं प्रसङ्गेन, विस्तरार्थिना प्रज्ञापनादिटीकैव निरीक्षणीयेति । / वैक्रियमिश्रश्चासौ कायश्च तेन योगो वैक्रियमिश्रकाययोगः । तथा चतुर्दशपूर्वविदा तथाविधकार्योत्पत्तौ विशिष्टलब्धिवशादाहियते निवर्त्यते इत्याहारकम्, अथवा आहियन्ते गृह्यन्ते तीर्थङ्करादिसमीपे सूक्ष्मा जीवादयः पदार्था अनेनेत्याहारकं तदेव कायस्तेन योग आहारककाययोगः । तथा आहारकं मिश्रं यत्रौदारिकेणेति गम्यते स आहारकमिश्रः स एव कायस्तेन योग आहारकमिश्रकाययोगः, यदा सिद्धप्रयोजनश्चतुर्दशपूर्वविदाहारकं परित्यज्यौदारिकोपादानाय प्रवर्त्तते तदौदारिकेण मिश्रमाहारकं प्राप्यते बहुव्यापारत्वेन प्रधानत्वादाहारकेण व्यपदेश इति भावः । अन्ये त्वस्यापि प्रारम्भकाल एवाहारकमिश्रं प्रतिपद्यन्ते प्रारभ्यमाणत्वेनाहारकस्य प्राधान्यविवक्षया तेनैव व्यपदेशमिच्छन्तीति हृदयम् । तथा कर्मैव कार्मणम्, अथवा कर्मणो विकारः कार्मणम्, उक्तं च
Page #29
--------------------------------------------------------------------------
________________ गा.-2-3 बन्धशतकप्रकरणम् 'कम्मविवागा कम्मणमट्ठविहविचित्तकम्मनिष्फन्नं । सव्वेसि सरीराणं कारणभूयं मुणेयव्वं ॥ 1 ॥ कार्मणमेव कायस्तेन योगः कार्मणकाययोगः । तदेवं पञ्चदशापि योगाः प्ररूपिताः । विधानं विधिरिति विधिशब्दो भेदवचनः प्रत्येकं योज्यते, स च योजित एव । एते चोपयोगविधयो योगविधयश्च येषु जीवगुणस्थानकेषु अभिधास्यन्ते, तेषां भावार्थोऽनन्तरमेव वक्ष्यत इति नेह प्रतन्यते । होइ जह त्ति इत्यत्र स एव बन्धो विशेषहेतुभिर्ज्ञानप्रत्यनीकतादिभिर्यथा भवति, तथा पडणीयंतराए इत्यादिना सभावार्थं वक्ष्यते । जेसु ठाणेसु त्ति एतदनन्तरगाथया' योजितमेव । / साम्प्रतं बन्धादीनां भावार्थ उच्यते-तत्र मिथ्यात्वादिभिर्बन्धहेतुभिरञ्जनचूर्णपूर्णसमुद्गकवन्निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलैरात्मनो वन्य:पिण्डवदन्योन्यानुगमपरिणामात्मकः सम्बन्धो बन्धः । तेषामेव यथा स्वस्थितिबद्धानां कर्मपुद्गलानामपवर्त्तनादिकरणविशेषतः स्वभावतो वोदयसमयप्राप्तानां विपाकवेदनमुदयः । तेषामेव कर्मपुद्गलानामकालप्राप्तानामुदयावलिकातीतानां जीवसामर्थ्यविशेषादुदयावलिकायां प्रवेशनमुदीरणा, शेषयोजना कृतैव । बंधविहाणे य त्ति बन्धस्य विधानं भेदः प्रकृत्यादिलक्षणः । अत्र च मोदकदृष्टान्तं वर्णयन्ति । यथा वातापहर्तृद्रव्य1. कर्मविपाकात् कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् ॥ 1 ॥ 2. 'गाथायां' इत्यपि । 3. अतीतानां रहितानामित्यर्थः ।
Page #30
--------------------------------------------------------------------------
________________ गा.-2-3 बन्धशतकप्रकरणम् । निष्पन्नो मोदकः प्रकृत्या वातमपहरति । पित्तापहर्तृद्रव्यनिष्पन्नः पित्तम् । श्लेष्मापहर्तृद्रव्यनिष्पन्नः श्लेष्माणमित्यादि । स्थित्या आ तु स एव कश्चिद्दिनमेकमवतिष्ठते, अपरस्तु दिनद्वयमन्यस्तु त्रयं यावन्मासादिकमपि कालं कश्चिदवतिष्ठते, ततः परं विनश्यति । स एवानुभागेन स्निग्धमधुरस्वलक्षणेन कश्चिदेकगुणानुभावो भवत्यपरस्तु द्विगुणानुभावोऽन्यस्तु त्रिगुणानुभाव इत्यादि । प्रदेशाः कणिक्कादिद्रव्यप्रमाणरूपास्तैः प्रदेशैः स एव कश्चिदेकप्रसृतिप्रमाणोऽपरस्तु प्रसृतिद्वयमानोऽन्यस्तु प्रसृतित्रयमान इत्यादि । एवं कर्मापि ज्ञानावारकादिपुद्गलैनिवृत्तं प्रकृत्या किञ्चिज्ज्ञानमावृणोति किञ्चिद्दर्शनं किञ्चित्तु सुखदुःखे जनयतीत्यादि, स्थित्या तु । तदेव त्रिंशत्सागरोपमकोटाकोट्यादिकालावस्थायि भवति । अनुभागतस्तु तदेवैकस्थानिकद्विस्थानिकतीव्रमन्दादिकरसयुक्तम् । प्रदेशतस्तु तदेवाल्पबहुप्रदेशनिष्पन्नं स्यादिति । एष च प्रकृत्यादिस्वभावश्चतुर्विधोऽपि कर्मण उपादानकाल एव बध्यत इति बन्धश्चतुर्विधः सिद्धो भवति । स च कर्मप्रकृतिप्राभृतादिग्रन्थेषु विस्तरेणोक्त इह तु सक्षेपतोऽभिधास्यते । अत एवोक्तं बन्धविधाने समासं सक्षेपं प्रवक्ष्यामीति । इह च जीवसिद्ध्यधीनत्वादुत्तरोत्तरयोगबन्धप्रत्ययादिधर्मकलापसिद्धेः पूर्वं जीवस्य लक्षणं वक्तव्यम् । तच्चोपयोग एवेति पूर्वमुपयोगस्य ग्रहणम्, तल्लक्षणोऽपि च जीवो मनोवाक्कायैरेव सर्वाश्चेष्टाः करोतीति तदनन्तरं योगग्रहणम्, योगाश्चोपशान्तमोहादिषु केवला अपि कर्मबन्धहेतुत्वेन व्याप्रियन्ते, मिथ्यादृष्ट्यादिषु पुनर्मिथ्यात्वादिसामान्यबन्धप्रत्ययसहाया इति तदनन्तरं सामान्यबन्धप्रत्ययग्रहणम्, सामान्यं च विशेषेऽवतिष्ठत इति तदनन्तरं विशेषकर्मबन्धप्रत्ययोपादानम्, तैश्च सामान्य
Page #31
--------------------------------------------------------------------------
________________ बन्धशतक गा.-2-3 प्रकरणम् । विशेषप्रत्ययैर्जीवः कर्म बनातीति तदनन्तरं बन्धास्तस्मिंश्च सत्युदयो भवतीति तदनन्तरमुदयस्तस्मिंश्च सत्युदीरणा भवतीति । तदनन्तरमुदीरणा बन्धादयश्च पृथक् सिद्धाः संयोगतश्चिन्त्यत इति तदनन्तरं संयोगः । सामान्योक्तश्च बन्धः पुनर्विशेषतश्चिन्त्यत इति । तदनन्तरं बन्धविधानमिति । अत्राह कश्चित्, ननु यथा सामान्येन बन्धविधिमभिधाय पुनर्भेदतोऽसौ वक्ष्यते, एवमुदयोदीरणे अपि कस्मात् न । वक्ष्येते ? सत्यमेतत्, किन्तु बद्धमेवोदयादिविषयीभवतीति बन्धस्य प्रधानत्वाद् बहुवक्तव्यत्वाच्च तस्यैव भेदतोऽभिधानमित्यदोष इति गाथाद्वयार्थः ॥ 2-3 ॥ bhA0 एत्थ विवक्खावसओ दाराणेवं परूवणा दुविहा । संभवै नव दुवालसभेएहिं तत्थ नव एवं ॥ 9 ॥ ठाणेसु जेसु जियगुणरूवेसुवओगदुगभेयं । जप्पच्चइओ तैयं होइ जहा तुरिययं होइ ॥ 10 ॥ जेसुं ठाणेसुं गुणरूवेसुं बंधौदौदीरणया । एए तिगमिलणे सत्त हुंति तिण्हं पि तेसि पि ॥ 11 ॥ संजोगो ई अडगं बंधविहाणे य नवमयं होइ । बारसदारविवक्खा नवमे दारम्मि चौह कए ॥ 12 ॥ पयइट्ठीअणुभागप्पएसभेएहि होइ अह एसिं । दाराणां इय कमभणणकारणं सुणह इणमो त्ति ॥ 13 ॥ तत्थ सुदुत्तरभवजलहिपडियरयणं व दुलहं लद्धं । मणुयत्तं खेत्तसुहगुरुधम्मसवणाइसामग्गी ॥ 14 ॥
Page #32
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् विउसेणं जइयव्वं मोक्खकए सोवि होइ कम्मखया । सो पुण बंधावगमे बंधावगमो जियायत्तो ॥ 15 ॥ जीवा उवयोगाईहिं लखियव्व त्ति तो भणर्3a पढमं । उवओगातो तल्लक्खणो वि जीवोत्थ सव्वाओ ॥ 16 ॥ किरियाओ जोगेहिं कुणै तओ जोग' भणणमह तेवि । सामन्नबंध पच्चयजुत्ता तेसिं अओ भणणं ॥ 17 ॥ ते पुण विसेसबं धप्पच्चयसहियत्ति होइ तब्भणणं । तेहिं जियाण" कम्माण होइ बंधो त्ति तं भणइ ॥ 18 ॥ तम्मि "उदयोदीरण" तओ य तिन्हं पि तेसि 'संयोगो । सामन्नभणियमत्थं पुणो विसेसेण भणियव्वं ॥ 19 ॥ इय कारणओ ऽपगईठी अणुभाग "प्पएसओ चौहा । बंधं भणइ तओ इह बारस दारा इमे हुंति ॥ 20 ॥ पंजलनाएण इहं पढिज्जमाणासु दारगाहासु । नव चेव दुवाराई लक्खिज्जंती पुणो विवरे ॥ 21 ॥ चौहा कयम्मि हुंती बंधविहाणस्स बारस दुवारा । अह पढमे दारदुगे किंचि विसेसं पवक्खामि ॥ 22 ॥ उवओगा जोगविहि त्ति दारदुगमेत्थ सुत्तगारेण । अट्ठहि ठाणेहि इगारसहिं गाहाहि भणियंति ॥ 23 ॥ तहि पढमे जियठाऽणा' दुइए ठाणम्मि मग्गणेसु जिया । जीवेसुं उवओगा तैयट्ठाणे तह जिएसु ॥ 24 ॥ जोगा" य वन्निया तुरिययम्मि ठाणम्मि पंचमम्मि पुणो । गुणठाणगाइ तह मग्गणेसु गुणठाणगा छट्ठे ॥ 25 ॥ सत्तमम्मि गुणेसुं उवओगा हुंति तह गुणेसु विय । 'जोगा पदसिया अट्ठमम्मि ठाणम्मि इह सुत्ते ॥ 26 ॥ गा.-2-3 16
Page #33
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् इह जियगुणठाणगए उवओगदुगेवि एगमेवेयं । उवओगाभिहदारं एवं जोगे दुभे वि ॥ 27 ॥ जोगभिहाणं दारं एगं चिय एत्थ होइ विन्नेयं । उवओगजोगवसओ जीवगुणा जं दुगं भणियं ॥ 28 ॥ जियगुणाणंतरे जं पच्छा वा मग्गणाइ भणियाई । दुसु ठाणेसुं ताइ वि दारत्तेणं न नेयाणि ॥ 29 ॥ एवमुवओगजोगा दारदुगं वन्नियं सभेयं पि । अहुणा वन्नियदारक्कमेण निसुणेह भावत्थं ॥ 30 ॥ इह उवओगा जोगा ठाणेसुं जीवगुणसरूवेसु । भणियव्वा तहि पढमं जीवद्वाणाणिमाणेह ॥ 31 ॥ इह प्रथमगाथायां जीवगुणसञ्जितेषु स्थानेषु गाथा वक्ष्यत इत्युक्तम् । तथा द्वितीयगाथायामप्युपयोगविधयो येषु स्थानेषु जीवगुणस्थानलक्षणेषु यावन्तः सम्भवन्ति तेऽत्राभिधास्यन्त इत्युक्तम्, तत्र किं स्वरूपाणि कियन्ति च तावज्जीवस्थानानि भवन्ति, येषु गाथाभिरुपयोगादयोऽभिधास्यन्त इत्याह एगिदिएस चत्तारि, होंति विगलिंदिएसु छच्चेव । पंचिदिए वि तहा, चत्तारि हवंति ठाणाणि ॥ 4 ॥ इह जीवन्ति जीविष्यन्ति इति जीवाः, तिष्ठन्ति जीवा एष्विति स्थानानि जीवानां स्थानानि जीवस्थानानि, गा.-4 17
Page #34
--------------------------------------------------------------------------
________________ गा.-4 बन्धशतकप्रकरणम् सूक्ष्मैकेन्द्रियस्थानादीनि तानि पुनश्चतुर्दशैव, यतो नैतेभ्यो बहिः संसारिणो जीवाः केऽपि वर्त्तन्त इति । कथं पुनश्चतुर्दशैवेति चेदुच्यते ऽएगिदिएसु चत्तारि hoti'tti एकं स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियास्तेषां चत्वारि स्थानानि भवन्ति । तद्यथा एकेन्द्रिया द्विविधाः, सूक्ष्मनामकर्मोदयात्सूक्ष्माः सर्वलोकव्यापिनः पृथिव्यादयः, बादरनामकर्मोदयाद् बादराः, lokdeshvrtinste| एवं पुनरपि सूक्ष्मा द्विविधाः, पर्याप्ता अपर्याप्ताश्च, बादरा अपि द्विविधाः, पर्याप्ता अपर्याप्ताश्च । पर्याप्तिस्वरूपं चेहैव वक्ष्यते । तदेवमेकेन्द्रियाश्चतुर्विधा अतस्तेषां स्थानान्यपि चत्वारि भवन्ति, प्रतिविशिष्टतत्स्वरूपस्यैव स्थानशब्दवाच्यत्वादिति । 'विगलिंदिएसु chacceva'tti विकलान्यसम्पूर्णानीन्द्रियाणि येषां ते विकलेन्द्रियाः । एवोऽवधारणे, चः पुनरर्थे, स च भिन्नक्रमो विकलेन्द्रियेषु पुनः षडेव स्थानानि भवन्ति । कथमिति चेदुच्यते-विकलेन्द्रियास्त्रिविधाः द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाश्चेति । पुनः प्रत्येकं पर्याप्तापर्याप्तभेदात् षोढा भवन्त्यतस्तत्स्वरूपभूतानि स्थानान्यपि षडेव तेषु भवन्तीति । पञ्च इन्द्रियाणि येषां ते पञ्चेन्द्रियास्तेष्वपि 'तथा' तेनैव प्रकारेण प्रसिद्धस्वरूपेण चत्वारि भवन्ति स्थानानि । केन प्रकारेण ? उच्यते, पञ्चेन्द्रिया द्विविधाः, सचिनोऽसज्ञिनश्च । पुनः प्रत्येकं पर्याप्तापर्याप्तभेदात्त एव चतुर्विधा इति तत्स्वरूपनिर्वृत्तानि स्थानान्यपि तेषु चत्वारि भवन्तीति । सर्वाण्यपि चतुर्दश जीवस्थानानीति गाथार्थः ॥ 4 ॥ bhA0 एगिदिएसु गाहा ते हि सुहुमियरापज्जपज्जत्ता । चउभेया एगिंदी विगलदुभेया अवज्जियरा ॥ 32 ॥ पंचिंदिएसु चौरो ठाणा सन्नी तहेव अस्सन्नी । अपज्जत्ता पज्जत्ता एवं चौदस जियट्ठाणा ॥ 33 ॥
Page #35
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् एवं स्वरूपतो भेदतश्चोक्तानि जीवस्थानानि, सामान्यत उक्तमपि च वस्तु विशेषधर्मविचारणामन्तरेण न सम्यग् निश्चेतुं gA0-5 | शक्यते, अतस्तान्येव विशेषधर्मनिश्चयार्थं गत्यादिमार्गणास्थानेषु मृग्यन्ते । यथा कानि क्व विद्यन्त इत्याह तिरियगतीए चोद्दस हवंति सेसासु जाण दो दो उ । मग्गणठाणेसेवं, नेयाणि समासठाणाणि ॥ 5 ॥ तत्र मार्गणास्थानानि तावद्गत्यादीनि चतुर्दश भवन्ति, उक्तं च गइ इंदिए य काए, जोए वेए कसाय नाणे य । संजमदंसणलेसा, भव्वसम्मे सन्निआहारे ॥ 1 ॥ एतेषु च जीवादयः पदार्थाः सर्वेऽपि प्रायो मृग्यन्तेऽन्विष्यन्ते विचार्यन्त इति यावदित्येतानि मार्गणास्थानान्युच्यन्ते । इयं च सूत्रेऽपि दृश्यते, परं प्रक्षेपगाथेति लक्ष्यते, चूर्णिकारैरव्याख्यातत्त्वादिति । तत्र गम्यत इति गतिः, सा चतुर्विधा, नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देवगतिश्चेति । एतासु मध्ये तिर्यग्गतौ चतुर्दशाऽपि जीवस्थानानि भवन्ति । यतस्तस्यामेकेन्द्रिया । विकलेन्द्रियाः, सञ्ज्ञ्यसञ्ज्ञिपञ्चेन्द्रियाश्च सभेदाः प्राप्यन्तेऽतस्तद्गतानि चतुर्दशापि जीवस्थानानि लभ्यन्त इति भाव: / 'सेसासु । जाण दो दो उत्ति तुः पुनरर्थे, स च भिन्नक्रमः शेषासु पुनस्तिसृषु नारकमनुष्यदेवगतिषु 'जानीहि' अवगच्छ द्वे द्वे 19
Page #36
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् सज्ञिपञ्चेन्द्रियपर्याप्तापर्याप्तलक्षणे जीवस्थानके, शेषाणि तु न लभ्यन्ते, एकेन्द्रियादीनां तत्राभावादिति । अत्र चापर्याप्तो द्विधा सम्भवति । लब्ध्या करणेन च, तत्र योऽपर्याप्तक एव मरिष्यति न पुनः पर्याप्ती: समर्थयिष्यति स लब्ध्यपर्याप्तकः, यः पुनः करणानि शरीरेन्द्रियादीनि न तावन्निवर्त्तयति निवर्तयिष्यति च पुरस्तान्नापर्याप्तक एव मरिष्यति स करणापर्याप्तक उच्यते । तत्र नरकदेवगत्योरपर्याप्तकः करणेन गृह्यते, न लब्ध्या, लब्ध्यपर्याप्तकस्य तत्रोत्पत्तेरेवाभावात् । मनुष्यगतौ पुनरुभयथापि लभ्यत इति । अत्राह कश्चित्, ननु मनुष्यगतावसज्ञिपञ्चेन्द्रियापर्याप्तकमनुष्यलक्षणं तृतीयमपि जीवस्थानकं लभ्यते तत्कस्मान्नेहोक्तमिति, सत्यम्, लभ्यते, केवलं विशिष्टमनुष्यकार्याकरणात्संक्लिष्टत्वाच्च । तिर्यग्ग्रहणेन गृहीतोऽसावित्येके, अपर्याप्तक एवासौ कालं करोतीत्यल्पकालभावित्वान्न विवक्षित इत्यन्ये, तत्त्वं तु केवलिनो विदन्तीति । तदेवमाद्ये गतिद्वारे जीवस्थानानि साक्षादभिधाय, शेषेष्वतिदिशन्नाह-'मग्गणठाणेसेवं नेयाणि samAsaThANANi'tti / (समासः) सक्षेपस्तस्य स्थानानि समासस्थानानि । इह यैः स्वल्पैरपि स्थानैर्बहवोऽपि पदार्थाः सङ्क्षिप्योच्यन्ते, तानि सामान्येन समासस्थानान्यभिधीयन्ते । अत्र तु प्रस्तावात् समासस्थानत्वेन जीवस्थानान्यभिप्रेतानि । चतुर्दशभिरप्यमीभिरनन्तानामपि जीवानां सक्षिप्याऽभिधानात्, ततश्चेदमुक्तं भवति गतौ चिन्तितत्वादर्थापत्त्या शेषेष्विन्द्रियादिषु मार्गणस्थानेष्वेवमुक्तप्रकारेण ज्ञेयानि, यानि यत्र सम्भवन्ति तानि च तत्र स्वबुद्ध्या ज्ञातव्यानि समासस्थानानि जीवस्थानानीत्यर्थः । इत्थमतिदिष्टान्य AA
Page #37
--------------------------------------------------------------------------
________________ बन्धशतक AAAAAA प्यमूनीन्द्रियादिमार्गणाद्वारेषु विनेयजनानुग्रहार्थं सक्षेपतश्चिन्त्यते । - 'इंदिएऽत्ति, इन्द्रो जीवस्तेन निर्वतितानीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि पञ्च, तत्र स्पर्शनेन्द्रिये चतुर्दशापि जीवस्थानानि लभ्यन्ते सकलभूतग्रामव्यापकत्वात्तस्य, रसनेन्द्रिये त्वेकेन्द्रियसम्भवानि चत्वारि वर्जयित्वा शेषाणि दश । जीवस्थानानि लभ्यन्ते, एकेन्द्रियेषु तस्याभावाद्, द्वीन्द्रियादिषु च सर्वत्र भावादिति, घ्राणेन्द्रिये त्वेकेन्द्रियद्वीन्द्रियसम्भवीनि षड् वर्जयित्वा शेषाण्यष्टौ लभ्यन्ते, एकेन्द्रियद्वीन्द्रियेषु तस्याभावादन्यत्र तु सर्वत्र भावादिति, चक्षुरिन्द्रियेषु चतुरिन्द्रियपञ्चेन्द्रियसम्बन्धीनि षड् लभ्यन्ते, न शेषाणि, शेषजीवेषु तस्याभावादेतेषु तु भावादिति, श्रवणेन्द्रिये पञ्चेद्रियसम्बन्धीनि चत्वारि जीवस्थानानि प्राप्यन्ते, न शेषाणि, शेषजीवेषु तस्याभावात्पञ्चेन्द्रियेषु तु भावादिति । ___ 'काएऽत्ति, चीयमानत्वात्कायः । पृथिव्यप्तेजोवायुवनस्पतित्रसकायभेदात् षोढा । तत्राद्येषु पञ्चसु कायेष्वेकेन्द्रियसम्बन्धीनि चत्वारि जीवस्थानानि प्राप्यन्ते, त्रसकाये त्वेकेन्द्रियसम्भवीनि चत्वारि वर्जयित्वा शेषाणि द्वीन्द्रियादिसम्बन्धीनि दश लभ्यन्ते, द्वीन्द्रियादीनामेव त्रसत्वादिति । ___'जोएऽत्ति, योगो मनोवाक्काययोगभेदात् सक्षेपतस्त्रिधा, तत्र मनोयोगे सज्ञिपञ्चेन्द्रियपर्याप्तकलक्षणमेकं जीवस्थान- मवाप्यते, तत्रैव मनसः सद्भावादिति, वाग्योगे तु पर्याप्तद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासज्ञिपञ्चेन्द्रियसज्ञिपञ्चेन्द्रियलक्षणानि पञ्च - जीवस्थानानि लभ्यन्ते । न शेषाणि, तेषु वाग्योगाभावादिति, काययोगे तु चतुर्दशापि जीवस्थानानि लभ्यन्ते सर्वजीव
Page #38
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् स्थानव्यापकत्वात्तस्य । ___'वेदेऽत्ति, वेद्यते इति वेदः, स्त्रीपुंनपुंसकभेदात् त्रिधा तत्र स्त्रीपुरुषवेदयोः पर्याप्तापर्याप्तकसञ्यसज्ञिपञ्चेन्द्रियलक्षणानि चत्वारि चत्वारि जीवस्थानानि लभ्यन्ते । अपर्याप्तकश्चात्र करणेन गृह्यते, न लब्ध्या, लब्ध्यपर्याप्तकस्य सर्वस्यैव नपुंसकत्वादिति । अन्यच्च यदत्रासञ्जिनि स्त्रीपुंसाभिधानं तत्कार्मग्रन्थिकमतेनैव द्रष्टव्यम् । सैद्धान्तिकानां त्वसज्ञिपर्याप्तोऽपर्याप्तो वा नपुंसक एव, तथा च प्रज्ञप्तिः ते' णं भंते ! असन्नियतिरिक्खजोणिया जीवा किं इत्थीवेयगा पुरिसवेयगा नपुंसगवेयगा ? गोयमा ! नो इत्थिवेयगा नो पुरिसवेयगा नपुंसगवेयगा' / मनुष्या असज्ञिनस्तु लब्ध्यपर्याप्तका एव भवन्तीत्यतस्ते निर्विवादं नपुंसका एवेत्यलं प्र्स्न्ग्गेन्। नपुंसकवेदे तु चतुर्दशापि जीवस्थानानि प्राप्यन्ते, सकलजीवस्थानसम्भवित्वात्तस्य । अत्र च वेदग्रहणेन तत्प्रतिपक्षभूतो वेदाभावोऽपि सूचितः । सूचकत्वात्सूत्रस्य, ततश्च वेदाभावे सज्ञिपञ्चेन्द्रियपर्याप्तकलक्षणमेकं जीवस्थानमवाप्यते, अन्यत्र वेदाभावाभावादेवमन्यत्रापि प्रतिपक्षभावना कार्येति । 1. ते भदन्त ! असज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः जीवाः किं स्त्रीवेदकाः पुरुषवेदका नपुंसकवेदका: ? गौतम ! न स्त्रीवेदका न पुरुषवेदका: न्पुण्स्क्वेद्काः।
Page #39
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् 'kasAya'tti, कषाया वक्ष्यमाणस्वरूपाः षोडश तेषु चतुर्दशापि जीवस्थानानि लभ्यन्ते । कषायाभावे वेदाभाववद्वाच्यमिति । / 'नाणेऽत्ति, ज्ञानानि मत्यादीनि वक्ष्यमाणस्वरूपाणि पञ्च, तत्र मतिश्रुतावधिषु सञ्जिपर्याप्तापर्याप्तलक्षणे द्वे जीवस्थाने लभ्येते, न शेषाणि, तेषु ज्ञानाभावात् । अपर्याप्तोऽपि करणेन गृह्यते, न लब्ध्या, तदपर्याप्तस्य मिथ्यादृष्टित्वेन ज्ञानाभावादिति । ननु सास्वादनसम्यग्दृष्टौ मतिश्रुते लभ्येते, स च पृथिव्यादिषूत्पद्यत इति वक्ष्यते, तत्कथं मतिश्रुतयो* एव जीवस्थाने प्रोच्येते ? सत्यम्, मलीमसत्वात्स इहाज्ञानित्वेन विवक्षित इत्यदोषः । ___मन:पर्यायकेवलज्ञानयोस्तु सज्ञिपञ्चेन्द्रियपर्याप्तकलक्षणमेकमेव जीवस्थानं लभ्यते, न शेषाणि, तेषु चारित्राभावात्तदभावे च प्रस्तुतज्ञानाभावादिति । केवली च यद्यपि न सञी नाप्यसञीति प्रसिद्धस्तथापि द्रव्यमनोयोगादिह सञ्जित्वेन विवक्षितः । अज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानाख्यानि त्रीणि, तत्र मत्यज्ञानश्रुताज्ञानयोः सर्वाण्यपि जीवस्थानानि सम्भवन्ति, तयोमिथ्यात्वप्रत्ययत्वात्तस्य च सर्वत्र सम्भवादिति । विभङ्गज्ञाने तु सञ्जिपर्याप्तः करणापर्याप्तश्च लभ्यते । ___'saMjama'tti, इह सूचकत्वात्सूत्रस्य संयमग्रहणेन त्रितयं सूच्यते । संयमः संयमासंयमोऽसंयमश्चेति । तत्र संयमे सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातलक्षणे, संयमासंयमे च देशविरतिरूपे सज्ञिपर्याप्तकपञ्चेन्द्रियलक्षणमेकमेव जीवस्थानं प्राप्यते, न शेषाणि, तेषु सर्वदेशविरत्योरसम्भवात्, असंयमे तु चतुर्दशापि जीवस्थानानि सम्भवन्ति, सर्वसम्भवित्वात्तस्येति । A
Page #40
--------------------------------------------------------------------------
________________ बन्धशतक दंसणे त्ति, दर्शनं पूर्वोक्तस्वरूपं चक्षुरचक्षुरवधिकेवलदर्शनरूपं चतुर्विधम् । तत्र चक्षुर्दर्शने पर्याप्तचतुरिन्द्रियासज्ञिसज्ञिपञ्चेन्द्रियलक्षणानि त्रीण्येव जीवस्थानानि लभ्यन्ते, अन्यत्र चक्षुष एवाभावात् । अचक्षुर्दर्शने त्वसंयमवद्वाच्यम् । अवधिदर्शने अवधिज्ञानवत्, केवलदर्शने केवलज्ञानवदिति । / _ 'lesa'tti, लेश्याः कृष्णादिकाः षट् प्रतीता एव । तत्र कृष्णनीलकापोतलेश्यास्वसंयमिजीववदेव वाच्यम् । तेज:पद्मशुक्ललेश्यासु सज्ञिपञ्चेन्द्रियः पर्याप्तकोऽपर्याप्तकश्च लभ्यते, अपर्याप्तकोऽपि करणेन लभ्यते, न लब्ध्या, तदपर्याप्तकश्च प्रथमलेश्यात्रयवर्तित्वादिति । अत्र च तैजस्यां देवेभ्योऽनन्तरोत्पन्नो बादरः करणापर्याप्तक एकेन्द्रियोऽपि लभ्यते, स चाल्पकालभावित्वादिना केनचित्कारणेन 'चूर्णिकृताऽनोक्त इत्यस्माभिरपि नाभिहितः । भव्व त्ति, अत्र च भव्यग्रहणेन भव्याभव्यौ सूचितौ तयोश्चतुर्दशापि जीवस्थानानि लभ्यन्ते, सर्वत्राऽनयोरुत्पादात् । 'सम्मेऽत्ति सम्यक्त्वग्रहणेन क्षायिकवेदकक्षायोपशमिकौपशमिकसास्वादनलक्षणानि पञ्चधा सम्यक्त्वानि तत्प्रतिपक्षभूतं मिश्रं मिथ्यात्वं च सूचितम् । तत्राद्येषु त्रिषु सम्यक्त्वेषु सज्ञिपञ्चेन्द्रियः पर्याप्तकः करणापर्याप्तकश्च लभ्यते । ___कथमेतेष्वपर्याप्तको लभ्यते इति चेत् ? उच्यते, इह कश्चित्पूर्वबद्धायुष्कः क्षायिकसम्यक्त्वं क्षिप्यमाणसम्यक्त्वपुञ्जचरमग्रासरूपं वेदकसम्यक्त्वं चोत्पाद्य गतिचतुष्टयस्यान्यतरस्यां गतावुत्पद्यमानः प्रथममपर्याप्तकः क्षायिकसम्यग्दृष्टिर्वेदकसम्यग्दृष्टिश्च लभ्यते, क्षायोपशमिकसम्यग्दृष्टिस्तु देवादिभ्योऽनन्तरमिहोत्पद्यमानस्तीर्थकरादिरपर्याप्तकः प्राप्यते इति सुप्रतीतमेवेति । 24
Page #41
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् औपशमिकसम्यक्त्वे पर्याप्तसङ्क्षिपञ्चेन्द्रिय एव लभ्यते, अन्यस्य तदयोगात् । अन्ये तु सञ्चिपञ्चेन्द्रियस्यापर्याप्तकस्याप्योपशमिकसम्यक्त्वं वर्णयन्ति तच्च नावगच्छामस्तथाहि अयमपर्याप्तावस्थायां तावदेतत्सम्यक्त्वं नोत्पादयति, | तथाविधविशुद्ध्यभावात्, पारभविकं तर्हि भविष्यतीति चेत् ? तदपि न युक्तिक्षमं तथाहि - यो मिथ्यादृष्टिः सन् तत्प्रथमतया औपशमिकं सम्यक्त्वमवाप्नोति स तद्भावमापन्नः कालं न करोति । यत उक्तम् 'अणबंधोदयमाउगबंधकालं च सासणो कुणै । उवसमसम्मद्दिट्ठी चउण्हमेक्कंपि नो कुणै ॥ 1 ॥ उपशमश्रेणौ मृत्वाऽनुत्तरसुरेषूत्पन्नस्याऽपर्याप्तकस्यैतल्लभ्यत इति चेत् ? नन्वेतदपि न बहुमन्यामहे, तस्य प्रथमसमये एव सम्यक्त्वपुद्गलोदयात्, उक्तञ्च बृहच्चूर्णावस्मिन्नेव विचारे "जो उवसम्मसम्मद्दिट्ठी उवसमसेढीए कालं करेइ, सो पढमसमये चेव सम्मत्तपुंजं उदयावलियाए छोढुण सम्मत्तपुग्गले वेएइ, तेण न उवसमसम्मद्दिट्ठी अपज्जत्तगो लब्भइ " इत्यादि । तस्मात्पर्याप्तसञ्जिलक्षणमेकमेव जीवस्थानमत्र प्राप्यत इति स्थितम् । 1. अनन्तानुबंधिबन्धोदयमायुष्कबन्धकालं च सास्वादन: करोति । उपशमसम्यग्दृष्टिः चतुर्णां मध्ये एकमपि न करोति ॥ 1 ॥ 2. य उपशमसम्यग्दृष्टिः उपशमश्रेणौ कालं करोति स प्रथमसमये एव सम्यक्त्वपुञ्जमुदयावलिकायां प्रक्षिप्य सम्यक्त्वपुद्गलान् वेदयति, तेन नोपशमसम्यग्दृष्टिरपर्याप्तको लभ्यते । गा.-5 25
Page #42
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् । सास्वादनसम्यक्त्वे तु लब्ध्या पर्याप्तकाः करणेन त्वपर्याप्तका बादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासज्ञिपञ्चेन्द्रिया । लभ्यन्ते, सज्ञि तु लब्ध्या पर्याप्त एव करणेन त्वपर्याप्तः पर्याप्तश्च लभ्यते । सम्यग्मिथ्यादृष्टौ करणपर्याप्तसज्ञिपञ्चेन्द्रियलक्षणमेकमेव जीवस्थानं लभ्यते, स हि पूर्वप्रतिपन्नो न भवान्तरं सङ्कामति "न सम्ममिच्छो कुणै कालं" इति वचनात्, प्रतिपद्यमानकस्तु पर्याप्तसज्ञिपञ्चेन्द्रिय एव भवतीति । मिथ्यादर्शने चतुर्दशापि जीवस्थानानि लभ्यन्ते, सर्वव्यापकत्वात्तस्येति । सन्नि त्ति, अत्र सञिग्रहणेन तत्प्रतिपक्षभूतोऽसङ्ग्यपि सूचितस्तत्र सञ्जिनि सज्ञिपर्याप्तापर्याप्तलक्षणं जीवस्थानद्वयं प्राप्यते, शेषाणि तु द्वादशापि जीवस्थानान्यसञ्जिनि लभ्यन्ते, मनोविकलत्वात्तेषामिति । 'आहारेऽत्ति अत्राऽप्याहारकग्रहणेन तत्प्रतिपक्षभूतोऽनाहारकोऽपि सूचितस्तत्राहारकेषु मिथ्यादर्शनवद्वाच्यम् । अनाहारकेषु त्वपर्याप्तसूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरिन्द्रियसझ्यसज्ञिपञ्चेन्द्रियलक्षणानि विग्रहगतौ सप्त जीवस्थानानि लभ्यन्ते, सञ्जिपर्याप्तकोऽपि केवलिसमुद्घाते तृतीयचतुर्थपञ्चमसमयेषु सम्प्राप्यत इति गाथार्थः ॥ 5 ॥ bhA0 अह तिरियगई गैइंदिगाहजुयलेण मग्गठाणेसु । जीवट्ठाणगभणणं मग्गणनामा य भणियं ति ॥ 34 ॥ 1. न सम्यग्मिथ्यादृष्टिः करोति कालम् ।
Page #43
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् तिरिसु चउद्दस जेणं इगविगलपणिदिया सभेयावि । सव्वे वि अस्थि दो गइतिगम्मि पज्जेयरो सन्नी ॥ 35 ॥ एत्थ गैइंदियाई चोद्दस ठाणेण नो कओ विवरो । यावट्ठिभेयभिन्नो संखित्तत्तेण (य) गैस्स ॥ 36 ॥ एत्थ समासट्ठाणगसद्दो संखेवठाणपज्जाओ । तेण य एत्थ उ पत्थावओ य जियठाणगाभिमया ॥ 37 ॥ जेणं चउद्दसेहि वि एएहि अणंतयाण वि जियाणं । संखिविऊणं भणणं कयंति अह इह गईचउगे ॥ 38 ॥ सुत्तगरेणं जीवा सुत्ते वि विचिंतिया तयणुसारा । सेसिदियमाईसुं मग्गणठाणेसु तेरससु ॥ 39 ॥ जहसंभवमवसेया समईए चिंतिऊण जियठाणा । तत्थेगिदियजीवाण आइमा चौजियट्ठाणा ॥ 40 ॥ बितिचौरिदिसु दो दो अंतिमचौरो पणिदिसु हवंति । थावरपणगे पढमा चौरो चरमा दस तसेसु ॥ 41 ॥ विगलतियसन्नसन्नी पज्जत्ता पंच हुंति वयजोए । मणजोगे सन्नेको पुरिसिथिवेए चरमचौरो ॥ 42 ॥ काओगि napuMsakasAyamaisuya'nnANaavirayaacakkhU / आइतिलेसाभब्वियरमिच्छआहारगं सव्वे ॥ 43 ॥ मैसुयओहिदुगविभंगपम्हसुक्कासु तिसु य सम्मेसु । सन्निम्मिय दो ट्ठाणा सन्निअपज्जत्तपज्जत्ता ॥ 44 ॥ मणपज्जवकेवलदुग-संजयदेसजैमीसदिट्ठीसु । सन्नीपज्जो चक्खुम्मि तिन्निछप्पज्जियरचरमा ॥ 45 ॥ सत्त उ सासाणे बायरा अथ अपज्जसन्निपज्जो य । तेउल्लेसे bAyara'pajjatto दुविहसन्नी य ॥ 46 ॥
Page #44
--------------------------------------------------------------------------
________________ गा.-6 बन्धशतकप्रकरणम् असन्नि आईबारस अणहारे अट्ठ satta'pajjattA । सन्नी पज्जत्तो तह इय गैयाइसु जियट्ठाणा ॥ 47 ॥ मग्गेसु जिया भणिया अहुणा चौदसजिएसु उवओगा । जोगा एगारसेसु II गाहादुगेणाह ॥ 48 ॥ तदेवं जीवस्थानानि स्वरूपतः सामान्येनाभिहितानि, विशेषतोऽपि मार्गणस्थानेषु चिन्तितानि । साम्प्रतं 'उवओगा jogavihI'tyAdi प्रतिज्ञामनुसरन् तेष्वेव सामान्यविशेषरुपतया निश्चितेषु जीवस्थानेषूपयोगान् चिन्तयन्नाह एक्कारसेसु तिय तिय दोसु चउक्वं च बारसेक्कम्मि । जीवसमासेसेवं उवओगविही मुणेयव्वो ॥ 6 ॥ पर्याप्तचतुरिन्द्रियासज्ञिपञ्चेन्द्रियसज्ञिपञ्चेन्द्रियवर्जेषु शेषेष्वेकादशसु जीवस्थानेषु मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनलक्षणास्त्रयस्त्रय उपयोगा भवन्ति न शेषाः, सम्यक्त्वाद्यभावेन शेषोपयोगानामेतेष्वसम्भवादिति । च पुनरर्थे भिन्नक्रमश्च, द्वयोः पुनर्जीवस्थानयोः पर्याप्तचतुरिन्द्रियासज्ञिपञ्चेन्द्रियलक्षणयोश्चत्वार उपयोगा भवन्ति, त्रयस्तावत्पूर्वोक्ता एव, चतुर्थस्तु । चक्षुर्दर्शनोपयोगोऽनयोश्चक्षुषः सद्भावादिति । 'bArasekkammi'tti एकस्मिन् सञ्जिपर्याप्तकजीवस्थाने द्वादशाऽप्युपयोगाः पूर्वोक्तस्वरूपाः प्राप्यन्ते । अत्र च सर्वत्राऽपर्याप्तकग्रहणेन लब्ध्यपर्याप्तको गृहीतो, यस्तु करणापर्याप्तकः स पर्याप्तकग्रहणेन 28 AA
Page #45
--------------------------------------------------------------------------
________________ बन्धशतक गा.-6 गृहीतोऽपर्याप्तसझिनो मतिश्रुतावध्युपयोगाऽनभिधानात्, अन्यथा हि तीर्थकरादे: करणतोऽपर्याप्तस्यैते उपयोगा लभ्यन्त एवेति । 'जीवसमासेसु' जीवस्थानेषु, 'एवम्' उक्तक्रमेण, 'उपयोगविधिः' उपयोगभेदः, 'मुणितव्यो' ज्ञातव्य इति गाथार्थः ॥ 6 ॥ bhA0 दसमदुवालसचोद्दस जीवट्ठाणाइ मोत्तु सेसेसु । मैसुयान्नाणाचक्खुदंसणा तिन्नि उवओगा ॥ 49 ॥ ते तिन्नि चक्खुजुत्ता चत्तारि हवंति दस दुवालसमे । चोद्दसगम्मि य बारस ettha ya savvattha'pajjatto // 50 // laddhi'pajjatto jo so neo jo u करणपज्जत्तो । सो पज्जत्तग्गहणेण गिण्हिओ सन्निणो जेण ॥ 51 ॥ अपज्जत्तस्स उ मैसुयओहीण अणिच्छणा सुए य पुणो । तित्थयराईणं करणापज्जत्ताण उवओगा ॥ 52 ॥ एए भणिया तम्हा करणापज्जत्तओ उ पज्जत्तो । दट्ठव्वो एत्थत्थे किञ्चि विसेसं पवक्खामि ॥ 53 ॥ जो सन्निअपज्जत्तो लद्धीए तस्स तिन्नि उवओगा । एए भणिया जो पुण करणं आसज्ज अपज्जत्तो ॥ 54 ॥ सन्नी तस्सुवओगा अद्वैव हवंति जेणिमं भणियं । मणनाणचक्खुकेवलदुगरहिया sanni'pajjatte // 55 // ते चक्खुजुया गब्भत्थसन्निपज्जत्तनरतिरिक्खाणं । ताओ विणिग्गयाण वि तिरिपज्जत्ताण सन्नीणं ॥ 56 ॥ ते अट्ठ उ चक्खुजुया नवेव हुंति तहा नराणं पि । गब्भा विणिग्गयाणं ते नव जा अट्ठ वरिसाणि ॥ 57 / /
Page #46
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् गेहत्थत्तं तदुवरि जह संभवओ उ ते नववओगा । पडिवन्नम्मि चरित्ते मणनाणजुया दस हवंति ॥ 58 ॥ तदुवरि जह संभवओ चरित्तिणो वच्छरे ऐक्कते । केवलियनाणदंसणदुगसहिया बारस हवंति ॥ 59 ॥ अप्पज्जेयरभेया दुहा जीवा तहि अपज्जओ दुविहो । लद्धीए करणेण य तस्स सरूवं इमं भणियं ॥ 60 ॥ अपज्जत्तो दुविहो लद्धिअपज्जत्तकरणापज्जत्तो । तत्थ य जो अप्पज्जत्तएव कालं किर करेइ ॥ 61 ॥ न पुणो पज्जत्तीओ पूरिस्सइ सो उ लद्धि पज्जत्तो । जो पुण सरीरइंदियमाईणि उकरणसन्नाणि ॥ 62 ॥ नो अज्जवि निव्वत्तै निव्वत्तिस्सइ य पुण पुरो नियमा । न मरिस्सइ अपज्जत्तो करणोऽपज्जत्तओ सो उ ॥ 63 ॥ सुरनेरइया नियमा करणापज्जत्तया सया हुंति । मणुयगईया दुविहा वि हुंति तिरिया वि एमेव ॥ 64 ॥ साम्प्रतं तेष्वेव जीवस्थानेषु योगान् प्रतिपादयन्नाह -- नवसु चक्के एक्के जोगा एगो य दोन्नि पन्नरस । तब्भवगएसु एए भवंतरगएसु काओगो ॥ 7 ॥ s s s s s A A A A gA0-7 30
Page #47
--------------------------------------------------------------------------
________________ गा.-7 AAA नवसु जीवस्थानकेषु चतुष्के जीवस्थानकानामेकस्मिन् जीवस्थानके यथासंख्यं योगा भवन्ति । सामान्येनैको द्वौ बन्धशतकप्रकरणम् । पंचदशेति । तत्र सूक्ष्मबादरपर्याप्तापर्याप्तभेदभिन्ना एकेन्द्रियाश्चतुर्विधा अपि, शेषास्तु द्वीन्द्रियादयोऽपर्याप्तकाः पञ्च, एतेषु । नवसु जीवस्थानकेषु सामान्येन तावदेकः काययोगो भवति । विशेषतस्तु लब्ध्या करणेन चापर्याप्तकेषु सप्तस्वप्यौदारिक मिश्रकाययोगः पर्याप्तस्य तु सूक्ष्मैकेन्द्रियस्य बादरैकेन्द्रियस्य च वायुवर्जस्यौदारिककाययोगो लभ्यते । वायोस्तु बादरपर्याप्तस्य आ वैक्रियवैक्रियमिश्रकाययोगौ लभ्येते औदारिककाययोगश्च लभ्यते । एते च सर्वेऽपि सामान्यं काययोगत्वं न व्यभिचरन्तीति सामान्यतः सूत्रे एककाययोगत्वेन विवक्षिताः । जीवस्थानचतुष्के करणपर्याप्तद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासज्ञिपञ्चेन्द्रियलक्षणे द्वौ योगौ भवतः । तद्यथा-औदारिककाययोगोऽसत्यामृषवाग्योगश्च शेषास्तु न लभ्यन्तेऽसम्भवादेवेति । एकस्मिन् पर्याप्तसज्ञिपञ्चेन्द्रियलक्षणे जीवस्थाने पञ्चदशापि योगाश्चतुर्विधमनोयोगचतुर्विधवाग्योगसप्तविधकाययोगलक्षणाः पूर्वोक्ताः प्राप्यन्ते । आह-ननु शेषयोगाः पर्याप्तसज्ञिनि सम्भवन्तु, औदारिकमिश्रवैक्रियमिश्राहारकमिश्रकार्मणलक्षणास्तु कथमस्य पर्याप्तस्य । सम्भवन्त्यपर्याप्तावस्थाभावभावित्वादमीषामिति ? उच्यते, वैक्रियमिश्रस्तावद्वैकियं कृत्वा प्रयोजनसिद्धौ तत्परित्यज्य पुनरौदारिकं स्वीकुर्वतः संयतादेर्लभ्यते । अथवा यो लब्ध्या पर्याप्तः करणेन त्वपर्याप्तः, सोऽपीह पर्याप्तकग्रहणेन गृहीतः, तस्य च देवनारकेषूत्पद्यमानस्य वैक्रियमिश्रः सुप्रतीत एवेति । आहारकमिश्रस्त्वाहारकं कृत्वा तत्परित्यज्य पुनरौदारिकं स्वीकुर्वतः संयतस्यैव लभ्यते । औदारिकमिश्रकार्मणयोगौ तु केवलिनः समुद्घातगतस्य प्राप्येते । तथा चोक्तं AAAA
Page #48
--------------------------------------------------------------------------
________________ गा.-7 बन्धशतकप्रकरणम् औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥ 1 ॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन्भवत्यनाहारको नियमात् ॥ 2 ॥ एते च पर्याप्ता एवेति भावनीयम् । 'तद्भव' इत्यादि, स चासौ नारकाद्यन्यतरो भवश्च तद्भवस्तं गतास्तद्भवगता । विवक्षितस्थानप्राप्ता इत्यर्थेष्वेवैते पूर्वोक्ता योगा ज्ञातव्याः, भवान्तरगतेषु विग्रहगतेषु पुनः सर्वेष्वप्येक एव काययोगः कार्मणकायलक्षणो भवति, न शेषास्तेषां तत्रासम्भवादिति गाथार्थः ॥ 7 ॥ bhA0 सामन्नेण जियट्ठाणगेसु पढमाइपणसु सत्तमगे । नविगारसतेरसमे इय नवसुं एग काओगो ॥ 65 ॥ एत्थ विसेसो लद्धीकरणापज्जत्तएसु सत्तसु वि । विन्नेओ ओरालियमीसो एगो इहं जोगो ॥ 66 ॥ भवांतरालगा वि हु ते अप्पज्जा तओ य तेसिपि । कम्मणजोगो वि भवे इय जोगदुर्ग पि तेसि भवे ॥ 67 ॥ तह तेसिं अपज्जाणं तणुपज्जत्ताण केइ ओरालं । बिंती तेसिं मयओ घडिज्ज जोगतिगमिति पेच्छ ॥ 68 ॥ अपज्जत्तगसन्नीणं वेउव्वियमीसओ चउत्थोवि । जोगो घडेज्ज सत्तसु अप्पज्जेसु इय विसेसो ॥ 69 ॥ पज्जसुहुमे वि एसो जोगो नवरं तु उरलनामो सो । पज्जत्तबायरे वाउवज्जिए उरलमेवेगं ॥ 70 ॥ बायरवाए पज्जत्तयम्मि वेउविजुयलओराला । तिन्नि इगजोगभेओ एसो भणिओ विसेसेण ॥ 71 ॥ AAAAAAAAAAAAAAAAAAAAAAAAA
Page #49
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् एवं नवठाणेसुं जह संभवओ उ पंच तणुजोगा । आहारगदुगरहिया धरंति एत्थं परं किंतु ॥ 72 ॥ एए सव्वे वि पुणो सरीरजोगा उ नो वभिचरंति । इय इगतणुजोगत्तं सुत्ते सामन्नओ भणियं ॥ 73 ॥ ओराला सच्चामुस दो जोगा छाडदसदुवालसमे । एगम्मि चौदसमे जोगा उ हवंति पनेरसस्स ॥ 74 ॥ सन्नीणं पज्जाणं चौ चौ मणवयणौरलवेउव्वा । दस सुगमा सेसगतणुपणजोगस्सेस भावणिया ॥ 75 ॥ वेडव्वियं पजुंजिय तं मुचंतस्स उरलसीकरणे । वेडव्विमीसजोगो अहवा जो लज्जितो ॥ 76 ॥ करणेण अपज्जत्तो सो वेत्थ उ पज्जगहणओ गहिओ । तस्स सुरनारगासुं गईसु उववज्जमाणस्स ॥ 77 ॥ होइ विउव्वियमीसो तह चौदसपुव्विणो उ आहारं । तं पिव मुचंतस्स उ उरलं परिगिण्हमाणस्स ॥ 78 ॥ होयाहारगमीसो ओरालियमीसकम्मजोगा य । केवलिणो समुग्धायं गयस्य किल हुंति दुन्ने वा ॥ 79 ॥ एवं पनरससन्निम्मि हुति तं तं भवं अपत्तस्स । कम्मणुभवंतराले अह उवओगाइया गाहा ॥ 80 ॥ प्रकृतमुपसंहरन्नाह P A A A A A A gA0-7 33
Page #50
--------------------------------------------------------------------------
________________ गा.-8-9 बन्धशतकप्रकरणम् उवओगा जोगविही जीवसमासेसु वन्निया एवं । एत्तो गुणेहि सह परिगयाणि ठाणाणि मे सुणसु ॥ 8 ॥ गाथापूर्वार्द्ध विधिशब्दस्य प्रत्येकमभिसम्बन्धादुपयोगविधयो योगविधयश्च 'जीवसमासेसु' जीवस्थानेषु, 'वर्णिताः' भणिताः, 'एवम्' उक्तक्रमेणेत्यर्थः । इदमुक्तं भवति-उवओगा जोगविहीत्यादिगाथायां यत्प्रतिज्ञातमासीत्तत्रोपयोगा योगाश्च जीवस्थानेषु चिन्तिताः । साम्प्रतं पुनस्त एव गुणस्थानकेषु चिन्तनीयाः, अतः पूर्वं तावद् गुणस्थानकान्येव स्वरूपतो भेदतश्च बिभणिषुर्गाथापश्चार्द्धन पातनामाह-'एत्तो' इत्यादि, इत ऊर्ध्वं 'गुणैः-ज्ञानादिभिः सह 'परिगतानि' युक्तानि, स्थानानि 'मे' मम भणत इति गम्यते श्रृणुत यूयमिति गाथार्थः ॥ 8 ॥ bhA0 सुगमेवेत्तो उ गुणे मिच्छागाहा उ आह सा सुगमा । नवरं किंचि सरूवं गाहाहि इमाहि पभणामि ॥ 8 ॥ यथाप्रतिज्ञातमेवाह मिच्छाद्दिट्टीसासणमिस्से अजए य देसविरए य । नव संजएसु एवं चोद्दस गुणनामठाणाणि ॥ 9 ॥
Page #51
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् इह प्राकृतशैल्या दृष्टिशब्दस्योत्तरत्रापि सम्बन्धात् "भीमो भीमसेन" इति न्यायादेकदेशेन समुदायस्य गम्यमानत्वाच्च सूचकत्वाच्च सूत्रस्येत्थमवगन्तव्यम् । मिथ्यादृष्टिगुणस्थानम् । 'सासणे ऽत्ति, सासादनसम्यग्दृष्टिगुणस्थानम्, 'मिस्से ऽत्ति, सम्यग् - मिथ्यादृष्टिगुणस्थानम्, 'अजए' त्ति, अयतोऽविरत इत्यनर्थान्तरम्, ततश्चाविरतसम्यग्दृष्टिगुणस्थानम्, 'देसविरए ऽत्ति, देशविरतिगुणस्थानं चकारौ समुच्चये एतानि पञ्च गुणस्थानानि । शेषाणि पुनर्नव गुणस्थानानि 'संयतेषु' प्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहसयोग्ययोगिलक्षणेषु भवन्ति, एते हि सर्वेऽपि संयमसामान्यं न व्यभिचरन्तीति । संयतत्वेनोक्ताः । एतेषु नव गुणस्थानानि भवन्ति, तद्यथा - प्रमत्तसंयतगुणस्थानमप्रमत्तसंयतगुणस्थानमपूर्वकरणगुणस्थानमनिवृत्तिबादरसंपरायगुणस्थानं सूक्ष्मसंपरायगुणस्थानमुपशान्तकषायवीतरागच्छद्मस्थगुणस्थानं क्षीणकषायवीतरागच्छद्मस्थगुणस्थानं सयोगिकेवलिगुणस्थानमयोगिकेवलिगुणस्थानं चेति सर्वाण्यप्येवमुक्तक्रमेण 'चतुर्दशगुणनामानि' गुणाभिधानानि 'स्थानानि' गुणस्थानानीति यावदित्यक्षरयोजना । अधुना भावार्थ उच्यते तत्र मिथ्या विपर्यस्ता दृष्टिरर्हत्प्रणीतवस्तुप्रतिपत्तिर्यस्य भक्षितहृत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत्स मिथ्यादृष्टिः, गुणा ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, तिष्ठन्ति गुणा अस्मिन्निति स्थानं ज्ञानादिगुणानामेवोपचयापचयकृतः स्वरूपभेदः, गुणानां स्थानं गुणस्थानं मिथ्यादृष्टेर्गुणस्थानं मिथ्यादृष्टिगुणस्थानम्, सास्वादनाद्यपेक्षया ज्ञानादिगुणानामपचयकृतः स्वरूपभेदो मिथ्यादृष्टिगुणस्थानम् । आह-यदि मिथ्यादृष्टिरसौ कथं तस्य गुणस्थानं ? विपर्यस्तदृष्टित्वाद्, गुणानां च सम्यग्बोधमूलत्वादिति, अत्रोच्यते, यद्यपि गा.-9 35
Page #52
--------------------------------------------------------------------------
________________ गा.-9 बन्धशतकप्रकरणम् समुन्नतघनाभिनवजीमूतपटलेन रविरजनीकरकरनिकर: तिरस्क्रियते, तथापि नैकान्तेन तत्प्रभानाशः सम्पद्यते । प्रतिप्राणि। प्रसिद्धदिनरजनीविभागाभावप्रसङ्गाद् आह च-"'सुट्ठवि मेहस्स समुदए होइ पहा चंदसूराणं" इति । एवमस्यापि प्रबलज्ञानावरणोदयेनाऽप्यतिसङ्क्लिष्टनिगोदावस्थायामपि नैकान्तेन चैतन्याभावः क्रियते, अजीवत्वप्रसङ्गात्, अजीवाद्धि जीवस्य चैतन्यकृतो विशेषः तच्चैत्सर्वमपि गच्छेत् जीवोऽजीवत्वमेव प्राप्नुयात् । तस्मात् सक्लिष्टस्यापि मिथ्यादृष्टेः काचिच्चैतन्यमात्रा प्रतिपत्तव्या, सा च यद्यपि मिथ्यात्वमोहनीयोदयाद्विपर्यस्ता, तथापि चिद्रूपत्वाद् व्यवहारतो गुणत्वेन विवक्षितेत्यदोषः । जिनप्रणीतं चैकमप्यक्षरमश्रद्दधानो मिथ्यादृष्टिर्भवतीति । उक्तञ्च 'पयमक्खरं पि एक्कं पि जो न रोएइ सुत्तनिद्दिटुं । सेसं रोयंतो वि हु मिच्छट्ठिई मुणेयव्वो ॥ 1 ॥ मिथ्यात्वं च पञ्चधा अनेकप्रकारं वा भवति । तच्चोपरिष्टाद्वक्ष्याम इति ॥ 1 ॥ आयम् उपशमिकसम्यक्त्वलाभलक्षणं सादयत्यपनय(ती)त्यासादनमनन्तानुबन्धिकषायवेदनम्, नैरुक्तो यशब्दलोपः । सति हि तस्मिन्ननन्तसुखफलदो निःश्रेयसतरुबीजभूत औपशमिकसम्यक्त्वलाभो जघन्यतः समयेनोकृष्टतः षड्भिरावलिकाभिः 1. सुष्ठ्वपि मेघस्य समुदये भवति प्रभा चन्द्रसूर्ययोरिति । / 2. पदमक्षरमप्येकमपि यो न रोचयति सूत्रनिर्दिष्टम् । शेषं रोचयन्नपि खु मिथ्यादृष्टितिव्यः ॥ 1 ॥
Page #53
--------------------------------------------------------------------------
________________ गा.-9 बन्धशतक-A प्रकरणम् सीदत्यपगच्छतीति सह आसादनेन वर्त्तत इति सासादनः । सम्यगविपर्यस्ता दृष्टिर्जिनप्रणीतवस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः सासादनश्चासौ सम्यग्दृष्टिश्चेति सासादनसम्यग्दृष्टिस्तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानम् । अथवा सहाऽऽशातनयाऽनन्तानुबन्ध्युदयलक्षणया वर्तत इति साशातनः, स चासौ सम्यग्दृष्टिश्च तस्य गुणस्थानम्, अथवा सह सम्यक्त्वलक्षणतत्त्वरसास्वादनेन वर्त्तते, सम्यक्त्वरसं नाद्यापि सर्वथा त्यजतीति कृत्वा सास्वादनः, स चासौ सम्यग्दृष्टिश्च तस्य गुणस्थानं सास्वादनसम्यग्दृष्टिगुणस्थानमिति । एतच्च यथा भवति तथोच्यते । इह गम्भीरापारसंसारसागरमध्यविपरिवर्तिजन्तुः सकलदुःखपादपबीजभूतमिथ्यात्वप्रत्ययमनन्तपुद्गलपरावर्त्ताननन्तदुःखलक्षाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशाद् गिरिसरिदुपलघोलनाकल्पेनाऽध्यवसायविशेषरूपेणाऽनाभोगनिर्वर्तितयथाप्रवृत्तिकरणेनाऽऽयुर्वयाऽनि ज्ञानावरणादीनि कर्माण्यन्त सागरोपमकोटाकोटीस्थितिकानि करोति । अत्र चान्तरे कर्ममलपटलतिरस्कृतवीर्यविशेषाणामसुमतां दुर्भेद्यः कर्कशनिबिडचिरप्ररूढगुपिलग्रन्थिवरकर्मपरिणामजनितोऽतिनिबिडरागद्वेषपरिणामरूपोऽभिन्नपूर्वो ग्रन्थिर्भवति । तदुक्तम् 'गण्ठि त्ति सुदुब्भेओ कक्खडधणरूढगूढगंठिव्व । जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो ॥ 1 ॥ इमं च ग्रन्थि यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वा अनन्तशः समागच्छन्त्येव, एतदनन्तरं पुनः कश्चिदेव 1. ग्रन्थिरिति सुदुर्भेद: कर्कशघनरूढगुपिलग्रन्थीव । जीवस्य कर्मजनितो धनरागद्वेषपरिणामः ॥ 1 ॥
Page #54
--------------------------------------------------------------------------
________________ बन्धशतक गा.-9 महात्मा समासन्नपरमनिर्वृत्तिसुखसमुल्लसितप्रचुरदुनिर्वारवीर्यप्रसरोऽतिनिशितकुठारधारयेव परमविशुद्ध्या यथोक्तस्वरूपग्रन्थेर्भेदं विधाय मिथ्यात्वमोहनीयं कर्मस्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्याऽपूर्वकरणानिवृत्तिकरणलक्षणविशुद्धिजनितसामोऽन्तमुहूर्त्तकालप्रमाणं तत्प्रदेशवेद्यदलिकाभावरूपमन्तरकरणं करोति । अत्र च यथाप्रवृत्तापूर्वानिवृत्तिकरणानामयं क्रमो वेदितव्यो, यथा जा गण्ठी ता पढम, गंठिं समैच्छओ भवे बीयं । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥ 1 ॥ गण्ठि समैच्छौ त्ति ग्रन्थि समतिक्रामतो भिन्दानस्येत्यर्थः । सम्मत्तपुरक्खर्3e त्ति, सम्यक्त्वं पुरस्कृतं येन स तथा तस्मिन्नासन्नसम्यक्त्व एव जीवेऽनिवृत्तिकरणं भवतीत्यर्थः । शेषं सुगमम् । एतस्मिश्चान्तरकरणे कृते तस्य मिथ्यात्वमोहनीयस्य कर्मणः स्थितेर्द्वयं भवति अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्त्तमात्रा, तस्मादेवोपरितनी शेषा द्वितीया स्थितिरिति । स्थापना चेयं । तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेवाऽन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकं सम्यक्त्वमाप्नोति, मिथ्यात्वदलिकवेदनाऽभावात् । यथा हि वनदवानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यापयति, तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यापयति, तस्यां चान्तरमौहूर्तिक्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां 1. यावद् ग्रन्थिस्तावत् प्रथमं ग्रन्थि समतिक्रामतो भवेत् द्वितीयम् । अनिवृत्तिकरणं पुनः सम्यक्त्वपुरस्कृते जीवे ॥ 1 ॥
Page #55
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् । जघन्येन समयशेषायामुत्कृष्टतः षडावलिकाशेषायां कस्यचिन्महाविभिषिकोत्थानकल्पोऽनन्तानुबन्ध्युदयो भवति । तदुदये चासौ सास्वादनसम्यग्दृष्टिगुणस्थाने वर्त्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित्सासादनत्वं यातीति । तदुत्तरकालं चावश्यं मिथ्यादृष्टिर्भवतीत्यलं विस्तरेणेति ॥ 2 ॥ .. तथा सम्यक्त्वमिथ्यात्वदृष्टिर्यस्य स सम्यग्मिथ्यादृष्टिस्तस्य गुणस्थानं सम्यङ्मिथ्यादृष्टिगुणस्थानम् । इदमत्र हृदयम्। वर्णितविधिना लब्धेनौपशमिकसम्यक्त्वेनौषधविशेषकल्पेन मदनकोद्रववदशुद्धं दर्शनमोहनीयं कर्म जीवः शोधयित्वा त्रिधा करोति । तद्यथा शुद्धमर्द्धविशुद्धमशुद्धं चेति स्थापना 10000 / त्रयाणां चैतेषां पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति, तदा तदुदयवशादर्द्धविशुद्धमर्हद्वष्टितत्त्वश्रद्धानं भवति जीवस्य तेन तदाऽसौ सम्यङ्मथ्यात्वगुणस्थानमन्तर्मुहूर्त्तं स्पृशति, तत ऊर्ध्वमवश्यं सम्यक्त्वं मिथ्यात्वं वा गच्छतीति ॥ 3 ॥ तथा विरमति स्म सावद्ययोगेभ्यो निवर्त्तते स्मेति "गत्यर्थाकर्मकः " इत्यादिना कर्त्तरि विहिते क्तप्रत्यये विरतो, न तथाऽविरतः, अथवा "नपुंसके भावे क्त" इति क्तप्रत्यये विरमणं विरतम्, सावद्ययोगप्रत्याख्यानमेव, नास्य विरतमस्तीत्यविरतः स चासौ सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टिः । यद्यपि सम्यग्दृष्टित्वेन सावद्ययोगप्रत्याख्यानं जानाति [अज्ञानिनः सम्यक्त्वायोगात् ] तथापि तदसौ नाभ्युपगच्छति, न च पालयति, अप्रत्याख्यानावरणकषायोदयात्, ते ह्यल्पमपि प्रत्याख्यान गा.-9 39
Page #56
--------------------------------------------------------------------------
________________ गा.-9 बन्धशतकप्रकरणम् मावृण्वन्तीति अप्रत्याख्यानावरणा उच्यन्ते, नोऽल्पार्थत्वात् । इदमुक्तं भवति-यः पूर्ववर्णितौपशमिकसम्यग्दृष्टिः, शुद्धदर्शनमोहपुञ्जोदयवर्ती वा क्षायोपशमिकसम्यग्दृष्टिः, क्षीणदर्शनसप्तको वा क्षायिकसम्यग्दृष्टिः, परममुनिप्रणीतां सावद्ययोगविरति सिद्धिसौधाध्यारोहणनिःश्रेणिकल्पां जानन्नप्यप्रत्याख्यानावरणकषायोदयविघ्नितत्वान्नाभ्युपगच्छति, न च तत्पालनाय यतत इत्यसावविरतसम्यग्दृष्टिरुच्यते, तस्य गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् । उक्तञ्च 'बंध अविरैहेऊं जाणंतो रागदोसदुक्खं च । विरसुहं इच्छंतो विरई काउं च असमत्थो ॥ 1 ॥ एस असंजयसंमो निंदतो पावकम्मकरणं च । अहिगयजीवाजीवो अचलियदिट्ठी चलियमोहो ॥ 2 ॥ ॥4॥ तथा सर्वसावद्ययोगस्य देशे एकव्रतविषये स्थूलसावधयोगादौ sarvavrataviSayAnumativaya'sarvasAvadhayogAnte विरतं विरतिर्यस्यासौ देशविरतः । सर्वसावद्ययोगविरतिस्त्वस्य नास्ति, प्रत्याख्यानावरणकषायोदयात्, सर्वविरतिरूपं हि प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा उच्यन्ते इति । देशविरतस्य गुणस्थानं देशविरतगुणस्थानम् । उक्तञ्च 1. बन्धमविरतिहेतुं जानन् रागद्वेषदुःखं च । विरतिसुखमिच्छन् विरतिं कर्तुं चासमर्थः ॥ 1 ॥ 2. एष असंयतसम्यक्त्वी निन्दन पापकर्मकरणं च । अधिगतजीवाजीवोऽचलितदृष्टिश्चलितमोहः ॥ 2 ॥
Page #57
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् 'सम्महंसणसहिओ गिण्हंतो विरैमप्पसत्तीए । एगव्वयाइचरिमो अणुमैमेत्तो त्ति देसजई ॥ 1 ॥ परिमियमुवसेवंतो अपरिमियमणंतयं परिहरंतो । पावै परग्मि लोए अपरिमियमणंतयं सोक्खं ॥ 1 ॥ ॥ 5 ॥ संयच्छति स्म - सम्यगुपरमति स्म " गत्यर्थाकर्मकः " इत्यादिना कर्त्तरि क्तप्रत्यये संयतः प्रमाद्यति स्म -संयमयोगेषु सीदति स्मेति पूर्ववत्कर्त्तरि क्तप्रत्यये प्रमत्तः, अथवा प्रमदनं प्रमत्तः प्रमादः, स च मदिराविषयकषायनिद्राविकथानां पञ्चानामन्यतमः, सर्वे वा, प्रमत्तमस्यास्तीत्यर्शादित्वान्मत्त्वर्थीयाऽप्रत्ययोपादानात्प्रमत्तः प्रमादवानित्यर्थः, स चासौ संयतश्चेति प्रमत्तसंयतः । तस्य सम्बधिनां गुणानां स्थानं तदुपचयापचयकृतः स्वरूपविशेषः, तथाहि - देशविरतिगुणापेक्षया एतद्गुणा& नामुपचयोऽप्रमत्तसंयतगुणापेक्षया त्वपचयः, इत्येवमन्येष्वपि गुणस्थानकेषु पूर्वोत्तरापेक्षया उपचयापचययोजना कर्तव्येति ॥ 6 ॥ तथा न प्रमत्तोऽप्रमत्तो नास्ति वा प्रमत्तमस्येत्यप्रमत्तो मदिरादिप्रमादरहितः, अप्रमत्तश्चासौ संयतश्चेत्यप्रमत्तसंयतस्तस्य गुणस्थानमप्रमत्तसंयतगुणस्थानम् ॥7॥ अथेदानीमपूर्वकरणगुणस्थानमुच्यते । तत्रापूर्वमभिनवं प्रथममित्यनर्थान्तरं करणं क्रिया निर्वर्त्तनमिति वाऽनर्थान्तरं, अपूर्वं 1. सम्यग्दर्शनसहित गृह्णन् विरतिमात्मशक्त्या । एकव्रतादिचरिमोऽनुमतिमात्र इति देशयतिः ॥ 1 ॥ परिमितमुपसेवन् अपरिमितमनन्तकं परिहरन् । प्राप्नोति परे लोकेऽपरिमितमनन्तकं सौख्यम् ॥2॥ गा.-9 41
Page #58
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् करणं यस्य स भवत्यपूर्वकरणः । स हि स्थितिघातरसघातगुणश्रेणिगुणसङ्क्रमस्थितिबन्धलक्षणान् पञ्च पदार्थान्नपूर्वानेव करोति, तथाहि - बृहत्प्रमाणाया ज्ञानावरणादिकर्मस्थितेरपर्वतनाकरणेन खण्डनमल्पीकरणं स्थितिघात उच्यते । रसस्यापि वक्ष्यमाणस्वरूपस्य प्रचुरस्य सतोऽपर्वतनाकरणेनैव खण्डनमल्पीकरणं रसघात उच्यते । एतौ च द्वावपि पूर्वगुणस्थानेषु विशुद्धेरल्पत्वादल्पावेव कृतवान्, अत्र पुनर्विशुद्धेः प्रकृष्टत्वाद् बृहत्प्रमाणतयाऽपूर्वाविमौ करोतीति । तथा उपरितनस्थितेर्विशुद्धिवशादपवर्तनाकरणेनाऽवतारितस्य दलिकस्यान्तर्मुहूर्त्तप्रमाणमुदयक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणमसङ्ख्येयगुणवृद्ध्या विरचनं गुणश्रेणिरित्युच्यते । स्थापना । एतां च पूर्वगुणस्थानेष्वविशुद्धत्वात्कालतो दीर्घा दलिकविरचनामाश्रित्याप्रथीयसीं दलिकस्याल्पस्यापर्तनाद्विरचितवान् इह तु तामेव विशुद्धत्वादपूर्वं कालतो ह्रस्वतरां दलिकविरचनामाश्रित्य पुनः पृथुतरां बहुतरदलिकस्यापर्तनाद्विरचयतीति । तथाऽबध्यमान (ना) शुभप्रकृतिदलिकस्य प्रतिक्षणमसङ्ख्येयगुणवृद्ध्या(बध्यमानासु) | विशुद्धिवशान्नयनं गुणसङ्क्रमस्तमप्यसौ बहुतरदलिकस्य सङ्क्रमणादिहापूर्वं करोति । तथा स्थितिं च कर्मणामशुद्धत्वात् प्राग् दीर्घं बद्धवान्, इह तु तामपूर्वं विशुद्धत्वादेव ह्रस्वां बध्नातीत्येवं पञ्चानां पदार्थानामपूर्वकरणमिह भावनीयं, उपलक्षणं चैतदुदयोद्वर्तनादीनां तेषामपि ह्यत्र सर्वेषामपूर्वत्वादिति । अयं चापूर्वकरणो द्विधा भवति । क्षपक उपशमको वा, क्षपणोपशमनार्हत्वाद्राज्यार्हकुमारराजवत्, न पुनरसौ क्षपयत्युपशमयति वा, तस्य गुणस्थानमपूर्वकरणगुणस्थानम्, एतच्च गुणस्थानं प्रपन्नान् कालत्रयवर्त्तिनो नानाजीवानपेक्ष्य सामान्यतोऽसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति । कथं गा.-9 42
Page #59
--------------------------------------------------------------------------
________________ गा.-9 बन्धशतकप्रकरणम् AA पुनस्तानि भवन्तीति विनेयजनानुग्रहार्थं विशेषतोऽपि प्ररूप्यन्ते । इह तावदिदं गुणस्थानकमन्तर्मुहूर्त्तकालप्रमाणं भवति । तत्र च । प्रथमसमयेऽपि ये प्रपन्नाः प्रपद्यन्ते प्रपत्स्यन्ते च तदपेक्षया जघन्यादीन्युत्कृष्टान्तान्यसङ्ख्येयानि लोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि लभ्यन्ते, प्रतिप्रतॄणां बहुत्वात्, अध्यवसायानां (च) विचित्रत्वादिति भावनीयम् । ननु यदि कालत्रयापेक्षा क्रियते तदैतद्गुणस्थानकं प्रतिपन्नानामनन्तान्यध्यवसायस्थानानि कस्मान्न भवन्ति ? अनन्तजीवरस्य प्रतिपन्नत्वादनन्तैश्च प्रतिपत्स्यमानत्वादिति, सत्यं, स्यादेवं यदि तत्प्रतिपत्तॄणां सर्वेषां पृथक्पृथग्भिन्नान्येवाऽध्यवसायस्थानानि स्युस्तच्च नास्ति, बहूनामेकाध्यवसायस्थानवर्तित्वादपीति, यथा किल क्वचिच्छतं चारित्रिणां दशस्वध्यवसायस्थानेषु वर्त्तते, दशानां एकाध्यवसायस्थानवर्तित्वाद्, एवमिहाऽप्यनन्तानामपि तत्प्रतिपत्तॄणामसङ्ख्येयाध्यवसायस्थानवतित्वं भावनीयमिति । द्वितीयसमये तदन्यान्यधिकतराण्यध्यवसायस्थानानि लभ्यन्ते । तृतीयसमये तदन्यान्यधिकतराणि, चतुर्थसमये तदन्यान्यधिकतराणीत्येवं तावद् ज्ञेयं यावच्चरमसमयः । एतानि स्थाप्यमानानि विषमचतुरस्रक्षेत्रमभिव्याप्नुवन्ति । तद्यथा ननु द्वितीयादिसमयेष्वध्य35 0000000000000 40 वसायस्थानानां वृद्धौ किं कारणम् ? उच्यते, प्रतिसमयं विशुद्ध्यन्तः खल्विह प्रतिपत्तारः स्वभावत एव । बहवो विभिन्नेष्वध्यवसायस्थानेषु वर्तन्त इत्यलं विस्तरेण । प्रकृतं प्रस्तुमः । अत्र च प्रथम15 00000000020 | समयजघन्याध्यवसायस्थानात् प्रथमसमयोत्कृष्टमध्यवसायस्थानमनन्तगुणविशुद्धं, प्रथमसमयोत्कृष्टाद् द्वितीय समयजघन्यमनन्तगुणविशुद्धं, द्वितीयसमयजघन्यात्तदुत्कृष्टमनन्तगुणविशुद्धं, तस्माच्च तृतीयसमयजघन्यमनन्तगुणविशुद्धं, 250000000000030 / 43 A.AA
Page #60
--------------------------------------------------------------------------
________________ गा.-9 बन्धशतकप्रकरणम् ततोऽपि तदुत्कृष्टमनन्तगुणविशुद्धमित्येवं तावन्नेयं यावद् द्विचरसमयोत्कृष्टाच्चरमसमयजघन्य- मनन्तगुणविशुद्धम्, ततोऽपि तदुत्कृष्टमनन्तगुणविशुद्धमिति । एकसमयगतानि तु परस्परं षट्स्थानपतितानि । ननु यथाऽस्यापूर्वकरण इति सञ्ज्ञा तथा निवृत्तिरित्यपि सङ्घान्तरं दृश्यते "'नियट्टिअनियट्टिबायरसुहमु" इत्यादिवचनात् कथम् ? अत्रोच्यते, युगपदेतद्गुणस्थानं प्रविष्टानां परस्परमध्यवसायस्थानस्य भेदलक्षणा निवृत्तिरप्यस्ति न पुनर्वक्ष्यमाणाऽनिवृत्तिबादवदेकसमयप्रविष्टानामध्यवसायस्यैकत्वमेव ततश्च निवृत्तियोगान्निवृत्तिरप्युच्यतेऽसावित्यदोषः ॥ 8 ॥ इदानीमनिवृत्तिबादरसम्परायगुणस्थानमुच्यते । युगपदेतद्गुणस्थानं प्रतिपन्नानां बहूनां जीवानां परस्परसम्बन्धिनोऽध्यवसायस्थानस्य व्यावृत्तिरिह निवृत्तिरभिप्रेता, नास्ति तथाविधा निवृत्तिरस्येत्यनिवृत्तिः । समकालमेवारुढस्यापरस्य यदध्यवसायस्थानं विवक्षितोऽपि कश्चित्तद्वत्येवेत्यर्थः । सम्परैति-पर्यटति संसारमनेनेति सम्परायः । कषायोदय इह विवक्षितः, बादरः-स्थूरः सम्परायो यस्यासौ बादरसम्परायोऽनिवृत्तिश्चासौ बादरसम्परायश्च तस्य गुणस्थानम् अनिवृत्तिबाद्र्स्म्प्राय्गुन्न्स्थान्म्। इदमप्यन्तर्मुहूर्तप्रमाणमेव भवति । तत्र चान्तर्मुहूर्ते यावन्तः समयास्तत्प्रविष्टानां तावन्त्येवाध्यवसायस्थानानि भवन्त्येकसमयप्रविष्टानामेकस्यैवाऽध्यवसायस्याऽनुवर्त्तनादिति । स्थापना । स चानिवृत्तिबादरो द्विधा क्षपक उपशमकश्च । तत्र 1. निवृत्यनिवृत्तिबादरसूक्ष्मः ॥
Page #61
--------------------------------------------------------------------------
________________ गा.-9 बन्धशतकप्रकरणम् AAAAAAAAAA AAA क्षपको मोहस्य विंशतिप्रकृती: स्त्यानद्धित्रिकं त्रयोदश नामप्रकृतीश्च क्षपयति । उक्तञ्च नासेइ तओ खवगो लोभं मोत्तूण मोहवीसमवि । तह थीणगिद्धितिगमवि तेरस नामंपि एत्थेव ॥ 1 ॥ कथमिति चेद् ? उच्यते, प्रथमं तावत्प्रत्याख्यानाप्रत्याख्यानावरणाख्यानष्टौ कषायान् क्षपयितुमारभते । तेषु चार्द्धक्षपितेष्वेवातिविशुद्धिवशादन्तराल एव स्त्यानद्धित्रिकं नाम्नश्चेमास्त्रयोदश प्रकृतीरूच्छादयति, तद्यथा-नरकद्विकं तिर्यद्विकमेकेन्द्रियत्रीन्द्रियचतुरिन्द्रियजातयश्चतस्र आतपमुद्योतं स्थावरं साधारणं सूक्ष्ममिति । एतासु च षोडशप्रकृतिषु क्षपितासु पुनः कषायाष्टकस्य क्षपितशेष क्षपयति । ततो नपुंसकवेदं, ततोऽपि स्त्रीवेदं, तदनन्तरमपि च हास्यादिषट्कम्, ततोऽपि पुरुषवेदं क्षपयति । तत ऊर्ध्वं सञ्चलनक्रोधं, ततो मानं, ततो मायां निर्दलयति, ततो लोभं क्षपयितुमारभते । एतांश्च चतुरः कषायान्वेदयंस्तदनुभागस्य विशुद्धिप्रकर्षवशादनन्ताः किट्टीः करोति । ननु किट्टी ति कः शब्दार्थः ? उच्यते, इह तावदनन्तैः परमाणुभिर्निष्पन्नान् स्कन्धान् जीवः कर्मतया गृह्णाति, तत्र चैकैकस्कन्धे यः सर्वजघन्यरसः परमाणुः सोऽपि केवलिप्रज्ञया छिद्यमानः किल सर्वजीवेभ्योऽनन्तगुणान् भागान् प्रयच्छति, अपरस्तु तानप्येकाधिकान् अन्यस्तु तानपि द्वय धिकान्, अपरस्तु तानपि त्र्यधिकान्, इत्याद्येकोत्तरवृद्ध्या तावन्नेयं, यावदन्त्य उत्कृष्टरसः परमाणुमौलराशेरनन्तगुणानपि रसभागान् प्रयच्छति । अत्र च जघन्यरसा ये केचन परमाणवस्तेषु सर्वजीवानन्तगुणरसभागयुक्तेष्वप्यसत्कल्पनया शतं रसांशानां परिकल्प्यते, 1. नाशयति ततः क्षपको लोभं मुक्त्वा मोहनीयस्य विंशतिरपि । तथा स्त्यानगृद्धत्रिकमपि त्रयोदश नाम्नोऽप्यत्रैव ॥ 1 ॥ AAA
Page #62
--------------------------------------------------------------------------
________________ गा.-9 बन्धशतकप्रकरणम् आ एतेषां च समुदायः समानजातीयत्वादेका वर्गणेत्यभिधीयते । अन्येषां त्वेकोत्तरशतरसांशयुक्तानामणूनां समुदायो द्वितीया वर्गणा, अपरेषां तु व्युत्तरशतरसांशयुक्तानामणूनां समुदायस्तृतीया वर्गणा । अपरेषां तु व्युत्तरशतरसभागयुक्तानामणूनां समुदायश्चतुर्थी वर्गणा एवमनया दिशा एकैकरसभागवृद्धानामणूनां समुदायरूपा वर्गणाः सिद्धानामनन्तभागेऽभव्येभ्योऽनन्तगुणा वाच्याः । एतावतीनां च वर्गणानां समुदाय: स्पर्द्धकमित्युच्यते । स्पर्धन्त इवात्रोत्तरोत्तररसवृद्ध्या परमाणुवर्गणा इतिकृत्वा, एताश्चानन्तरोक्तानन्तकप्रमाणा अप्यसत्कल्पनया षट् स्थाप्यन्ते, इदमेकं स्पर्द्धकम् । इत ऊर्ध्वमेकोत्तरया निरन्तरया वृद्ध्या वृद्धो रसो न लभ्यते, किं तर्हि सर्वजीवानन्तगुणैरैव रसभागैर्वृद्धो लभ्यत इति । तेनैव क्रमेण द्वितीयं स्पर्द्धकमारभ्यते । ततस्तथैव तृतीयमित्यादि, यावदनन्तानि रसस्पर्द्धकानि उत्तिष्ठन्ति । तदेवमेतानि रसस्पर्द्धकानि, प्रस्तुतगुणस्थाने समायातः, क्रोधादिक्षपणकाले विशुद्धिवशतो हत्वा अनन्तगुणहीनरसान्यपूर्वाणि करोति । एतान्यपि विशुद्धिप्रकर्षतो हत्वाऽत्यन्ताल्परसानि कृत्वा एकोत्तरवृद्धिक्रमं त्याजयति त्रुटितानन्तरसभागान्तरालमेतद्रसं करोतीत्यर्थः । इदमुक्तं भवति-अनन्तरोक्तापूर्वस्पर्द्धकसम्बन्धिषु जघन्यरसेषु परमाणुषु यद्यसत्कल्पनया पञ्चाशद्रसविभागा लभ्यन्ते, तदा किट्टीकरणकाले तेष्वेवासत्कल्पनया पञ्चैव रसभागा लभ्यन्ते । तदनन्तरमेकेन व्यादिभिर्वा रसभागैरधिका अणवो न लभ्यन्ते, किन्त्वनन्तैरेव रसभागैरधिकाः प्राप्यन्ते । ते च भागाः किलाऽसत्कल्पनया पञ्चविंशतिः । तदनन्तरं पुनरप्यनन्तैरेवानुभागभागैरधिका अणवो लभ्यन्ते, नैकोत्तरवृद्ध्या, तेऽपि भागाः किल सार्द्धशतद्वयं । अत्र स्थापना (250 इदं च निदर्शनमात्रं, सद्भावतः पुनरित्थमनन्तरसभागान्तराला अनन्ताः किट्टयो वाच्याः । तदेवमुदक
Page #63
--------------------------------------------------------------------------
________________ बन्धशतक मध्यप्रक्षिप्ततैलवद्वित्रुटितस्यैकोत्तरवृद्धिक्रमं त्याजितस्य परिहृतस्पर्द्धकक्रमस्य विशुद्धिप्रकर्षतः खण्डित्वा अल्पीकृतस्य रसस्य प्रकरणम् सद्भावतोऽनन्तभागात्मका अपि कल्पनया दर्शितपञ्चादिस्वरूपा अवस्थाविशेषाः किट्टयोऽभिधीयन्ते । एताश्च क्रोधादिषु चतुर्ष्वपि प्रत्येकमनन्ता भवन्त्योऽपि कर्मप्रकृतिप्राभृतादिनिगदितविवक्षया तिस्रस्तिस्रो विवक्ष्यन्त इति । सर्वा अपि द्वादश, एताश्च प्रथमं बादराः स्थूररसाः करोति । ततः प्रतिसमयं विशुद्धमानस्ता एव सूक्ष्माः सूक्ष्मतराः प्रायो निवृत्तरसाः करोति । एवं च कृते क्रोधमानमायासम्बन्धिनीरिहैवासौ क्षपयति । लोभसम्बन्धिनीस्तु किट्टीर्बादरा अयमेव, सूक्ष्मास्तु सूक्ष्मसम्परायः क्षपयति । तदेवं यः क्षपकोऽनिवृत्तिबादरः स उक्तक्रमेण द्वितीयकषायाद्या मायावसाना विंशतिर्मोहप्रकृतीः क्षपयति । उपशमकः पुनरेता एव वक्ष्यमाणक्रमेणोपशमयति । उद्वर्त्तनादिकरणायोग्याः करोतीत्यर्थः । अपरं चासौ क्षपकाद्विशुद्धया अनन्तगुणहीनो भवत्यतः क्रोधमानमायोपशमनकाले तदनुभागस्य किट्टीर्न करोति । लोभस्य तु पूर्वोक्तवत्तिस्रः किट्टीः करोति । तदुपशमकाले । तथाविधविशुद्धेः सद्भावादिति लेशतो व्याख्यातमिदं गुणस्थानं, विस्तरार्थिना तु कर्मप्रकृतिरनुसरणीयेति ॥9॥ इतः सूक्ष्मसम्परायगुणस्थानकमुच्यते । सूक्ष्मः सम्परायः किट्टीकृतलोभकषायोदयरूपो यस्यासौ सूक्ष्मसम्परायः सोऽपि द्विविधः क्षपक उपशमको वा, तत्र क्षपकोऽनिवृत्तिबादरेण याः कृताः श्लक्ष्णकिट्ट्यस्ता निर्मूलत एव क्षपयति । taduktam'bAyararAgeNa कया सुहुमो वेएइ सुहुमकिट्टीओ । तम्हा सुहुमसरागो सुहुमो सुद्धप्पओगप्पा ॥ 1 ॥ 1. बादररागेण कृता सूक्ष्मो वेदयति सूक्ष्मकिट्टीः । तस्मात् सूक्ष्मसरागः सूक्ष्मः शुद्धप्रयोगात्मा ॥ 1 ॥ गा.-9 47
Page #64
--------------------------------------------------------------------------
________________ गा.-9 बन्धशतकप्रकरणम् AA उपशमकस्तु ता एवोपशमयति । सर्वकरणायोग्याः करोति, तदुक्तम् उवसंतं जं कम्म, न तओ कड्डइ न देइ उदए वि । न य गमयै परपगई, न चेव उक्कड्डए तं तु ॥ 1 ॥ अस्या अपि विनेयानुग्रहार्थं व्याख्या-सर्वोपशमेन यदुपशान्तं मोहनीयं कर्म, अन्यस्य सर्वोपशमायोगात् । "सव्वोवसमो मोहस्सेवे" ति वचनादिति । न तदपकर्षति-न तदपवर्त्तनाकरणेन स्थितिरसाभ्यां हीनं करोतीत्यर्थः । अपिशब्दस्य भिन्नक्रमत्वान्नाप्युदये तद्ददाति नापि तद्वेदयतीत्यर्थः, उपलक्षणत्वात्तदविनाभाविन्यामुदीरणायामपि न ददातीत्यपि मन्तव्यमिति । न च बध्यमानसजातीयरूपां परप्रकृति सङ्कमकरणेन गमयति सङ्क्रमयति । न च तत्कर्मोपशान्तं सदुत्कर्षयति उद्वर्त्तनाकरणेन स्थितिरसाभ्यां वृद्धि नयति । निधत्तिनिकाचनयोस्तु प्रागपूर्वकरणकाल एव निवृत्तत्वान्नेहोपशान्तत्वेन तन्निषेधः क्रियत इति । दर्शनत्रिकं मुक्त्वा उपशान्तस्य मोहनीयकर्मणः स्वरूपमन्यत्रापि भावनीयम् । दर्शनत्रिकस्य तु सङ्कमकरणमेकं प्रवर्त्तत एवेति, तस्योपशमकक्षपकसूक्ष्मसम्परायस्य गुणस्थानं सूक्ष्मसम्परायगुणस्थानम् ॥ 10 ॥ इदानीमुपशान्तकषायवीतरागच्छद्मस्थगुणस्थानमुच्यते । तत्र छाद्यते केवलं ज्ञानं दर्शनं चात्मनोऽनेनेतिच्छद्म, ज्ञानावरणदर्शनावरणमोहनीयान्तरायकर्मोदयः । इह यद्यपि केवलज्ञानदर्शनयोराच्छादकत्वेनान्तरायं कर्म न प्रसिद्धम्, तथाऽप्यन्वय 1. सर्वोपशमो मोहस्यैवेति ।
Page #65
--------------------------------------------------------------------------
________________ बन्धशतक गा.-9 प्रकरणम् । आ व्यतिरेकमात्रापेक्षया तथोच्यते, सति तस्मिन् केवलस्यानुत्पादात्तदपगमानन्तरं चोत्पादादिति, छद्मनि तिष्ठतीति छद्मस्थः, स च सरागोऽपि भवतीति अतस्तद्व्यवच्छेदार्थं वीतरागग्रहणम् । वीतो रागो मायालोभकषायोदयरूपो यस्य स वीतरागः, स चासौ छद्मस्थश्चेति वीतरागछद्मस्थः, स च क्षीणकषायोऽपि भवति, तस्यापि यथोक्तरागापगमात्ततस्तद्व्यवच्छेदार्थमुपशान्तकषायग्रहणम् । कषसिषजष ityAdidaNDakadhAtuhi~sArthaH कषन्ति कष्यन्ते च परस्परमस्मिन् प्राणिनः इति कषः संसारः, "पुंसि सञ्ज्ञायां घः प्रायेणेति", प्रायोग्रहणात् घप्रत्ययः, अन्यथा हि हलन्तत्वात् "हलश्चे" ति घञ् स्यादिति । कषमयन्ते गच्छन्त्येभिः प्राणिन इति कषायाः क्रोधादयः, उपशान्ता उपशमिता विद्यमाना एव सङ्क्रमणोद्वर्तनादिकरणायोग्यत्वेन व्यवस्थापिताः कषाया येन स उपशान्तकषायः, स चासौ वीतरागच्छद्मस्थश्चेत्युपशान्तकषायवीतरागछद्मस्थस्तस्य गुणस्थानमिति प्राग्वदिति । तत्राविरतसम्यग्दृष्टिप्रभृतेर्दर्शनसप्तकमुपशान्तं सम्भवति । उपशमश्रेण्यारम्भे ह्यनन्तानुबन्धिकषायानविरतो देशविरतः प्रमत्तोऽप्रमत्तो वा सन्नुपशमय्य, मिथ्यादर्शनमोहत्रितयमुपशमयति, तदुपशमानन्तरं च प्रमत्ताऽप्रमत्तपरिवृत्तिशतानि कृत्वा, ततोऽपूर्वकरणगुणस्थानमनुभूय, तदनन्तरमनिवृत्तिबादरसम्परायगुणस्थाने चारित्रमोहस्य प्रथमं नपुंसकवेदमुपशमयति । ततः स्त्रीवेदं, ततो हास्यरत्यरतिशोकभयजुगुप्सारूपं युगपत् षट्कम्, ततः पुरुषवेदम्, ततो युगपद् प्रत्याख्यानावरणप्रत्याख्यानावरणौ क्रोधौ, ततः संज्वलनक्रोधं, ततो युगपद् द्वितीयतृतीयौ मानौ, ततः संज्वलनमानं, ततो युगपद् द्वितीयतृतीये माये, ततः संज्वलनमायां, ततो युगपद् द्वितीयतृतीयौ लोभौ, ततः सूक्ष्मसम्परायगुणस्थाने संज्वलनलोभमुपशमयतीति । तदेवमन्येष्वपि AALA
Page #66
--------------------------------------------------------------------------
________________ गा.-9 बन्धशतकप्रकरणम् गुणस्थानेषु क्वापि कियतामपि कषायाणामुपशान्तत्वसम्भवादुपशान्तकषायव्यपदेशः सम्भवतीत्यतस्तव्यवच्छेदार्थमुपशान्तकषायग्रहणे सत्यपि वीतरागग्रहणं कर्त्तव्यमुपशान्तकषायवीतराग इति चैतावतैवेष्टसिद्धौ छद्मस्थग्रहणं स्वरूपकथनार्थं, व्यवच्छेद्याभावाद्, न ह्यच्छद्मस्थ उपशान्तकषायवीतरागः सम्भवति, यस्य छद्मस्थग्रहणेन व्यवच्छेदः स्यादित्यलं प्रसङ्गेनेति ॥ 11 ॥ इदानीं क्षीणकषायवीतरागच्छद्मस्थगुणस्थानमुच्यते । तत्र क्षीणा अभावमापन्नाः कषाया यस्य स क्षीणकषायस्तत्रानन्तानुबन्धिकषायान् प्रथमविरतसम्यग्दृष्ट्याद्यप्रमत्तान्तगुणस्थानेषु क्षपयति, ततः शेषान् संज्वलनलोभवर्जाननिवृत्तिबादरसम्परायगुणस्थाने क्रमेण क्षपयति । संज्वलनलोभं सूक्ष्मसम्परायगुणस्थान इति तदेवमन्येष्वपि सरागेषु क्षीणकषायव्यपदेशः सम्भवति, क्वापि कियतामपि कषायाणां क्षीणत्वसम्भवादतस्तव्यवच्छेदार्थं वीतरागग्रहणं, क्षीणकषायवीतरागत्वं च केवलिनोऽप्यस्तीति तद्व्यवच्छेदार्थं छद्मस्थग्रहणं, छद्मस्थग्रहणे च कृते सरागव्यवच्छेदार्थं वीतरागग्रहणम् । वीतरागश्चासौ छद्मस्थश्चेति वीतरागछद्मस्थः । स चोपशान्तकषायोऽप्यस्तीति तद्व्यवच्छेदार्थं क्षीणकषायग्रहणं क्षीणकषायश्चासौ वीतरागछद्मस्थश्च क्षीणकषायवीतरागच्छद्मस्थस्तस्य गुणस्थानमिति प्राग्वदिति । अत्र चोपशान्तक्षीणमोहयोरयं विशेषः 'जलमिव पसंतकलुसं पसंतमोहो भवे उ उवसंतो । गयकलुसं जह तोयं गयमोहो खीणमोहोऽवि ॥ 1 ॥ इत्यादि ॥ 12 ॥ 1. जलमिव प्रशान्तकलुषं प्रशान्तमोहो भवेत्तूपशान्तः । गतकलुषं यथा तोयम्, गतमोहः क्षीणमोहोऽपि ॥ 1 ॥
Page #67
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् अधुना सयोगिकेवलिगुणस्थानम् । तत्र योगो वीर्यं शक्तिरुत्साहः पराक्रम इत्यनर्थान्तरं स च मनोवाक्कायलक्षणकरणत्रयभेदात्तिस्रः सञ्ज्ञा लभ्यन्ते । मनोयोगो वाग्योगः काययोगश्चेति । अमीषां भावार्थ: पूर्ववद्वाच्यः, स चायं त्रिविधोऽपि योगो भगवतः प्रस्तुतकेवलिनः सम्भवति । तत्र मनोयोगस्तावन्मनःपर्यायज्ञान्यादिभिरनुत्तरसुरादिभिर्वा जीवादितत्त्वं किञ्चिन्मनसा पृष्टस्य मनसैव देशनायां सम्भवति । वाग्योगस्तु सामान्येन धर्मदेशनादौ, काययोगस्तु चङ्क्रमणोन्मेषनिमेषादौ । तदनेन त्रिविधेन योगेन सह वर्त्तते इति सयोगः सयोगीति वा, सर्वधनादेः आकृतिगणत्वेन मत्वर्थीयेन्विधानादिति । केवलं । वक्ष्यमाणस्वरूपमस्यास्तीति केवली, सयोगश्चासौ केवली च, सयोगी वा चासौ केवली च, तस्य गुणस्थानमिति प्राग्वदिति ॥ 13 ॥ अथायोगिकेवलीगुणस्थानं प्रस्तूयते । तत्र नास्ति पूर्वोक्तो योगोऽस्येत्ययोगोऽयोगीति वा पूर्ववदिति । कथमयोगित्वमुपगच्छत्यसाविति चेद् ? उच्यते, त्रिविधोऽपि हि पूर्वोक्तो योगः प्रत्येकं द्विधा भवति । सूक्ष्मो बादरश्च, केवली च । केवलज्ञानोत्पत्त्यनन्तरं जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु देशोनां पूर्वकोटिं विहृत्याऽन्तर्मुहूर्त्तावशेषाऽऽयुष्कः शैलेशीं प्रतिपित्सुः, प्रथमं तावद्वादरकाययोगेन बादरवाङ्मनोयोगौ निरुणद्धि । ततः सूक्ष्मकाययोगावष्टम्भेन बादरकाययोगं निरुणद्धि । सति तस्मिन् सूक्ष्मयोगस्य निरोद्धुमशक्यत्वात्, ततश्च सर्वबादरयोगनिरोधानन्तरं सूक्ष्मकाययोगावष्टम्भेन सूक्ष्मवाङ्मनोयोगौ निरुणद्धि, गा.-9 51
Page #68
--------------------------------------------------------------------------
________________ बन्धशतक-A गा.-9 सूक्ष्मकाययोगं तु सूक्ष्मक्रियानिवृत्तिशुक्लध्यानं ध्यायन् स्वावष्टम्भेनैव निरुणद्धि । अन्यस्याऽवष्टम्भनीययोगान्तरस्य तदाऽसत्वादिति तन्निरोधाऽनन्तरं समुच्छिन्नक्रियमप्रतिपातिशुक्लध्यानं ध्यायन् हुस्वपञ्चाक्षरोगिरणमात्रं कालं शैलेशीकरणं प्रविष्टो . भवति, शीलस्य योगलेश्याकलङ्कविप्रमुक्तयथाख्यातचारित्रलक्षणस्य य ईशः स शीलेशस्तस्येयं शैलेशी । त्रिभागोनस्वदेहाऽवगाहनायामुदरादिरन्ध्रपूरणवशात् सङ्कोचितस्वप्रदेशस्य शीलेशस्यात्मनोऽत्यन्तस्थिराऽवस्थितिरित्यर्थः । तस्यां करणं पूर्वरचितशैलेशीसमय समानगुणश्रेणीकस्य वेदनीयनामगोत्राख्यस्याऽघातिकर्मत्रितयस्याऽसङ्ख्येयगुणना श्रेण्या आयु:शेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्झरणं शैलेशीकरणं, तच्चासौ प्रविष्टोऽयोगोऽयोगी वा भवति, स चासौ केवली च । अयं च भवस्थः शैलेशीकरणचरमसमयानन्तरं तु छिन्नचतुर्विधकर्मबन्धनत्वाच्छिन्नफलबन्धनैरण्डबीजवद्गतिप्रवृत्तेः, सर्वथा विप्रहाय शरीरत्रयसम्बन्धं, दत्वा भवजलधेर्जलाञ्जलिमूर्ध्वमृजुश्रेण्या समयेन गच्छन्त्या लोकान्तान्न परतोऽपि, मत्स्यस्येव जलकल्पगत्युपष्टम्भकधर्मास्तिकायाभावात्तत्र चासौ सिद्धोऽयोगिकेवली सादिसपर्यवसानं कालं सकलसंसारद्वन्द्वविनिर्मुक्तः सकलरागादिकलङ्कविनिर्मुक्तत्वेन स्वाभाविकं परमानन्दस्वरूपं सुखमनुभवन्नास्ते, तस्य गुणस्थानमिति प्राग्वदिति ॥ 14॥ व्याख्यातानि सभावार्थानि चतुर्दशापि गुणस्थानानीति गाथार्थः ॥ 9 ॥ bhA0 जीवाइपयत्थेसुं जिणोवइट्ठेसु वा असद्दहणा । सद्दहणा चिय मिच्छा विवरीयपरूवणा जा य ॥ 42 ॥ संसयकरणं जं पिय जो तेसु अणायरो पयत्थेसु । तं पंचविहं मिच्छं तद्दिट्टी मिच्छदिट्ठी य ॥ 83 ॥
Page #69
--------------------------------------------------------------------------
________________ गा.-9 बन्धशतकप्रकरणम् उवसमाद्धाए ठिउ मिच्छमपत्तो तमेव गंतुमणो । सम्मं आसायंतो सासायणमो मुणेयव्वो ॥ 44 ॥ जह गुडदहीणि विसमाणि भावरहियाणि होति मिस्साणि । भुंजंतस्स तहोभय तद्दिट्ठी मीसदिट्ठी य ॥ 85 ॥ तिविहे वि हु सम्मत्ते थेवावि न विरह जस्स कम्मवसा । सो अविरौ त्ति भन्नै देसो पुण देसविरईए ॥ 86 ॥ विगहाकसायनिद्दासद्दाइरओ भवे पमत्तो त्ति । पंचसमिओ तिगुत्तो अपमत्तजई मुणेयव्वो ॥ 87 ॥ एवमपुव्वमपुव्वं जहुत्तरं जो करेर्3a ठीखण्डं । रसखण्डं तम्घायं सो होइ अपुव्वकरणो त्ति ॥ 88 ॥ विणिवद्वृति विसुद्धि समयपइट्ठा वि जस्स अन्नोन्नं । तत्तो नियट्टिठाणं विवरीयमो उ अनियट्टी ॥ 89 ॥ थूलाण लोभखंडाणुवेयओ बायरो मुणेयव्वो । सुहुमेण होइ सुहुमो उवसंतेहिं तु उवसंतो ॥ 10 ॥ खीणम्मि मोहणीए खीणकसाओ सजोगु जोगाणं । होइ पौत्ता ते अपौत्ता होइ हु अजोगी य ॥ 11 ॥ मिच्छमणाइअपज्जवसियमभवजिए सपज्जवसीयरे । छावलियं सासाणं साहियतेत्तीसयरसम्मं ॥ 12 ॥ किंचूणपुव्वकोडी पंचम तह तेरसम्मि गुणठाणे । लहुपंचक्खरचरिमं अंतमुहुत्ताइ सेसाई ॥ 13 ॥ गुणठाणाण सरूवं किंची संखेवओ इमं भणियं । अह मग्गणाइसु गई गाहा एताणि सुगमाणि ॥ 14 ॥ तदेवं स्वरूपतो भेदतश्चोक्तानि गुणस्थानानि, सामान्येनोक्तमपि वस्तु विशेषविचारणामन्तरेण न सम्यग् निश्चेतुं ।
Page #70
--------------------------------------------------------------------------
________________ गा.-10 बन्धशतकप्रकरणम् आ 4 शक्यतेऽतस्तान्येव विशेषनिश्चयार्थं गत्यादिषु मार्गणास्थानेषु मृग्यन्ते सुरनारएसु चत्तारि होति तिरिएसु जाण पंचेव । मणुयगईए उ तहा चोद्दस गुणनामठाणाणि ॥ 10 ॥ तत्र नरकगत्यादिका गतिश्चतुर्विधाऽत आह-सुष्टु राजन्त इति सुरा:-देवाः, नरकेषु भवा नारकाः तेषु मिथ्यादृष्ट्या। दीन्यविरतान्तान्याद्यानि चत्वारि गुणस्थानानि भवन्ति, न देशविरतादीनि, तेषु विरतेरभावादिति । तिर्यक्षु पञ्चैव गुणस्थानानि, चत्वारि पूर्वोक्तानि, पञ्चमं तु तेषु देशविरतेः सद्भावाद्देशविरतलक्षणम्, एतान्येव जानीहि-अवगच्छ न प्रमत्तादीनि, तेषु सर्वविरतेरभावादिति । तुः पुनरर्थे तथेति क्रमद्योतनार्थो, मनुष्यगतौ पुनस्तथा तेनैव क्रमेण चतुर्दशापि 'गुणनामस्थानानि' गुणनामकानि स्थानानि गुणस्थानानीति यावत् जानीहीत्यत्रापि सम्बध्यते । कुतः सर्वाण्यपि ज्ञातव्यानीति चेत् ? उच्यते, मिथ्यात्वादीनां शैलेश्यवस्थान्तानां सर्वभावानामपि तस्यां सम्भवादिति । अत्र च गतेर्गतिमतां चाभेदविवक्षया क्वचिद् गतिमतां । सुरादीनां ग्रहणं, क्वचित्तु साक्षाद् गतेरिति भावनीयमिति गाथार्थः ॥ 10 ॥ तदेवं सूत्रकृता गतिद्वारेण गुणस्थानमार्गणेन दिङ्मात्रदर्शनं कृतम्, इदं चातिसङ्क्षिप्तमिति विनेयजनानुग्रहार्थं शेषेष्विन्द्रियादिद्वारेष्वपि सङ्क्षपतो गुणस्थानानि मृग्यन्ते । तत्रेन्द्रियाणि श्रोत्रादीनि पञ्च, तानि चेन्द्रियवन्तं जीवमन्तरेण । 54
Page #71
--------------------------------------------------------------------------
________________ गा.-10 बन्धशतक-4 प्रकरणम् । स्वतन्त्राणि न भवन्ति, अतो जीवाश्रयेणैव मार्गणा क्रियते, तत्रेकेन्द्रियादिषु पञ्चेन्द्रियावस्थानेषु जन्तुषु पर्याप्तेष्वपर्याप्तेषु च । सर्वत्र मिथ्यादृष्टिर्लभ्यते । तेजोवायुवर्जप्रत्येकबादरैकेन्द्रियद्वित्रिचतुरिन्द्रियाऽसज्ञिपञ्चेन्द्रियेषु लब्ध्या पर्याप्तेषु करणेन त्वपर्याप्तेषु, सज्ञिपञ्चेन्द्रियेषु पुनर्लब्ध्या पर्याप्तेष्वेव करणेन तु पर्याप्तेष्वपर्याप्तेषु च सास्वादनसम्यग्दृष्टिलभ्यते । शेषाणि तु सम्यग्मिथ्यादृष्ट्यादीनि द्वादशापि गुणस्थानानि सज्ञिपञ्चेन्द्रिये करणेन पर्याप्तक एव लभ्यन्ते । केवलमविरतसम्यग्दृष्टिः करणेनाऽपर्याप्तकेऽपि तस्मिल्लभ्यते । कायः पृथिवीकायादिः त्रसकायान्तः षोढा, तत्र मिथ्यादृष्टिः सर्वत्र लभ्यते । बादरपृथिव्यप्प्रत्येकवनस्पतिकायेषु लब्ध्या पर्याप्तकेषु करणेन त्वपर्याप्तकेषु, त्रसेषु पुनर्लब्ध्याऽपर्याप्तेष्वेव करणेन तु पर्याप्तेष्वपर्याप्तेषु च सास्वादनसम्यग्दृष्टिः प्राप्यते । शेषाणि तु सम्यग्मिथ्यादृष्ट्यादीनि द्वादशापि गुणस्थानानि त्रसेषु करणपर्याप्तकेष्वेव लभ्यन्ते, नवरमसंयतसम्यग्दृष्टिः करणेनापर्याप्तेष्वप्येषु लभ्यते । योगः सामान्येन मनोवाक्कायभेदात् त्रिधा । तत्र च त्रिविधेऽपि योगेऽयोगिवाणि सर्वाण्यपि गुणस्थानानि लभ्यन्ते । वेदः स्त्रीपुन्नपुंसकभेदात् त्रिधा, तत्र त्रिविधेऽपि वेदेऽपूर्वकरणान्तान्यष्टौ गुणस्थानानि प्राप्यन्ते । अनिवृत्तिबादरोऽपि यावदद्यापि वेदान्न क्षपयत्युपशमयति वा तावत् स्वगुणस्थान सङ्ख्येयभागान् यावल्लभ्यते, तत ऊर्ध्वं सर्वेऽप्यवेदकाः । कषायाश्चत्वारः क्रोधादयः । तत्र क्रोधमानमायालक्षणेषु त्रिषु कषायेष्वपूर्वकरणान्तानि अष्टौ गुणस्थानानि लभ्यन्ते । अनिवृत्तिबादरोऽपि यावदमून्न क्षपयत्युपशमयति वा तावत् स्वगुणस्थानकं सङ्ख्येयभागान् यावल्लभ्यते, लोभकषाये तु सूक्ष्मसम्परायान्तानि दश गुणस्थानानि लभ्यन्ते । उपरिष्टात्सर्वेऽकषायाः । AAA AAA
Page #72
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् ज्ञानानि मतिज्ञानादीनि पञ्च तत्र मतिश्रुतावधिष्वविरतादीनि क्षीणमोहान्तानि नव गुणस्थानानि प्राप्यन्ते । मनः पर्यायज्ञाने तु प्रमत्तादीनि क्षीणमोहान्तानि सप्त लभ्यन्ते । केवलज्ञाने तु सयोग्ययोगिगुणस्थानद्वयम् । मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानेषु मिथ्यादृष्टिसासादनमिश्रलक्षणं गुणस्थानत्रयं लभ्यते । संयमः सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातसंयमभेदात्पञ्चधा, तत्राद्यसंयमद्वये प्रमत्तादीन्यनिवृत्तिबादरान्तानि चत्वारि गुणस्थानानि लभ्यन्ते । परिहारविशुद्धिकसंयमे तु प्रमत्ताप्रमत्तसंयतगुणस्थानद्वयमेव लभ्यते । सूक्ष्मसम्परायसंयमे तु सूक्ष्मसम्परायगुणस्थानमेकमेव । यथाख्यातसंयमे तूपशान्त - | मोहादीन्ययोग्यन्तानि चत्वारि गुणस्थानानि लभ्यन्ते । अत्र तु संयमग्रहणेन तत्प्रतिपक्षभूतोऽसंयमः संयमासंयमश्च सूचितः । | तत्रासंयमे मिथ्यादृष्ट्यादीन्यविरतान्तानि चत्वारि गुणस्थानानि । संयमासंयमे त्वेकं देशविरतगुणस्थानं लभ्यत इति ॥ दर्शनं चक्षुरचक्षुरवधिकेवलदर्शनभेदाच्चतुर्धा । तत्राद्यदर्शनद्वये मिथ्यादृष्ट्यादीनि क्षीणमोहान्तानि द्वादशगुणस्थानानि लभ्यन्ते । अवधिदर्शने त्वविरतादीनि क्षीणमोहान्तानि नव गुणस्थानानि लभ्यन्ते । अन्ये तु मिथ्यादृष्ट्यादीनामप्यवधिदर्शनं प्रतिपद्यन्ते, सूत्रे च प्रतिपादितत्वात् तथा च प्रज्ञप्ति: "1ओहिदंसणाणागारोवउत्ता णं भन्ते ! किं नाणी अन्नाणी ? गोयमा ! नाणी वि अन्नाणी वि । जे नाणी 1. अनाकारावधिदर्शनोपयुक्ता भदन्त ! किं ज्ञानिनोऽज्ञानिनः ? गौतम ! ज्ञानिनोऽप्यज्ञानिनोऽपि । ये ज्ञानिनः ते सन्ति केचनत्रिज्ञानिनः, सन्ति, केचन चतुर्ज्ञानिनो ये विज्ञानिनस्ते आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः । ये चतुर्ज्ञानिनस्त आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मन:पर्यय गा.-10 56
Page #73
--------------------------------------------------------------------------
________________ बन्धशतक ते अत्थेगैया तिनाणी, अत्थेगैया चउनाणी, जे तिनाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी । जे प्रकरणम् चउनाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी मणपज्जवनाणी । जे अन्नाणी ते नियमा मतिअन्नाणी सुयान्नाणी विभंगनाणी" / अत्र च ये अज्ञानिनस्ते मिथ्यादृष्टय एवेति मिथ्यादृष्टीनामप्यवधिदर्शनमत्र सूत्रे प्रोक्तम्, एवं यदा विभङ्गज्ञानी सास्वादनत्वे मिश्रत्वे वा वर्त्तते तदा सास्वादनमिश्रयोरप्यवधिदर्शनं लभ्यत इत्यवधिदर्शनेऽपि क्षीणमोहान्तानि द्वादश गुणस्थानानि प्रतिपादयन्त्यमी । ये तु मिथ्यादृष्ट्यादीनामवधिदर्शनं नाभ्युपगच्छन्ति, तदभिप्रायं तु विशिष्टश्रुतविदो । विदन्तीति । केवलदर्शने तु सयोग्ययोगिगुणस्थानद्वयं लभ्यते । लेश्याः कृष्णादिकाः षट् प्रतीता एव । तत्राऽऽद्यानि चत्वारि गुणस्थानानि षट्स्वपि लेश्यासु लभ्यन्ते, देशविरतप्रमत्ताऽप्रमत्तास्तूपरितनविशुद्धलेश्यात्रये वर्त्तन्ते, न पुनरधस्तनकृष्णादिलेश्यात्रये, अमीषां विरतत्वात्तथाविधसङ्कलेशे च विरतेरभावात् । अन्ये त्वभिदधति, देशविरतप्रमत्तौ षट्स्वपि लेश्यासु वर्त्तेते । कृष्णनीलकापोतलेश्यानामपि प्रत्येकमसङ्ख्येयलोकाकाशप्रमाणाध्यवसायस्थानयुक्तत्वात्, मन्दसङ्क्लेशेषु च तदध्यवसायस्थानेषु तथाविधविरतेरपि सद्भावात् । उक्तञ्च प्रज्ञप्त्याम् ""सामाइयसंजएणं भन्ते ! कैसु लेसासु होज्जा । गोयमा ! छसु लेसासु होज्जा । एवं छेओवट्टावणियसंजए ज्ञानिनः । येऽज्ञानिनस्ते नियमात् त्र्यज्ञानिनः, मत्यज्ञानिनः श्रुताज्ञानिनः विभङ्गज्ञानिनः । 1. सामायिकसंयतो भदन्त ! कासु लेश्यासु भवेत् ? गौतम ! षट्सु लेश्यासु भवेत् । एवं छेदोपस्थापनीयसंयतोऽपि । गा.-10 57
Page #74
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् T वि' इत्यादि अपूर्वकरणादयः सयोगिपर्यन्ताः शुक्ललेश्यायामेव वर्त्तन्ते । अयोगी त्वलेश्य इति ॥ भव्यद्वारे भव्याभव्यौ सूचितौ, तत्र भव्येषु चतुर्दशापि गुणस्थानानि वर्त्तन्ते, अभव्येषु तु मिथ्यादृष्टिरेव न शेषा:, तेषु सम्यक्त्वाद्यभावादिति । सम्यक्त्वद्वारे . क्षायिकसम्यक्त्वाऽविरतादयोऽयोग्यन्ताः प्राप्यन्ते । क्षायोपशमिकसम्यक्त्वे चाविरतादयोऽप्रमत्तान्ता: / औपशमिकसम्यक्त्वे पुनरविरतादय उपशान्तमोहान्ताः । शेषास्त्वात्मीयात्मीयस्थाने । तद्यथा - मिथ्यादृष्टिर्मिथ्यात्वे, सास्वादनस्तु सास्वादनसम्यक्त्वे, मिश्रस्तु सम्यङ्मिथ्यात्वे वर्त्तत इति । सञ्ज्ञिद्वारे मिथ्यादृष्टिसास्वादनौ सञ्ज्ञिष्वसञ्ज्ञिषु च लभ्येते । सम्यङ्मिथ्यादृष्ट्यादय क्षीणमोहान्ताः पुनः सञ्ज्ञिष्वेव लभ्यन्ते । सयोगिकेवली तु न सञ्ज्ञी, मनोविकल्पातीतत्वात्, नाऽप्यसञ्ज्ञी, मनः पर्याप्तियुक्तत्वादिति । एवमयोगिकेवल्यपि । आहारकद्वारे मिथ्यादृष्टिसास्वादनाविरतसम्यग्दृष्टिसयोगिकेवलिन आहारकेष्वनाहारकेषु च लभ्यन्ते, केवलिनोऽनाहारकत्वं समुद्घातगतस्य तृतीयचतुर्थपञ्चमसमयेषु भावनीयम्, शेषाणां तु विग्रहगताविति । अन्ये त्वयोगिवर्ज्याः सम्यङ्मिथ्यादृष्ट्यादय आहारका एव तद्भावयुक्तानां तेषां विग्रहगत्यभावादिति । अयोगी त्वनाहारक एवेति ॥10।|| bhA0 सुरगाहाए गए गुणा उ सेसेसु मग्गणेसाइ । इगविगलेसुं दो दो पंचिंदीसु चौदस वि ॥ 95 ॥ भूदगतरुसुं दो एगमगणिवाऊ चउद्दस तसेसु । जोए तेरस वेए तिकसाए नव दस य लोभे ॥ 96 ॥ मैसुयओहिदुगे नव अजयाइजयाइ सत्तमणनाणे । केवलदुगम्मि दो तिन्नि दो व पढमा अनाणतिगे ॥ 97 ॥ सामइयछेएसुं चौरो परिहार दो पमत्ताई । देसे सुहुमे सग पढमचरमचौ अजय अक्खाए ॥ 98 ॥ गाथा 10 58
Page #75
--------------------------------------------------------------------------
________________ गाथा-11 बन्धशतकप्रकरणम् बारस अचक्खुचक्खुसु पढमा लेसासु तिसु छ दोसु सग । सुक्काए तेर गुणा सव्वे भव्वे अभब्वेगं ॥ 19 ॥ वेयगखैयौवसमे चौरो एक्कारसट्ठ तुरियाई । सेसतिगे सट्टाणं सन्निसु चौदस असन्निसु दो ॥ 100 ॥ आहारगेसु पढमा तेरस अणहारगेसु पंच इमे । पढमंतिमदुगदुगाविरया गयाइसु गुणट्ठाणा ॥ 101 ॥ तदेवं गुणस्थानकानि स्वरूपतो भेदतश्चोक्तानि, विशेषतोऽपि मार्गणद्वारेषु चिन्तितानि, साम्प्रतं 'उवओगा jogavihI'ityAdipratijJAtamanusmaran तेष्वेव guNasthAneSUpayogA~zcintayannAha दोण्हं पंच उ छच्चेव दोसु एगम्मि होंति वामिस्सा । सत्तुवओगा सत्तसु दो चेव य दोसु ठाणेसु ॥ 11 ॥ द्वयो:-मिथ्यादृष्टिसास्वादनयोः, तुशब्दस्यैवकारार्थत्वात् पञ्चैव भवन्त्युपयोगाः पूर्वोक्तशब्दार्थाः । तद्यथा-मत्यज्ञानश्रुता। ज्ञानविभङ्गज्ञानोपयोगास्त्रयः, चक्षुरचक्षुर्दर्शनोपयोगौ च । अन्ये त्ववधिदर्शनोपयोगमपि षष्ठमभ्युपगच्छन्ति । तस्य चेहाभ्युपगमानभ्युपगमयोः कारणमनन्तरमेवोक्तमिति । द्वयोः-अविरतदेशविरतयोः, षडेव उपयोगा भवन्ति । मतिश्रुतावधिज्ञानोपयोगास्त्रयः चक्षुरचक्षुरवधिदर्शनोपयोगाश्च त्रय इति सर्वेऽपि षडिति । एकस्मिन् सम्यमिथ्यादृष्टौ भवन्ति, षडेवेत्यत्रापि सम्बध्यते । तद्यथा-मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानोपयोगास्त्रयः चक्षुरचक्षुरवधिदर्शनोपयोगाश्च त्रय इति सर्वेऽपि षडिति । एते च AAA
Page #76
--------------------------------------------------------------------------
________________ गा.-11 बन्धशतकप्रकरणम् कथम्भूता इत्याह 'व्यामिश्रा' / इदमुक्तं भवति-सम्यङ्मिथ्यादृष्टिरयमुच्यते । ततश्च यावता अंशेनात्र सम्यक्शब्दः प्रवर्त्तते तावता अंशेन ज्ञानमप्यस्य प्रतिपत्तव्यमतो मतिश्रुतावधिज्ञानांशैर्विमिश्रता एतेषां द्रष्टव्या, अत एवावधिज्ञानांशे क्वचिदाश्रित्यावधिदर्शनोपयोगोऽप्यस्योक्तः, अन्यथा हि शुद्धे विभङ्गज्ञाने मिथ्यादृष्टेरिव न मुख्यतया अयमत्रोक्तः स्यात्, मतान्तरगम्यत्वात्तस्येति । एतच्च मिश्रत्वं शाब्दी वृत्तिमाश्रित्य सामर्थ्याऽऽयातत्वेनोच्यते । वस्तुतस्तु ज्ञानस्य गन्धोऽप्यत्र नास्ति, शुद्धसम्यक्त्वमूलत्वेनात्र ज्ञानस्य प्रसिद्धत्वात्, अन्यथा हि यद्यशुद्धसम्यक्त्वस्यापि ज्ञानमभ्युपगम्यते, तदा सास्वादनस्याऽप्यावश्यकादिष्विवात्र ज्ञानाभ्युपगम: स्यात्, न चैतदस्ति, तस्याज्ञानित्वेनानन्तरमेवेह प्रतिपादितत्वात्, इत्यलं विस्तरेण, तत्त्वस्य केवलिगम्यत्वादिति । सप्तोपयोगाः सप्तसु प्रमत्तादिषु क्षीणमोहान्तेषु प्राप्यन्ते । तत्राविरतदेशविरतयोर्ये प्रोक्ताः षट् त एव, मन:पर्यायज्ञानोपयोगस्तु सप्तमः । चः पुनरर्थे, तस्य चेत्थं सम्बन्धः, द्वयोः पुनः सयोग्ययोगिगुणस्थानयोः केवलज्ञानकेवलदर्शनोपयोगी द्वौ भवतः, न शेषास्तयोरतीन्द्रियादित्वेन तदसम्भवादिति गाथार्थः ॥ 11 ॥ bhA0 संपइ गुणठाणेसु वि उवओगा दोण्हपंचगाहाए । भावत्थोऽयं तत्थ उ उवओगा मिच्छसासाणे ॥ 102 ॥ अन्नाणाइ मैसुयविभंगाणि अचक्खुचक्खु इय पणगं । सम्मे देसे मैसुयावहिदुगं चक्खुअच्चक्खू ॥ 103 ॥ इय छक्कं एयं चिय मिस्सगुणे मिस्सयं मुणेयव्वं । इह भावणिया मीसम्मि सम्मसद्दो उ अंसेण ॥ 104 ॥ 60
Page #77
--------------------------------------------------------------------------
________________ गा.-12 बन्धशतकप्रकरणम् जावइएण पवत्तै अंसेणं तत्तिएण नाणंपि । नेयमओ मैसुयनाण अवहिनाणेहि मीसत्तं ॥ 105 ॥ नेयव्वं इय कारणवसओऽवहिनाणलेसमासज्ज । किंची अवहीदंसणउवओगो वि हु इहं भणिओ ॥ 106 ॥ इह मिस्सत्तं सद्दाणुवित्तिमासज्ज भन्नए एत्थ । परमत्थओ य एयस्स नाणगंधो वि न समत्थि ॥ 107 ॥ सम्मत्ते सुद्धे सइ इह नाणं सम्मयं पुणो सुत्ते । सासायणमाईण वि नाणं अंगीकयं नत्थि ॥ 108 ॥ इह नत्थि तस्सणंतरमेवुत्तंता अओ उ अन्नाणं । एवं च ठिएत्थत्थं तत्तं पुण केवली मुणै ॥ 109 ॥ अह छगसत्तमाट्ठमनवमगदसिगारबारसगुणे य । पुव्विल्लुवओगछगं मणपज्जवनाणसंजुत्तं ॥ 110 ॥ केवलियदुगं अंतिमगुणेसु दोसुं पि इन्हि जोगा उ । भन्नति गुणेसुं तत्थ ताव एगेसिमयमेयं ॥ 111 ॥ उपयोगान् गुणस्थानेषु विचिन्त्य, साम्प्रतं तेष्वेव योगान् चिन्तयिषुरेकीयमतेन तावदाह तिसु तेरस एगे दस नव जोगा हुंति सत्तसु गुणेसु । "एक्कारस य पमत्ते सत्त सजोगे अजोगेक्कं ॥ 12 ॥ 1. 'एक्कम्मि हुंति एक्कारस' इति चूर्णौ ।
Page #78
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् त्रिषु गुणस्थानेषु मिथ्यादृष्टिसास्वादनाविरतलक्षणेषु त्रयोदश योगा भवन्ति, तद्यथा - मनोयोगश्चतुर्विधोऽपि वाग्योगोऽपि चतुर्धा, औदारिकवैक्रियकाययोगौ पर्याप्तेष्वेषु लभ्येते औदारिकवैक्रियमिश्रकाययोगावपर्याप्तकावस्थायाम्, कार्मणकाययोगो विग्रहगतावेवमेते त्रयोदश योगाः पूर्वोक्तस्वरूपा नानाजीवापेक्षया भवन्ति । आहारकतन्मिश्रद्विकं तु न सम्भवति, संयमप्रत्ययत्वात् । तस्य । अत्र च मते वैकिययोगसम्भवोऽविरतान्तानामेव मन्तव्यः, न देशविरतादीनाम्, तेषां तल्लब्ध्यभावादिति । 'एगे दस' त्ति एकस्मिन् सम्यग्मिथ्यादृष्टौ दश योगा भवन्ति, अष्टौ मनोवाग्योगा औदारिकशरीरं वैक्रियशरीरं चेति । कार्मणशरीरं तु न सम्भवति, | तस्य विग्रहगतावेव भावाद्, अस्य च मरणाभावेन विग्रहगत्यभावात्, तदुक्तम्- "न सम्ममिच्छो कुणै कालं "इति, अत एवौदारिकवैक्रियमिश्रेऽपि न सम्भवतः, तयोरपर्याप्तावस्थाभावित्वात्, तदवस्थायां च सम्यङ्मिथ्यात्वाभावादिति । ननु यद्येवं तर्हि देवलोकनरकसम्भविवैक्रियमिश्रं मा भूदस्य, मनुष्यतिरश्चां तु सम्यङ्मिथ्यादृशां वैक्रियकरणसम्भवे तत् कस्मादस्य नाभ्युपगम्यते, सत्यम्, तेषां वैक्रियकरणासम्भवतोऽन्यतो वा कुतश्चित्कारणात्तदपि नोक्तमिति न ज्ञायते, तथाविधाम्नायाभावादिति । सप्तसु गुणस्थानकेषु देशविरताप्रमत्तापूर्वकरणादिक्षीणमोहान्तेषु नव नव योगा भवन्ति, अष्टौ मनोवाग्योगाः, औदारिकशरीरयोगश्चेति, तद्भावेनैषां जन्मान्तराभावात् कार्मणौदारिकमिश्रयोगौ न सम्भवतः, वैक्रियद्विकाभावस्तु देवनारकेष्वे1. न सम्यङ्मिथ्यादृष्टिः करोति कालम् । गा.- 12 62
Page #79
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् तेषामसम्भवादिति । आहारकमप्रमत्तस्य किमिति न भवतीति चेत् ? उच्यते-अस्मिन् मते आहारकस्यारम्भे समाप्तौ च प्रमत्त एव भवति, लब्ध्युपजीवनादिति नाप्रमत्तस्याहारकद्विकसम्भवः । 'एक्कारस्स य पमत्ते' ति चः पुनरर्थे भिन्नक्रमश्च, प्रमत्ते पुनरेकादश योगा भवन्ति, नव तावदनन्तरोक्ता एव, तथा आहारकद्विकं चेति । सयोगे सयोगिकेवलिनि, सप्त योगा भवन्ति । सत्यमनोयोगोऽसत्यामृषमनोयोगश्चेत्येवं वाग्योगोऽपि द्विधा । तथइअउदारिककाययोगः स्वभावस्थे लभ्यते, औदारिक- मिश्रकार्मणकाययोगौ तु समुद्घातावस्थायामेवम् एते सप्त लभ्यन्ते, न शेषा असम्भवादिति' / 'अजोगेक्कं' ति प्राकृतशैल्या लुप्तविभक्तिको निर्देशः, एकम् अयोगिकेवलिलक्षणं गुणस्थानम् अयोगं योगविरहितं भवति अयोगित्वादेवेत्यर्थः । एवमेकीयमतं वर्णितम् ॥ 12 ॥ bhA0 तिसु तेरस इच्चाई तत्थ य सासाणमिच्छसम्मेसु । तेरस जोगा मणचौवैचौकम्मैगौरलदुगं ॥ 112 ॥ वेडव्विदुगं नाणा जीवे आसज्ज किंतु वेउव्वो । सम्मंताणं चेव उन पंचमाईसु वि गुणेसु ॥ 113 ॥ लद्धिअभावा तेसिं मिस्से दस मणवईण चौ चउगं । ओरालं वेउव्वं एवं दस तह य सत्तसु य ॥ 114 ॥ 1. 'देव' इति si0 / गा.-12 63
Page #80
--------------------------------------------------------------------------
________________ गा.-13 बन्धशतकप्रकरणम् पंचमसत्तममाइसु बारसांतेसु हुंति नव जोगा । मणवयणाट्ठ उरलं इय नव नणु अप्पमत्तस्स ॥ 115 ॥ किं न भवे आहारगदुगंपि I आह अयमभिप्पाओ । अपमत्तो वि पमत्तो होई आहारआरंभे ॥ 116 ॥ निट्ठवणे वि य लद्धीउवजीवणया इहं इमे वि मया । पुव्विल्लनवाहारगदुगसहियेगारस पमत्ते ॥ 117 ॥ जोगिम्मि सत्त सच्चं असच्चमोसं मणं तहा वयणं । उरलदुगं काओगो एक्कंतिमगं अजोगं ति ॥ 118 ॥ जे पुण विरयाविरयप्पभिईण वि केइ बिति वेउव्वं । तह आहारगपारंभकालपरओ वि साहुस्स ॥ 119 ॥ अपमत्तत्तंपि भणंति ते उ एवं पढंति इय गाहा । तेरस चउसु दसेगे इच्चाई तत्थ अयमत्थो ॥ 120 ॥ ये पुनर्देशविरतादीनामपि वैक्रियमिच्छन्ति, आहारकसमाप्त्युत्तरकाले च संयतस्याप्रमत्तभावमपीच्छन्ति, ते इत्थं पठन्ति तेरस चउसु दसेगे पंचसु नव दोसु होंति एक्कारा । एक्कम्मि सत्त जोगा अजोगि ठाणं हवै एक्कं ॥ 13 ॥ तत्र पूर्वस्मिन् मते मिथ्यादृष्टिसास्वादनाविरतलक्षणेषु त्रिषु गुणस्थानेषु त्रयोदश योगा उक्ताः, अत्र तु चतुर्पु द्रष्टव्याः, - तच्चेह चतुर्थं प्रमत्तसंयतगुणस्थानं द्रष्टव्यम्, तत्राऽस्यैकादश योगाः पूर्वोक्ता एव वैक्रियतन्मिश्रद्विकेन सह तेऽपि त्रयोदश 64
Page #81
--------------------------------------------------------------------------
________________ गा.-13 प्रकरणम् भवन्ति । देशविरतादीनामप्यस्मिन्नेव मते वैक्रियाभ्युपगमादिति भावः । 'दसेग' त्ति पूर्ववदेव । अन्यच्च पूर्वस्मिन् मते सप्तसु गुणस्थानेषु नव नव योगा उक्ताः, अत्र तु देशविरताप्रमत्तवर्येषु तेष्वेव पंचसु गुणस्थानेषु त एव नव नव योगा मन्तव्याः । देशविरताप्रमत्तयोस्तर्हि का वार्ता इत्याह-'दोसु होंति एक्कार' त्ति द्वयोर्देशविरताप्रमत्तसंयतयोरेकादश एकादश योगा भवन्ति, तत्र देशविरतस्य तावन्नव पूर्वोक्ता एव वैक्रियतन्मिश्रद्विकेन सहैकादश भवन्ति । वैक्रियद्विकसम्भवे च कारणमुक्तमेव । अप्रमत्तसंयतस्य तु नव योगाः पूर्वोक्ता एव, आहारकवैक्रियकाययोगसहितास्ते एवैकादश भवन्ति, इदमत्र हृदयम्-वैक्रियमाहारकं वा कुर्वन् प्रारम्भसमये लब्ध्युपजीवनौत्सुक्यसम्भवात्प्रमत्त एव सम्भवीति अप्रमत्तस्य वैक्रियाहारकमिश्रकाययोगौ न सम्भवतः, तत्समाप्तौ पुनरौत्सुक्यनिवृत्तेप्रमत्तोऽप्यस्मिन् मते सम्भवतीति वैक्रियाहारककाययोगावस्य लभ्येते इति । आह-ननु सङ्गतमिदं यदत्र मते देशविरतसंयतयोक्रियमुक्तं अम्बडश्रावकविष्णुकुमारस्थूलभद्रादीनां तस्य सुप्रसिद्धत्वात्, पूर्वस्मिस्तु मते कथं तयोस्तस्य प्रतिषेधः, सत्यं, स्वल्पत्वात्सदपि न विवक्षितमिति पश्यामः, तत्त्वं तु केवलिनो विशिष्टश्रुतविदो वा विदन्तीति । उत्तरार्द्धं तु गतार्थम्, पूर्वमतेनाविशिष्टत्वादिति गाथार्थः ॥ 13 ॥
Page #82
--------------------------------------------------------------------------
________________ गा.-13 बन्धशतकप्रकरणम् bhA0पुव्विल्लमए मिच्छे सासे सम्मे य जोग तेरसगं । इहई तु पमत्ते विय तेरसगं तत्थ जे पुव्वा ॥ 121 ॥ एक्कारस ते सहिया वेउव्विदुगेण तेरस हवंति । देसविरयाइयाण वि एत्थ मए होइ वेउव्वं ॥ 122 ॥ मीसे दस ते चेव य तह पणसगमाइ बारसंतेसु । जे पुव्वं सत्तसु नव भणिया ते चेव इहई पि ॥ 123 ॥ देसजयमप्पमत्तं मोत्तुं सेसेसु पंचसु गुणेसु । नव हुंति तहा दोसु एक्कारस तत्थ देसगुणे ॥ 124 ॥ वेउव्वियदुगजुत्ता पुव्विल्ला नव हवंति एक्कारा । अपमत्तसंजयस्स उ ते नव साहारवेउव्वा ॥ 125 ॥ हुंतिकारसजोगा भावत्थोयं विउव्वमाहारं । कुव्वंतो आरंभे ऊसुगचित्तो हवै जीवो ॥ 126 ॥ तत्तो होइ पमत्तो इय अपमत्ते विउव्विसंमीसं । आहारमीसयं पि य न होइ तस्स उ समत्तीए ॥ 127 ॥ ऊसुगभावनियत्तो एयम्मि मयम्मि होइ अपमत्तो । तम्हा जुत्ता अपमत्तयाण वेउव्वआहारा ॥ 128 ॥ एगम्मि वि जोगगुणे जोगा सत्तेव हुंति पुव्वुत्ता । गुणठाणगेसु एवं इय जोगविही imo neo ॥ 129 // jappaccaio बंधो ई दारं इय पयम्मि किर जेहिं । सामन्नपच्चयेहिं हेऊहिं कारणेहिं ई ॥ 130 ॥ तदेवं 'उवओगा जोगविही जेसु अ ठाणेसु जत्तिया atthi'tti, एतावत्प्रथमद्वारगाथायां व्याख्यातम्, साम्प्रतं "जप्पच्चइओ बंधो" इत्येतद् व्याख्यानयन्नाह
Page #83
--------------------------------------------------------------------------
________________ गा.-14 बन्धशतकप्रकरणम् चउपच्चइओ बंधो पढमे उवरिमतिगे तिपच्चइओ । मीसगबीओ उवरिमदुगं च देसिक्कदेसम्मि ॥ 14 ॥ 15 उवरिल्लपंचगे पुण दुपच्चओ जोगपच्चओ तिण्हं । सामन्नपच्चया खलु अट्ठण्हं होंति कम्माणं ॥ 15 ॥ प्रत्यया हेतवः कारणानीत्यर्थान्तरम्, ते चेह प्रस्तावाद् ज्ञानावरणादिकर्मबन्धस्य द्रष्टव्याः । तेऽपि सामान्यविशेषभेदाद् द्विधा, तत्रेह सामान्यप्रत्यया उच्यन्ते, विशेषप्रत्ययानां 'होइ जहा' इत्यस्मिन् द्वारेऽनन्तरमेव 'पडणीयमंतराएऽइत्यादिना गाथायां । अभिधास्यमानत्वादिति । ते च सामान्यप्रत्ययाः कर्मबन्धस्य चत्वारः, तद्यथा-मिथ्यात्वम् अविरतिः कषाया योगाश्चेति । तत्र मिथ्यात्वं सामान्यतो विपरीतबोधस्वभावतया एकविधमेव, व्यक्तिविवक्षया तु त्रिविधम्, पञ्चविधं वा, त्रिषष्ठ्यधिकशतत्रयविधं वा, अपरिमितभेदं वा । तत्र त्रिविधं-सांशयिकम्, आभिग्रहिकम्, अनाभिग्रहिकं चेति । तत्र सांशयिकं यदर्हता जीवादितत्त्वमुक्तं तन्न जाने किं तथैव स्यादुतान्यथेति, उक्तञ्च एकस्मिन्नपि तत्त्वे सन्दिग्धे प्रत्ययो जिने नष्टः । मिथ्या च दर्शनं तत्स चादि हेतुर्भवगतानाम् ॥ 1 ॥ इति । 67
Page #84
--------------------------------------------------------------------------
________________ गा.-14 बन्धशतकप्रकरणम् 15 आभिग्रहिकश्च येन बोटिकादिकुदर्शनानामन्यतमदभिगृह्णाति । अनाभिग्रहिकमज्ञानाङ्गवादिनामथवा ईषन्माध्यस्थ्यादनभिगृहीतदर्शनविशेषा सर्वदर्शनानि शोभनानीत्येवंरूपा प्रतिपत्तिरिति । पञ्चविधं त्वेकान्तमिथ्यात्वं, वैनयिकमिथ्यात्वं, सांशयिकमिथ्यात्वं, मूढमिथ्यात्वं, विपरीतमिथ्यात्वं चेति । तत्रैकान्तमिथ्यात्वम् अनन्तधर्माध्यासिते वस्तुन्येकांशाऽवधारणरूपम्, यथा 'अस्त्येव जीवो नास्त्येव वा' इत्यादि । ऐहिकामुष्मिकसुखानि सुरनृपादिविनयवानेव लभते, न ज्ञानदर्शनोपवासब्रह्मचर्यादिकष्टकलापादित्यभिनिवेशो वैनयिकमिथ्यात्वम् । संशयमिथ्यात्वं तु पूर्वोक्तमेव । मूढानां तत्त्वादिविचाराऽक्षमाणां पृथिव्यादीनां मिथ्यात्वं मूढमिथ्यात्वम् । विपरीतो विपर्यस्तवस्त्वध्यवसायो मिथ्यात्वं हिंसाऽब्रह्मसेवादीनां वस्तुतो दुःखहेतुत्वेऽप्येत एव तत्त्वतः सुखरूपा इत्यभिनेवेशो विपरीतमिथ्यात्वं, यदाहुरेके सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे सारं सारङ्गलोचना ॥ 1 ॥ प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥ 2 ॥ इत्यादि त्रिषष्ठ्यधिकशतत्रयविधं पुनः, 'असीसयं किरियाणं अकिरियवाईण होइ चुलसीई । अण्णाणि य सत्तट्ठी वेणइयाणं च बत्तीसं ॥ 1 ॥ 1. अशीतिशतं क्रियाणामक्रियावादिनां भवति चतुरशीतिः । अज्ञानिनश्च सप्तषष्ठिवैनेयिकानां चः द्वात्रिंशत् ॥ 1 ॥
Page #85
--------------------------------------------------------------------------
________________ गा.-14 बन्धशतकप्रकरणम् 15 इत्यादिनाऽऽवश्यकाचारादिष्वभिहितस्वरूपं द्रष्टव्यमिति । अपरिमितभेदं तु 'जावैया नयवाया तावैया चेव हुंति परसमया । जावड्या परसमया तावैया चेव मिच्छत्ता (नयवाया) ॥ 1 ॥ इत्यादि द्रष्टव्यमिति । एवमनेकविकल्पसम्भवेऽप्यत्र मध्यमवृत्त्या पञ्चविधमेव मिथ्यात्वं गृह्यते । अविरतिरपि सामान्यतः । सावद्ययोगाऽनिवृत्तिरूपतया एकविधैव । व्यक्तितस्तु यावन्ति हिंसादीनि पापस्थानानि तेभ्योऽनिवृत्तिरूपतयाऽनेकविधा । अत्र तु । मध्यमवृत्त्या द्वादशधा गृह्यते । तद्यथा-पृथिव्यप्तेजोवायुवनस्पतित्रसवधाऽविरतिः षोढा, तथा स्पर्शनरसनघ्राणचक्षुःश्रोत्रमनोविषयेषु शब्दादिषु रागद्वेषाऽनिवृत्तिरूपाऽप्यविरति । षोलैवेति अविरतिरिह द्वादशधा भवति । कषाया अनन्तानुबन्धिक्रोधादयो वक्ष्यमाणस्वरूपाः षोडश । अपरं चेह कषायग्रहणेन वक्ष्यमाणयुक्त्या तत्सहचारिणो वेदत्रयहास्यादिषट्कलक्षणा नोकषाया अपि नव गृह्यन्ते । योगास्तु पूर्वोक्तस्वरूपाः पञ्चदश । तदेवमेते मिथ्यात्वादिसामान्यबन्धहेतूनामुत्तरभेदाः सर्वेऽपि सप्तपञ्चाशद् भवन्ति । मूलप्रत्ययास्तु चत्वार एव । एत एव च सामान्यविवक्षया सूत्रेऽभिहिताः, अतो मिथ्यात्वादयश्चत्वारः प्रत्यया यस्य स चतुष्प्रत्ययः । क इत्याह-बन्धो ज्ञानावरणा 1. यावन्तो नयवादास्तावन्त एव भवन्ति परसमयाः । यावन्तः परसमयास्तावन्त एव मिथ्यात्विनः (नयवादाः) ॥ 1 ॥
Page #86
--------------------------------------------------------------------------
________________ गा.-14 बन्धशतकप्रकरणम् दीनामिति गम्यते, क्वेत्याह-प्रथमे मिथ्यादृष्टिगुणस्थाने । ___ इदमुक्तं भवति-मिथ्यात्वादिभिश्चतुभिः सोत्तरभेदैमिथ्यादृष्टिआनावरणादिकर्म बध्नाति । उत्तरभेदास्त्वत्राहारकतन्मिश्रद्विकवर्जनात् पञ्चपञ्चाशदेव मन्तव्याः, तद्वर्जनं तु 'संयमवतां तदुदयो नान्यस्य' इति वचनादिति । उपरितनत्रिकेसास्वादनमिश्राविरतलक्षणे, त्रयः प्रत्यया यत्र स त्रिप्रत्ययो बन्धो भवति । / एतदुक्तं भवति-सास्वादनादयस्त्रयो मिथ्यात्वोदयाभावात्तद्वज्य: शेषैस्त्रिभिः प्रत्ययैः सोत्तरभेदैः कर्म बध्नन्ति । ते चोत्तरभेदा पूर्वोक्तायाः पञ्चपञ्चाशतो मिथ्यात्वपञ्चकेऽपनीते सास्वादनस्य तावत्पञ्चाशद् द्रष्टव्याः । सम्यग्मिथ्यादृष्टेस्तु परलोकगमनाभावात् कार्मणम् औदारिकमिश्रं वैक्रियमिश्रं च न सम्भवति, अनन्तानुबन्ध्युदयस्य चास्य निषिद्धत्वादनन्तानुबन्धिचतुष्टयं च नास्त्यत एतेष्वपि सप्तसु पूर्वोक्तायाः पञ्चाशतोऽपनीतेषु शेषास्त्रिचत्वारिंशदुत्तरभेदा भवन्ति । अविरतस्य तु परलोकगमनसम्भवात् पूर्वापनीतकार्मणौदारिकमिश्रवैक्रियमिश्रत्रये पूर्वोक्तायां त्रिचत्वारिंशति पुनः प्रक्षिप्ते षट्चत्वारिंशद्भेदा भवन्ति । 'मीसगबीओ । उवरिमदुगं च देसेक्कदेसंमि' त्ति देश: सर्वसावद्ययोगस्य त्रसप्राणातिपातादिः, एकदेशस्तु तस्यैव देशस्य द्वीन्द्रियातिपातादिः तयोर्देशैकदेशयोविरतिसद्भावादुपचारतो देशविरतिरेव इह देशैकदेशशब्देन विवक्षितः, तस्मिन् देशैकदेशे देशविरते, 'मीसगबीओऽत्ति द्वितीयोऽविरतिलक्षणः प्रत्ययो मिश्रो भवति, मिश्रशब्दश्चात्रापरिपूर्णवाची, त्रसवधादस्य निवृत्तत्वान्न 70 A
Page #87
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् द्वादशविधोऽप्यविरतिप्रत्ययो लभ्यत इति भावः । उपरितनद्विकं च कषाययोगलक्षणं च । इदमुक्तं भवति अपरिपूर्णोऽविरतिप्रत्ययः कषायप्रत्ययो योगप्रत्ययश्च यथासम्भवं प्राप्यते । तत्र चाप्रत्याख्याना - वरणोदयस्यास्य निषिद्धत्वादप्रत्याख्यानावरणचतुष्टयम्, तथा विग्रहगतावपर्याप्तकावस्थायां च देशविरतेरभावात् कार्मणौदारिकमिश्रशरीरद्वयं त्रसासंयमान्निवृत्तत्वात् त्रसासंयमश्च न सम्भवति, अत एतानि सप्त पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीयन्ते, तत: शेषा एकोनचत्वारिंशदुत्तरभेदा लभ्यन्ते । अत्राह-ननु त्रसासंयमात् सङ्कल्पजादेरेवासौ निवृत्तो न त्वारम्भजादेस्तत्कथं सर्वोऽप्येषोऽपनीयते ? सत्यं, किन्तु गृहिणामशक्यपरिहारत्वेन सन्नप्यारम्भजत्रसाऽसंयमो न विवक्षित इत्यदोषः । एतच्च बृहच्चूर्णिमनुश्रित्य लिखितमिति न स्वमनीषिका भावनीयेति । 'उवरिल्लपंचगे पुण दुपच्चओ ऽत्ति देशविरतादुपरितनपञ्चके पुनः प्रमत्तादौ सूक्ष्मसम्परायान्ते द्वौ प्रत्ययौ यत्र स द्विप्रत्ययो बन्धो भवति । एतदुक्तं भवति-मिथ्यात्वाविरतिप्रत्ययद्वयस्यैतेष्वभावाच्छेषेण कषाययोगप्रत्ययद्वयेन सम्भवदुत्तरभेदयुक्तेनामी कर्म बध्नन्ति । तत्र प्रमत्तस्य सञ्चलनकषायाश्चत्वारः, नोकषाया नव, योगास्त्वौदारिकमिश्रकार्मणवर्जितास्त्रयोदश, सर्वेऽप्यमी षड्विंशतिरूत्तरभेदा भवन्ति । अप्रमत्तस्य त्वनन्तरोक्तायाः षड्विंशते: पूर्वोक्तयुक्त्या वैक्रियमिश्राहारकमिश्रद्वयेऽपनीते शेषा गा.-14 15 71
Page #88
--------------------------------------------------------------------------
________________ श्चतुर्विंशतिर्भवति । अपूर्वकरणे त्वतिविशुद्धत्वाद्वैकियमाहारकं च न सम्भवत्येव, ततो वैक्रियाहारकद्वयेऽनन्तरोक्ताप्रकरणम्याश्चतुर्विंशतेरपनीते शेषा द्वाविंशतिर्भवति । अनिवृत्तिबादरस्य तु हास्यादिषट्कस्यापूर्वकरण एव स्थितत्वाच्छेषाः बन्धशतक सञ्ज्वलनाश्चत्वारः कषायाः वेदत्रयं नव योगा एते षोडश भवन्ति, यावदद्यापि वेदत्रयं सञ्चलनत्रयं च नापगच्छति, तदपगमे तु यथासम्भवो वाच्यः, सूक्ष्मसम्परायस्य तु वेदत्रयक्रोधमानमायानामनिवृत्तिबादर एव व्यवच्छिन्नत्वाच्छेषा नव योगाः सञ्ज्वलनलोभश्चैते दश भवन्ति । 'जोगपच्चओ तिन्हं' ति त्रयाणामुपशान्तक्षीणमोहसयोगिकेवलिनां योग एव प्रत्ययो यत्र स योगप्रत्ययो बन्धः । स च योग उपशान्तक्षीणमोहयोः प्रत्येकं नवधा भवति, अष्टौ मनोवाग्योगा औदारिककाययोगश्चेति । | सयोगिकेवलिनस्तु योगः सप्तधा पूर्ववद्वक्तव्यः । अयोगी तु प्रत्ययाभावादबन्धक इति । उपसंहरन्नाह - 'सामन्ने ऽत्यादि खलुरेवकारार्थः, एत इति च गम्यते, ततश्च सामान्यप्रत्यया एत एवाष्टानां कर्मणां भवन्ति, नान्ये इति । अत्र चोत्तरभेदानां सङग्रहगाथा - 'पणपन्न पण्ण तिय छहियचत्त इगुचत्त छक्क चउसहिया । दुजुआ य वीस सोलस दस नव नव सत्त हेऊ उ इति ॥ 1 ॥ इति गाथाद्वयार्थः ॥ 14 ॥ 15 ॥ bhA0 अट्ठण्हवि कम्माणं बंधो एक्वेक्कयंमि गुणठाणे । होइ ई य वयणाणं अज्झाहारेण इय पुन्नं ॥ 131 ॥ गा.-1415 72
Page #89
--------------------------------------------------------------------------
________________ गा.-14 बन्धशतकप्रकरणम् 15 एयद्दारस्स पयं होइ तहा हेउणो य किर दुहिया । सामन्ना य विसेसा होइ जहा ई दारे तु ॥ 132 ॥ अट्ठण्हं कम्माणं विसेसओ बंधहेउ (णंतरच्च) / पडणीयमंतराइय इच्चाईहिं उ गाहाहि ॥ 133 ॥ वन्निज्जस्संति तओ इह सामत्था उ लब्भई एवं । सामन्नबंधहेऊ अट्ठहवि एत्थ कम्माणं ॥ 134 ॥ एक्केवगुणट्ठाणे इह भणियव्वं ति तो इमं भणइ । चउपच्चइओ बंधो इच्चाईगाहजुयलं ति ॥ 135 ॥ सामन्नबंधहेऊ मिच्छत्तं अविरई कसाया य । जोगा य तत्थ पढमे गुणम्मि चौपच्चओ बंधो ॥ 136 ॥ मिच्छारहिओ उ उवरिमगुणतिगे पंचमे तिपच्चइओ । किंतु तर्हि जो दुहओ हेऊ सो मीसओ होइ ॥ 137 ॥ जेण किर पंचमगुणं विरयाविरयं तओ इमं भणियं । मीसगबीओ तिचउक्कसायजोगाभिहा हेऊ ॥ 138 ॥ हुति उ पुन्ना जह संभवेण छट्ठाइसुहुमयंतेसु । तिचउत्था दो हेऊ तिहं उवसंतमाईणं ॥ 139 ॥ एगो उ जोगपच्चयबंधो होई अबंधगु अजोगी । मिच्छाईहेऊणं पुण एए उत्तरपभेया ॥ 140 ॥ मिच्छत्ताविरैकसायजोगभेयाण hu~ti जहसंखं । पणबारसपणवीसं पनरसभेया गुणेसाह ॥ 141 ॥ पणपन्न पन्न तिय छहियचत्त इगुचत्त छक्कचउसहिया । दुजुया य वीस सोलस दस नव नव सत्त हेऊओ ॥ 142 ॥ जप्पच्चइओ बंधो इयदारं अवसियंति होइ जहा । इय दारं वन्नेमी एयस्सत्थो इमो होइ ॥ 143 ॥ 73
Page #90
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् सो बंधो पत्तेयं कम्माण विसेसंबंधहेऊहिं । नाणपओसाईहिं जह hor3a तहा भै इहि ॥ 144 ॥ इदानीं 'होर्3a jar3a' त्ति द्वारप्रतिज्ञातान् विशेषप्रत्ययान् बिभणिषुर्ज्ञानदर्शनावरणयोस्तावदाह पडणीयांतराइय उवघाए तप्पओसनिन्हवणे । आवरणदुगं भूओ बंधै अच्चासणाए य ॥ 16 ॥ इह प्राकृतत्वादार्षत्वाच्च विभक्तिव्यत्ययादिना तात्पर्यव्याख्या क्रियते । तत्र आवरणद्विकं ज्ञानावरणदर्शनावरणरूपम्, अत्र च ज्ञानस्य मत्यादेर्ज्ञानिनां साध्वादीनां ज्ञानसाधनस्य च पुस्तकादेः प्रत्यनीकतया तदनिष्टाचरणरूपया ज्ञानावरणं कर्म भूयो - अतितीव्रं बध्नातीति सण्टङ्कः । तथा अन्तरायेण-भक्तपानवस्त्रो पाश्रयलाभनिवारणादिरूपेण, उपघातेन-निर्मूलतो विनाशस्वरूपेण, तत्प्रद्वेषेण ज्ञानादिविषये आन्तराप्रीतिरूपेण, निह्नवेन न मया तत्समीपेऽधीतमिदमित्यादिरूपेण, अत्याशातनया च - जात्याद्युद्घट्टनादिहीलारूपतया तीव्रं ज्ञानावरणं बध्नातीति सर्वत्र द्रष्टव्यम् । एतच्चोपलक्षणमात्रमतो ज्ञानावर्णवादेन, आचार्योपाध्यायाद्यविनयेन, अकालस्वाध्यायकरणेन, कालेन स्वाध्यायाविधानेन, प्राणिवधानृतभाषणस्तैन्याब्रह्मपरिग्रहरात्रिभोजनाऽविरमणादिभिश्च ज्ञानावरणं बध्नातीत्याद्यपि वक्तव्यमिति । एवं दर्शनावरणेऽपि वाच्यम्, नवरं दर्शनाभिलापो वाच्यः, तद्यथा - दर्शनस्य चक्षुर्दर्शनादेर्दर्शनिनां साध्वादीनां दर्शनसाधनस्य च श्रोत्रचक्षुर्नासिकादेः प्रत्यनीकतया गा.-16 74
Page #91
--------------------------------------------------------------------------
________________ गा.-17 बन्धशतकप्रकरणम् । तदनिष्टाचरणरूपतया दर्शनावरणं भूयोऽतितीव्र बनातीत्येवमिहापि सम्बन्धः । एवमन्तरायादयोऽपि हेतवस्तदुचितत्वेनोत्प्रेक्ष्य योजनीयाः । अत्राप्युपलक्षणमात्रममी । ततोऽलसतया, स्वप्नशीलतया, निद्राबहुमानतो, दर्शनिनां दूषणग्रहणेन, श्रवणकर्त्तननेत्रोत्पाटननाशाच्छेदजिह्वाविकर्तनादिना, प्राणिवधादिभिश्च दर्शनावरणं बनातीत्याद्यपि वाच्यमिति गाथार्थः ॥ 16 ॥ वेदनीयस्य द्विविधस्यापि बन्धहेतूनाह भूयाणुकंपवयजोगउज्जओ खंतिदाण गुरुभत्तो । बंधै भूओ सायं विवरीए बंधए इयरं ॥ 17 ॥ भूतेषु जन्तुष्वनुकम्पा यस्य स भूतानुकम्पकः व्रतेषु-महाव्रतादिषु, योगेषु-चक्रवालसामाचर्याद्याचरणरूपेषूद्यतो व्रतयोगोद्यतः 'khaMtidANa'tti लुप्तमत्वर्थीयत्वात् क्षान्तिदानवानित्यर्थः, गुरुभक्तश्च, किमित्याह-बध्नाति भूयो-अतितीव्र सातवेदनीयम्, उक्तगुणवैपरीत्ये तु बजाति, किमित्याह-इतरदसातवेदनीयमित्यर्थः । इदमुक्तं भवति-सानुकम्पतया, दृढधर्मतया, संयमयोगकरणशीलतया, कषायजयतया, यथोदितदानश्रद्धालुतया, बालवृद्धग्लानादिवैयावृत्त्यकरणशीलतया, मातापितृधर्माचार्यादिभक्तितः, जिनचैत्यपूजया, शुभपरिणामादिभिश्च सातवेदनीयं । AAA
Page #92
--------------------------------------------------------------------------
________________ गा.-18 बन्धशतकप्रकरणम् बनातीति, / तथा निरनुकम्पया, शीलव्रतादेविलोपतो हस्त्यश्वबलीवादिनिर्दयदमनवाहननिर्लाञ्छनीकरणादिभिः, परसङ्क्लेशोत्पादनेन, सद्धर्मकृत्यप्रमादितया, कषायोत्कटतया, कार्पण्यभावतो मातापितृधर्माचार्यादिपूज्यजनावज्ञया, प्राणिवधादिभिश्च तीव्रमसातवेदनीयं निवर्तयतीति गाथार्थः ॥ 17 ॥ मोहनीयं दर्शनचारित्रमोहभेदाद् द्विधा, तत्र दर्शनमोहहेतूनाह अर्ह्ण्त्सिद्ध्चेइय्त्व्सुय्गुरुसाहुस्ण्घ्प्द्द्न्नीओ। बंधनै दंसणमोहं अणंतसंसारिओ जेणं ॥ 18 ॥ अर्हत्सिद्धचैत्यतप:श्रुतगुरुसाधुसङ्घानां प्रत्यनीकोऽवर्णवादाद्यनिष्टनिर्वर्त्तको बध्नाति दर्शनमोहं-मिथ्यात्वमोहनीयं कर्म येन किमित्याह-अनन्तसंसारिको येन बद्धेन भवति जीवः । अन्यच्चोन्मार्गदेशनया, मार्गविप्रतिपत्त्या, धार्मिकजनसन्दूषणया, अदेवगुरुतत्त्वेषु देवगुरुतत्त्वबुद्ध्या, नारकसुरसिद्धादिविपरीतभावनया, चैत्यद्रव्यापहारमुनिघातप्रवचनापभ्राजनादिभिस्तीवं दर्शनमोहमुपरचयतीति गाथार्थः ॥ 18 ॥ इदानीं चारित्रमोहस्य
Page #93
--------------------------------------------------------------------------
________________ गा.-19 बन्धशतकप्रकरणम् तिव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो । बंधनै चरित्तमोहं दुविहं पि चरित्तगुणघाइं ॥ 19 ॥ तीव्राः कषायाः क्रोधादयो यस्य स तथा मोहशब्देन तु विषयगाद्ध्यालम्बनो मतिविभ्रमो विवक्षितः, ततश्च । बहुमोहपरिणतो विषयगृद्धिविभ्रमितमतिरित्यर्थः, रागशब्देन चेहोद्धरितशेषाः हास्यरत्यादयो विवक्ष्यन्ते । द्वेषशब्देन च । जुगुप्सादयः, ततश्चोक्तस्वरूपाभ्यां रागद्वेषाभ्यां संयुक्तः, किमित्याह-बध्नाति चारित्रमोहनीयं वक्ष्यमाणशब्दार्थं कतिविधमित्याह-द्विविधमपि कषायचारित्रमोहनीयं नोकषायचारित्रमोहनीयं चेत्यर्थः, यत्कथम्भूतमित्याह-चरित्रगुणं लब्धमपि । हन्तीत्येवंशीलं चरित्रगुणघाति । यदिति अयं च सामान्यार्थो विशेषतस्त्वेवमवगन्तव्यम्, कषायचारित्रमोहनीये क्रोधादयश्चत्वारः कषायास्तत्र च तीव्रकोपोपयुक्तस्तीव्र कोपमेव बध्नाति । तीव्रमानोपयुक्तस्तु तीव्र मानमेवोपरचयत्येवं मायालोभयोरपि वाच्यम् । नोकषायचारित्रमोहनीये तु वेदत्रयं हास्यषट्कं च, अत्रापि कोपनोऽहङ्कारी परदाररतिप्रियो व्यलीकभाषी ईर्ष्यालुआयाप्रधानसमाचारः स्त्रीवेदमुपरचयति । ऋजुसमाचारो मन्दकोपो मार्दवसम्पन्नः स्वदाररतिप्रियोऽमायावी पुरुषवेदं निर्वर्त्तयति । पिशुनो निर्लाञ्छनबन्धनताडनादिरतः स्त्रीणां नृणां वाऽनङ्गसेवनशीलः शीलव्रतसुस्थितपाखण्डिनां कुयुक्तिभ्यां भोगभिलाषाद्युत्पादनेन मार्गभ्रंशकारी तीव्रविषयरतिर्नपुंसकवेदं बध्नाति । स्वयं हसनशीलः परांश्च हासयति बहुविधं च परविप्लवं करोति, कन्दर्परतिश्च हास्यमोहनीयं बध्नाति । स्वयं च क्रीडति परांश्च क्रीडयति दुःखाऽनुत्पादकश्च रतिमोहनीयं बध्नाति । परेषां 77 AAA
Page #94
--------------------------------------------------------------------------
________________ गा.-20 बन्धशतक-A प्रकरणम् रतिविघ्नकरोऽरत्युत्पादकः पापजनसङ्गतरतिश्चारतिमोहनीयं बध्नाति । नष्टमृतादिषु स्वयं शोचति, परांश्च शोचयति परव्यसनशोकाभिनन्दी शोकमोहनीयं बनाति । स्वयं बिभेति परांश्च भीषयते भयमोहनीयं बध्नाति । स्वयं साधुजनादिकं . जुगुप्सते परस्य जुगुप्सामुत्पादयति परं परिवादविधिशीलो जुगुप्सामोहनीयमभिनिर्वर्त्तयतीति गाथार्थः ॥ 19 ॥ नरकादिभेदेनायुश्चतुर्धा तत्र नारकायुषो हेतूनाह मिच्छद्दिट्ठी महारंभपरिग्गहो तिव्वलोहनिस्सीलो । निरयाउयं निबंधै पावमई रुद्दपरिणामो ॥ 20 ॥ मिथ्यादृष्टिः सद्धर्मदूरीकृतस्तथा महान्तौ बहुजीवविघातकत्वेनारम्भपरिग्रही यस्य स तथा तीव्रानन्तानुबन्धिलोभो निःशीलो निर्मर्यादो व्रतनियममार्गदूरीभूतश्चाग्निरिव सर्वभक्षीत्यर्थः । सदैव पापेऽगम्यगमनापेयपानाभक्ष्यभक्षणहिंसादिलक्षणे मतिर्यस्य स तथा रौद्रपरिणामो गिरिभेदसमकषायै रौद्रध्यानरुषितचेतोवृत्तिरित्यर्थः, स किमित्याह-नारकायुर्नितरां बनातीति गाथार्थः ॥ 20 ॥ तिर्यगायुषः प्राह
Page #95
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् उम्मग्गदेसओ मग्गनासओ गूढहिययमाइल्लो । सढसीलो य ससल्लो तिरियाउं बंधनए जीवो ॥ 21 ॥ उन्मार्गं भवहेतुं मोक्षहेतुत्वेन दिशति, मार्गं च ज्ञानादिकं नाशयति- अपलपति, गूढहृदयो नाम उदायिनृपमारकादिवत्तथाऽऽत्माभिप्रायं सर्वथैव निगूहति यथा नापर: कश्चिद्वेत्ति । माइल्लशब्देन तु वक्रबहिश्चेष्टो गृह्यते । सढसीलो नाम वचसा मधुरः परिणामे तु दारुणः । 'ससल्लोऽत्ति रागादिवशाचीर्णानेकव्रतनियमातिचारः स्खलदन्तः शल्योऽनालोचिताऽप्रतिक्रान्तो जीवः क्षितिभेदसमकषायोऽल्पारम्भोऽपि तिर्यगायुर्बध्नातीति गाथार्थ: ॥ 21 ॥ मनुष्यायुषः प्राह पयई तणुकसाओ दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहि जुत्तो मणुयाउं बंधनए जीवो ॥ 22 ॥ प्रकृत्या-स्वभावेनैव तनुकषायो रेणुराजिसमानकषाय इत्यर्थः, उपलक्षणं चैतत्, ततश्च प्रकृत्या भद्रको विनीतः, सदयोऽमत्सर इत्यपि द्रष्टव्यम् । यत्र तत्र वा दानरतः शीलसंयमवियुक्तः, तद्युक्तो हि बन्धसम्भवे देवायुरेव बध्नीयादिति भावः । किं बहुना ? क्षान्तिविनयादिभिर्मध्यमैस्तदुचितैः कैश्चिद् गुणैर्युक्तो जीवो मनुष्यायुर्बध्नाति । ततोऽधमगुणस्य नरकतिर्यगायुः सम्भवादुत्तमगुणस्य तु सिद्धेः सुरलोकायुषो वा सम्भवादिति भाव इति गाथार्थः ॥ 22 ॥ गा.-2122 79
Page #96
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् इदानीं देवायुषः प्राह अणुवमव्वयि बालतवाकामनिज्जराए य । देवाउयं निबंधै सम्मद्दिट्ठी उ जो जीवो ॥ 23 ॥ अणुव्रतग्रहणेन देशविरतः श्रावकः सूचितः । स चाविराधितविरतिगुणो देवायुर्नितरां बध्नातीति योगः । महाव्रतग्रहणेन तु सरागसंयतो गृहीतः, सोऽपि देवायुर्बध्नाति । वीतरागस्त्वतिविशुद्धत्वादायुर्न बध्नात्येव, घोलनापरिणाम एव तस्य बध्यमानत्वादिति । बालतपोग्रहणेन त्वनधिगतपरमार्थस्वभावा अज्ञानपूर्वक निर्वर्त्तिततपःप्रभृतिकष्टविशेषा मिथ्यादृष्टयो गृह्यन्ते । एतेऽप्यात्मगुणानुरूपं किञ्चिद्देवायुर्बध्नन्ति न तु सम्यदृष्टिवद्विशिष्टमिति । तथा अकामस्य अनिच्छतो निर्जराकर्मविचटनमकामनिर्जरा तया च । एतदुक्तं भवति अकामतण्हाए अकामछुहाए अकामबंभचेरवासेण अकाममसीयायवदंसमसगाण्हाणगसेयजल्लमलपंकपरिग्गहेण दीहरोगचारगनिरोहबंधनणयाए गिरितरुसिहरनिवडणयाए जलजलणपवेसाणसणाइहि य' 1. अकामतृष्णयाऽकामक्षुधया' कामब्रह्मचर्यवासेनाऽकामशीतातपदंशमशकाऽस्नानकस्वेदजलमलपङ्कपरिग्रहेण दीर्घरोगचारक निरोधबंध्नननतया गिरितरूशिखरनिपतनया जलज्वलनप्रवेशनानशनादिभिश्च । गा.-23 80
Page #97
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् उदकराजिसमानकषायत्वे तदुचितशुभपरिणामे च सति व्यन्तरादिप्रायोग्यं किञ्चिद्देवायुर्बध्यते । सम्यग्दृष्टिग्रहणेन त्वविरतसम्यग्दृष्टिर्गृह्यते । सोऽप्यविराधितसम्यक्त्वगुणो देवायुर्बध्नातीति गाथार्थः ॥ 23 ॥ नामकर्म यद्यपि द्विचत्वारिंशदादिभेदादनेकधा, तथापि शुभाशुभभेदविवक्षया द्विविधमेवेति । द्विविधस्यापि बन्धहेतूनाहमणवयणकायवंको माइल्लो गारवेहि पडिबद्धो । असुहं बंधन नामं तप्पडिवक्खेहि सुहनामं ॥ 24 ॥ मनोवाक्कायवक्रः कषायचतुष्टयावेशपूर्वकचिन्तन भाषणचेष्टाप्रवृत्तिरित्यर्थः, तत्रापि mAyAkaSAyasyAdhikyapradarzanArthamAha'mAillo ऽत्ति सर्वत्र मायाप्रधानसमाचार इत्यर्थः । गौरवेषु - ऋद्धिरससातलक्षणेषु प्रतिबद्धोः अशुभं नरकगत्ययश:कीर्त्त्यकेन्द्रियजात्यादिरूपं, नामकर्म बध्नाति । उक्तदोषप्रतिपक्षैस्तु प्राञ्जलमनोव्यापारादिभिर्देवगत्यादिकं शुभनाम बध्नाति । एतदुक्तं भवति-क्रोधाद्युत्कटतया प्राणिगणाङ्गोपाङ्गादिकर्त्तनया परवैरूप्यापादनेन, परनिरीक्षितभाषितगत्यादिचेष्टोपहासेन, विशिष्टद्रव्यान्तर्गतकुद्रव्यविक्रयेण स्वभावतो वर्णगन्धादिरहितद्रव्याणां कृत्रिमतदुत्पादनेन, कृत्रिमहेमरत्नघुसृणघनसारादिनिर्वर्त्तनेन, सर्वत्र विसंवादिव्यवहारतया, प्राणिवधादिभिश्चाशुभं नाम निर्वर्त्तयति । विपर्यये तु विपर्यय इति गाथार्थः ॥ 24 ॥ गा. - 24 81
Page #98
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् गोत्रस्य द्विविधस्यापि बन्धहेतूनाह अरहंताइसु भत्तो सुत्तरुई पयणुमाण गुणपेही । बंधै उच्चागोयं विवरीए बंधै अ इअरं ॥ 25 ॥ अर्हतामादिशब्दात् सिद्धाचार्योपाध्यायसाधुचैत्यानामन्येषां च गुणगरिष्ठानां भक्तः - बहुमानपरस्तथा सूत्ररुचिः । किमुक्तं भवति - जिनवचनमनवरतं स्वयं पठति, परांश्च पाठयत्यर्थतश्च स्वयमभीक्ष्णं विमृशति, परेषां च व्याख्यानयति, असत्यां वा । तत्पठनादिशक्तौ तीव्रबहुमानतस्तदुक्तमर्थं श्रद्धानोऽपि सूत्ररुचिरित्युच्यते । तथा प्रतनुमानो विशिष्टजातिकुलरूपैश्वर्यादिसम्पन्नोऽपि निरहङ्कारः पराऽपरिभवनशीलः, तथा गुणप्रेक्षी यस्य यावन्तं गुणं पश्यति तस्य तमेव प्रेक्षते, दोषेषु सत्स्वपि । उदास्त इत्यर्थः । गुणाधिकेषु च नीचैर्वृत्त्या वर्त्तमानः परपरिवादादिदोषरहितश्च उच्चैर्गोत्रं बध्नाति । भणितगुणविपर्यये तु नीचैर्गोत्रं बध्नातीति गाथार्थः ॥ 25 ॥ साम्प्रतमन्तरायस्य बन्धहेतूनाह पाणिवहाईसु रओ जिणपूयामोक्खमग्गविग्घकरो । अज्जेइ अंतरायं न लहै जेणिच्छियं लाभं ॥ 26 ॥ गा.-2526 82
Page #99
--------------------------------------------------------------------------
________________ आ गा.-25 बन्धशतकप्रकरणम् आ प्राणातिपातानृतभाषणादिरतो जिनपूजाविघ्नकर: सावधादिदोषोपेतत्वाद् गृहिणामप्येषा अविधेयेत्यादि कुदेशनादिभिः समयान्तस्तत्त्वदूरीकृतो जिनपूजानिषेधक इत्यर्थः । तथा मोक्षमार्गस्य ज्ञानादेविघ्नकरस्तद्दोषग्रहणादिना केनचित्प्रकारेण तस्य विघ्नं करोति । साधुभ्यो वा भक्तपानोपाश्रयोपकरणभेषजादिकं दीयमानं निवारयति । तेन चैतत्कुर्वता मोक्षमार्गः सर्वोऽपि विनितो भवति । तथा अपरेषामपि सत्त्वानां दानलाभभोगपरिभोगविलं करोति, मन्त्रादिप्रयोगेण च परस्य वीर्यमपहरति । हठाच्च वधबन्धनिरोधादिभिः परं निश्चेष्टं करोति । छेदनभेदनादिभिः परस्येन्द्रियशक्तिमुपहन्ति स किमित्याह-अर्जयतिनिर्वर्त्तयति पञ्चप्रकारमपि अन्तरायं कर्म, येनार्जितेन सता दानभोगादिलाभम् ईप्सितं कञ्चिद् न लभत इति गाथार्थः ॥ 26 ॥ bhA0पडणीय अंतराइय इच्चाइ इगारसाहि गाहाहिं । तासिं अत्थो सुगमो अह य भणइ जेसु ठाणेसु ॥ 145 ॥ बंधं उदयमुदीरणविहिं च एयस्स एस भावत्थो । जेसु ठाणेसु गुणसन्निएसुं बंधाइया हुंति ॥ 146 ॥ तिन्नि वि दाराओ तत्थ बंधठाणा उ मूलपयडीणं । 'बंधट्ठाण इमाए गाहाए आह तर्हि पढमं ॥ 147 ॥ बंधुदयुदीरणाणं भावत्थोऽयं भणिज्जइ तत्थ । मिच्छाइबंधहेऊहिं वासपुन्नसमुग्गो व्व ॥ 148 ॥ सव्वत्तो वि हु पुग्गलनिचिए लोयम्मि कम्मजोगेहिं । इह कम्मवग्गणा पुग्गलेहि जीवस्स सव्वत्तो ॥ 149 ॥ 1. 'बन्धट्ठाणा चौरो' इति प्रक्षिप्तगाथया ।
Page #100
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् अग्गीअयपिंडो इव अन्नोन्नाणुगमसरिससंबंधो । बंधो भन्नै तेसिं जहट्ठिईए अवाणं ॥ 150 ॥ पुग्गलाणं अपवत्तणकरणविसेसा सभावओ वावि । उदयप्पत्ताण विवागवेयणं होइ इह उदओ ॥ 151 ॥ तेसिंपि पुग्गलाणं अकालपत्ताण उदयआवलिया । समैच्छियाण जीवप्पभावओ तत्थ दुइयाए ॥ 152 ॥ जं किर उदयावलिए पवेसणं सा उदीरणा भणिया । तिन्हंपि य संजोगो (गं) एयपयत्थो सुगमेव ॥ 153 ॥ एगछसगट्टभेया बंधट्ठाणा हवंति ते चौरो । चउसत्ताट्ठउदयद्वाणा सत्तट्ठ छप्पंच ॥ 154 ॥ दुन्नि य उदीरणाए इय भावणिया उ वित्तिओ नेया । अह पत्तेयं पभणर्3a बंधुदयाईणि उ गुणेसु ॥ 155 ॥ तदेवं सामान्यतो विशेषतश्च कर्मणः प्रत्यया निरूपिताः, साम्प्रतं द्वारगाथाद्वये यत् प्रतिज्ञातं 'जेसु ठाणेसु बंधं उदयमुदीरणविहिं चे' इत्यादि तत् प्रतन्यते । तत्र बन्धस्थानानि तावन्मूलप्रकृतीनां चत्वारि भवन्ति । तद्यथा-सप्तविधबन्धोऽष्टविधबन्धः षड्विधबन्ध एकविधबन्धश्चेति । तत्र सूक्ष्मसम्परायादर्वाक् सर्वसंसारिणामायुर्बन्धकालादन्यत्र प्रतिसमयमायुर्वर्ज्याः सप्त कर्मप्रकृतीर्बध्नतां सप्तविधबन्धः । तेषामेव यथासम्भवमायुर्बन्धतामष्टविधबन्धः । सूक्ष्मसम्परायस्य त्वेकस्य मोहायुर्वर्ज्या षट्प्रकृतीर्बन्धतः षड्विधबन्धः । उपशान्तमोहादीनां त्वेकमेव सातं बध्नतामेकविधबन्धः । उदयस्थानानि तु त्रीणि भवन्ति, तद्यथा - अष्टविधस्योदीरणा सप्तविधस्य षड्विधस्य पञ्चविधस्य द्विविधस्य चेति । तत्र परिपूर्णा अष्टापि कर्मप्रकृतीरुदीरयतामष्टविधस्योदीरणा भवति । वक्ष्यमाणयुक्त्या त्वायुष उदीरणायामपगतायां सप्तविधस्य, वेदनीया P P gA.-2526 84
Page #101
--------------------------------------------------------------------------
________________ बन्धशतक गा.-27 प्रकरणम् युषोस्तूदीरणायामपगतायां षड्विधस्य, वेदनीयायुर्मोहनीयोदीरणायां त्वपगतायां पञ्चविधस्य, नामगोत्रे एव केवले उदीरयतां । क्षीणमोहसयोगिकेवलिनां द्विविधस्योदीरणा भवति । taduktam'baMdhaTThANA चौरो तिन्नि य उदयस्स hu~ti ठाणाणि । पंच उदीरणाए मूलप्पयडीसु ठाणाणि (संजोगं अओ परं वोच्छं) ॥ 1 ॥ इयं च गाथा किञ्चिद्वाचनाभेदतः सूत्रेऽपि दृश्यते । किन्तु प्रक्षेपकत्वान्न प्रत्यक्षरं विवियते । स्वयं तूक्तानुसारतो भावनीयेति । तत्र यथोद्देशं निर्देश इति कृत्वा बन्धस्थानानि तावद् गुणस्थानेषु चिन्तयति छसु ठाणगेसु सत्तट्टविहं बंधंति तिसु य सत्तविहं । छव्विहमेगो तिन्नेगबंधगाऽबंधगो एगो ॥ 27 ॥ मिथ्यादृष्टिसास्वादनाविरतदेशविरतप्रमत्ताप्रमत्तगुणस्थानलक्षणेषु षट्सु स्थानेषु वर्तमाना जीवाः सप्तविधमष्टविधं वा । बध्नन्ति । तत्रायुर्बन्धकालादन्यत्रानुसमयं सप्तविधं बध्नन्ति । आयुर्बन्धकाले त्वायुषा सहाऽष्टविधं बध्नन्ति । 'तिसु य सत्तविहं' ति चः पुनरर्थे, त्रिषु पुनः सम्यमिथ्यादृष्ट्यपूर्वकरणानिवृत्तिबादरगुणस्थानेषु वर्तमाना जन्तवः सप्तविधमेव बध्नन्ति । 1. बन्धस्थानानि चत्वारि त्रीणि चोदयस्य भवन्ति स्थानानि । पञ्च चोदीरणायां मूलप्रकृतिसु स्थानानि (संयोगमतः परं वक्ष्ये) ॥ 1 ॥
Page #102
--------------------------------------------------------------------------
________________ AI गा.-28 बन्धशतक-IA प्रकरणम् सम्यमिथ्यादृष्टिर्हि तद्भावे वर्तमानो न म्रियते नाप्यायुर्बध्नाति तत्स्वाभाव्यादितरयोस्त्वतिविशुद्धत्वात् तद्बन्धाभाव इति । एकः पुनः सूक्ष्मसम्परायो मोहनीयायुर्वाः षडेव प्रकृतीर्बध्नाति । मोहनीयस्य बादरसम्परायहेतुत्वादस्य च तदभावादायुषस्तु घोलनापरिणामनिवर्त्यत्वादस्य चातिविशुद्धत्वात् तद्वन्धाभावः । त्रयस्तूपशान्तक्षीणमोहसयोगिकेवलिनो योगव्यापारादेकं सातावेदनीयं बध्नन्ति, न शेषाणि तद्बन्धहेत्वभावादिति । एकस्त्वयोगिकेवली योगव्यापारस्याप्यभावादबंधक इति गाथार्थः ॥ 27 ॥ bhA0 छसु एवमाइगाहाछगं तहिं छसु इमाए गाहाए । बंध तहिं इगदुगचौपणछगसत्तसु गुणेसु छसु ॥ 156 ॥ बंधंति सगट्टविहं आउयबंधो अ नत्थि सत्तविहं । अट्ठविहमाउबंधे सत्त तिअट्ठमनवगुणेसु ॥ 157 ॥ आउविणा तह सुहुमे मोहेण विणा उ छच्च तह तिन्नि । उवसंताई सायं बंधंति अवंधगो जोगी ॥ 158 ॥ तदेवं सामान्यतो बन्धविधिर्गुणस्थानेष्वभिहितः । साम्प्रतं तेष्वेवोदयविधिमाह सत्तट्टविहछविहबंधगा वि वेयंति अट्टगं नियमा । एगविहबंधगा पुण चत्तारि व सत्त वेयंति ॥ 28 ॥ इह यथासम्भवं ये सप्तविधबन्धका अष्टविधबन्धकाः षड्विधबन्धकाश्चानन्तरं मिथ्यादृष्ट्यादयः सूक्ष्मसम्परायान्ता उक्तास्ते
Page #103
--------------------------------------------------------------------------
________________ बन्धशतक गा.-28 प्रकरणम् । सर्वेऽपि नियमात्-निश्चयेन परिपूर्ण कर्माष्टकमपि वेदयन्ति, मोहादीनां तेषु क्षयाद्यभावादिति भावः । एकविधबन्धकाः । पुनरुपशान्तक्षीणमोहसयोगिकेवलिनश्चत्वारि सप्त वा कर्माणि वेदयन्ति । तत्र घातिकर्मक्षयात् केवली चत्वारि भवोपग्राहीणि वेदयति । उपशान्तक्षीणमोहौ तु मोहोदयाभावाच्छेषाणि सप्त वेदयत इति भावनीयम् । अपरं चेह वा-शब्दस्याव्ययत्वेनानेकार्थत्वादिदमपि सूचितं द्रष्टव्यम्, यदुताबन्धकोऽप्ययोगी चत्वारि भवोपग्राहीणि वेदयतीति गाथार्थः ॥ 28 ॥ bhA0 सत्तट्ठगाहा उदओ तहिं छसत्तट्टबंधगा दससु । इगबंधा उवसंताईसुं तीसुं इह गुणेसु ॥ 159 ॥ उदओ मिच्छाइदससु अट्ठदयुवसम्मि खीणि सत्तेव । मोहविणा भवुवग्गहचौकम्मा जोगजोगिम्मि ॥ 160 ॥ वासद्दो बहुअत्थो तो वासद्दा इमंपि विन्नेयं । अबंधगो व जोगी वेयै चत्तारि कम्माणि ॥ 16 ॥ उदयं भणित्तु पभणइ उदीरणं मिच्छादिट्ठि एमाई । गाहाणं चउगेणं तस्स पुणो एस भावत्थो ॥ 162 ॥ उद्दीरणाए आइदुचौपणछसु सत्तड तइए अट्ठ । सगडनवदसगुणेसुं वेयणियाउय विणा छच्च ॥ 163 ॥ दसमाइसु तिसु पंच उ मोहाऊवेयरहिय तह खीणे । जोगिम्मि य दो गोयं नामं च अजोगि नोदीरे ॥ 164 ॥ इदानीमुदीरणाविधिमाह
Page #104
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् मिच्छादिट्टिप्पभिई अट्ठ उईरंति जा पमत्तो ति । अद्धावलियासेसे तहेव सत्तेवुदीरिंति ॥ 29 ॥ मिथ्यादृष्टेः प्रभृति यावत्प्रमत्तसंयतो यावदद्याप्यावलिकावशेषमात्मीयमायुर्न भवति तावत्सर्वेऽप्यमी निरन्तरम् अष्टापि प्रकृतीः उदीरयन्ति, तदुदीरणायोग्याध्यवसायस्य सर्वेष्वपि भावात् । उदीरणास्वरूपं तु प्रागुक्तवद्भावनीयम् । आवलिकाऽवशेषे स्वायुषि तर्हि का वार्त्तेत्याह- 'अद्धा' इत्यादि-अद्धा कालस्ततश्चाद्धारूपा आवलिका अद्धावलिका । नामस्थापनाद्यावलिकाव्यवच्छेदेन कालरूपा आवलिकेत्यर्थः । सैवाऽद्धावलिका शेषा यत्र तदद्धावलिकाशेषं तस्मिन्नद्धावलिकाशेषे आयुषि यथैव पूर्वमुदीरितवन्तस्तथैव ते उदीरयन्ति, किन्तु सप्तैव प्रकृतीर्न त्वायुष्कम् । आवलिकाशेषस्य तस्योदीरणायाः प्रतिषिद्धत्वाद् इदमुक्तं भवति-प्रचुरस्थितिकमायुः प्रतिसमयं वेद्यमानं तावदुदीर्यते, यावन्मरणसमये आवलिका शेषा तन्मात्रं च तदनुदीर्यमाणमेव वेद्यते तत्स्वाभाव्यादिति । एवमुत्तरत्रापि सर्वत्र भावनीयमिति । अत्र चाविशेषोक्तावपि सम्यङ्मिथ्यादृष्टिरष्टैवोदीरयति, न तु कदाचनापि सप्तेति विशेषो द्रष्टव्यः । सम्यङ्मिथ्यादृष्ट्यायुष आवलिकावशेषताया अभावात्, सहि आयुष्यन्तर्मुहूर्त्तावशेष एव तद्भावं परित्यज्य सम्यक्त्वं मिथ्यात्वं वा नियमात् प्रतिपद्यत इत्यायुष्कस्याऽऽवलिकावशेषकालेऽसौ सम्यग्दृष्टिर्वा स्यात् मिथ्यादृष्टिर्वा, न मिश्र इति नास्य सप्तविधोदीरणासम्भव इति गाथार्थ: ॥ 29 ॥ गा. 29 88
Page #105
--------------------------------------------------------------------------
________________ गा.-30 बन्धशतकप्रकरणम् bhA0 मिच्छाइयगाहाए अट्ठ उईरंति ई च वुत्ते वि । मीसस्सट्टविहोदीरणा व न हु होइ सत्तविहा ॥ 165 ॥ मिस्से मिस्सत्तेतर मुहुत्तमेत्ते व एइ आउम्मि । सत्तविहउदीरणया आवलिमेत्ता कहं तत्थ ॥ 166 ॥ आवलियाए अद्धाविसेसणा नामठवणमाईणं । आवलियाण वुदासेण एत्थ कालावली गब्भा ॥ 167 ॥ वेयणियाउयवज्जे छक्कम्म उदीरयंति चत्तारि । अद्धावलियासेसे सुहुमो उइरेइ पंचेव ॥ 30 ॥ वेदनीयायुषी वर्जयित्वा शेषाणि षट्कर्माणि चत्वारो जना अप्रमत्तापूर्वकरणाऽनिवृत्तिबादरसूक्ष्मसम्परायलक्षणा उदीरयन्ति, अतिविशुद्धत्वेन वेदनीयायुरुदीरणायोग्याध्यवसायाभावादिह च सूक्ष्मसम्परायस्य षण्णामुदीरणा तावदेव द्रष्टव्याः यावदद्यापि मोहनीयमावलिकाशेषं न भवति । तन्मात्रे तर्हि तस्मिन् किं करोति ? इत्याह-अद्धावलिकाशेषे आवलिकामात्रावशेषे मोहनीयकर्मणीति शेषः, सूक्ष्मसम्परायः पञ्चैव ज्ञानदर्शनावरणनामगोत्रान्तरायलक्षणाः प्रकृती: उदीरयति । आवलिकागतमोहनीयस्योदीरणाभावादिति गाथार्थः ॥ 30 ॥
Page #106
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् गा.-31 32 वेयणियाउयमोहे वज्ज उरति दोन्निवि पंच । अद्धावलियासेसे नामं गोयं च अकसाई ॥ 31 ॥ वेदनीयायुर्मोहान् वर्जयित्वा शेषाणि पञ्च कर्माणि 'दोन्नि' त्ति द्वौ उपशान्तक्षीणमोही उदीरयतः । तत्र मोहनीयमुदयाभावान्नोदीरयतो 'वेद्यमानमेवोदीर्यते' इतिवचनाद्वेदनीयायुषोस्तु कारणं पूर्वोक्तमेव । ननु किं द्वावपि सदैवैतान्युदीरयतः ? | नेत्याह-अद्धावलिकाशेषे आवलिकामानं प्रविष्टे ज्ञानदर्शनान्तरायकर्मणीति शेषः । नामगोत्राख्ये द्वे एव कर्मणी उदीरयति । कः? इत्याह-'अकसाइ' त्ति न विद्यन्ते कषाया अस्येति सर्वधनादेः आकृतिगणत्वान्मत्वर्थीय इन् अकषायी क्षीणमोह - इत्य्र्थ्ः। इदमुक्तं भवति-क्षीणमोहो ज्ञानदर्शनावरणान्तरायाणि क्षपयन् प्रतिसमयं तावदुदीरयति, यावत्केवलोत्पत्तिप्रत्यासत्तावावलिकावशेषाणि भवन्ति, तत ऊर्ध्वमनुदीरयन्नेव क्षपयति आवलिकागतानामुदीरणाभावादिति तदा नामगोत्रयोरेवास्योदीरणासम्भवः । उपशान्तमोहस्तु सर्वदा पञ्चैवोदीरयति, तस्य ज्ञानावरणादीनां क्षयाभावेनाऽऽवलिकाप्रवेशाभावादिति गाथार्थः ॥ 31 ॥ उरेड नामगोए छक्कम्मविवज्जिया सयोगी u। वटुंतो उ अजोगी न किंचि कम्मं उईरेइ ॥ 32 ॥ AAAAAAAAAAAAAAAAAA
Page #107
--------------------------------------------------------------------------
________________ गा.-33 बन्धशतकप्रकरणम् । सयोगिकेवली पुनर्ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कान्तरायाणि षट्कर्माणि वर्जयित्वा शेषे नामगोत्राख्ये द्वे एव कर्मणी उदीरयति, वेद्यमानमेव ह्युदीर्यते । तत्र घातिचतुष्टयस्य क्षीणत्वाद्वेदनमेव नास्तीति कुतस्तदुदीरणा स्याद्, वेदनीयायुषोस्तूदीरणा प्रागेवोपरतेति नामगोत्रयोरेवेहोदीरणा । 'वढ्तो u' इत्यादि तुः पुनरर्थे तस्य च व्यवहितसम्बन्धः अयोगी पुनर्न किञ्चित्कर्मोदीरयति । कथम्भूतो वर्तमानो भवोपग्राहिकर्मचतुष्टयोदयेऽपीति शेषः । ननु यदि तदुदयेऽसौ वर्त्तते तर्हि तानि किमिति नोदीरयतीति चेत् ? उच्यते-उदये सत्यपि योगसव्यपेक्षत्वादुदीरणायास्तस्य |च योगाभावादिति गाथार्थः ॥ 32 ॥ bhA0 बंधाइतिगं भणियं अह एत्थणुपुव्विए गुणेसुं पि । तिन्हं पि य संजोगी इय दारं पभणई तत्थ ॥ 168 ॥ तदेवं बन्धोदयोदीरणाः प्रत्येकं गुणस्थानेषूक्ताः साम्प्रतं तासामेव सम्भवत इयतीः प्रकृतीबंध्नंस्तत्समकालमेव । इयतीर्वेदयति, इयतीश्च उदीरयतीत्येवंलक्षणः संयोगः प्रतिगुणस्थानं पश्चानुपूर्व्याऽयोगिगुणस्थानादारभ्य चिन्त्यते । अणुदीरंत अयोगी अणुहवै चउव्विहं गुणविसालो । इरियावहं न बंधै आसन्नपुरक्खडो संतो ॥ 33 ॥ अयोगिकेवली गुणैर्दर्शनज्ञानचारित्रलक्षणैर्विशालो विस्तीर्णः प्रकर्षप्राप्त इत्यर्थः । स किमित्याह-उदीरणाविरहितत्वाद्,
Page #108
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् अनुदीरयन्नेव चतुर्विधमघातिचतुष्टयमनुभवति-वेदयति । बन्धमाश्रित्याह- 'इरिये ऽत्यादि । ईरणमीर्या मिथ्यात्वाविरति-कषायरहितः केवलयोगव्यापार इत्यर्थः, सैव ईर्या जीवगृहप्रवेशे पन्था मार्गों यस्य तद् ईर्यापन्था ईर्यामात्रप्रत्ययं सातावेदनीयमित्यर्थः, तत्किल पूर्वैरुपशान्तमोहादिभिर्बद्धम्, अयं पुनस्तदपि न बध्नाति तत्प्रत्यययोगव्यापाराभावात् । कथम्भूतः sannityAha'Asanne ऽत्यादि । इह सन् पदेन मोक्ष उच्यते तस्यैव वस्तुवृत्त्या सत्त्वात् । संसारावस्थाविशेषा हि सर्वे कर्ममलपटलाच्छादितत्वात्, स्वरूपालाभरूपत्वात्, आसन्नः जीवानां वस्तुतोऽसन्त एव, मोक्षपर्यायस्तु कर्ममलपटलविनिर्मुक्तत्वात्, स्वरूपलाभरूपत्वात् सन् उच्यते । ततश्च 'पुरक्खडो' इत्युकारस्यालाक्षणिकत्वादासन्नः पुरस्कृतोऽग्रीकृतः सन् मोक्षो येन स आसन्नपुरस्कृतः सन् इदमुक्तं भवति - आसन्नमोक्षस्त्वयोगिकेवली अबन्धकोऽनुदीरयंश्चतुर्विधं वेदयतीति गाथार्थः ॥ 33 ॥ bhA0 अज्जोगिरियावहियं सायावेयं पि नेव बंधेर्3a । आसन्ननियडवत्ती पुरक्खडो सम्मुहो य कओ ॥ 169 ॥ संतो मोक्खो जेणं सो आसन्नपुरक्खडो संतो । वुच्चै पुरक्खडो इह सद्दे ओ ( उ )लक्खणविहीणो ॥ 170 ॥ इरियावहमाउत्ता चत्तारि व सत्त चेव वेयंति । ujhi~ti दोन्नि पंच व संसारगयम्मि भयणिज्जो ॥ 34 ॥ अनुस्वारस्यालाक्षणिकत्वादीर्यापथे सातावेदनीयकर्मण्यायुक्ता ईर्यापथायुक्ताः- सातवेदनीयबन्धका उपशान्तक्षीण गा.-34 92
Page #109
--------------------------------------------------------------------------
________________ बन्धशतक गा.-34 प्रकरणम् मोहसयोगिकेवलिन इत्यर्थः । अमी सातबन्धकाः सन्तो यथासम्भवं चत्वारि वा सप्त वा कर्माणि वेदयन्ति । तत्र । सयोगिकेवली चत्वारि वेदयति, इतरौ तु मोहोदयरहितत्वात् सप्तेति । उदीरयन्ति पुनर्यथासम्भवं द्वे पञ्च वा कर्माणि । सयोगिकेवली नामगोत्राख्ये द्वे एव कर्मणी उदीरयति । तथा क्षीणमोहोऽपि ज्ञानदर्शनावणान्तरायेष्वावलिकाऽप्रविष्टेषु पञ्च उदीरयति, ततः परं पूर्वोक्तयुक्त्या द्वे एवोदीरयति । उपशान्तमोहस्तु सर्वदा पञ्चैवेति । इदमुक्तं भवति-उपशान्तमोह: सातमेकं बन्धन् सप्तप्रकृतीर्वेदयति, पञ्च उदीरयति । क्षीणमोहस्तु सातमेकं बन्धन् सप्तप्रकृतीर्वेदयति, पञ्च द्वे वा उदीरयति । सयोगिकेवली तु सातमेकं बध्नाति, चत्वारि भवोपग्राहीणि वेदयति, द्वे नामगोत्रे उदीरयतीति । अत्र प्रासङ्गिकमाह-संसारगते संसारविषये वा भजनीयो विकल्पनीयोऽसावुपशान्तादिः कस्यचिदस्ति संसार: कस्यचिन्नास्तीत्यर्थः, क्षीणमोहसयोगिकेवलिनोर्नास्ति पुरतः संसारस्तद्भवसिद्धिकत्वात् । उपशान्तमोहस्य तु स्यादप्युत्कृष्टत अपार्द्धपुद्गलपरावर्त्तसंसारित्वादिति गाथार्थः ॥ 34 ॥ bhA0 इरियावहमाउत्ता सजोगिखीणोवसंतगा भणिया । जोगि चौ खीणुवसमा सग वेयोदीरणाए उ ॥ 171 ॥ जोगी दो खीणो पुण आवरणदुगंमि विग्धपणगम्मि । आवलिया अपविढे पण तदुवरि दुन्नुदीरेइ ॥ 172 ॥ संसारगयम्मि त्ति य संसारभमणविसयम्मि भयणिज्जा । उवसंतो संसारी, सजोगि खीणा असंसारी ॥ 173 ॥ m FY
Page #110
--------------------------------------------------------------------------
________________ गा.-35 बन्धशतकप्रकरणम् छपंच उईरंतो बंधै सो छव्विहं तणुकसाओ । अट्ठविहमणुहवंतो सुक्कज्झाणो डहै कम्मं ॥ 35 ॥ पूर्वोक्तस्वरूपस्तनुकषायः-सूक्ष्मसम्परायः पूर्वोक्तयुक्त्यैव षड्विधं पञ्चविधं वा उदीरयन् अष्टविधं चानुभवन् । षड्विधमुक्तस्वरूपं बध्नाति । स च तस्यामवस्थायां किं करोतीत्याह-विभक्तिव्यत्ययात् शुक्लध्यानेन प्रतिसमयमनन्तगुणं कर्म । निर्दहति । श्रेणिव्यवस्थितस्य हि जन्तोर्धर्मशुक्लध्यानद्वयमपि लघुचूर्णाद्यभिप्रायेणाविरुद्धमिति शुक्लध्यानस्यापि ग्रहणमिह न । विरुध्यते । उक्तञ्च सव्वप्पमायरहिया मुणओ खीणोवसंतमोहा य । ज्झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ॥ 1 ॥ एए च्चिय पुव्वाणं पुव्वधरा सुप्पसत्थसंघयणा । दुण्ह सयोगाऽजोगा सुक्काण पराण केवलिणो ॥ 2 ॥ अप्रमत्तमुनयः सामान्येन क्षपका उपशमकाश्च धर्मध्यानध्यातार इति प्रथमगाथाभावार्थः । ये धर्मध्यानध्यातार इति उक्ताः, एत एव 'puvvANa'tti पूर्वयोः पृथक्त्ववितर्कसविचारैकत्ववितर्काविचारलक्षणयोः शुक्लध्यानाद्यभेदयोः ध्यातारः, किं त्वयं विशेषः पूर्वधराश्चतुर्दशपूर्वविदस्तदुपयुक्ताः । इदं च विशेषणं प्रमत्तमुनीनां, न निर्ग्रन्थानां, माषतुषमरुदेव्यादीनामपूर्वविदामपि शुक्लध्यानोपपत्तेः । शेषं सुगमम्, नवरं द्वयोः परयोरन्त्ययोः सूक्ष्मक्रियानिवृत्त्युपरतक्रियाप्रतिपातिलक्षणयोः शुक्लध्यानभेदयोः 94
Page #111
--------------------------------------------------------------------------
________________ बन्धशतक-IA प्रकरणम् सयोग्ययोगिकेवलिनौ यथासङ्ख्यं ध्याताराविति द्वितीयगाथाभावार्थः । तदेवं क्षपकोपशमकयोः शुक्लध्यानस्याप्युक्तत्वान्नेह शुक्लध्यानग्रहणं विरुद्धम् । बृहच्चूर्ण्यभिप्रायस्तु सरागस्य सूक्ष्मसरागस्यापि धर्मध्यानमेव । यत्पुनरिह शुक्लध्यानाभिधानं तदासन्नवीतरागभावमपेक्ष्योपचारतो द्रष्टव्यम् । वीतरागस्यापीत्थं शुक्लध्यानसम्भवः । 'उसंतो उ पुहुत्तं, झायै झाणं वियक्कसवियारं । खीणकसाओ झायै एगत्तवियक्कमवियारं ॥ 1 ॥ सुहुमकिरियं सजोगी झायै झाणं तु चरमकालम्मि । केवलिअजोगिनिच्चं झायै झाणं समुच्छिन्नं ॥ 2 ॥ इत्यलं विस्तरेण, शेषं बृहच्चूर्णितः स्वयमेवावगन्तव्यम् । अत्र च क्वचिद्वन्धेन शेषं नियमयति । क्वचित्तु शेषेण बन्धमिति सर्वथाऽप्यभिधानेऽविरोधादिति गाथार्थः ॥ 35 ॥ bhA0 सुहुमोऽट्ठवेयगो इह सुक्कज्झाणेण डहै कम्मं ति । जं वुत्तं तं आसन्नवीयरागत्तणमवेक्ख ॥ 174 ॥ ट्ठव्वमन्नहा ऊ सुहुमस्स उ धम्मझाणमेवेगं । होई एवं पुण गुरुयचुन्निभिप्यायओ वुत्तं ॥ 175 ॥ लहुचुन्निअभिप्पाएणं सुक्कज्झाण आइयदुभेयं । न विरुद्धं पुव्वधराण होइ सुत्ते जओ भणियं ॥ 176 ॥ 1. उपशान्तस्तु पृथक्त्वं ध्यायति ध्यानं वितर्कसविचारम् । क्षीणकषायो ध्यायति एकत्ववितर्कमविचारम् ॥ 1 ॥ सूक्ष्मक्रियं सयोगी ध्यायति ध्यानं तु चरमकाले । अयोगिकेवली नित्यं ध्यायति ध्यानं समुच्छिन्नक्रियम् ॥ 2 ॥
Page #112
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् सव्वप्पमायरहिया मुणओ खीणोवसंतमोहा य । झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ॥ 1 ॥ एए च्चिय पुव्वाणं पुव्वधरा सुप्पसत्थसंघयणा । दुन्ह सजोगाऽजोगा सुक्काण पराण केवलिणो ॥ 2 ॥ इय गाहाण दुगस्स उ भावत्थोयं जहा उ अपमत्ता । खवगोवसामगा विय धम्मज्झाणस्स झायारो ॥ 177 ॥ सव्वप्पमायैयगाहाए य इमो उ होइ भावत्थो । अह एएच्चिय गाहाइ होइ एसो उ भावत्थो ॥ 17 ॥ जे धम्मज्झायगा उ एएच्चिय ते वि चेव पुव्वाणं । आइमगाणं सुक्किलझाणयभेयाण दुन्हं पि ॥ 179 ॥ हुंतीइ झायगा किं तु पुव्वचौदसधरा उ अपमत्ता । एयं विसेसणं अप्पमत्तसाहूण नेयव्वं ॥ 180 ॥ नो निग्गंथाणं जे मासतुसमाइयाण साहूणं । अप्पुव्वधराणवि होइ सुक्कझाणस्स उवउत्ती ॥ 181 ॥ दुन्हं उ सुक्कझाणगांतिमभेयाण जोगजोगिजिणा । झायारो एएच्चिय दुईयगाहाइ एसत्थो ॥ 182 / / उवसंतो उ पुहुत्तं झायै झाणं वियक्कवीयारं । खीणकसाओ झायै एगत्तवियक्कमवियारं ॥ 183 ॥ सुहुमकिरियं सजोगी झायै झाणं तु चरमकालम्मि । केवलिअजोगिनिच्चं झायै झाणं समुच्छिन्नं ॥ 184 ॥ अट्टविहं वेयंता छव्विहमुइरंति सत्त बंधंति । अनियट्टी य नियट्टी अपमत्तजई य ते तिन्नि ॥ 36 ॥
Page #113
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् अनिवृत्तिनिवृत्त्यप्रमत्तयतयस्त्रयोऽपि ते पूर्वोक्तस्वरूपाः परिपूर्णमष्टविधं वेदयन्तः षड्विधमायुर्वेदनीयवर्जं प्रकृतिषट्कमुदीरयन्ति, आयुर्वर्जं प्रकृतिसप्तकं तु बध्नन्ति । नन्वप्रमत्त आयुरपि बध्नातीति तस्य किमित्यष्टविधोऽपि बन्धो नोक्तः, सत्यं, किन्तु नासौ स्वयं तद्बन्धमारभते । अपि तु प्रमत्तेनैवारब्धं कदाचित्समर्थयत इति ज्ञापनार्थं सतोऽप्यविवक्षा । 'अप्रमत्तयतिश्च' इति सूत्रे चशब्दात्सोऽप्युक्तो द्रष्टव्य इति गाथार्थः ॥ 36 ॥ bhA0 आउयबंधारंभं पमत्तठाणे करित्तु अपमत्ते । ठाणम्मि समत्थेई जई वि हु कयावि किर तहवि ॥ 185 ॥ न भणिज्जइ अडविहबंधगो त्ति अहवा चसद्दओ सोऽवि । इह भणिओ दट्ठव्वो एवं पच्छाणुपुव्वी ॥ 186 ॥ बंधाइयसंजोगं अपमत्तंतं भणित्तु अह ताण । मिच्छासासाइयाण छगुणाणं भणइ संजोगं ॥ 187 ॥ तदेवं पश्चानुपूर्व्या प्रायो नामग्राहमयोगिकेवलिन आरभ्याप्रमत्तपर्यन्तं बन्धादिभिः संयोगमभिधायाऽधस्तनानां सामान्येन युगपद्विवक्षुराह अवसेसट्टविहकरा वेयंति उदीरया वि अट्ठण्हं । सत्तविहगा वि वेइंति अट्ठगमुईरणे भज्जा ॥ 37 ॥ s s s s s s gA.-37 97
Page #114
--------------------------------------------------------------------------
________________ बन्धशतक गा.-37 अवशेषा ये भणितशेषा मिथ्यादृष्ट्यादयः प्रमत्तावसानास्ते अष्टविधं कुर्वन्तीत्यभिधानलक्षणत्वात् कृदादीनां टप्रत्यये अष्टविधकरा अष्टविधका सन्तः किमित्याह-वेदयन्त्यष्टाविति गम्यते । उदीरका अप्यष्टानामेव । ननु सप्त किमिति नोदीरयन्तीति चेत् ? उच्यते, सप्तविधोदीरणा हि वेद्यमानायुष आवलिकाप्रवेशकाल एव प्रागुक्ता, सा चाष्टविधं बनतां न सम्भवति । अष्टविधबन्धो ह्यायुर्बन्धकाल एव भवति नान्यदा, आयुर्बन्धश्च वेद्यमानायुस्त्रिभागे त्रिभागत्रिभागे वा यावदन्तर्मुहूर्ते शेष एव सति भवति, तदा चाष्टविधस्यैवोदीरणा । अतो युक्तमुक्तमष्टविधं बध्नतोऽष्टानामेवोदीरका इति । अत एव चात्र बनादिसंयोगचिन्तायाः प्रत्येकचिन्तातो व्यक्तो विशेषः समुपलक्ष्यते । प्रत्येकचिन्तायां सप्ताष्टविधबन्धस्य सप्ताष्टविधोदीरणायाश्चामीषां सामान्येनैवोक्तत्वादत्र तु संयोगचिन्तायामष्टविधं बनतामष्टविधस्यैवोदीरणेति विशेषव्यवस्थापितत्वादिति । 'sattavihagAvi'ityAdi सप्तविधमपि बध्नन्त इति तात्पर्यम्, वेदयन्ति तावदष्टविधमेव । 'उईरणे भज्जति उदीरणामाश्रित्य सप्तविधमष्टविधं वा उदीरयन्ति । वेद्यमानायुष आवलिकाप्रवेशकाले आयुर्वर्जत्वात् सप्तविधं, ततोऽन्यत्राष्टविधमित्यर्थः । अपरं चेह सम्यमिथ्यादृष्टिरायुर्बन्धरहितत्वात् सर्वदैव सप्तविधं बध्नाति, अष्टविधं वेदयत्युदीरयत्यपि । प्रागुक्तयुक्त्याऽष्टविधमेव न कदाचित्सप्तविधमपीति द्रष्टव्यम् । एतच्च गुणस्थानकानि भूम्यादावालिख्य यन्त्रकं कृत्वाऽवहितधिया सर्वं भावनीयमिति गाथार्थः ॥ 37 ॥ bhA0 अवसेसा मिच्छाई पमत्तयंता उ तेसु वि अडबंधा । सगबंधगा वि अड वेययंति य उदीरणे भज्जा ॥ 188 ॥
Page #115
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् वेइज्जमाणआउस्सावलियाए पविसकालम्मि । सत्तविहा आडविणा सेसगकालम्मि अट्ठविहा ॥ 189 ॥ आउयबंधविरहिओ मिस्सो बंधेइ सत्त वेयै य । उद्दीरै अट्ठविहं न कयाइ उदीरई सत्त ॥ 190 ॥ तिन्हं पि य संजोगो दारं ति भणित्तु संपयं भणइ । बंधविहाणदारं विहाणसद्दो उ भेयत्थो ॥ 191 ॥ ओ तहि दाराइं चत्तारि महत्थयाइ एयाई । पयइट्ठीअणुभागप्पएसबंधाभिहाणाई ॥ 192 ॥ हुति तहिं पयइपभीचउण्हमवबोहणत्थमेत्थ बुहा । मोयगदितं वन्नयंति जह मोयगो कोइ ॥ 193 ॥ वायावहारवत्थूनिप्पन्नो हणइ पयइए वायं । एवं पित्तसिलेसमवहारिदव्वेहि निफन्नो ॥ 194 ॥ पित्तसिलेसं अवहणइ सोवि द्वीए उ कोवि दिणमेगं । चिट्ठइ अन्नो दिणदुगमाई ता जावमासाइ ॥ 195 ॥ कालं पविचिट्ठइ तो परेण सविणासमेइ तह सोवि । अणुभावेण सिद्धित्तणमहुरत्तणगुणेणं च ॥ 196 ॥ कोइ इगगुणणुभावो अन्नो दुतिमाइसंखगुणभावो । तह कोवि कणिक्वाइयदव्वप्यमाणपएसेहिं ॥ 197 ॥ कोइ इगपसैमाणो अवरो दुतिपसैमाणओ होइ । एवं इह कम्मंपि हु सन्नाणावरणमाईहिं ॥ 198 ॥ बहुपुग्गलेहि जणियं पयईए किंचि नाणमावरेइ । किंची दंसण किंची सुहदुक्खे जणइ एमाई ॥ 199 ॥ ठीए तंपि य तीसं कोडाकोडाइ कालपरिमाणं । अणुभावेणं तं पि हु इगदुट्ठाणगतिठाणाई ॥ 200 ॥ s s s s gA.-37 99
Page #116
--------------------------------------------------------------------------
________________ गा.-38 बन्धशतकप्रकरणम् मंदयमंदतिव्वाइरसजुयं तंपि किल पएसेहिं । अप्पबहुपएसेहिं निप्फन्नं होइ कम्मं तु ॥ 201 ॥ अह पढमं वत्तव्यो पयडियबंधो तहिं च चत्तारि । अणुओगदुवाराइ तर्हि पढमं पयडिवन्नणया ॥ 202 ॥ दुइयं सायाइपरूवणा उ तैयं तु भूयकाराइ । वन्नणया तह तुरियं सामित्तपरूवणा चेव ॥ 203 ॥ तदेतावता 'बंधं उदयं उदीरणविहिं तिण्हंपि तेसिं saMjoga'iti व्याख्यातम् । साम्प्रतं बन्धविधानद्वारम् । तत्र बन्धविधानं बन्धभेद उच्यते-स च मोदकदृष्टान्तेन प्रकृतिस्थित्यनुभागप्रदेशलक्षणः प्राग्दर्शित इति । पूर्वं प्रकृतिबन्धो वक्तव्यस्तस्य च चत्वार्यनुयोगद्वाराणि । तद्यथा-प्रकृतिवर्णना, साद्यादिप्ररूपणा, भूयस्कारादिप्ररूपणा, स्वामित्वप्ररूपणा चेत्यतः प्रकृतिवर्णना तावदुच्यते-तत्र कर्मणो ज्ञानावरणादेः स्वभावविशेषाः प्रकृतय उच्यते । ताश्च मूलोत्तरभेदाद् द्विधा भवन्ति । ई पनरसगाहाहि भणिस्सइय तत्थ पयडिबंधम्मि । काः पुनस्ता इत्याशङ्क्याह नाणस्स दंसणस्स य आवरणं वेयणीयमोहणियं । आउयनामं गोयं तहंतरायं च पयडीओ ॥ 38 ॥ 100
Page #117
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतकप्रकरणम् पंच नव दोन्निअट्ठावीसा चौरो तहेव बायाला । दोन्नि य पंच य भणिया पयडीओ उत्तरा चेव ॥ 39 ॥ AAAAAAA अत्र प्रथमगाथया ज्ञानावरणाद्या अष्टौ मूलप्रकृतय उक्ताः । द्वितीयगाथया तु प्रतिमूलप्रकृतिसम्भविन्यो यथासङ्ख्यं । | पञ्चादिका उत्तरप्रकृतय इति समुदायार्थः । अधुना गाथाद्वयोद्दिष्टानामेव प्रकृतीनां समुत्कीर्तना क्रियते । तत्र ज्ञानस्यावरणं। | पञ्चधा भवतीति सम्बन्धः, तद्यथा-आभिनिबोधिकज्ञानावरणं, श्रुतज्ञानावरणं, अवधिज्ञानावरणं, मन:पर्यायज्ञानावरणं, केवलज्ञानावरणं चेति । दर्शनस्यावरणं नवविधं, तद्यथा-निद्रा, निद्रानिद्रा, प्रचला, प्रचलाप्रचला, स्त्यानद्धिः, चक्षुर्दर्शनावरणं, अचक्षुर्दर्शनावरणं, अवधिदर्शनावरणं, केवलदर्शनावरणं चेति । वेदनीयं द्विधा, सातवेदनीयमसातवेदनीयं चेति । मोहनीयमष्टाविंशतिधा, तत्र तिस्रो दर्शनमोहनीयप्रकृतयस्तद्यथा-मिथ्यात्वं सम्यमिथ्यात्वं सम्यक्त्वं चेति । चारित्रमोहनीयप्रकृतयस्तु पञ्चविंशतिः, तद्यथा-षोडश कषायाः, नव नोकषायाः तत्र कषायाः-अनन्तानुबन्धी क्रोधो मानो माया लोभश्च, एवमप्रत्याख्यानावरणप्रत्याख्यानावरणसञ्चलना अपि प्रत्येकं चत्वारः चत्वारो वक्तव्याः, सर्वेऽपि षोडश । नव नोकषाया इमेस्त्रीपुंनपुंसकलक्षणं वेदत्रयं, हास्यरत्यरतिशोकभयजुगुप्सालक्षणं हास्यादिषट्कं चेति । सर्वा अप्यष्टाविंशतिर्मोहनीयप्रकृतयः । आयुष्कं नारकतिर्यङ्मनुष्यदेवायुष्कभेदाच्चतुर्द्धा । नाम द्विचत्वारिंशद्भेदम् । तत्र चतुर्दश पिण्डप्रकृतयः, अष्टाविंशतिः 101
Page #118
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतकप्रकरणम् प्रत्येकप्रकृतयः । तत्र पिण्डप्रकृतयो गतिनाम, जातिनाम, शरीरनाम, अङ्गोपाङ्गनाम, सङ्घातनाम, बन्धननाम, संहनननाम, संस्थाननाम, वर्णनाम, गन्धनाम, रसनाम, स्पर्शनाम, आनुपूर्वीनाम, विहायोगतिनामेत्येताश्चतुर्दशापि पिण्डप्रकृतय उच्यन्ते । गतिनामादिभिर्वक्ष्यमाणचतुरादिभेदानामत्र पिण्डनत्वप्रतिपादनादिति । प्रत्येकप्रकृतयस्त्वष्टाविंशतिरिमा:-त्रसनाम, स्थावरनाम, बादरनाम, सूक्ष्मनाम, पर्याप्तनाम, अपर्याप्तनाम, प्रत्येकनाम, साधारणनाम, स्थिरनाम, अस्थिरनाम, शुभनाम, अशुभनाम, सुभगनाम, दुर्भगनाम, सुस्वरनाम, दुःस्वरनाम, आदेयनाम, अनादेयनाम, यश:कीर्तिनाम, अयश:कीर्तिनाम, अगुरुलघुनाम, उपघातनाम, पराघातनाम, उच्छासनाम, आतपनाम, उद्योतनाम, निर्माणनाम, तीर्थकरनाम चेति । एवं सर्वा अप्येता द्विचत्वारिंशन्नामप्रकृतयः । उपलक्षणं चैताः सूत्रे प्रोक्ताः विवक्षान्तरेण हि सप्तषष्ठिरपि नामप्रकृतयो भवन्ति, तथा त्रिनवतिस्त्र्युत्तरशतं च । तत्र सप्तषष्टिर्भेदा गत्यादिपिण्डप्रकृतयो नरकगत्यादिभेदेन भिद्यन्ते तदा भवन्ति । तद्यथा-गतिनाम चतुर्द्धा, नरकगतितिर्यग्गतिमनुष्यगतिदेवगतिनामभेदादिति । जातिनाम पञ्चधा, एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामभेदादिति । शरीरनाम पञ्चधा, औदारिकवैक्रियाहारकतैजसकार्मणनामभेदादिति । अङ्गोपाङ्गनाम त्रिधा औदारिकवैक्रियाहारकाङ्गोपाङ्गानामभेदादिति । बन्धनसङ्घातनामकर्मणी अत्र पक्षे न गृह्येते, तयोः शरीराश्रितत्वाच्छरीरनामान्तर्गतत्वेनैव विवक्षितत्वादिति । संहनननाम षोढा, वज्रर्षभनाराचऋषभनाराचनाराचार्द्धनाराचकीलिकासेवार्त्तसंहनननामभेदादिति । संस्थाननाम षोढा-समचतुरस्रन्यग्रोधपरिमण्डलसादिवामनकुब्जहुण्डसंस्थाननामभेदादिति । वर्णगन्धरसस्पर्शा अप्यत्र पक्षे भेदरहिता एव 102
Page #119
--------------------------------------------------------------------------
________________ बन्धशतक गा.-39 प्रकरणम् एकैकस्वरूपाश्चत्वारो गृह्यन्ते । आनुपूर्वी नाम चतुर्द्धा, नरकतिर्यङ्मनुष्यदेवानुपूर्वीनामभेदादिति । विहायोगतिनाम द्वेधा, प्रशस्त। विहायोगतिनाम अप्रशस्तविहायोगतिनाम चेति । एवमेते एकोनचत्वारिंशद्गत्यादिपिण्डप्रकृतिभेदा अनन्तरोक्तैस्त्रसनामादिप्रत्येकप्रकृतिभेदैरष्टाविंशत्या सह नामप्रकृतीनां सप्तषष्ठिर्भवति । त्रिनवतिस्तु यदा शरीरनाम्नः पृथगौदारिकवैक्रियाहारकतैजसकार्मणबन्धनभेदाद् बन्धननाम पञ्चधा विवक्ष्यते । सङ्घातनामापि शरीपञ्चकभेदात् पञ्चधा, एवमेता दश । वर्णनामापि कृष्णादिभेदात् पञ्चधा, गन्धनाम सुरभिदुरभिनामभेदाद् द्विधा, रसनाम तिक्तरसादिभेदात् पञ्चधा, स्पर्शनाम कर्कशनामादिभेदादष्टधा, एवमेता विंशतिप्रकृतयः । एतासां मध्याद्वर्णगन्धरसस्पर्शानां सामान्यतश्चतुर्णा सप्तषष्टिपक्षेऽपि गृहीतत्वात् तदपगमे शेषाः षोडश 'सर्वासां मीलने षड्विंशतिर्भवति । ततः पूर्वोक्तायाः सप्तषष्ठेमध्ये चैतत्प्रक्षेपे नामप्रकृतीनां त्रिनवतिर्भवति । इह च प्रकारान्तरविवक्षया बन्धननाम पञ्चदशविधमपि भवति, तद्यथा-औदारिकौदारिकबन्धननाम औदारिकतैजसबन्धननाम औदारिककामणबन्धननाम औदारिकतैजसकार्मणबन्धननाम एवं वैक्रियाहारकयोरपि प्रत्येकं चत्वारि बन्धनानि वक्तव्यानि । केवलमौदारिकस्थाने वैक्रियमाहारकं च वक्तव्यम् । तथा तैजस बन्धननाम तैजसकामणबन्धननाम कार्मण बन्धननामेत्येवमेताः पञ्चदश बन्धननामप्रकृतयः । अत्र च सामान्यत औदारिकादिबन्धनपञ्चकस्य त्रिनवतिमध्ये पूर्वमेव प्रक्षिप्तत्वाच्छेषा दश प्रक्षिप्यन्ते । जातं नामप्रकृतीनां व्युत्तरशतं । गोत्रं द्विधा, उच्चैर्गोत्रं नीचैर्गोत्रं चेति । अन्तरायं पंचधा, दानलाभभोगोप 1. 'बन्धनसंघातनदशकेन सह षड्विंशतिप्रकृतयो भवन्ति' इतिप्र । 103
Page #120
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् भोगवीर्यान्तरायभेदादिति । एवं च कृत्वा ज्ञानावरणे पञ्चप्रकृतयो, दर्शनावरणे नव, वेदनीये द्वे, मोहनीये सम्यक्त्वमिश्रवर्ज्याः षड्विंशतिः, आयुषि चतस्रः, नाम्नि भेदान्तरसम्भवेऽपि सप्तषष्टिः, गोत्रे द्वे, अन्तराये पञ्च, एवमेतद्विशत्युत्तरं प्रकृतिशतं बन्धे पुरस्तादुपयोक्ष्यते । तदेवं प्रकृतिसमुत्कीर्त्तना कृता । साम्प्रतं प्रतिप्रकृति भावार्थ उच्यते तत्रापि यथोद्देशं निर्देश इति पूर्वं ज्ञानावरणमुच्यते । तत्र ज्ञायते परिच्छिद्यते वस्त्वनेनेति ज्ञानं ज्ञाप्तिर्वा, सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध इत्यर्थः । आव्रियते आच्छाद्यते अनेनेत्यावरणं मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्मवर्गणान्तःपातिविशिष्टपुद्गलसमूह इत्यर्थः । ज्ञानस्यावरणं मूलप्रकृतिस्तस्य प्रथमभेद आभिनिबोधिकज्ञानावरणं, तत्र अभीत्याभिमुख्ये, नीति नैयत्ये, ततश्चाभिमुखो वस्तुयोग्यदेशावस्थानापेक्षी, नियत इन्द्रियाण्याश्रित्य स्वस्वविषयापेक्षी, बोधनं बोधो अभिनिबोधः स्वार्थिकतद्धितोत्पादात् स एवाभिनिबोधिकम् । अभिनिबुध्यत इत्यभिनिबोध इति कर्त्तरि वा, अथवा अभिनिबुध्यते आत्मना स इति कर्मणि स एवाभिनिबोधिकमिति । ततश्चाभिनिबोधिकं । च तत् ज्ञानं चाभिनिबोधिकज्ञानमिन्द्रियपञ्चकमनोनिमित्तोऽश्रुतानुसारी बोध इत्यर्थः । तच्च द्विधा, श्रुतनिश्रितमश्रुतनिश्रितं च, तत्र प्रायः श्रुताभ्यासमन्तरेणापि यत्सहजविशिष्टक्षयोपशमवशादुत्पद्यते, तदश्रुतनिश्रितमउत्पत्तिक्यादिबुद्धिचतुष्टयम् । यत्तु पूर्वं श्रुतपरिकर्मितमतेर्व्यवहारकाले त्वश्रुतानुसारितया समुत्पद्यते, तत् श्रुतनिश्रितम्, तच्चतुर्द्धा भवति, तद्यथा - अवग्रह, ईहा, अपायो, धारणा चेति । पुनरवग्रहो द्विधा, व्यञ्जनावग्रहोऽर्थावग्रहश्च तत्र व्यज्यते प्रकटीक्रियते शब्दादिरर्थोऽनेनेति व्यञ्जनं, किं तदिति गा.-39 104
Page #121
--------------------------------------------------------------------------
________________ बन्धशतक चेत् ? उच्यते-उपकरणेन्द्रियस्य कदम्बपुष्पाद्याकृतेः श्रोत्रघ्राणरसनस्पर्शलक्षणस्य शब्दगन्धरसस्पर्शपरिणतद्रव्याणां च यः प्रकरणम् परस्परसम्बन्धः प्रथममुपश्लेषमात्रं तदिह व्यञ्जनमुच्यते, अपरं चेन्द्रियेणाऽप्यर्थस्य व्यज्यमानत्वात् तदपीन्द्रियं व्यञ्जनमुच्यते, ततश्च व्यञ्जनेन इन्द्रियलक्षणेन व्यञ्जनस्य इन्द्रियविषयसम्बन्धलक्षणस्यावग्रहणं परिच्छेदनमेकस्य व्यञ्जनशब्दस्य लोपाद् व्यञ्जनावग्रहः । 'kimapIdam'ityavyaktajJAnarUpArthAvagrahAdadho'vyaktatarajJAnamAtramityarthaH, अयं च नयनमनोवर्ज्येन्द्रियचतुष्टयभेदाच्चतुर्द्धा, नयनमनसोरप्राप्यकारित्वेन विषयसम्बन्धाभावादस्य चेन्द्रियस्य विषययोः सम्बन्धग्राहकत्वादिति भावः । अर्यत इत्यर्थः, तस्य शब्दरूपादिभेदानामन्यतरेणापि भेदेनाऽनिर्द्धारितस्य सामान्यरूपस्यावग्रहणमर्थावग्रहः 'किमपीदम्' इत्यव्यक्तज्ञानमित्यर्थः, स च मनः सहितेन्द्रियपञ्चकजन्यत्वात् षोढा, अवगृहीतस्यैव वस्तुनोऽपि किमयं भवेत् स्थाणुरेव न तु पुरुष' इत्यादिवस्तुधर्मान्वेष णात्मकं ज्ञानमीहा, ईहनमीहेति कृत्वा, अरण्यमेतत् सविताऽस्तमागतो न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं स्मरारातिसमाननाम्ना ॥ 1 ॥ इत्याद्यन्वयधर्मघटनव्यतिरेकधर्मनिराकरणाभिमुखतालिङ्गितो विशेषज्ञानहेतुरिति हृदयम् । साऽपि मनः सहितेन्द्रियपञ्चजन्यत्वात् षोढैव, ईहितस्यैव वस्तुनः स्थाणुरेवायमित्यादिनिश्चयात्मको बोधविशेषोऽपायोऽयमपि पूर्ववत् षोढैव । तथा निश्चितस्यैवाविच्युतिस्मृतिवासनारूपं धरणं धारणा साऽप्युक्तवत् षोढैव । तदेवमर्थावग्रहादीनां चतुर्णां प्रत्येकं षड्विधत्वात् । व्यञ्जनावग्रहभेदचतुष्टयेन सह श्रुतनिश्रितमाभिनिबोधिकज्ञानमष्टाविंशतिविधं भवति । अश्रुतनिश्रितेन औत्पत्तिक्यादिबुद्धिचतुष्टयेन गा. 39 105
Page #122
--------------------------------------------------------------------------
________________ बन्धशतक गा.-39 सह द्वात्रिंशद्विधं भवति । अथवा "बहुबहुविधक्षिप्रानिश्रितासन्दिग्धध्रुवाणां setarANAm''iti वचनादष्टाविंशतिरपि द्वादशधा भिद्यते, तथाहि-बहूनां श्रोतृणामविशेषेण प्राप्तिविषयस्थेऽपि शङ्खभेर्यादितूर्यसमुदाये क्षयोपशमवैचित्र्यात् कश्चिदवग्रहादिभिः बहु गृह्णाति एकहेलास्फालितानामपि शङ्खादितूर्याणां पृथक् पृथक् शब्दं गृह्णातीत्यर्थः । अपरस्त्वबहु गृह्णाति, अव्यक्ततूर्यध्वनिमेवोपलभत इत्यर्थः । अन्यस्तु योषिदादिवाद्यमानतारमधुरमन्द्रत्वादिबहुपर्यायोपेतान् शङ्खादिध्वनीन् पृथग् जानातीति बहुविधग्राहीत्युच्यते । एकद्विपर्यायोपेतांस्तु तानेव जानानोऽबहुविधग्राही । अन्यस्तु क्षिप्रमचिरेणार्थं जानाति । अन्यस्तु विमृश्य विमृश्य चिरेणेति । अन्यस्त्वनिश्रितमलिङ्गं गृह्णाति, न पुनः पताकयेव देवकुलम् । अन्यस्तु पताकया देवकुलमिव लिङ्गनिश्रया गृह्णाति । तथा यदसंशयं गृह्णाति, तदसन्दिग्धं । संशयोपेतं तु गृह्णाति, तत् सन्दिग्धं । तथा यदेकदा गृहीतं तत्सर्वदैवावश्यं गृह्णाति, न पुनः कालान्तरे तद्ग्रहणे परोपदेशादिकमपेक्षते तद् ध्रुवं । यत्तुपुनः कदाचिदेव गृह्णाति न सर्वदा तदध्रुवं एवमेतैर्द्वादशभिर्भेदैरवग्रहादयः पूर्वोक्तभेदयुक्ता वस्तु गृह्णन्तीत्यष्टाविंशत्या द्वादशभिर्गुणितया त्रीणि शतानि षट्त्रिंशानि तानि चाश्रुतनिश्रितबुद्धिचतुष्टयेन सह चत्वारिंशानि त्रीणि शतानि भेदानामाभिनिबोधिकज्ञानस्य भवन्ति । तत्रैतावद्भेदभिन्नस्यास्यैतावद्भेदमेव यदावरणस्वभावं कर्म तदाभिनिबोधकज्ञानावरणमेकग्रहणेन गृह्यते, चक्षुषः पटलमिवेति । / तथा श्रवणं श्रुतमभिलापप्लावितार्थग्रहणप्रत्यय उपलब्धिविशेषः, श्रुतं च तज्ज्ञानं च श्रुतज्ञानं, अथवा श्रूयते असाविति श्रुतं । शब्दश्चासौ कारणे कार्योपचाराद् ज्ञानं च श्रुतज्ञानं, शब्दो हि श्रोतुः साभिलापज्ञानस्य कारणं भवतीति सोऽपि श्रुतज्ञानमुच्यते । 106
Page #123
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतकप्रकरणम् इन्द्रियमनोनिमित्तः श्रुतानुसारी अभिलापप्लावितो ज्ञानविशेषः श्रुतज्ञानमिति तात्पर्यम् । तच्च विंशतिभेदं, तद्यथा पज्जयाक्खरपयसंघाया पडिवत्ति तह य अणुओगो । पाहुडपाहुडपाहुडवत्थुपुव्वा य ससमासा ॥ 1 ॥ अस्य व्याख्या-पर्यायश्च अक्षरं च पदं च सङ्घातश्च पर्यायाक्षरपदसङ्घाता: 'paDivatti'tti प्रतिपत्तिः प्राकृतत्वात् लुप्तविभक्तिको निर्देशः । तथाऽनुयोगो अनुयोगद्वारलक्षणः प्राभृतप्राभृतं च प्राभृतं च वस्तु च पूर्वं च प्राभृतप्राभृतप्राभृतवस्तुपूर्वाणि, प्राकृतत्वाल्लिङ्गव्यत्ययः, चः समुच्चये । एते पर्यायादयः श्रुतस्य दशभेदाः कथंभूता इत्याह-'sasamAsa'tti समासः सझेपो मीलक इत्यर्थः, सह समासेन वर्तन्ते ससमासास्ततश्च प्रत्येकं सम्बन्धः, तद्यथा-पर्याय: पर्यायसमासोऽक्षरमक्षरसमास एवं शेषेष्वप्यष्टसु भेदेषु योजनीयमितिविंशतिभेदं श्रुतं भवतीति गाथाक्षरार्थः । / भावार्थस्त्वयम्-पर्यायो ज्ञानस्यांशोऽविभागपलिच्छेद इत्यनर्थान्तरं तत्रैको ज्ञानांश: पर्यायोऽनेके तु ज्ञानांशाः पर्यायसमासः, एतदुक्तं भवति लब्ध्यपर्याप्तस्य सूक्ष्मनिगोदजीवस्य यत्सर्वजघन्यं श्रुतज्ञानमात्रं तस्मादन्यत्र जीवान्तरे य एकः श्रुतज्ञानांशोऽविभागपलिच्छेदरूपो वर्त्तते स पर्यायः । ये बुद्ध्यादय श्रुतज्ञानाविभागपलिच्छेदा नानाजीवेषु वृद्धा लभ्यन्ते ते समुदिताः पर्यायसमासः । अत्राह-ननु निगोद जीवसम्भवी पर्यायः पर्यायसमासो वा कथमिह श्रुतज्ञानभेदत्वेन गृह्यते ? तेषां मिथ्यादृष्टित्वेन तच्छ्रुतज्ञानस्य मिथ्यारूपत्वात्, सम्यक्श्रुतविचारस्य चेह प्रस्तुतत्वात्, सत्यं, किन्तु सम्यगसम्यक्त्वतामुत्सृज्य सामान्य अप्र 107
Page #124
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतकप्रकरणम् AAAAAAAAAAAAAAAAAAAAAA | श्रुतज्ञानमात्रभेदाभिधानस्यैव विवक्षितत्वाददोषः / अक्षरं त्रिधा सञ्ज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरं चेति / तत्र सञ्ज्ञाक्षरं विचित्रलिपिस्वरूपं, यथा घटाकृतिष्टकार इत्यादि / व्यञ्जनाक्षरं तु जीवव्यापारनिसृष्टवाग्द्रव्यसमूहम् / लब्ध्यक्षरं तु शब्दश्रवणरूपादिदर्शनादेरर्थविनिश्चायकान्त:प्लवमानाकारादिवर्णोपलब्धिरूपम् / अनेनैव चेहाधिकारः, श्रुतज्ञानरूपत्वादस्यैव, न त्वाद्ययोर्जडत्वात् / तत्र अकारादिलब्ध्यक्षराणामन्यतरदक्षरम् / एतेषामेव द्वयादिसमुदयोऽक्षरसमासः / पदं त्वर्थपरिसमाप्तिः पदमित्याधुक्तिसद्भावेऽपि येन केनचित्पदेनाष्टादशपदसहस्रादिप्रमाणा आचारादिग्रन्था गीयन्ते तदिह गृह्यते, तस्यैव द्वादशाङ्गश्रुतपरिमाणेऽधिकृतत्वाच्छृतभेदानामेव चेह प्रस्तुतत्वात् तस्य च पदस्य तथाविधाम्नायाभावात् प्रमाणं न ज्ञायते, तत्रैकं पदं पदमुच्यते / द्व्यादिपदसमुदायस्तु पदसमासः / "गैइंदिए य काए" इत्यादिगाथाप्रतिपादितद्वारकलापस्यैकदेशो यो गत्यादिकस्तस्याप्येकदेशो यो नरकगत्यादिस्तत्र जीवादिमार्गणा यका क्रियते सा सङ्घातः / द्वयादिगत्याद्यवयवमार्गणा सङ्घातसमासः / गत्यादिद्वाराणामन्यतरैकपरिपूर्णगत्यादिद्वारे जीवादिमार्गणाप्रतिपत्तिः / द्वारद्वयादिमार्गणा तु प्रतिपत्तिसमासः / "संतपयपरूवणया दव्वपमाणं ca''ityAdyanuyogadvArANAmanyataradekamanuyogadvAramucyate / तद्व्यादिसमुदायस्त्वनुयोगद्वारसमासः / प्राभृतान्तवर्ती अधिकारविशेषः प्राभृतप्राभृतं / तद्व्यादिसंयोगस्तु प्राभृतप्राभृतसमासः / वस्त्वन्तर्वर्ती अधिकारविशेषः प्राभृतं / तव्यादिसंयोगस्तु प्राभृतसमासः / पूर्वान्तर्वर्ती अधिकारविशेषो वस्तु / तव्यादिसंयोगस्तु वस्तुसमासः / पूर्वमुत्पादादि 1. सत्पदप्ररूपणाद्रव्यप्रमाणं च / 108
Page #125
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतक-A प्रकरणम् प्रतीतं । तव्यादिसंयोगस्तु पूर्वसमासः । एवमेते सक्षेपतः श्रुतज्ञानस्य विंशतिधंदा दर्शिताः । विस्तरार्थिना तु बृहत्कर्मप्रकृतिचूर्णिरन्वेषणीया । एते च पर्यायादयः श्रुतभेदा यथोत्तरं तीव्रतीव्रतरादिक्षयोपशमलभ्यत्वादित्थं निर्दिष्टा इति । भावनीयमिति । प्रकारान्तरेण श्रुतज्ञानं चतुर्दशादिभेदस्वरूपमपि भवति । तच्च अक्खरसण्णीसम्मं सादीयं खलु सपज्जवसियं च । गमियं अंगपविट्टं सत्तवि एए सपडिवक्खा ॥ 1 ॥ इत्याद्यनुसारत आवश्यकादिभ्योऽवसेयमिति । तस्यैतावद्भेदभिन्नस्य श्रुतज्ञानस्यावरणस्वभावं कर्म श्रुतज्ञानावरणम् । अत्र चाभिनिबोधिकश्रुतज्ञानयोः स्वामिकालकारणविषयपरोक्षत्वैस्तुल्यमवसेयम् । तथाहि-स्वामी द्वयोरप्येको "रजत्थ मैनाणं तत्थ सुयनाणं जत्थ सुयनाणं तत्थ मैनाणं 'इति वचनात् । तथा कालोऽप्येको नानाजीवानाश्रित्य द्वयोरपि सर्वकालमनुच्छेदाद्, एकजीवं तु प्रतीत्य सातिरेकषट्षष्टिसागरोपमस्थितित्वात् । कारणमपि मनः षष्ठेन्द्रियपञ्चकलक्षणं तुल्यमेव । विषयोऽपि सर्वद्रव्यक्षेत्रकालौदयिकादिभावलक्षणस्तुल्य एव । परोक्षत्वेन च द्वेऽपि तुल्ये इति । आह-यद्येवं तहि द्वयोरप्येकत्वमस्तु ! भेदे हेत्वभावादभेदहेतूनां चाभिहितत्वात्, तदयुक्तं, भेदहेत्वभावस्यासिद्धत्वात्, तथाहि-स्वाम्यादिभिरभेदे सत्यपि लक्षणभेदादनयोर्भेदः । स चाभिमुखो नियतो बोधोऽभिनिबोधः, श्रवणं श्रुतमित्यादिना दर्शित 1. अक्षरं सज्ज्ञि सम्यक् सादिकं खलु सपर्यवसितं च । गमिकमङ्गप्रविष्टं सप्तापि एते सप्रतिपक्षाः ॥ 1 ॥ 2. यत्र मतिज्ञानं तत्र श्रुतज्ञानं यत्र श्रुतज्ञानं तत्र मतिज्ञानम् । 109
Page #126
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतकप्रकरणम् AAAA एव । तथा मतिपूर्वं श्रुतं प्रवर्त्तत इति हेतुफलभावाद्भेदो । न ह्यवग्रहादिभिरपरिछिन्ने वस्तुनि जातुचिच्छ्रुतं प्रवर्त्तते । तथा। | भेदभेदानेदोऽष्टाविंशत्यादिभेदं मतिज्ञानमुक्तं, विंशत्यादिभेदं तु श्रुतम् । तथा मूकेतरभेदार्3हेदो, मूकं हि मतिज्ञानम्, अपरप्रत्यायकत्वात्, मुखरं च श्रुतज्ञानं, परप्रत्यायकत्वात् । तथा काललक्षणविषयभेदादपि भेदः, प्रायः साम्प्रतकालविषयत्वादाभिनिबोधिकस्य, त्रिकालविषयत्वाच्च श्रुतस्येति । स्वाम्यादिभिरभेदेऽपि लक्षणादिभिर्मतिश्रुतभेदसिद्धिः । अथ सर्वथा भेदमनयोर्मूगयते भवांस्तदयुक्तम् । किं हि नाम तद्वस्त्वस्ति यत्सर्वथा वस्त्वन्तराद्भिद्यते ?, घटादयोऽपि ह्याकारादिभिरेवाऽन्यतो भिद्यन्ते, सत्त्वप्रमेयत्वादिभिः पुनस्तुल्या एवेति । कोऽत्र मतिश्रुतयोः सर्वथा भेदचिन्तायां तवाभिनिवेशः । अत्र बहु वक्तव्यम्, तत्तु नोच्यते, ग्रन्थविस्तरभयाद्विशेषावश्यके च प्रपञ्चतोऽभिहितत्वादित्यलं प्रसङ्गेन । ___तथा अवधानमवधिरिन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम् । अवधिरेव ज्ञानमवधिज्ञानं अथवा अवधिरेव मर्यादा तेनावधिना रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानं, तच्चाऽनन्तद्रव्यभावविषयत्वात् तत्तारतम्यविवक्षया अनन्तभेदं, असङ्ख्यक्षेत्रकालविषयत्वात् तत्तारतम्यविवक्षयाऽसङ्ख्येयभेदं, प्रकारान्तरविवक्षया त्वनुगामुकादिभेदत आवश्यकादिभ्योऽनुसरणीयम् । तस्यावरणमप्येतावद्भेदभिन्नमेकग्रहणेन गृह्यते अवधिज्ञानावरणमिति । तथा सञ्जिभि वैः काययोगेन मनोवर्गणाभ्यो गृहीतानि । मनोयोगेन मनस्त्वेन परिणमय्यालम्ब्यमानानि द्रव्याणि मनासीत्युच्यन्ते, तेषां मनसां पर्यायाश्चिन्तनानुगुणाः परिणामास्तेषु ज्ञानं । मनःपर्यायज्ञानम् । अथवा यथोक्तस्वरूपाणि मनांसि पर्यत्यवगच्छतीति मनःपर्यायम्, कर्मण्यण, मन:पर्यायं तज्ज्ञानं चेति 110
Page #127
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् । विशेषणसमासः । तच्च द्विधा, ऋजुमतिविपुलमतिभेदादिति । मननं मतिर्विषयपरिच्छित्तिरित्यर्थः । ऋज्वी अल्पतरविशेषविषयतया मुग्धा मतिर्यस्य तद् ऋजुमतिः, विपुला बहुतरविशेषतया पट्वी मतिर्यस्य स तद् विपुलमतिः । तत्र ऋजुमतेरर्द्धतृतीयाङ्गलहीनो मनुष्यलोकः क्षेत्रतो विषयः, विपुलमतेस्तु स एव सम्पूर्णो निर्मलतरश्च । कालतस्त्वेतावति क्षेत्रे भूतभाविनीः पल्योपमासङ्ख्येयभागयोरतीतानागतानि सञ्ज्ञिमनोरूपाणि मूर्त्तद्रव्याणीति कर्मस्तवटीका । अन्ये तु व्याचक्षते वर्त्तमानकाले मन्यमानद्रव्याणां भूतभाविनोः पल्योपमासङ्ख्येयभागयोर्येऽतीतानागतपर्यायास्तान् पश्यति, तच्चायुक्तमिव लक्ष्यते, यतो वर्त्तमानमनोद्रव्याणामतीतानागतान् पर्यायान् पश्यन्नसौ किञ्चिन्तानुकूलान् पश्यति अन्यान्वा ?, तत्राद्यः पक्षो न युक्तो, यतो भूतभाविपल्योपमासङ्ख्येयभागमध्ये यान्यसञ्जातमन: परिणामानि द्रव्याणि तत्क्षण एव च जातमनोवर्गणापरिणामानि तानि । गृहीत्वा यदा कश्चिच्चिन्तयति, तदा तत्सम्बन्ध्यतीतानागतपर्यायान् मनः पर्यायज्ञानी किं परिच्छिनत्तु ? तावति काले तद्द्रव्याणां चिन्तानुकूलपर्यायाणामेवाभावात् । किञ्चैवं व्याख्यायमाने तेनैव विवक्षितवर्त्तमानकालचिन्तकेनान्यैर्वा चिन्तकैर्यदतीतदिवसादिषु चिन्तितं तन्मन: पर्यायज्ञानिनोऽविषयः प्राप्नोति, तच्चिन्ताद्रव्याणां वर्त्तमानचिन्ताद्रव्येभ्यः प्रायो विभिन्नत्वान्न चैतदिच्छन्ति वृद्धाः । द्वितीयपक्षस्तु सर्वथोपेक्षणीय एव, चिन्ताननुकूलपर्यायाणां मनः पर्यायज्ञानविषयत्वेनानिष्टत्वात्तस्माद्भूतभाविनोः पल्योपमासङ्ख्येय भागयोस्तत्तत्काल भाविचिन्तानुकूलपर्यायालिङ्गितानि सञ्ज्ञिभिर्जीवैर्मन्यमानमनोद्रव्याण्येव तत्तत्काल - 1. 'वाननुकुलपर्यायाणां इति सि. गा.-39 111
Page #128
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतकप्रकरणम् AA सम्बंधित्वेन पश्यति । जीतकल्पभाष्येऽपि चोक्तम् 'कालं उज्जमई जहन्न उक्कोसए वि पलियस्स । भागमसंखेज्जैमं अतीयएस्सेव कालदुगे ॥ 1 ॥ जाणइ पासइ ते ऊ मणिज्जमाणे उ सण्णिजीवाणं । ते चेव य विउलमई वितिमिरसुद्धे उ जाणइ य ॥ 2 ॥ ___'ते उ त्ति' ताननन्तप्रादेशिकानन्तर्मन:परिणतस्कन्धानिति तत्रानुवर्तमानं सम्बध्यत इत्यलं विस्तरेण, तत्त्वं तु केवलिनो । विदन्तीति । द्रव्यतोऽपि च तान्येव । भावतस्तु तत्पर्यायश्चिन्तनानुगुणपरिणतिरूपा ऋजुमतेविषयः, चिन्तनीयं तु बाह्यमधू मूर्तममूर्तं वा त्रिकालगोचरमप्यनुमानादेव जानाति, न साक्षात्, यतः-"एतत्परिणतान्येतान्येतानि मनोद्रव्याणि तत एतदन्यानुपपत्तेरयमनेनार्थश्चिन्तितः" इति लेखाक्षरदर्शनात्, तदुक्तार्थमिव प्रत्यक्षीकृतमनोद्रव्येभ्यश्चिन्त्यमर्थमनुमिमीते । स चैवं बाह्याभ्यन्तररूपो द्विविधोऽपि विषयः स्फुटतरो बहुतरश्च विपुलमतेविषयत्वेनावसेयः । तदेवमेतयोर्द्वयोरपि मनःपर्यायज्ञानभेदयोर्यदावरणस्वभावं कर्म तन्मनःपयोयज्ञानावरणम् । तथा केवलमेकमसहायमसाधारणमनन्तमपरिशेषं वोच्यते । तत्रैकं तद्भावे शेषछाद्मस्थिकज्ञानदर्शनाभावात्, असहायं त्विन्द्रियमनःकृतसाहाय्यनिरपेक्षत्वेनार्थपरिच्छेदात्, असाधारणं त्वनन्यसदृशत्वात्, अनन्तं त्वपर्यवसितकालावस्थायित्वात्, 1. कालत ऋजुमतिर्जघन्योत्कृष्टेऽपि पल्योपमस्य । भागमसङ्ख्येयमतीतैष्ये वा कालद्विके ॥ 1 ॥ जानाति पश्यति तान् तु मन्यमानान्तु सज्ञिजीवानाम् । तानेव विपुलमतिः वितिमिरशुद्धान्तु जानाति च ॥ 2 ॥ 112
Page #129
--------------------------------------------------------------------------
________________ बन्धशतक गा.-39 प्रकरणम् अपरिशेष-सम्पूर्ण सम्पूर्णद्रव्यादिज्ञेयग्राहित्वात्, केवलं च तज्ज्ञानं च केवलज्ञानं तस्यावरणं केवलज्ञानावरणम् । अत्र चाद्यानि चत्वार्यावरणानि देशघातीनि केवलज्ञानावरणोद्धरितज्ञानदेशघातित्वात्, केवलज्ञानावरणं तु सर्वघाति वक्ष्यमाणयुक्त्या स्वाऽऽवार्यज्ञानस्य सर्वघातित्वात्, एवमेतानि पञ्चावरणान्युत्तरप्रकृतयस्तन्निष्पन्नं तु सामान्येन ज्ञानावरणं मूलप्रकृतिर्यथाङ्गलीपञ्चकनिष्पन्नो मुष्टिः, मूलत्वक्पत्रीशाखादिसमुदायनिष्पन्नो वा वृक्षः, घृतगुडकणिक्कादिनिष्पन्नो वा मोदक इत्यादि, एवमुत्तरत्रापि भावनीयम् । उक्तं पञ्चविधं ज्ञानावरणमिति । ___ इदानी दर्शनावरणमुच्यते, तत्र दृश्यतेऽनेनेति दर्शनम् । दृष्टिर्वा दर्शनं सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोध इत्यर्थः, तस्यावरणस्वभावं कर्म दर्शनावरणं मूलप्रकृतिस्तस्य प्रथमभेदो निद्रा, तत्र द्रा कुत्सायां गतौ, नियतं द्राति कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा, नखच्छोटिकादिमात्रेणैव सुखावबोधा स्वापावस्थेत्यर्थः, कारणे कार्योपचारात् तद्विपाकवेद्या कर्मप्रकृतिरिपि निद्रेत्युच्यते । तथा निद्रातिशायिनी निद्रा निद्रानिद्रेति मध्यपदलोपी समासो दुःखप्रबोधा स्वापावस्थेत्यर्थः, तस्यां हि चैतन्यस्यात्यन्तमस्फुटतरीभूतत्वाद्बहुभिर्घोलनाप्रकारैः प्रबोधो भवति, अतः सुखप्रतिबोधनिद्रापेक्षया तस्या अतिशायित्वम्, तद्विपाकवेद्या कर्मप्रकृतिरपि तथोच्यते । उपविष्टः ऊर्ध्वस्थितो वा प्रचलति विघूर्णयत्यस्यां स्वापावस्थायामिति । | प्रचला, तद्विपाकवेद्या कर्मप्रकृतिरपि तथोच्यते । प्रचलातिशायिनी प्रचला प्रचलाप्रचला, सा हि चङ्क्रमणादिकुर्वतः स्वप्तुर्भवतीति । स्थानस्थितस्वस्तृप्रभवां प्रचलामपेक्ष्यास्या अतिशायिनीत्वं, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचलाप्रचला । स्त्याना
Page #130
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतकप्रकरणम् AA बहुत्वेन सङ्घातमापन्ना गृद्धिरभिकाङ्क्षा जाग्रदवस्थाध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां जाग्रदवस्थाव्यवसितमर्थंमुत्थाय साधयति । स्त्याना वा पिण्डीभूता ऋद्धिरात्मशक्तिरूपा अस्यामिति स्त्यानद्धिरित्यप्युच्यते, तद्भावे हि प्रथमसंहननस्य केशवार्द्धबलसदृशी शक्तिर्भवति । श्रूयते ह्येतदागमे, क्वचित् प्रदेशे द्विरदेन दिवा खलीकृतः क्षुल्लक: स्त्यानद्धयुदये वर्तमानस्तस्मिन्नेव द्विरदे बद्धाभिनिवेशो रजन्यामुत्थाय तद्दन्तयुगलमुत्पाट्य स्वोपाश्रयद्वारे क्षिप्त्वा पुनः सुप्तवानित्यादि । अथवा स्त्याना जडीभूता चैतन्यद्धिरस्यामपीति स्त्यानद्धिरिति । तादृशविपाकवेद्या कर्मप्रकृतिरपि स्त्यानगृद्धिः स्त्यानद्धिर्वा । तदेतन्निद्रापञ्चकं दर्शनावरणक्षयोपशमलब्धात्मलाभानां दर्शनलब्धीनामावारकमुक्तम् । अधुना यद्दर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमुच्यते । चक्षुषा वस्तुसामान्यांशग्रहणात्मकं दर्शनं चक्षुर्दर्शनं, तस्यावरणं चक्षुर्दर्शनावरणम्, अचक्षुषा चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा च यद्दर्शनं यथोक्तरूपं तदचक्षुर्दर्शनं तस्यावरणमचक्षुर्दर्शनावरणम्, अवधिना रूपिद्रव्यमर्यादया अवधिरेव वा करणनिरपेक्षबोधरूपो दर्शनं सामान्यार्थग्रहणमवधिदर्शनं, तस्यावरणमवधिदर्शनावरणम्, केवलेन सम्पूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यदर्शनं वस्तुसामान्यांशग्रहणं तत्केवलदर्शनं, केवलमेव वा दर्शनं केवलदर्शनं, तस्यावरणं केवलदर्शनावरणम् । इह च सर्वत्र दर्शनं सामान्यार्थग्रहणमुच्यते, यत उक्तम् 'जं सामन्नग्गहणं भावाणं नेव कट्टमागारं । अविसेसिऊण अत्थे दंसणमिति वुच्चई समए ॥ 1 ॥ 1. यत् सामान्यग्रहणं भावानां नैव कृत्वाकारम् । अविशेषित्वार्थाद् दर्शनमित्युच्यते समये ॥ 1 ॥ 114
Page #131
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् अत्र च चक्षुर्दर्शनावरणोदये एकद्वित्रीन्द्रियाणां मूलत एव चक्षुर्न भवति, चतुष्पञ्चेन्द्रियाणां तु भूतमपि चक्षुस्तथाविधे तदुदये विनश्य तिमिरादिना वाऽस्पष्टं भवति । चक्षुर्वर्जशेषेन्द्रियमनसां तु यथासम्भवमचक्षुर्दर्शनावरणोदयादवगन्तव्यमित्युक्तं नवविधं दर्शनावरणम् । आरोग्यविषयोपभोगादिजनितमाह्लादरूपं सुखं सातमुच्यते, तद्रूपेण विपाकेन वेद्यत इति सातवेदनीयम् । अनारोग्यादि। जनितं दुःखमसातं तद्रूपेण विपाकेन वेद्यत इत्यसातवेदनीयमित्युक्तं द्विविधं वेदनीयम् । मुह्यन्ति सत्कृत्येभ्यः पराङ्मुखीभवन्ति, जीवा अनेनेति मोहनीयम् । तत्र तत्त्वार्थश्रद्धानं दर्शनं तन्मोहयति विपर्यासं गमयतीति दर्शनमोहनीयम् । तत् त्रिविधं मिथ्यात्वादि । तत्र मिथ्यात्वमेकविधादिरूपं पूर्ववद् द्रष्टव्यम्, तादृशविपाकवेद्यं कर्मापि मिथ्यात्वम् । सम्यङ्मिथ्यात्वं तत्त्वार्थश्रद्धानस्यार्द्धविपर्ययत्वमुच्यते, नैकान्तशुद्धमशुद्धं वा जिनप्रणीततत्त्वश्रद्धानमित्यर्थः, तादृशविपाकवेद्यं कर्म सम्यङ् मिथ्यात्वम् । अविपर्यस्तजिनप्रणीततत्त्व श्रद्धानभावेन तु वेद्यमानं कर्म सम्यक्त्वमिति । चरन्ति परमपदं गच्छन्ति जीवा अनेनेति चरित्रं तदेव चारित्रं, अष्टप्रकारं कर्म चयरिक्तीकरणाद्वा चारित्रं, sarvasAvadyaOM योगनिवृत्तिरूपो जीवपरिणाम इत्यर्थः, तन्मोहयतीति चारित्रमोहनीयम् । तत्र षोडश कषायाः, कषायशब्दार्थः प्रानिरूपित एव । तत्रानन्तं भवमनुबध्नन्तीत्येवंशीला अनन्तानुबन्धिनो, यद्यपि चैतेषां शेषकषायोदयरहितानामुदयो नास्ति, तथाप्यवश्यमनन्तसंसारमौलकारणमिथ्यात्वोदयात् क्षेपकत्वादेषामेवानन्तानुबन्धित्वव्यपदेशः, शेषकषाया हि नावश्यं मिथ्यात्वोदयमाक्षिपन्ति, गा.-39 115
Page #132
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् अतस्तेषामुदययौगपद्ये सत्यपि नायं व्यपदेश इत्यसाधारणमेतेषामेवैतन्नामेति । ते च चत्वारः, क्रोधोऽक्षान्तिपरिणतिरूपः, मानो गर्वो जात्याद्युद्भवममार्दवं, माया वञ्चनाद्यात्मिका जीवपरिणतिः, लोभोऽसन्तोषात्मको जीवपरिणाम इति एतद्विपाकाद्यावेद्या: कर्मप्रकृतयोऽपि तन्नामधेयाः, एते चत्वारोऽपि क्रोधादयो यथासङ्ख्यं क्षितिधररेखाशैलस्तम्भवंशीमूलकृमिरागसमाना अनन्तानुबन्धिन इत्यवसेयाः । त एव च क्रोधादयो यथाक्रमं पृथिवीरेखा अस्थिमेषशृङ्गकर्द्दमरागसमाना अप्रत्याख्यानावरणा उच्यन्ते, नञोऽल्पार्थत्वादल्पं प्रत्याख्यानमप्रत्याख्यानं देशविरतिरूपं तदप्यावृण्वन्तीत्यप्रत्याख्यानावरणाः । त एव च क्रमेण । रेणुरेखाकाष्ठगोमूत्रिकाखञ्जनरागसमानाः प्रत्याख्यानावरणा अभिधीयन्ते, प्रत्याख्यानं सर्वविरतिरूपमावृण्वन्तीति कृत्वा । त एव यथासङ्ख्यं जलरेखातिणसलतावंशावलेखहरिद्रारागसमानाः सञ्ज्वलना इत्युच्यन्ते, परीषहादिसम्पाते चारित्रमपीषज्ज्वलयन्तीति कृत्वा, संशब्दस्येषदर्थत्वादिति निर्दिष्टाः षोडशापि कषायाः । इदानीं नव नोकषाया उच्यन्ते तत्र नोशब्दः साहचर्यवचनः कषायैः सहचरा नोकषायास्तेषां हि केवलानां न प्राधान्यमस्ति, किन्तु कषायैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीत्यर्थः, बुधग्रहवदन्यसंसर्गमनुवर्त्तन्त इति हृदयम् । एषु च वेदत्रये यदुदये स्त्रियाः पित्तोदये मधुराभिलाषवत् पुंस्यभिलाषः समुत्पद्यते, स फुंफुमाग्निसमानः स्त्रीवेदः । यदुदये पुंसः श्लेष्मोदयादम्लाभिलाषवत् स्त्रियामभिलाषो भवति, स तृणाग्निज्वालासमानः पुंवेदः । यदुदये पण्डकस्य पित्तश्लेष्मोदये मज्जिकाभिलाषवदुभयोरपि स्त्रीपुंसयोरभिलाषः समुदेति स महानगरदाहदावाग्निसमानो गा.-39 116
Page #133
--------------------------------------------------------------------------
________________ बन्धशतक गा.-39 नपुंसकवेदः । यदुदये सनिमित्तमनिमित्तं वा हसति तद् हास्यमोहनीयम् । येन रमणीयेषु वस्तुषु रमते प्रमोदते तद्रतिमोहनीयम् । तद्विपरीतमरतिमोहनीयम् । येन प्रियविप्रयोगादिविह्वलमनाः शोचनाक्रन्दनपरिदेवनादि करोति तच्छोकमोहनीयम् । येन . सनिमित्तमनिमित्तं वा बिभेति तद्भयमोहनीयम् । येन शकृदादिबीभत्सपदार्थेभ्यो जुगुप्सते तत् जुगुप्सामोहनीयमित्युक्ता । नोकषायाः । तदभिधानाच्चोक्तं चारित्रमोहनीयं, मोहनीयं चाष्टाविंशतिविधमिति । इदानीमायुः प्रतिपाद्यते, आयाति भवाद्भवान्तरं सङ्क्रामतां जन्तूनां निश्चयेनोदयमागच्छतीत्यायुरिति नैरुक्तीशब्दव्युत्पत्तिः । / यद्यपि च सर्वं कर्म उदयमायाति, तथाप्यस्त्यायुषो विशेषः, यतः शेषं कर्म बद्धं सत्किञ्चित्तस्मिन्नेव भवे उदयमायाति, किञ्चित्तु प्रदेशोदयभुक्तं जन्मान्तरेऽपि स्वविपाकत उदये नायात्येवेत्युभयथाऽपि व्यभिचारः । आयुषि त्वयं नास्ति, बद्धस्य तस्मिन्नेव भवेऽवेदनाज्जन्मान्तरेऽपि स्वविपाकतोऽवश्यं वेदनादिति विशिष्टस्यैवोदयागमनस्य विवक्षितत्वात्, तस्य चायुष्येव सद्भावात् तस्यैवेतन्नामेति । अथवा आयान्त्युपभोगाय तस्मिन्नुदिते सति तद्भवप्रायोग्यानि सर्वाण्यपि शेषकर्माणीत्यायुस्तच्च चतुर्द्धा, नारकस्य सतो वेद्यमानमायुष्कं नारकायुष्कं, तिरश्चां तिर्यगायुष्कं, मनुष्याणां मनुष्यायुष्कं, देवानां देवायुष्कमिति । इदानीं नाम प्रोच्यते नमयति परिणमयत्यात्मानं तैस्तैर्गत्यादिभिः पर्यायैरिति नाम । अथवा नारकादिरयं एकेन्द्रियादिर्वा असावित्यादिकं नाम यस्य कर्मण उदये जीवो लभते तत्कर्माप्युपचारतो नामेति । तत्र गच्छन्ति प्राप्नुवन्ति तथाविधकर्मीदयसचिवा जीवास्तामिति गतिः, नारकादिपर्यायपरिणतिरित्यर्थः, तद्विपाकवेद्या कर्मप्रकृतिरपि गतिः, सैव नाम गतिनाम । ततश्च 117
Page #134
--------------------------------------------------------------------------
________________ बन्धशतक गा.-39 प्रकरणम् नरकविषये गतिनाम नरकगतिनाम नारकशब्दव्यपदेश्यपर्यायनिबन्धनं नरकगतिनामेति हृदयम् । एवं तिर्यङ्मनुष्यदेवगतिनामापि । वाच्यमिति । ननु सर्वेऽपि पर्याया जीवेन गम्यन्ते प्राप्यन्ते इति सर्वेषामपि गतित्वप्रसङ्ग इति नैवं यतो गच्छतीति गौरित्यादिवदविशेषेण । व्युत्पादिता अपि शब्दा रूढितो विशेषे वर्तन्त इत्यदोषः । जननं जातिरेकेन्द्रियादिशब्दव्यपदेश्येन पर्यायेन जीवानामुत्पत्तिस्तद्भावनिबन्धनभूतं नाम जातिनाम, तच्चैकद्वित्रिचतुःपञ्चेन्द्रियजातिनामभेदात् पञ्चधा, तत्रैकस्य स्पर्शनेन्द्रियज्ञानस्यावरणक्षयोपशममात्तदेकविज्ञानभाज एकेन्द्रियाः, एवं यस्य यावन्तीन्द्रियाणि तस्य तान्याश्रित्यानेनाभिलापेन तावन्नेयं, यावत् पञ्चानां स्पर्शनरसनघ्राणचक्षुःश्रोत्रज्ञानानामावरणक्षयोपशमात्पञ्चविधज्ञानभाजः पञ्चेन्द्रियाः, तेषामेकेन्द्रियाणां जातिनामैकेन्द्रियजातिनामेत्येवं यावत्पञ्चेन्द्रियजातिनाम । अत्राह-नन्वनेन जातिनाम्ना किं भावेन्द्रियमेकादिकं जन्यते ? उत द्रव्येन्द्रियम् ? आहोस्विदेकेन्द्रियोऽयम् इत्यादिव्यपदेश? इति त्रयी गतिः । यद्याद्यः पक्षः स न युक्तो, भावेन्द्रियस्य श्रोत्रादीन्द्रियज्ञानावरणक्षयोपशमजन्यत्वात्, "क्षायोपश। मिकानीन्द्रियाणि' 'इति वचनात् । अथ द्रव्येन्द्रियं जन्यते, तदप्यसारं, द्रव्येन्द्रियस्येन्द्रियपर्याप्तिनामोदयजन्यत्वात्, एकेन्द्रियादिव्यपदेशस्त्वेकादीन्द्रियज्ञानावरणक्षयोपशमपर्याप्तिनामभ्यामेव सेत्स्यति, किमन्तर्गडुना जातिनाम्नेति । अत्रोच्यते आद्यविकल्पद्वयं तावदनभ्युपगमादेव निरस्तं, यत्पुनरुक्तमेकेन्द्रियादिव्यपदेशस्त्वित्यादि, तदयुक्तं, यत इन्द्रियज्ञानावरणक्षयोपशम 118
Page #135
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतक-A प्रकरणम् इन्द्रियपर्याप्तिश्च यथासङ्ख्यं भावेन्द्रियजनने द्रव्येन्द्रियनिर्वर्त्तने च कृतार्था, कथमेकेन्द्रियादिव्यपदेशनिबन्धनपरिणतिलक्षणं जनयितुमलं, न ह्यन्यसाध्यं कार्यमन्यः साधयति, अतिप्रसङ्गात्, तस्मादेकेन्द्रियादीनां समानजातीयजीवान्तरेण सह समाना बाह्या काचित्परिणतिरेकेन्द्रियादिशब्दवाच्या अवश्यं जातिनामकर्मोदय एवाभ्युपगन्तव्या । तथाहि-बकुलादीनामनुमानादिसिद्धे । इन्द्रियपञ्चकक्षयोपशमे सत्यपि पञ्चेन्द्रियशब्दव्यपदेश्यपञ्चेन्द्रियजातिनामकर्मोदयजन्यविशिष्टबाह्यपरिणत्यभावान्न । पञ्चेन्द्रियव्यपदेशो भवति । यद्येवं गोऽश्वभुजगक्रमेलकादिशब्दव्यपदेश्यस्यापि पर्यायस्य कारणं किञ्चित्कर्माभ्युपगन्तव्यमिति चेत् ? नैवं, जातिनामकर्मवैचित्र्यादेव तत्सिद्धिः, न चाऽत्रैकान्तेन युक्त्युपन्यास एवाग्रह: कार्यः, आगमोपपत्तिगम्यत्वात् तस्य, तदुक्तम् आगमश्चोपपत्तिश्च सम्पूर्णदृष्टिकारणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ 1 ॥ शीर्यत इति शरीरं प्रतिक्षणं प्रागवस्थातश्चयापचयाभ्यां विनश्यतीत्यर्थः, तच्च पञ्चविधैरौदारिकादिवर्गणापुद्गलैः क्रियत इति तद्भेदात् पञ्चधा, औदारिकशरीरादिपूर्वोपवर्णितस्वरूपं तद्विपाकवेद्यं कर्मापि तन्नामकं पञ्चधैव । तत्र यस्य कर्मण उदयादौदारिकवर्गणापुद्गलान् गृहीत्वा औदारिकशरीरत्वेन परिणमयति, तदौदारिकशरीरनाम । एवं वैक्रियाहारकतैजसकार्मणशरीरनामस्वपि स्वस्ववर्गणापुद्गलग्रहणपरिणामेन कारणत्वं वाच्यम्, यावद्यस्य कर्मण उदयात्कार्मणवर्गणापुद्गलान् । गृहीत्वा कार्मणशरीरत्वेन परिणमयति, तत्कार्मणशरीनाम । इदं च सत्यपि समानवर्गणापुद्गलमयत्वे स्वकार्यभूतात् । 119
Page #136
--------------------------------------------------------------------------
________________ बन्धशतक गा.-39 प्रकरणम् । कार्मणशरीरादन्यदेव, इदं हि कार्मणशरीरस्य कारणभूता नामकर्मण उत्तरप्रकृतिः, कार्मणशरीरं पुनरेतदुदयसम्भवित्वादेतत्कार्यं, निःशेषकर्मणां प्ररोहभूमिराधारो वा संसार्यात्मनां च गत्यन्तरसङ्क्रमणे साधकतमं करणमित्यन्यदेव स्वकार्यात्कार्मणशरीरात्कारणभूतं प्रस्तुतं कार्मणशरीरनामकर्मेति । ____ अङ्गानि शिरौरौदरपृष्ठबाहूरुसज्ञितान्यष्टौ, तदवयवभूतानि त्वङ्गल्यादीन्युपाङ्गानि, शेषाणि तु तत्प्रत्यवयवभूतान्यङ्गलिपर्वरेखादीन्यङ्गोपाङ्गानि, अङ्गानि च उपाङ्गानि अङ्गोपाङ्गानि चेति द्वन्द्वः, एकपदशेषेऽङ्गोपाङ्गानीति भवति । तानि च यस्य कर्मण उदयादाद्येषु त्रिषु शरीरेषु भवन्ति तत् त्रिविधमङ्गोपाङ्गनाम । तत्र यदुदयादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागेन परिणतिर्भवति तदौदारिकशरीराङ्गोपाङ्गनाम । एवं वैक्रियाहारकाङ्गोपाङ्गनाम्नोरपि वाच्यम् । तैजसकार्मणयोस्तु जीवप्रदेशसंस्थानानुरोधित्वान्नास्त्यङ्गोपाङ्गसम्भव इति । एषां चाङ्गोपाङ्गादिशरीररचनाऽसंहतानां पुद्गलानां न सम्भवत्यतोऽन्योऽन्यसन्निधानलक्षणपुद्गलसंहतेः कारणं सङ्घातनाम तच्च शरीरपञ्चकभेदात् पञ्चधा । तत्र यस्य कर्मण उदयादौदारिकशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति पिण्डयत्यन्योन्यसन्निधानेन व्यवस्थापयति, तदौदारिकसङ्घातनामेत्येवं वैक्रियादिशरीरचतुष्टयेऽपि वाच्यमिति । एतेषां च पुद्गलानामौदारिकादिशरीरनाम्नः सामर्थ्याद् गृहीतानां सङ्घातनामसामर्थ्यादन्योऽन्यसन्निधानेन सङ्घातितानामन्योन्यसंश्लेषकारिबन्धननाम । एतदपि शरीरपञ्चकभेदात् पञ्चधा, तत्र पूर्वगृहीतैरौदारिकपुद्गलैः सह परस्परं च गृह्यमाणानौदारिकपुद्गलानुदितेन येन कर्मणा 120
Page #137
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतकप्रकरणम् बन्धनात्यात्माऽन्योन्यसंसक्तान्करोति तदौदारिकशरीरबन्धननाम, दारुपाषाणादीनां जतुरालप्रभृतिश्लेषद्रव्यवत् । एवं वैक्रियादिचतुष्केऽपि वाच्यम् । अथवौदारिकौदारिकबन्धनादिभेदादिदं पञ्चदशधा पूर्वमुक्तं, तत्र पूर्वबद्धौदारिकपुद्गलैः सह गृह्यमाणौदारिकपुद्गलानां येन बन्धः क्रियते, तदौदारिकौदारिकबन्धननाम, एवमौदारिकस्य तैजसेन सह येन बन्धः क्रियते, तदौदारिकतैजसबन्धननामेत्यनया दिशा पञ्चदशापि बन्धनानि वाच्यानि । यदि त्विदं शरीरपुद्गलानामन्योन्यसंश्लेषकारि बन्धननाम न स्यात् ततस्तेषां शरीरपरिणत्या संहतानामप्यसम्बद्धत्वात्पवनाहतकुण्डस्थितसंहतास्तीमितशक्तूनामिवैकत्र स्थैर्यं न स्याद् इति । संहन्यमानशरीरपुद्गलानां कपाटादीनां लोहपट्टादिवदुपकारिसंहननमस्थिरचनाविशेषस्तत्पुनरौदारिकशरीर एव, नान्येषु, अस्थ्यादिरहितत्वात् तेषां, तच्च षोढा, वज्रर्षभनाराचादि, तत्र वज्रं कीलिका, ऋषभः परिवेष्टनपट्टो, नाराच उभयतो मर्कटबन्धः । ततश्च द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकाकारं वज्रनामकमस्थि भवति यत्र तद्वज्रर्षभनाराचं प्रथमम्, ऋषभवर्ज वज्रनाराचं द्वितीयं, वज्रवर्जमृषभनाराचमित्यन्ये, वज्रर्षभवर्ज तु नाराचं तृतीयं, एकतोऽपि मर्कटबन्धं द्वितीयपार्वे कीलिकाविद्धमर्द्धनाराचं चतुर्थं, ऋषभनाराचवर्ज कीलिकाविद्धास्थिद्वयसञ्चितं कीलिकाख्यं पञ्चमम्, अस्थिद्वयपर्यन्तसंस्पर्शलक्षणां सेवां ऋतमागतं निपातनात् सेवार्तं षष्ठमितीदं षड्विधं संहननं । यदुदयाद्भवति शरीरे तदपि तत् सञ्जितं षड्विधं संहनननाम । 121
Page #138
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतकप्रकरणम् संस्थानमवयवरचनात्मिका शरीराकृतिस्तदपि षोढा समचतुरस्रादि । तत्र समा शरीरलक्षणशास्त्रोक्तप्रमाणलक्षणाऽविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत्समचतुरस्रं समासान्तोऽप्रत्ययः, अस्रयश्चेह चतुर्दिग्विभागोपलक्षिताः शरीरावयवास्ततश्च सर्वेऽप्यवयवा यथोक्तलक्षणप्रमाणाव्यभिचारिणो यस्य न न्यूनाधिकास्तत्समचतुरस्रम्, इदं च सर्वावयवेषु लक्षणादिभिस्तुल्यत्वात् तुल्यमुच्यते । न्यग्रोधवत्परिमण्डलं न्यग्रोधपरिमण्डलं, यथा न्यग्रोध उपरि सम्पूर्णावयवोऽधस्तनभागे तु न तथा तथैवेदमपि, नाभेरुपरि विस्तरबहुलं सम्पूर्णलक्षणादिभागमधस्तु न तथेति । सादीति आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते तेन आदिना यथोक्तलक्षणप्रमाणभाजा सह वर्त्तते यत्तत्सादि सर्वमेव हि शरीरमविशिष्टेन आदिना सह वर्त्तत इति सादित्वविशेषणाऽन्यथानुपपत्तेरधस्तनकायस्य विशिष्टता लभ्यते, सादि उत्सेधबहुलं परिपूर्णलक्षणादियुक्तोत्सेधमित्यर्थः, नाभेस्तूपरि लक्षणादिविसंवादी । वामनं मडहकोष्टं पाणिपादशिरोग्रीवं यथोक्तलक्षणादियुक्तं शेषं तूरौदरपृष्ठादिरूपं कोष्टं शरीरमध्ये मडहं लक्षणादरहितं यत्र तद्वामनमित्यर्थः, अधस्तनकायमडहं कुब्जं पाणिपादशिरोग्रीवलक्षणोऽधस्तनकायो, मडहो लक्षणादिविसंवादी यत्र शेषं तु मध्यकोष्टं यथोक्तलक्षणादियुक्तं तत्कुब्जं वामनविपरीतमित्यर्थः, अन्ये तु दर्शितलक्षणव्यत्ययेन प्रथमं कुब्जं ततो वामनं पठन्तीति । हुण्डं तु सर्वावयवेषु प्रायो लक्षणादिविनिर्मुक्तं भवति यस्यैकोऽप्यवयवः प्रायो न लक्षणादियुक्तो भवति तत्सर्वत्राऽसंस्थितं हुण्डमित्यर्थः, उक्तञ्च 122
Page #139
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतकप्रकरणम् P 'तुल्लं वित्थडबहुलं, उस्सेहबहुं च मडहकोटुं च । हेट्ठिलकायमडहं सव्वत्थासंठियं हुंडं ॥ 1 ॥ इति । / अस्याप्यर्थः संस्थानषट्कस्यापि यथाक्रमं लक्षणसूचको व्याख्यात एव । यदुदयादिदं षड्विध संस्थानं वपुषि भवति तदपि कमैतन्नामकमिति । वर्ण वर्णक्रियाविस्तारगुणवचनेष्विति चुरादौ पठ्यते । ततश्च वर्ण्यतेऽलङ्क्रियते गुणवत्क्रियते चित्रभूवस्त्राद्यनेनेति वर्णः कृष्णादिः पञ्चधा । किण्हा नीला लोहियहालिद्दा चेव तहेव सुक्किलया' इति वचनात् । स च जन्तुशरीरेषु यदुदयाद्भवति तद्वर्णनाम । तथा 'बस्तगन्ध अईन'-इति, गन्ध्यते आघ्रायत इति गन्धो द्विधा सुरभीतरभेदात् । तथा 'रस आस्वादनस्नेहनयोः' रस्यते आस्वाद्यत इति रसस्तिबतादिः पञ्चधा, "तित्तगकडुयकसाया अंबिलमहुरा रसा य पंच भवे' इति वचनात् । 'बुपस्पृश स्पर्शे' स्पर्श्यत इति स्पर्शः कर्कशादिरष्टधा, "कक्खडमिउगुरुलहुया सीयाउसिणा य निद्धलुक्खा य' इति वचनात् । 1. तुल्यं विस्तरबहुलमुत्सेधबहुं च मडहकोष्टं च । अधस्तनकायमडहं सर्वत्रासंस्थितं हुण्डम् ॥ 1 ॥ 2. कृष्णनीललोहितहालिद्रा एव तथा च शुक्लता । 3. तिक्तकटुककषाया आम्लमधुरा रसाः पञ्च भवेयुः । 4. कर्कक्षमृदुगुरुलघुकाः शीतोष्णौ च स्निग्धरुक्षौ च । 123
Page #140
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतकप्रकरणम् एवमेतेऽपि गन्धादयो यदुदयाद्भवन्ति, तान्यपि गन्धरसस्पर्शनामानि बोद्धव्यानीति । द्विसमयादिना विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिनियता गमनपरिपाटीहानुपूर्वीत्युच्यते तद्विपाकवेद्या कर्मप्रकृतिरप्यानुपूर्वी । सा च चतुर्विधा, तत्र नरकगत्या सहचरिताऽनुपूर्वी नरकगत्यानुपूर्वी तत्समकालं च वेद्यमानत्वात् तत्सहचारित्वम् । एवं तिर्यङ्मनुष्यदेवानुपूर्योऽपि वाच्याः । गमनं गतिः, सा चेह पादादिविहरणात्मिका देशान्तरप्राप्तिहेतुर्दीन्द्रियादीनां प्रवृत्तिभिधीयते, नैकेन्द्रियाणां, पादाद्यभावात् । विहायसा नभसा गतिविहायोगतिः । इह च विहायसः सर्वगतत्वात् ततोऽन्यत्र गतिर्न सम्भवत्येवेति व्यवच्छेद्याभावात् विहायसा विशेषणमनुपपन्नम्, सत्यमेतत्, किन्तु यदि गतिरित्येवोच्यते, ततो नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्त्याशङ्का स्यादतस्तव्यवच्छेदार्थं विहायोग्रहणं कार्य, विहायसा गतिः प्रवृत्तिर्न तु भवगतिर्नरकगत्यादिकेति । सा च द्विधा, प्रशस्ता अप्रशस्ता च । तत्राद्या गजकलभकादम्बकवृषभादीनाम् इतरा तु खरोष्टटोलादीनां तद्विपाकवेद्या कर्मप्रकृतिरपि तन्नामिका द्विधैवेत्युक्ताः पिण्डप्रकृतयः । अधुना प्रत्येकप्रकृतयः । तत्र त्रस्यन्त्युष्णाद्यभितप्ताः तस्मादुद्विजन्ते, छायाधुपसर्पन्तीति त्रसास्तत्पर्यायविपाकवेद्यं कर्मापि त्रसनाम । तिष्ठन्तीत्येवंशीला उष्णाद्यभितापेऽपि तत्परिहारासमर्थाः 'कसिपिसिभासीशस्थाप्रमादा ca'iti वरप्रत्यये स्थावराः । पृथिव्यादयः एकेन्द्रियास्तत्पर्यायविपाकवेद्यकर्मापि स्थावरनाम । तेजोवायूनां तु स्थावरनामोदयेऽपि चलनं स्वाभाविकमेव, न 124
Page #141
--------------------------------------------------------------------------
________________ तूष्णाद्यभितापेन द्वीन्द्रियादीनामिव विशिष्टमिति । यस्योदयाज्जीवा बादराः स्थूरा भवन्ति तद् बादरनाम, न चेह चक्षुर्ग्राह्यत्वं प्रकरणम्बादरत्वमिष्टं, बादरस्याप्येकैकस्य पृथिव्यादिशरीरस्य चक्षुर्ग्राह्यत्वाभावात् तस्माज्जीवविपाकित्वेन जीवस्यैव कञ्चिद् बादरपरिणामं जनयत्येतद्, न पुद्गलेषु, किन्तु जीवविपाकी अपि तच्छरीरपुद्गलेष्वपि काञ्चिदप्यभिव्यक्ति दर्शयति, तेन बादराणां वहुतरसमुदितपृथिव्यादीनां चक्षुषा ग्रहणं भवति, न सूक्ष्माणाम् । बन्धशतक जीवविपाकिकर्मणः शरीरे स्वशक्तिप्रकटनमयुक्तमिति चेद्, नैवं जीवविपाक्यपि क्रोधो भ्रूभङ्गत्रिवलीतरङ्गितालिकफलकक्षरत्प्रस्वेदजलकणनेत्राद्याताम्रत्वपरुषवचनवेपथुप्रभृतिविकारं कुपितनरशरीरेऽपि दर्शयति, विचित्रत्वात् कर्मशक्तेरिति । यस्योदयात् सूक्ष्माः पृथिव्यादयः पञ्च भवन्ति, तदपि जीवविपाकिसूक्ष्मनामकर्मेति । पर्याप्तिराहारादिपुद्गलदलिकग्रहणपरिणमनहेतुः पुद्गलोपचयजः शक्तिविशेषः । सा च साध्यभेदात् षोढा, तद्यथा- यथा बाह्याहारमादाय खलरसरूपतया परिणमयति सा शक्तिराहारपर्याप्तिः । यया तु सरसीभूतमाहारं रसासृग्मांसभेदास्थिमज्जशुक्ररूपसप्तधातुतया परिणमयति सा शरीरपर्याप्तिः । यया तु धातुभूतमाहारमिन्द्रियतया परिणमयति सेन्द्रियपर्याप्तिः । यया तूच्छ्वासप्रायोग्यवर्गणाद्रव्यमादायोच्छ्वासतया परिणमय्य मुञ्चति सोच्छ्वासपर्याप्तिः । यया तु भाषाप्रायोग्यं वर्गणाद्रव्यमादाय भाषारूपतया परिणमय्य मुञ्चति सा भाषापर्याप्तिः । यया तु मनः प्रायोग्यवर्गणाद्रव्यमादाय मनस्त्वेन परिणय्य मुञ्चति सा शक्तिर्मन: पर्याप्तिः । यदुक्तम् आहारसरीरिंदियऊसासवओमणोभिनिव्वत्ति । होइ जओ दलियाउ करणं पई सा उ पज्जत्ती ॥ 1 ॥ गा.-39 125
Page #142
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् अस्या व्याख्या-इह पर्याप्तिर्द्विधा, लब्धितः करणतश्च । तत्र योऽग्रे स्वप्रायोग्याः सर्वा अपि पर्याप्तीः समर्थयिष्यते तस्य योग्यतया लब्धमाश्रित्य भवान्तरालादावपि पर्याप्तिरस्ति । करणपर्याप्तिस्त्वर्थक्रियां प्रति साधकतमत्वात्करणान्याहारशरीरादीन्युच्यन्ते तानि यदा सर्वाण्यपि स्वप्रायोग्याण्यारभ्यन्ते तदा भवतीत्यतो लब्धिपर्याप्तिव्यवच्छेदेन karaNaparyApterlakSaNamAha'karaNaM पई 'इत्यादि, तुशब्दो लब्धिपर्याप्तेरस्याभेदख्यापनार्थो भिन्नक्रमश्चाकरणं तु वर्णितरूपं प्रति करणमाश्रित्य पुनः सा पर्याप्तिः । काऽसावित्याह- आहारशरीरेन्द्रियोच्छ्रासवचोमनसामभिनिर्वृत्तिर्निष्पत्तिर्भवति यतो दलिकादाहारशरीरादिप्रायोग्यवर्गणपुद्गलसमूहलक्षणात्तद्दलिकं करणमाश्रित्य पर्याप्तिरित्यर्थः । ननु पर्याप्तिः पुद्गलोपचयजः शक्तिविशेषो व्याख्यातः, तत्कथमत्राहारादिनिर्वर्त्तकं दलिकं पर्याप्तित्वेनोच्यते ? सत्यं । शक्तिरूपैव पर्याप्तिः, किन्तु तस्या आहारादिप्रायोग्यदलिकैरेवोपचयः क्रियते, अतः कारणे कार्योपचारात् तदपि दलिकं पर्याप्तित्वेनोक्तमित्यदोषः । तदेवमेता यथास्वमेकेन्द्रियविकलेन्द्रियसञ्ज्ञिपञ्चेन्द्रियाणां चतुष्पञ्चषट्सङ्ख्याः पर्याप्तयो यस्योदयाद्भवन्ति, तत्पर्याप्तकं नाम । येषां हि पर्याप्तयः सन्ति, ते मत्वर्थीयात्प्रत्यये पर्याप्तास्त एव पर्याप्तकास्तद्विपाकवेद्यं कर्मपि पर्याप्तकनाम । ननु शरीरपर्याप्त्यैव शरीरं भविष्यति, किं पूर्वोपवर्णितशरीरनाम्ना ? नैतदेवं, साध्यभेदात्, तथाहि शरीरनाम्ना जीवेन गृहीतानां पुद्गलानामौदारिकादिशरीरत्वेन परिणतिः साध्या, शरीरपर्याप्तस्त्वारब्धशरीरस्य परिसमाप्तिरिति । गा.-39 126
Page #143
--------------------------------------------------------------------------
________________ गा.-39 बन्धशतकप्रकरणम् । ता एव यथास्वं शक्तयो विकला अपर्याप्तय उच्यन्ते, ता यस्योदयाद्भवन्ति, तदपर्याप्तनाम । शब्दव्युत्पत्तिस्तथैव । यस्योदयात् प्रत्येकं शरीरं भवत्येकस्य जीवस्यैकैकं शरीरमित्यर्थः, तत्प्रत्येकनाम । यस्योदयादनन्तानां जीवानां साधारणमेकं शरीरं भवति, तत्साधारणनाम । यदुदयाद् दन्तास्थिप्रभृतिस्थिरावयवानां निष्पत्तिर्भवति तत् स्थिरनाम । यदयेन भूजिह्वाद्यवयवा अस्थिरा भवन्ति, तदस्थिरनाम । यस्योदयान्नाभेरुपरि शिरःप्रभृतिशुभावयवा भवन्ति तच्छुभनाम । शिरःप्रभृतिभिर्हि स्पृष्टः परो हृष्यतीति तेषां शुभत्वम् । यस्योदयान्नाभेरधः पादादयोऽशुभावयवा भवन्ति तदशुभनाम । पादादिभिर्हि स्पृष्टः परो रुष्यतीति तेषामशुभत्वम् । यदुदयान्मधुरगम्भीरोदारस्वरो भवति तत् सुस्वरनाम । यदुदयात् स्वरभिन्नहीनदीनस्वरो भवति तद्दुस्वरनाम । यदुदयात् सर्वस्य प्रियः प्रह्लादकारी भवति तत् सुभगनाम । तद्विपरीतं तु दुर्भगनाम । यदुदयेन यत्किञ्चिदपि ब्रुवाण: सर्वस्योपादेयवचनो भवति तदादेयनाम । यदुदयाद्युक्तमपि ब्रुवाणः परिहार्यवचनो भवति तदनादेयनाम । सामान्यतस्तपःशौर्यत्यागादिसमुपार्जितयशसा कीर्तनं संशब्दनं श्लाघनं यशःकीतिरथवा सर्वदिग्गामिनी पराक्रमकृता वा सर्वजनोत्कीर्तनीयगुणता यश उच्यते । एकदिग्गामिनी दानपुण्यकृता वा कीर्तिर्यशश्च कीर्तिश्च यश:कीर्ति ते यदुदयाद्भवतः तद्यश:कार्तिनाम । तद्विपर्ययादयश:कीर्तिनाम । सर्वप्राणिनां शरीराणि यदुदयादात्मीयात्मीयापेक्षया नैकान्तगुरूणि नैकान्तलघूनि भवन्ति तदगुरुलघुनाम । एकान्तगुरुत्वे हि वोढुमशक्यानि स्युरेकान्तलघुत्वे तु वायुनाऽपि ह्रियमाणानि धारयितुं न पारयेरन्निति । स्वशरीरावयवैरेवं प्रतिजिह्वावृन्दलम्बकचौरदन्तादिभिः शरीरान्तर्वर्द्धमानैर्यदुदयादुपहन्यते पीड्यते तदुपघातनाम । यदुदयादुः 127
Page #144
--------------------------------------------------------------------------
________________ बन्धशतक गा.-39 प्रकरणम् प्रघृष्यतया शरीराकृतिः परानाहन्त्यभिभवति तत्पराघातनाम । यदुदयादुच्छ्सनलब्धिरात्मनो भवति तदुच्छ्वासनाम । सर्वलब्धीनां क्षायोपशमिकत्वादौदयिकीलब्धिर्न सम्भवतीति चेद्, नैतदस्ति, वैक्रियाहारकादिलब्धीनामौदयिकीनामपि । सम्भवाद्वीर्यान्तरायक्षयोपशमोऽपि च तत्र निमित्तीभवतीति सत्यप्यौदयिकत्वे क्षायोपशमिकव्यपदेशोऽपि न विरुध्यते । अस्त्वेवं किन्तूच्छासनाम्नैवोच्छसनस्य सिद्धत्वादुच्छ्वासपर्याप्तिर्निर्विषयेति चेत् ? नैवं, सतीमप्युच्छासनामोदयजनितामुच्छ्सनलब्धिमात्मशक्तिविशेषरूपामुच्छासपर्याप्तिमन्तरेण व्यापारयितुं न शक्नुयाद्, यथाहि-शरीरनामोदयेन गृहीता अप्यौदारिकादिशरीरपुद्गलाः शक्तिविशेषरूपां शरीरपर्याप्ति विना शरीररूपतया परिणमयितुं न शक्यन्त इति शरीरनाम्नाः पृथग् इष्यते शरीरपर्याप्तिरेवमत्राप्युच्छासनाम्नः पृथग् उच्छासपर्याप्तिरेष्टव्या, तुल्ययुक्तित्वादिति । यदुदयाज्जन्तुशरीराण्यात्मनाऽनुष्णान्यप्युष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम, तदुदयश्च रविबिम्बादौ पार्थिवशरीरेष्वेव, न वह्नयादिषु, सत्यपि हि तेषूष्मप्रकाशरूपत्वेऽसावातपो न भवति, किं तर्हि ? तत्र तेजोजन्तुशरीराण्येवोष्णस्पर्शोदयेनोष्णानि लोहितवर्णनामोदयात्तु प्रकाशयुक्तानि । भवन्तीति । यदुदयाज्जन्तुशरीराण्यनुष्णप्रकाशात्मकमुद्योतं कुर्वन्ति, यथा यतिदेवोत्तरवैक्रियचन्द्रग्रहनक्षत्रतारारत्नौषधिमणिप्रभृतयस्तदुद्योतनाम । यदुदयाज्जन्तुशरीरेष्वङ्गप्रत्यङ्गानां प्रतिनियतस्थानवृत्तिता भवति, तत्सूत्रधारकल्पं निर्माणनाम । तदभावे हि । तद्धृतककल्पैरङ्गोपाङ्गनामादिभिर्निर्वतितानामपि शिरौरौदरादीनां स्थानवृत्तेरनियमः स्यात् । यदुदयाज्जीवः सदैव मनुजासुरलोकपूज्यमुत्तमोत्तमं धर्मतीर्थस्य प्रवर्त्तयितृपदमवाप्नोति तत्तीर्थकरनामेत्युक्तं सप्रभेदं नामेति । 128
Page #145
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् अधुना गोत्रमुच्यते तत्र 'गुङ् शब्दे' इत्यस्माद्धातोर्भूयते संशब्धते प्रधानाधमादिरूपतया अनेन उच्चैर्नीचैः कुलोत्पत्त्यादिलक्षणेन पर्यायेणेति ष्ट्रन्प्रत्यये गोत्रम्, तादृशविपाकवेद्या कर्मप्रकृतिरपि गोत्रम् । तच्च द्विधा उत्तमजातिकुलबलरूपतपाइश्वर्यश्रुतलाभाख्यैरष्टभिः प्रकारैर्वेद्यत इत्युच्चैर्गोत्रम् । तद्विपर्ययान्नीचैर्गोत्रं, गुणहीनोऽप्युत्तमजात्यादिवशाज्जनैः पूज्यते, जात्यादिहीनस्तु गुणवानपि निन्द्यत इत्युक्तं गोत्रम् । अधुनाऽन्तरायम् । तत्र जीवं चार्थसाधनं चान्तराऽयते पततीत्यन्तरायं जीवस्य दानादिकमर्थं सिसाधयिषोर्विघ्नीभूयाऽन्तरा पततीत्यर्थः । तच्च पञ्चधा, दानस्यान्तरायं दानान्तरायमेवं लाभादिष्वपि वाच्यम् । इदमुक्तं भवति, सत्यपि दातव्ये वस्तुनि समागते च गुणवति पात्रे दानस्य चोत्तमं फलविशेषं विद्वा (द) नपि यदुदयाद्दातुं नोत्सहते, तद्दानान्तरायम् । प्रसिद्धादपि दातुर्गृहे विद्यमानमपि च देयमर्थजातं याञ्चाकुशलो गुणवानपि च याचको यदुदयान्न न लभते तल्लाभान्तरायम् । सकृद्भुज्यत इति भोगः आहारमाल्यविलेपनादिः, पुनः पुनर्भुज्यत इत्युपभोगः, शयनवसनवनिताभूषणादिस्तं भोगमुपभोगं वा विद्यमानमनुपहताङ्गोऽपि यदुदयाद्भोक्तुमुपभोक्तुं वा न शक्नोति तद्भोगान्तरायं उपभोगान्तरायं च वेदितव्यम् । वीर्यं पूर्वोक्तरूपं तस्यान्तरायं वीर्यान्तरायम्, | यदुदयादनुपहतपीनाङ्गोऽपि शक्तिविकलो भवति तद्वीर्यान्तरायमिति उक्तं पञ्चविधमन्तरायम् । तद्भणनाच्च कृता मूलोत्तरप्रकृतिवर्णनेति गाथाद्वयार्थः ॥ 38-39 ॥ bhA0 नाणाइगाहजुयलेण मूलपयडीण वन्नणया ॥ 204 ॥ गा.-39 129
Page #146
--------------------------------------------------------------------------
________________ गा.-40 बन्धशतकप्रकरणम् साइगाहाए सायाइ वन्नणा मूलपयडिबंधस्स । उत्तरड्यगाहाए उत्तरपयडीण सा नेया ॥ 205 ॥ तह मूलपयडिबंधो बंधठाणेसु भूयकाराइ । वन्नणया चत्तारि य इमाए गाहाए नायव्वा ॥ 206 ॥ एगादहिगे गाहा अन्नकै कयत्ति होइ नायव्वा । उत्तरपयडिसु बंधट्ठाणेसुं भूयकाराइ ॥ 207 ॥ वन्नणया तिन्नि दसिच्चाईगाहाए तह य सव्वासिं । एमाईगाहाणं जुयलेणं बंधसामित्तं ॥ 208 ॥ भणियं सोलस इच्चाइ गाहपणगेण बंधवुच्छेओ । पयडीण गुणेसुं वन्निओ त्ति ओहेण अह भणइ ॥ 209 / / गैयाइसु गाहाए मग्गणठाणेसु बंधसामित्तं । ऐदे( स्स )नियमहो नाणस्सेमाइ गाहाणं ॥ 210 ॥ जुयलस्स उ भावत्थो कम्मत्थयवित्तिओ फुडं नेओ । तदेवं मूलोत्तरप्रकृतिबन्धवर्णनेन सामान्यतः प्रकृतिबन्ध उक्तः । सामान्येनोक्तमपि च वस्त्वशेषविशेषविचारणामन्तरेण सम्यङ् निश्चेतुं न शक्यतेऽतो मूलोत्तरप्रकृतिभेदभिन्न प्रकृतिबन्धमेव साधनादिध्रुवाध्रुवप्रकारैर्विचारयन्पूर्वं तावन्मूलप्रकृतिबन्धमाश्रित्याह साइअणाईधुवाद्धवो य बंधो उ कम्मछक्कस्स । तइए साइगसेसो, अणाइधुवसेसओ AU ॥ 40 ॥
Page #147
--------------------------------------------------------------------------
________________ गा.-40 बन्धशतकप्रकरणम् । इह यः पूर्वं व्यवच्छिन्नः पश्चात्पुनरपि भवति सम्बन्धः स सादिः, यस्त्वनादिकालात्सन्तानभावेन प्रवृत्तो न कदा चिद्व्यवच्छिन्नः सोऽनादिः, यस्त्वग्रेऽपि न कदाचिद् व्यवच्छेदं प्राप्स्यति सोऽभव्यसम्बन्धी बन्धो ध्रुवः, यः पुनरायत्यां कदाचिद्व्यवच्छेदं प्राप्स्यति स भव्यसम्बन्धी बन्धोऽध्रुवो, अनया परिभाषया ज्ञानावरणदर्शनावरणमोहनीयनामगोत्रान्तरायलक्षणकर्मषट्कस्य साद्यनादिध्रुवाध्रुवचतुर्विकल्पोऽपि बन्धो लभ्यते । कथमिति चेत् ? उच्यते-एषु मोहनीयवर्जकर्मपञ्चकस्य तावन्मिथ्यादृष्टेरारभ्य सूक्ष्मसम्परायावसानाः सर्वेऽपि प्रतिसमयं बन्धकाः, उपशान्तकषाये पुनरमीषां कर्मणां बन्धो न भवति, मोहनीयस्य त्वनिवृत्तिबादरमेव यावद् बन्धो भवति, सूक्ष्मसम्पराये तु न भवत्येव, ततश्चेतौ सूक्ष्मसम्परायोपशान्तमोहावेतस्य कर्मषट्कस्य यथासम्भवमबन्धको भूत्वा, तत आयुःक्षयेण अद्धाक्षयेण वा प्रतिपातमासाद्य यदा पुनरप्येतानि कर्मणि बनीतस्तदैतबन्धः सादिर्भवति, व्यवच्छेदे सति पुनस्तत्प्रथमतया बध्यमानत्वेन सादित्वात् । सूक्ष्मसम्परायोपशान्तमोहावस्था त्वप्राप्तपूर्वा ये जीवास्तेषां प्रस्तुतकर्मषट्कबन्धोऽनादिः, अनादिकालान्निरन्तरं बध्यमानत्वेनाऽऽदेरभावादिति । ध्रुवोऽभव्यानां, प्रस्तुतकर्मबन्धस्य तेष्वायत्यामपि व्यवच्छेदानुपपत्तेः । अध्रुवो भव्यानां, प्रस्तुतकर्मबन्धव्यवच्छेदस्य तेष्ववश्यंभावादिति । 'तइए साइगसेसोऽत्ति तृतीयं कर्म वेदनीयम्, तस्य सादिकाच्छेषः सादिकशेषो बन्धो भवति, सादिकं बन्धं वर्जयित्वा शेषोऽसावनादिध्रुवाध्रुवलक्षणस्त्रिविकल्पो बन्धो भवतीत्यर्थः । सादिहि बन्धो बन्धस्य व्यवच्छेदं कृत्वा पुनरपि प्रतिपतितस्य । तदेव बनतः सम्भवति । न चायं न्यायो वेदनीयेऽस्ति, तस्य हि बन्धाभावोऽयोगिकेवलिन्येव सम्भवति, नाधस्तात्, तस्य 131 AAA
Page #148
--------------------------------------------------------------------------
________________ गा.-40 बन्धशतक-A प्रकरणम् चायोगिकेवलिनः प्रतिपातो नास्त्यतो वेदनीयबन्धस्य सादित्वासम्भवः, अनादिस्तु सम्भवति, सर्वसंसारिसत्त्वैरनादिकालान्निरन्तरं । / | बध्यमानत्वेनादेरभावात्, ध्रुवोऽभव्यानां, कदाचिदपि व्यवच्छेदासम्भवाद्, अध्रुवो भव्यानामवश्यं तद्बन्धव्यवच्छेदसम्भवादिति । 'अणाइधुवसेसओ Au'tti अनादिश्च ध्रुवश्चानादिध्रुवौ ताभ्यां शेषोऽन्यः साद्यध्रुवलक्षणोऽनादिध्रुवशेषो बन्धो भवति । क्वेत्याह-'Au'tti प्राकृतत्वादायुषीत्यर्थः । एतदुक्तं भवति-आयुषः सादिरध्रुवश्च बन्धो भवति नान्यः । तस्य हि वेद्यमानायुषि त्रिभागशेषादौ नियत एव काले बन्धो भवति, नानवरतमित्यनादित्वाऽसम्भवोऽन्तर्मुहूर्ताच्च परमसौ बन्ध उपरमत इति ध्रुवत्वाऽसम्भव इति गाथार्थः ॥ 40 ॥ bhA0 अह साइयाइगाहाभावत्थं संपवक्खामि ॥ 211 / / वेयणीय(याउ )रहियछक्कम्मगस्स साईअणाइधुवाधुवो । चउविहबंधो तेसिं पंचण्डं मोहरहियाणं ॥ 212 ॥ उवसंतो नो बंधं करेइ सुहुमो उ मोहणीयस्स । दसिगारसगुणिगाऊ छक्कम्माबंधगा हौं ॥ 213 ॥ तो आउक्खयठीईखएण वा परिवडित्तु जो पुणवि । ताणि कम्माइं बंधै साईबंधो हवै तस्स ॥ 214 ॥ दसिगारसगुणठाणं अपत्तपुव्वाण णाइबंधो त्ति । अभव्वजियाण धुवो अधुवो भव्वाण बंधते ॥ 215 / / साईबंधो तइए न घडै सो जेण बंधवुच्छेए । घई तबंधविगमो अजोगिणो हवै नन्नत्थ ॥ 216 ॥ तस्स पडिवायाब्भावओ य नो घडै साइबंधो त्ति । सेसा घडंति तब्भावणा य तिन्हं पि सुगमेव ॥ 217 ॥ आउंमि साइबंधो तस्स हि वेइज्जमाणआउस्स । निय एव तिभागाई काले बंधो उ नोऽणाई ॥ 218 ॥ 132
Page #149
--------------------------------------------------------------------------
________________ गा.-41 बन्धशतकप्रकरणम् अंतमुहुत्ता उवरि बंधाभावाउ अधुवबंधो त्ति । न धुवो अओ य भणियं अणाइधुवसेसओ AU ॥ 219 ॥ इदानीमुत्तरप्रकृतिबन्धमाश्रित्य साद्यादिप्ररूपणामाह उत्तरपगईसु तहा धुवियाणं बंधचउविगप्पो य । साई अद्धवियाओ सेसा परियत्तमाणीओ ॥ 41 ॥ तथेति समुच्चये यथा मूलप्रकृतीनां साद्यादिप्ररूपणा प्रोक्ता, तथोत्तरप्रकृतीनामपि वक्तव्येत्यर्थः, तत्रोत्तरप्रकृतिषु मध्ये - ध्रुवोऽव्यवच्छिन्नो बन्धो यासां ता ध्रुवबन्धिन्यः, स्वस्वबन्धव्यवच्छेदादर्वाग् याः सततं बध्यन्ते न पुनः कदाचित्परावर्त्तन्ते, ता ध्रुवबन्धिन्यस्ताश्च सप्तचत्वारिंशद्भवन्ति, तद्यथा-ज्ञानावरणानि पञ्च, दर्शनावरणानि नव, मिथ्यात्वं, षोडश कषायाः, भयं, जुगुप्सा, तैजसकार्मणवर्णगन्धरसस्पर्शागुरुलघूपघातनिर्माणानि, अन्तरायाणि पञ्चेति । तदुक्तम् 'नाणंतरायदसगं दंसणनवमिच्छ सोलस कसाया । भयदुर्गच्छानिम्माण अगुरुवण्णाइउवधायं ॥ 1 ॥ तेयाकम्मं च इमा सीयालीसं हवंति धुवबंधा । तेवत्तरि पगईओ सेसाओ अधुवबंधाओ ॥ 2 ॥ त्ति 1. ज्ञानान्तरायदशकं दर्शननव मिथ्यात्वं षोडशकषायाः । भयदुर्गच्छानिर्माणागुरुलघुवर्णादिधुपघातम् ॥ 1 ॥ 2. तैजसकार्मणं चेमाः सप्तचत्वारिंशत् भवन्ति ध्रुवबन्धिन्यः । त्रिसप्ततिः प्रकृतयः शेषास्त्वध्रुवबंधिन्य इति ॥ 2 / / 133
Page #150
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् एतासां सप्तचत्वारिंशतो ध्रुवबन्धिनीनां प्रकृतीनां साद्याद्याश्चत्वारोऽपि विकल्पा प्राप्यन्ते । तत्र ज्ञानावरणपञ्चकचक्षुरचक्षुरवधिकेवलदर्शनचतुष्टयान्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनां सूक्ष्मसम्परायचरमसमये व्यवच्छिन्नबन्धानामुप। शान्तमोहोऽबन्धको भूत्वा पुनरपि प्रतिपततो यदैता बध्नाति, तदैतासां सादिबन्धः । उपशान्तमोहगुणस्थानं चाप्राप्तपूर्वाणां पूर्वोक्तहेतुतोऽनादिध्रुवा ध्रुवौ यथासङ्ख्यमभव्यभव्यापेक्षया पूर्ववद्वक्तव्यौ । सञ्ज्वलनचतुष्टयस्य त्वनिवृत्तिबादरे बन्धव्यव्यछेदं कृत्वोपरि गत्वा पुनः प्रतिपतितस्य जन्तोस्तानेव बध्नतः सादिस्तद्बन्धस्तच्च स्थानमप्राप्तपूर्वस्यानादिः । ध्रुवाभ्रुवौ यथाक्रममभव्यभव्ययोः पूर्ववद्वाच्यौ । निद्राप्रचलातैजसकार्मणवर्णगन्धरसस्पर्शागुरुलघूपघातनिर्माणभयजुगुप्सालक्षणानां त्रयोदशानां प्रकृतीनामपूर्वकरणे यथास्थानं बन्धव्यवच्छेदं कृत्वोपरि गत्वा प्रतिपत्य पुनस्ता एव बध्नतः सादिस्तद्बन्धः शेषास्त्वनाद्यादयः पूर्ववद्भाव्याः । चतुर्णां प्रत्याख्यानावरणानां देशविरतसम्यग्दृष्टौ बन्धव्यवच्छेदं कृत्वोपरि गत्वा प्रतिपत्य पुनस्तानेव बध्नतः सादिस्तद्बन्धः, शेषास्त्रयः पूर्ववत् । अप्रत्याख्यानावरणानां चतुर्णामविरतसम्यग्दृष्टौ बन्धव्यवच्छेदस्तदुपरि च देशविरतादौ गत्वा पुनः प्रतिपत्य तानेव बध्नतः सादिः, शेषास्त्रयः पूर्ववत् । स्त्यानर्द्धित्रिकमिथ्यात्वानन्तानुबन्धिनां मिथ्यादृष्टिः सम्यक्त्वमवाप्याबन्धको भूत्वा प्रतिपत्य च यदा पुनस्तानेव बध्नाति, तदैतद्बन्धः सादिः शेषास्त्वनाद्यादयः पूर्ववद्भाव्या इति । 'साई अद्भुवियाओ सेसा परियत्तमाणीओ त्ति परावर्त्यन्तेऽपरस्याः प्रकृतेर्बन्धारम्भेण बध्नान्निवर्त्यते इति परावर्त्तमानाः, परावृत्त्य । विमुच्य पुनः पुनर्बध्यन्त इत्यर्थः, ताश्च त्रिसप्ततिर्भवति । तद्यथा - सातासाते, वेदत्रयं, हास्यरतियुगलं, अरतिशोकयुगलं, गा. 41 134
Page #151
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् चत्वार्यायुंषि, चतस्रो गतयः, पञ्च जातयः, औदारिकवैक्रियाहारकशरीराणि त्रीणि, षट् संस्थानानि, त्रीण्यङ्गोपाङ्गानि, षट् संहननानि, चतस्त्र आनुपूर्व्य, पराघातम्, उच्छासम्, आतपम्, उद्योतं, विहायोगतिद्वयं, त्रसादिविंशतिः तीर्थङ्करम्, उच्चैर्गोत्रं, नीचैर्गोत्रं चेति । एतासु च मध्ये सातासातस्त्रीपुंनपुंसकवेदौदारिकवैक्रियाद्याः प्रकृतयस्तावत्परस्परविरुद्धत्वात् युगपन्न बध्यन्त इति परावर्त्तमाना उच्यन्ते । पराघातोच्छ्वासनाम्नी तु पर्याप्तकनाम्नैव सह बध्येते, नापर्याप्तकनाम्नेति तयोः परावर्त्तमानता । आतपं त्वेकेन्द्रियप्रायोग्यबन्धेनैव सह बध्यते नान्यदा, उद्योतं पुनस्तिर्यग्गतिसहचरितमेव बध्यते नान्यदेति तयोः परावर्त्तमानता । तीर्थकराहारके तु यथाक्रमं सम्यक्त्वसंयमगुणवन्त एव बध्नन्ति नापरे, इत्यनयोरपि परावर्त्तमानता । तदेवमेताः परावर्त्तमानास्त्रिसप्ततिप्रकृतयो ध्रुवबन्धिनीभ्यः शेषा उद्धरिता बन्धमाश्रित्य सादिका अध्रुवाश्च भवन्ति, नियतकाल एव बध्यमानत्वात् सादिरेतासां बन्धोऽध्रुवबन्धित्वादेव जातोऽपि पुनर्निवर्त्तन्त इत्यध्रुव इति तात्पर्यमिति गाथार्थः ॥ 41 ॥ bhA0 एत्तोत्तरासु सायाइवन्नणं तत्थ ताव धुवाधुवा । जहसंखं सगचत्ता तिवत्तरी विय इमा ताओ ॥ 220 ॥ धुवबंधी भय कुच्छा कसाय मिच्छंतराय आवरणा । वन्नचौ तेयकम्मा गुरुलहु निमिणोवघाया य ॥ 229 ॥ अधुवुरलविउवहारग गइ जाई खगइ आणुपुव्वी य । संघयणागी तसवीसुस्सासं तित्थायवज्जोयं ॥ 222 ॥ परघाय वेयणीयाउ गोय हासाइदुजुयल तिवेयं । इयपयडीओ भणिया तेवत्तरि अधुवबंधा उ ॥ 223 ॥ तत्थ धुवाणं बंधो चव्विगप्पो जहा उ पणनाणा । विग्घपण दंसचउगं इगदसमगुणी न बंधे ॥ 224 ॥ गा. 41 135
Page #152
--------------------------------------------------------------------------
________________ गा.-41 बन्धशतकप्रकरणम् दसमगुणी नो बंधै संजलणाणं चउक्कयं तह य । नामधुवबंधिनवगं निद्ददुगं भयदुगुंछा य ॥ 225 ॥ एत्थ किर नाम धुवबंधि नवगमेवं भणंति तव्विउणो । वन्नचउतेयकम्मागुरुलहुनिमिणोवघाया य ॥ 226 ॥ नो बंधै नवमगुणी छट्ठगुणी पच्चखाणचउगं च । नो बंधै देसजई अप्पच्चक्खाणचउगं च ॥ 227 ॥ अणचउगं मिच्छत्तं थीणतिगं नो य बंधए सम्मो । उवसंतसुहुममाई जइया किर पडिया ते पुण वि ॥ 228 ॥ बंधति भणियपयडीतैया इह होइ साइबंधोत्ति । बंधोणाई उवसंतमाइठाणं अपत्ताणं ॥ 229 ॥ भव्वाणं बंधते अद्धवबंधो धुवो अभव्वाणं । परियत्तमाणियाओ अद्धविया इह भणिज्जंति ॥ 230 ॥ तासि अधुवत्तमेवं भाविज्जइ जह पराघाच उस्सासं । पज्जत्तेणेव समं बज्झइ नन्नत्थ उ अधुव्वा ॥ 231 ॥ एगिदियपाओगियबंधसमं आयवं तु बंधेइ । नोज्जोयं तिरियगई पबंधए नेयमन्नत्थ ॥ 232 ॥ तित्थयराहारदुगं नो बंधै सम्मसंजमेहि विणा । सायासायाथीपुमपभिई सेसाउ पयडीओ ॥ 233 ॥ जुगवं नो बज्झंतो परोप्परं जेण ता विरुद्धाओ । इय तेवत्तरिअधुवा परिमिय समए न बझंति ॥ 234 ॥ इय साईओ जेणं बंधो जाओ पुणो नियत्तेइ । इय अधुवत्तं ताहि अणाइ धुवसंभवो नासिं ॥ 235 ॥ साम्प्रतं मूलप्रकृतिबन्धस्थानानि, तेषु च भूयस्काराल्पतरावस्थितावक्तव्यकलक्षणबन्धभेदान् प्ररूपयन्नाह 136
Page #153
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् चत्तारि पगइठाणाणि तिन्नि भूगाराप्पतरगाणि । मूलपगडीस एवं अवट्ठिओ चउसु नायव्वो ॥ 42 ॥ इह पूर्वं तावद्भूयस्कारादीनां स्वरूपमुच्यते तत्रैकविधाद्यल्पतरबन्धको भूत्वा यत्र पुनरपि षड्विधादिबहुविधबन्धको OM भवति, स प्रथमसमये भूयस्कारबन्धः । यत्र त्वष्टविधादिबहुविधबन्धको भूत्वा पुनरपि सप्तविधाद्यल्पतरबन्धको भवति स प्रथमसमय एवाल्पतरबन्धः । यत्र तु प्रथमसमये एकविधादिबन्धको भूत्वा द्वितीयसमयादिष्वपि तावन्मात्रमेव बध्नाति सोऽवस्थितबन्धः । यत्र तु सर्वथाऽबन्धको भूत्वा पुनः प्रतिपत्य बन्धको भवति, असावाद्यसमयेऽवक्तव्यकबन्धो, अयं तूत्तरप्रकृतीनामेव भवति, न मूलप्रकृतीनां तासां सर्वथाऽबन्धकस्यायोगिकेवलिनः सिद्धस्य वा प्रतिपाताभावेन पुनर्बन्धाभावात्, तदेवमसौ चतुर्धा बन्धो भवति । तदुक्तम् 'एकादहिगे पढमो एक्कादीऊणगम्मि बीओ य । तत्तियमेत्ते तइओ पढमे समये अवत्व्व ॥ 1 ॥ सूत्रेऽपि दृश्यते असौ, केवलं प्रक्षेपगाथेति । इदानीं प्रकृतगाथार्थः प्रस्तूयते, तत्र मूलप्रकृतिबन्धस्थानानि पूर्वोक्तस्वरूपाणि 1. एकादधिके प्रथमः एकाद्युनके द्वितीयश्च । तावन्मात्रस्तृतीयः प्रथमे समयेऽवक्तव्यः ॥1॥ 2. सूत्रेऽति प्र. / गा. 42 137
Page #154
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् चत्वारि भवन्ति, तद्यथा - एकविधस्य बन्धः षड्विधस्य सप्तविधस्य अष्टविधस्य च । इह चोक्तलक्षणा भूयस्कारबन्धास्त्रयोऽल्पतरबन्धा अपि त्रयो भवन्ति, तद्यथा - आयुर्बन्धकालेऽष्टविधं बद्ध्वा पुनरप्यायुर्बन्धोपरमे सप्तविधं बध्नत आद्यसमये प्रथमोऽल्पतरबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्धः । सप्तविधबन्धादपि सूक्ष्मसम्परायावस्थायां षड्विबन्धगतस्याद्यसमये द्वितीयोऽल्पतरबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्धः । षड्विधबन्धादप्युपशान्तमोहाद्यवस्थायामेकविधबन्धगतस्याद्यसमये तृतीयोऽल्पतरबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्ध इति त्रयोऽल्पतरबन्धाः । एकविधं च बद्ध्वा उपशान्तमोहावस्थातः प्रतिपत्य सूक्ष्मसम्पराये पुनः षड्विधं बध्नत आद्यसमये प्रथमो भूयस्कारबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्धस्ततोऽप्यधस्तात् प्रतिपत्य सप्तविधं बध्नत आद्यसमये द्वितीयो भूयस्कारबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्धः । आयुर्बन्धका त्वष्टविधबन्धगतस्याद्यसमय एव तृतीयो भूयस्कारबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्ध इति त्रयो भूयस्कारबन्धाः । ' एवं 'ति यथा भूयस्काराल्पतरबन्धाववगतावेवं मूलप्रकृतिषु विषये यान्येकविधबन्धादीनि चत्वारि बन्धस्थानानि । तेषु चतुर्ष्वपि बन्धस्थानेष्ववस्थितो भवति, ज्ञातव्योऽवस्थितबन्धश्चतुर्विधोऽपि बोद्धव्यश्च इत्यर्थः । चतुर्ष्वपि बन्धस्थानेषु द्वितीयादिसमयेषु तस्यावश्यंभावित्वात् । स च भूयस्काराल्पतरभणनप्रसङ्गाद्भावित एव, अवक्तव्यक्तबन्धस्तु मूलप्रकृतिषु न भवतीत्युक्तमेवेति गाथार्थः ॥ 42 ॥ bhA0 इन्हि मूलपयडिबंधस्स य चत्तारि हुति ठाणाणि । एगविहछविहसगविहाडविहबंधाभिहाणाणि ॥ 236 ॥ गा. 42 138
Page #155
--------------------------------------------------------------------------
________________ गा.-42 बन्धशतकप्रकरणम् तत्थेगविहाईसुं बंधट्ठाणेसु चउसु पत्तेयं । भूयक्कारप्पयरोऽवट्ठियओ तह अवत्तव्वो ॥ 237 ॥ बंधो चौहा तत्थ य इगाइअप्पयरबंधगो हौं । जो पुणरवि छन्भेयाइयाण बहुबंधगो होइ ॥ 238 ॥ सो भूयगारबंधो पढमे समयम्मि jattha'DavihAi । बहु बंधिय पुणरवि सत्तविहाई अप्पयरबंधि ॥ 239 ॥ अप्पयरबंधगो सो पढमे समयम्मि जत्थिगविहाइ । पढमसमयम्मि बंधै दुइयाईसु वि य तम्मेव ॥ 240 ॥ बंधै सोऽवट्ठियओ बंधो जत्थ उ न किंचि बंधेइ । पुण पडियबंधगो सो उ आइसमये अवत्तव्वो ॥ 241 ॥ एसो उत्तरपयडीण चेव तो मूलपयडिणं तासिं । अब्बंधगो अजोगी नो बंधै सो पुण तदुत्तं ॥ 242 ॥ एगादहिगे पढमो एगाई ऊणगो उ बीओ उ । तत्तियमेत्तो तइओ पढमे समये अवत्तव्वो ॥ 243 ॥ एवं च ठिए इगछगसत्तट्ठविहेसु बंधठाणेसु । चउसु वि तिन्नंतराई वुड्डीए भूयकाराई ॥ 244 ॥ एवं तिन्निप्पयरा नवरं हाणीए ते किर हवंति । तब्भावणिया सुगमा एगविहाईसु चउसुं तु ॥ 245 ॥ दुइयसमयाइसुं ठाणेसु हो अवट्ठिओ बंधो । सुत्ते अओ य भणियं अवट्ठिओ चउसु नायव्वो ॥ 246 ॥ अव्वत्तव्वो नो मूलिगासु संभवै ई पुरा भणियं । संपइ उत्तरपयडिसु बंधट्ठाणाणि तेसुं च ॥ 247 ॥ बंधा भूयक्काराइया उ जहसंभवं मुणेयव्वा । तत्थ य पढमं तिन्नि ठाणाणी दंसणे वोच्छं ॥ 248 ॥
Page #156
--------------------------------------------------------------------------
________________ गा.-43 बन्धशतकप्रकरणम् साम्प्रतमुत्तरप्रकृतिषु बन्धस्थानानि । तेषु च यथासम्भवं भूयस्कारादीनाह तिन्नि दस अट्ठणाणि दंसणावरणमोहनामाणं । एत्थ य भूओगारो सेसेसेगं हवै ठाणं ॥ 43 ॥ इह दर्शनावरणस्योत्तरप्रकृतीनां त्रीणि बन्धस्थानानि भवन्ति, मोहस्य दश, नाम्नोऽष्टाविति यथासङ्ख्यं सम्बन्धः । एष्वेव च त्रिषु कर्मसु 'भूओगारोऽत्ति लुप्तस्यादिशब्दस्य दर्शनाद्भूयस्कारादयश्चत्वारोऽपि बन्धविकल्पा भवन्ति । तदुक्तम् भूयोगारग्गहणे गहिया सेसा हवंति चत्तारि । सुत्ते तालपलंबे लुत्तो जह आदिसहो उ ॥ 1 ॥ कथमिति चेत् ? उच्यते-दर्शनावरणोत्तरप्रकृतीनां तावदमूनि त्रीणि बन्धस्थानानि, नवविधं षड्विधं चतुर्विधं चेति । तत्र निद्रापञ्चकं चक्षुरचक्षुरवधिकेवलदर्शनावरणचतुष्टयं चेत्येतन्नवविधं, एतच्च सास्वादनं यावद् बध्यते, ततः परं स्त्यानद्धित्रिकस्य बन्धो व्यवच्छिद्यते, अतो मिश्रादिषु शेषं षड्विधं बनत आद्यसमये प्रथमोऽल्पतरबन्धः । एतच्च षड्विधमपूर्वकरणसङ्ख्येयभागं यावद् बध्नाति । ततः परं निद्राद्विकस्य बन्धे व्यवच्छिन्ने शेषं चतुर्विधं बनत आद्यसमये द्वितीयोऽल्पतरबन्धः । 1. भूयस्कारग्रहणे गृहीताः शेषा भवन्ति चत्वारि । सूत्रे तालपलम्बे लुप्तः यथाऽऽदिशब्दस्तु ॥ 1 ॥ 140
Page #157
--------------------------------------------------------------------------
________________ K गा.-43 बन्धशतकप्रकरणम् AA एतच्चतुर्विधं सूक्ष्मसम्परायं यावद् बध्यते । ततः कस्यचित्पुनरपि प्रतिपत्य षड्विधं बनत आद्यसमये प्रथमो भूयरस्कारबन्धरततोऽपि प्रतिपत्य नवविधं बनत आद्यसमये द्वितीयो भूयस्कारबन्धोऽत्र च नवविधादिषु त्रिष्वपि बन्धस्थानेषु द्वितीयादिसमयेषु तदेव बनतोऽवस्थितबन्ध इति त्रयोऽवस्थितबन्धाः, यदा तूपशान्तमोहावस्थायां दर्शनावरणप्रकृतीनां सर्वथाऽबन्धको भूत्वा पुनरद्धाक्षयेणेहैव प्रतिपत्य चतुर्विधं बध्नाति, तदाद्यसमयेऽवक्तव्यकबन्धो भूयस्काराधुचितलक्षणायोगात् भूयस्कारादिभिर्विकल्पैर्वक्तुं न शक्यन्त इति कृत्वा, द्वितीयादिसमयेषु त्वत्राप्यवस्थितबन्धः । यदा तूपशान्तमोहावस्थायामेवायुः क्षयेणानुत्तरसुरेषूत्पद्यते तदा तत्र प्रथमसमय एव षड्विधं बनतो द्वितीयोऽवक्तव्यकबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्धः, तदेवमत्र द्वौ भूयरस्कारबन्धौ द्वावल्पतरबन्धौ द्वावक्तव्यकबन्धौ अवस्थितबन्धास्तु गणनया षड् भवन्तोऽपि बन्धस्थानानि त्रीण्येवेति तद्भेदा स्त्रय एव भवन्ति । मोहनीयस्योत्तरप्रकृतिबन्धस्थानानि दशाऽमूनि भवन्ति । 22 / 21 ॥ 17 // 13 // 9 / 6 / 4 / 3 / 2 // 1 / तत्र मिथ्यात्वं, षोडश कषायाः, अन्यतर एको वेदो, हास्यरतियुगलारतिशोकयुगलयोरन्यतरद्युगलं भयं जुगुप्सेत्येतद् द्वाविंशतिविधं मिथ्यादृष्टिरेव बध्नाति । एषैव द्वाविंशतिमिथ्यात्वरहिता एकविंशतिर्भवति, नवरं वेदः स्त्रीपुंवेदयोरन्यतरो वाच्यः, तां च सास्वादन एव बध्नाति । अनन्तानुबन्धिचतुष्टयवा द्वादश कषायाः पुंवेद: पूर्वोक्तयुगलद्वयेऽन्यतरद्युगलं भयं जुगुप्सा चेत्येताः सप्तदश । एतद्बन्धश्च मिश्राविरतयोरेव भवति । ता एवाप्रत्याख्यानावरणचतुष्टवास्त्रयोदश भवन्ति । तद्बन्धश्च देशविरतस्य एव भवति । ता एव प्रत्याख्यानावरणचतुष्टयवा नव प्रमत्तो बन्धात्यप्रमत्तापूर्वकरणावप्येता एव बन्धीतः, नवरं 141 AAA
Page #158
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् हास्यरतियुगलमैवानयोर्वक्तव्यम्, नारतिशोकयुगलम् । चत्वारः सञ्ज्वलनाः पुरुषवेदश्चेत्येताः पञ्चानिवृत्तिबादरो बध्नाति । पुंवेदबन्धे व्यवच्छिन्ने स एव सञ्ज्वलनचतुष्टयं बध्नाति । क्रोधबन्धे व्यवच्छिन्ने शेषं सञ्ज्वलनत्रयं स एव बध्नाति । मानबन्धे व्यवच्छिन्ने शेषं सञ्चलनद्वयं स एव बध्नाति । मायाबन्धे व्यवच्छिन्ने शेषमेकं सञ्चलनलोभं स एव बध्नाति, नान्ये । एषु च दशसु बन्धस्थानेषु नव भूयस्कारबन्धा भवन्ति । एकविधबन्धाद्धि प्रतिपत्योक्तस्वरूपं द्वितीयं बध्नत आद्यसमये प्रथमो भूयस्कारबन्धो द्विविधात् त्रिविधं गतस्य द्वितीयः एवं प्रतीपं तावन्नेयम्, यावदेकविंशतिबन्धाद् द्वाविंशतिबन्धं गतस्य नवमो भूयस्कारबन्धः । अल्पतरबन्धास्त्वष्टौ द्वाविंशतिविधबन्धात् सप्तदशविधबन्धं गतस्याद्यसमये प्रथमोऽल्पतरबन्धः । सप्तदशविधात् त्रयोदशविधं गतस्य द्वितीयस्ततोऽपि नवविधं गतस्य तृतीय इत्येवं तावन्नेयम्, यावद् द्विविधबन्धादेकविधबन्धं गतस्याष्टमोऽल्पतरबन्धः । ननु द्वाविंशतिबन्धादेकविंशतिगमनेन नवमोऽल्पतरबन्धः कस्मान्नोक्त इति चेत् ? नैवम्, असम्भवादेव, तथाहि द्वाविंशतिं मिथ्यादृष्टिरेव बध्नात्येकविंशतिं तु सास्वादन एवेत्युक्तं, न च मिथ्यादृष्टिरनन्तरभावेन सास्वादनत्वं व्रजति । येन द्वाविंशतेरेकविंशतिगमनं स्यात्, किन्तूपशमसम्यग्दृष्टिरेव सास्वादनभावं प्रतिपद्यते, तस्माद् द्वाविंशतेः सप्तदशबन्धगमनमेव भवतीत्यष्टावेवाल्पतरबन्धाः । अवक्तव्यकबन्धौ तु द्वौ भवतः । यदा ह्युपशान्ताद्धाक्षयेण प्रतिपत्य पुनरेकं सञ्ज्वलनलोभं बध्नाति तदाद्यसमये प्रथमोऽवक्तव्यकबध्नः । a'thopazAntamohAvasthAyAmevAyuH क्षयेण मृत्वाऽनुत्तरसुरेषूत्पद्यते, तदाऽद्यसमय एव गा.-43 142
Page #159
--------------------------------------------------------------------------
________________ बन्धशतक गा.-43 प्रकरणम् सप्तदशविधं बनतो द्वितीयोऽवक्तव्यकबन्धः । दशस्वपि मोहनीयबन्धस्थानेषु द्वितीयादिसमयेष्ववस्थितबन्धो लभ्यत । इत्यवस्थितबन्धा दश । तदेवं नव भूयगारबंधा अद्वैव य hu~ti अप्पतरबंधा । दो अव्वत्तगबंधा अवट्ठिया दस उ मोहम्मि ॥ 1 ॥ नाम्नोऽष्टौ बन्ध स्थानान्यमूनि । 23 ॥ 25 ॥ 26 // 28 // 29 // 30 // 1 // तत्र तैजसं कार्मणं वर्णादिचतुष्कं अगुरुलघूपघातं । निर्माणमित्येता नव प्रकृतयो ध्रुवबन्धिन्यः सर्वैरपि चतुर्गतिकजीवैरप्राप्तविशिष्टगुणैः प्रतिसमयमवश्यं बध्यमानत्वात्, तथा तिर्यग्गतिस्तिर्यगानुपूर्वी एकेन्द्रियजाति: औदारिकशरीरं हुण्डसंस्थानं स्थावरं बादरसूक्ष्मयोरन्यतरत् अपर्याप्तकं प्रत्येकसाधारणयोरन्यतरत् अस्थिरम् अशुभम् दुर्भगम् अनादेयं अयशः कीर्तिरित्येताश्चतुर्दश प्रकृतयो ध्रुवबन्धिनीभिर्नवभिः सह त्रयोविंशतिर्भवत्येतां चैकद्वित्रिचतुःपञ्चेन्द्रियाणामन्यतरो मिथ्यादृष्टिरेवापर्याप्तैकेन्द्रियप्रायोग्यं बध्नाति, पञ्चविंशतिं पुनः पर्याप्तैकेन्द्रियप्रायोग्यां तत्रोत्पादयोग्या नाना जीवा बध्नन्ति । तत्र च त्रयोविंशतिः पूर्वोक्तैव पराघातोच्छासाभ्यां सह पञ्चविंशतिर्भवति । नवरमपर्याप्तकस्थाने पर्याप्तकं, स्थिरास्थिरशुभाशुभयश:कीर्त्ययश:कीर्तीनां परावृत्तिर्वाच्या । एवमेषा पञ्चविंशतिरन्येषामपि विकलेन्द्रियादिजीवानां प्रायोग्या नानाभङ्गैः सम्भवति, केवलं ग्रन्थविस्तरभयात् परस्थानत्वाच्च नेहोच्यते, सप्ततिकायां च तद्विस्तरोऽन्वेषणीयः । एवमुत्तरेष्वपि बन्धस्थानेषु गमनिकामात्रमेवाभिधास्यत इति । एषैव पञ्चविंशतिरात 1. नव भूयस्कारबन्धा अष्टौ एव भवन्त्यल्पतरबन्धाः । द्वौ अवक्तव्यकबन्धौ अवस्थिता दशैव मोहे ॥ 1 ॥ 143
Page #160
--------------------------------------------------------------------------
________________ गा.-43 बन्धशतक-A प्रकरणम् र AA पोद्योतयोरेकतरप्रक्षेपे षड्विंशतिर्भवति । सा च पर्याप्तैकेन्द्रियप्रायोग्यैव बध्यते, नान्यप्रायोग्या । बन्धकाश्च तत्रोत्पादकयोग्या जीवा द्रष्टव्याः । अष्टाविंशति तु देवगतिप्रायोग्यां तिर्यङ्मनुष्यास्तत्प्रायोग्यविशुद्धा बध्नन्ति । तद्यथा-देवगतिर्देवानुपूर्वी। पञ्चेन्द्रियजातिक्रियद्विकं समचतुरस्रं, उच्छासं पराघातं प्रशस्तविहायोगतिस्त्रसं बादरं पर्याप्तं प्रत्येकं स्थिरास्थिरयोः शुभाशुभयोर्यश:कीर्त्यश:कीयोः पृथगेकैकमन्यतरद्वाच्यम्, सुभगं सुस्वरमादेयमित्येता एकोनविंशतिर्नवभिर्धवबन्धिनीभिः सहाष्टाविंशतिर्भवति । एतस्या अष्टाविंशतेर्मध्ये तीर्थकरनामबन्धे प्रक्षिप्ते एकोनत्रिंशद्भवति । तां च सम्यग्दर्शनिनो मनुष्या एव । बद्धतीर्थकरनामानो देवगतिप्रायोग्यां बध्नन्ति । अथवा पर्याप्तपञ्चेन्द्रियतिर्यक्प्रायोग्यापीयमेकोनत्रिंशद् बध्यते । तत्र पर्याप्तैकेन्द्रियप्रायोग्या या पञ्चविंशतिरुक्ता, तस्या मध्ये औदारिकाङ्गोपाङ्गेऽन्यतरसंहननेऽन्यतरस्वरे विहायोगतौ चान्यतरस्यां क्षिप्तायामसौ भवति । नवरमेकेन्द्रियजातिस्थाने पञ्चेन्द्रियजातिनाम स्थावरस्थाने त्रसं वाच्यम् । इदानी त्रिंशदुच्यते, सा च पूर्वोक्ताया अष्टाविंशतेमध्ये आहारकद्विकक्षेपे भवति । केवलं स्थिरशुभयश:कीर्त्तय एव वाच्याः, न प्रतिपक्षाः बन्धको चास्या अप्रमत्तापूर्वकरणाविति । अथवा कश्चिदिह बद्धतीर्थकरनामकर्मा दिवि समुत्पन्नः, पुनरपि मनुष्येषूत्पत्स्यत इति मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशति देवो बध्नाति । तद्यथा-मनुष्यद्विकं पञ्चेन्द्रियजातिरौदारिकद्विकं समचतुरस्त्रं वज्रर्षभनाराचं पराघातम् उच्छासं प्रशस्तविहायोगतिस्त्रसादिचतुष्कं स्थिरास्थिरयोः शुभाशुभयोर्यश:कीर्त्ययश:कीर्योः पृथगेकैकं । वाच्यम् । सुभगं सुस्वरम् आदेयं तीर्थकरमित्येता एकविंशतिर्नवभिर्धवबन्धिनीभिः सह त्रिंशद्भवति । इदानीमेकत्रिंशदुच्यते सा AAAAA 144 AAA
Page #161
--------------------------------------------------------------------------
________________ बन्धशतक गा.-43 प्रकरणम् च देवगतिप्रायोग्या आहारकद्विकबन्धसहिता या पूर्वं त्रिंशदुक्ता तन्मध्ये तीर्थकरनामबन्धे प्रक्षेपे भवति । तां चाप्रमत्तयतिः । कियन्तमपि भागं यावदपूर्वकरणश्च देवगतिप्रायोग्यामेव बध्नाति । एकविधबन्धं तु यशःकीर्तिस्वरूपमपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायाः स्वरुपेणैव बध्नन्ति, न तु कस्यचित्प्रायोग्यं, देवगतिप्रायोग्यस्यापि बन्धस्यापूर्वकरणमध्ये व्यवच्छिन्नत्वात् । / तदेवं स्वरूपतोऽष्टावप्युक्तानि सक्षेपतो बन्धस्थानानि । साम्प्रतमेतेषु प्रकृता भूयस्कारादय एव विचिन्त्यन्ते । तत्रेहभूयस्कारबन्धाः षट्, तथाहि-कस्यचिदपर्याप्तैकेन्द्रियप्रायोग्यां त्रयोविंशति बद्ध्वा तत्प्रायोग्यविशुद्धिवशात् पञ्चविंशतिविधं बन्धं गतस्याद्यसमये प्रथमो भूयस्कारबन्धः । इतोऽपि तत्प्रायोग्यविशुद्धितः षड्विंशतिबन्धं गतस्य द्वितीयस्तथैवाष्टाविंशतिबन्धं गतस्य तृतीय एवमुपर्युपरि तावन्नेयम्, यावदाहारकद्विकसहितां त्रिंशति बद्ध्वा एकत्रिंशबन्धं गतस्याद्यसमये षष्ठो भूयस्कारबन्धः । अथवा यश:कीर्तिलक्षणमेकविधं बद्ध्वा श्रेणेनिपततः पुनरपूर्वकरणे एकत्रिंशतं बनतः षष्ठ एव भूयस्कारबन्धः, न सप्तमः, एकत्रिंशल्लक्षणस्थानकस्योभयथाऽप्येकत्वादिति । अल्पतरबन्धास्तु सप्त तत्रापूर्वकरणे देवगतिप्रायोग्यामष्टाविंशतिमेकोनत्रिंशतं वा त्रिंशतं वा एकोनत्रिंशतं वा बद्ध्वा तद्बन्धव्यवच्छेदे एकविधबन्धं गतस्याद्यसमये प्र्थ्मोऽल्प्त्र्ब्न्ध्ः। एकत्रिंशद्बन्धाच्च त्रिंशद्बन्धं गतस्य द्वितीयोऽल्पतरबन्धः । एतच्च कथं सम्भवतीत्युच्यते-इह कश्चिदाहारकद्विकतीर्थकरनामसहितां पूर्वाभिहितामेकत्रिंशतं बद्ध्वा दिवि समुत्पन्नः, तस्य प्रथमसमय एव मनुष्यगतिप्रायोग्यां पूर्वोक्तामेव त्रिंशतं बनत एकत्रिंशतस्त्रिंशद्गमनं सम्भवति । ततस्तस्यैव दिवश्च्युत्वा मनुष्येषूत्पन्नस्य पुनरपि देवप्रायोग्यां पूर्वोक्तां तीर्थकरनामसहितां 145
Page #162
--------------------------------------------------------------------------
________________ गा.-43 बन्धशतक-A प्रकरणम् पूर्वाभिहितामेवैकोनत्रिंशतं बध्नतस्तृतीयोऽल्पतरबन्धः । यदा तु तिर्यङ्मनुष्याणामन्यतरस्तिर्यक्प्रायोग्यां पूर्वोक्तामेकोनत्रिंशतं बद्ध्वा तथाविधविशुद्धिवशाद्देवगतिप्रायोग्यामष्टाविंशतिं बध्नाति तदा चतुर्थः । अष्टाविंशतेश्च तथाविधसंक्लेशवशादेकेन्द्रियप्रायोग्यं षड्विंशतिबन्धं गतस्य पञ्चमस्ततोऽपि पञ्चविंशतिबन्धं गतस्य षष्ठः, ततोऽपि त्रयोविंशतिबन्धं गतस्याद्यसमये । सप्तमोऽल्पतरबन्धः । अवक्तव्यकबन्धास्त्विह त्रयो भवन्ति । तत्रोपशान्तमोहावस्थायां नामकर्मणोऽबन्धको भूत्वा इहैवोपशान्ताद्धाक्षयेण प्रतिपत्य यदा पुनरप्येकविधं बध्नाति, तदाद्यसमये प्रथमोऽवक्तव्यकबन्धः, अथोपशान्तमोहावस्थायामेवायु:क्षयेणाबन्धको भूत्वाऽनुत्तरसुरेषूत्पद्यते, उपात्ततीर्थकरनामा च भवति, तदा तस्य तत्र प्रथमसमय एव मनुष्यगतिप्रायोग्यां पूर्वोक्तस्वरूपां तीर्थकरसहिता त्रिंशतं बध्नतो द्वितीयोऽवक्तव्यकबन्धः । अथानुपात्ततीर्थकरनामा तदा तीर्थकरनामरहितां तत्रैव मनुष्यगतिप्रायोग्यामेकोनत्रिशतिं बध्नतस्तृतीयोऽवक्तव्यकबन्धः । एषु चाष्टस्वपि बन्धस्थानेषु द्वितीयादिसमयेषु सर्वत्रावस्थितवन्धो लभ्यत इत्यवस्थितबन्धा अष्टौ, तदेवं छन्भूयगारबंधा सत्तेव भवंति अप्पतरबंधा । तिन्नव्वत्तगबंधा अवट्ठिया अट्ठ नामम्मि ॥ 1 ॥ गाथाद्यपादत्रयं व्याख्यातम् । 'सेसेसेगं हवै ThANaM'ti शेषेषु भणितोद्धरितेषु ज्ञानावरणवेदनीयायुर्गोत्रान्तरायलक्षणेषु पञ्चसु 1. षट्भूयस्कारबन्धाः सप्तैव भवन्त्यल्पतरबन्धाः त्रयोऽवक्तव्यकबन्धा अवस्थिता अष्टौ नाम्नि ॥ 1 ॥ 146
Page #163
--------------------------------------------------------------------------
________________ गा.-43 बन्धशतकप्रकरणम् कर्मसु वीप्साया गम्यमानत्वादेकैकमेव बन्धस्थानं भवति । तत्राद्यकर्मणि मतिज्ञानावरणाद्युत्तरप्रकृतिपञ्चकस्य समुदितमेवैकं । बन्धस्थानं मिथ्यादृष्टेरारभ्य सूक्ष्मसम्परायं यावद्भवति, एवमन्तरायपञ्चकस्यापि वाच्यम् । वेदनीयस्याप्येकमेव स्थानं सातमसातं वा । आयुषश्चतुर्णामायुषामन्यतरैकायुष्कलक्षणमेकमेव बन्धस्थानम् । गोत्रस्य तु नीचैर्गोत्रमितरद्वा एकं बन्धस्थानम् । अत्र च सूचकत्वात् सूत्रस्यैतत् स्वयमेव द्रष्टव्यम् । यदत्र कर्मपञ्चकेऽपि भूयस्कराऽल्पतरबन्धौ न सम्भवतः, तल्लक्षणायोगाच्छेषौ तु द्वौ वेदनीयवर्ण्यकर्मचतुष्टये सम्भवतस्तथाहि-ज्ञानावरणान्तरायगोत्राणामुपशान्तमोहावस्थायामायुषस्त्वपूर्वकरणाद्यवस्थायां सर्वथैवाबन्धको भूत्वा प्रतिपत्य यदा पुनरतान्येव बध्नाति, तदा प्रथमसमयेऽवक्तव्यकबन्धो अथवा आयुषस्तु यदा त्रिभागादिसमयादौ बन्धकस्तदा प्रथमसमयेऽवक्तव्यकबन्धो द्वितीयादिसमयेषु त्ववस्थितबन्धः । वेदनीयद्विकस्य त्ववस्थितबन्धोऽस्ति प्रभूतकालमवस्थितत्वेन बध्यमानत्वादवक्तव्यकस्तु न सम्भवति । स हि सर्वथाऽबन्धको भूत्वा यदा प्रतिपत्य पुनस्तदेव बध्नाति, तदा सम्भवति । न चैतद्वेदनीयेऽस्तीत्युक्तत्वात्, तदेवं नाणावरणे तह आउयम्मि गोयम्मि अंतराए य । चउसु अवत्तगबंधा अवट्ठिओ वेयणिज्जम्मि ॥ 1 ॥ इति गाथार्थः ॥ 43 / / bhA0 बंधट्ठाणं पढमं नवेव छच्चेव तह य चत्तारि । बंधट्ठाणाणि हवंति तिन्नि इय दंसणावरणे ॥ 249 ॥ जा सायणु नवबंधी थीणतिरहिओ छबंधि जापुव्वो । अपुव्वा जा सुहुमो निदादुगविरहियचउब्बंधी ॥ 250 ॥ 147
Page #164
--------------------------------------------------------------------------
________________ गा.-43 बन्धशतकप्रकरणम् भूयक्कारप्पयरावत्तव्वबंधा उ दुन्नि पत्तेयं । हुंति अवट्ठियबंधा तिन्नेव य दंसणावरणे ॥ 251 ॥ दंसणावरणे उत्तरपयडीण नवाइबंधठाणेसु । नवछगचउन्हदो अंतरेसु हीणीएक्क वुड्डीए ॥ 252 ॥ दो दो अप्पयरब्भूयगारबंधा उ तहय उवसंतो । परिवडिय चउव्विहबंधगोहवा आउयखयम्मि ॥ 253 ॥ छव्विहबंधी तो दोऽवत्तव्वा तिन्नि hu~ti पुव्वं व । हुंति अवट्टियबंधा इय भावणिया दुइयकम्मे ॥ 254 ॥ बावीसएगवीसा सत्तरसं तेरसेव नव पंच । चउतिगदुगं च एगं बंधट्ठाणाणि दस मोहे ॥ 255 ॥ मिच्छं कसायसोलस भयं दुगुच्छा तिवेयमन्नयरं । हासरई इयरे वा बंधे मिच्छस्स बावीसा ॥ 256 ॥ मिच्छत्तपयडिरहिया इगवीसा सासणस्स बंधम्मि । अणथीरहिया सतरस बंधम्मि मीसाजयाणं ॥ 257 ॥ दुइयकसायविहूणा तेरस देसस्स हुंति बंधम्मि । तैयकसायविहूणा पमत्तविरयाण नव बंधे ॥ 258 ॥ अपमत्तसंजयाण अपुवकरणेण तह य समणेण । हासङ्भयदुगुच्छा रहिया पंचेव ते टुति ॥ 259 ॥ तो ऽकोहाईणं कमेण वोच्छेइ सेसठाणाओ । अनियट्टि पंच हाणी जा एगं लोभसंजलणं ॥ 260 ॥ नव भूयगारबंधा अट्टेव य hu~ti अप्पयरबंधा । दो अव्वत्तगबंधा अवट्ठिया दस उ मोहम्मि ॥ 261 / एत्थ य बावीसाई दससु मोहस्स बंधठाणेसु । नव अंतराणि तेसुं भूयक्काराउ जह एत्थ ॥ 262 ॥
Page #165
--------------------------------------------------------------------------
________________ गा.-43 बन्धशतकप्रकरणम् नव भणिया तह अप्पयर-बंधया किमिह नो नव हवंति । जेणिह भणियं अप्पयरबंधया अट्ठ उ हवंति ॥ 263 ॥ भन्नै बावीसाओ बंधा इगवीसओ न संभवै । जेणम्मिच्छट्ठिईणंतरभावेण सासाणो ॥ 264 ॥ नो होइ किं तु उवसमदिट्ठिजिओ कोइ सासणो होइ । तस्स य किर इगवीसा भणिया बंधस्स ठाणम्मि ॥ 265 ॥ तम्हा बावीसाओ सतरसबंधम्मि चेव किर गमणं । होइ अओ इह अट्ठ उ हुंती अप्पयरबंधाओ ॥ 266 ॥ भूयक्कारप्पयरगवट्ठियवत्तव्वयाण बंधाण । मोहम्मि भावणा इह पुव्वुत्तगमेण नेयव्वा ॥ 267 ॥ तेवीस पन्नवीसा छव्वीसा अट्ठवीसगुणतीसा । तीसेगतीसमेगं बंधट्ठाणाणि नामस्स ॥ 268 ॥ वन्नचउतेयकम्मगनिम्माणुवघायागुरुलहुयं च । नव धुवबंधा एए सव्वत्थ मिलंति बंधम्मि ॥ 269 ॥ तिरिगइदुगनियजाई उरलं हुंडं च थावरं अथिरं । अणएज्ज असुभदुभगापज्जनवधुवयाजसं च ॥ 270 ॥ पत्तेयसुहुमदुगदुगएगयरमपज्जिगिंदितेवीसा । एगिदियाइ तिरिनरबंधहि मिच्छेण जुयजीवा ॥ 271 ॥ सोसासपराघाए खित्ते पणवीसपज्जिगिदिस्स । होई जोग्गा नवरं थिरसुभजसकित्तिजुयलाणं ॥ 272 ॥ कज्जेत्थ परावत्ती एसा विगलिंदियाण वि जियाणं । पाओग्गा संभवई पणवीसा विविहभंगेहिं ॥ 273 ॥ नवरमिह वित्थरभया परठाणेताओ (णत्तेणणेह) वुच्चै य । तव्वित्थरो हु विओसेहि सत्तरीचुन्निओ neo ॥ 274 ॥ AAAAAAAAAAAAAAAAAAAAAAAAA 149
Page #166
--------------------------------------------------------------------------
________________ गा.-43 बन्धशतकप्रकरणम् नामकम्मस्स तणुयाण पणवीसेसा वि होइ छव्वीसा । उज्जोयआयवाणं एगयरप्पयडिखेवम्मि ॥ 275 ॥ सा पज्जिगिदिजोग्गे बज्झइ नन्नजीअपाओग्गा । तत्थोववायजोगा जीवा तब्बंधगा नेया ॥ 276 ॥ देवगइतयणुपुव्वी पणिंदिजाई विउव्वियदुगं च । समचौरं ऊसासं परघायपसत्त्थविहगगई ॥ 277 ॥ तसबायरपज्जत्तं पत्तेयं तह थिराण अथिराणं । सुभासुभजसजसाणं अन्नयरं सुभगसुस्सरयं ॥ 278 ॥ आएज्जमि गुणवीसं धुवबंधी नवजुयाउ अडवीसं । तिरिमणुयाउ विसुद्धा बंधंती देवभवजोग्गं ॥ 279 ॥ तित्थयरबंधखेवे एगुणतीसं हवंति तं च पुणो । बद्धं तित्थयरकम्म सम्मदिट्ठी नरा चेव ॥ 280 ॥ देवगईए जोगं बंधती अन्नहावि गुणतीसा । तिरिपंचिंदियपज्जत्तजोग्गिया बज्झई उ जहा ॥ 281 ॥ तत्थ य पज्जेगिदियपाओगा पंचवीसई जा उ । भणिया तम्मज्झे उरलांगुवंगंमि खित्तम्मि ॥ 282 ॥ संघयणसरविहायोगैसुं अन्नयरएसुं खित्तेसु । सा हवै नवरमेगिदिजाइठाणम्मि पंचिंदी ॥ 283 ॥ थावरठाणंमि तसं भणियव्वं इन्हि तीसई भणिमो । सा य पुव्वुताअट्ठावीसैमज्झम्मि हारदुगे ॥ 284 ॥ खित्तम्मि होइ नवरं थिरसुभजसकित्तिओ य भणियव्वा । तो पडिवक्खो अबंधगो उ पईए य अपमत्तो ॥ 285 ॥ तह य नियट्टिगुणी अहव कोइ जीवो उ बद्धतित्थयरो । दिवि उप्पन्नो पुणरवि उववज्जिस्सइ मणुस्सेसुं ॥ 286 ॥ 150
Page #167
--------------------------------------------------------------------------
________________ गा.-43 बन्धशतकप्रकरणम् नरगइजोगं तित्थेण संजुयं तीसई सुरो बंधे । तं च इमं मणुयदुगं पणिदजाईउरलजुयलं ॥ 287 / / समचौरवज्जरिसहं परघूसासं पसत्थविहगगई । तसचउगं थिरसुभजसजुयलन्नयरं च किर एगं ॥ 288 ॥ सूसरसुभगाएज्जं तित्थं इगवीसमेव पयडीओ । धुवबंधिणीहिं सहिया तीसं एत्तो उ इगतीसं ॥ 289 ॥ सा सुरगैपाओग्गा आहारगजुयलजुत्तया जा उ । पुव्वं भणिया तीसं तम्मज्झे तित्थपक्खेवे ॥ 290 ॥ इगतीसा हवई तं अपमत्तजई तहा अपुव्वो वि । किं पी भागं जाव उ सुरगइजोग्गं पबंधेइ ॥ 291 ॥ बंधंती एगविहं अपमत्ताई उ तिन्नि जसकित्ती । बंधंति सरूवेणं न य कस्सइ चेव पाओगं ॥ 292 ॥ देवगईजोग्गो वि हु बंधो अट्ठमगुणम्मि वोच्छिन्नो । इय संखेवा नामे अट्ठ वि ठाणाणि भणियाणि ॥ 293 ॥ एत्थ य भूयग्गारो ई सुत्ते किड य उवलक्खणओ । संगहियं दट्ठव्वं एत्थं सेसंपि बंधतिगं ॥ 294 ॥ छन्भूयगार बंधा सत्तेव हवंति अप्पयरबंधा । तिन्निव्वत्तगबंधा अवट्ठिया अट्ठ नामम्मि ॥ 295 / / एत्थ य भूयक्कारप्पयरावट्ठियगबंधभावणिया । पुव्वगमेणं नेया नवरं किंची पवक्खामि ॥ 296 ॥ नामस्स बंधट्ठाणेसु अडसु सत्तंतरेसु hu~ti छऊ । वुड्डीए भूयगार इगेगतीसाए अंतरए ॥ 297 ॥ जसमेगविहं बंधियसेणीओ पडिय पुव्वकरणम्मि । इगतीसं बंधतस्स भूयगारो उ जो होइ ॥ 298 ॥
Page #168
--------------------------------------------------------------------------
________________ गा.-43 बन्धशतकप्रकरणम् सो छट्ठ एव नो सत्तमो त्ति इगतीसरूवठाणस्स । उभओ वि हु एगत्ता इह छट्ठो भूयगारो त्ति ॥ 299 ॥ अपुव्वंमि य सुरगइजोग्गा अडवीसपभीठाणाउ । चत्तारि उ बंधित्ता तव्वोच्छेयम्मि एगविहं ॥ 30 ॥ बंधंतस्स उ आइमसमए पढमो उ अप्पयरबंधो । इगतीसैबंधाओ तीसैबंधम्मि दुइओ उ ॥ 301 ॥ इह होई आहारगदुगतित्थजुयाओ पुव्वाडवीसा । इगतीसाओ बंधियदेवोवन्नस्स पढमम्मि ॥ 302 ॥ समयम्मि मणुयजोग्गं पुव्वुत्तं तीसई पबंधेइ । सो दियलोया चविउं माणुस्सेसुं समुववन्नो ॥ 303 ॥ सुरगइजोगं तित्थयरनामसहियं तु पुव्वगुणतीसं । बंधंतस्स उ होई तइओ अप्पयरबंधो उ ॥ 304 ॥ तिरिनरान्नतरो तिरिजोग्गं गुणतीससन्नियं बंधं । बंधिय सुद्धिवसाओ अडवीसं सुरगईजोग्गं ॥ 305 ॥ बंधै तैया तुरिओ बंधो होइ त्ति तहडवीसाओ । संकेसवसागिदियजोग्गं छव्वीसईबंधं ॥ 306 ॥ पगयस्स पंचबंधो तो पणवीसाएं छट्ठओ होइ । तत्तो तेवीसाए गयस्स किर सत्तमो बंधो ॥ 307 ॥ होई अप्पयरो इय भणिया सत्तेव अप्पयरबंधा । एत्तो अव्वत्तव्वयतिन्नी बंधा उ भावेमि ॥ 308 ॥ उवसंतस्स निवडओ इगबंधे बंधणे अवत्तव्यो । उवसंतो आउखयंम्मि बद्धतित्थयरनामा उ ॥ 309 ॥ उववज्जिस्सइ णुत्तरसुरेसु तस्स वि य पढमसमयम्मि । नरगैपाओग्गं पुव्वभणियरूवं स तित्थयरं ॥ 310 ॥ 152
Page #169
--------------------------------------------------------------------------
________________ गा.-43 बन्धशतकप्रकरणम् तीसइ नामं बंधतयस्स दुइओ अवत्तओ बंधो । अह अणुवज्जियतित्थयरनामगोतस्सिगुणतीसं ॥ 311 ॥ नरगइजोग्गं बंधंतयस्स तइओ अवत्तबंधो त्ति । इय कम्मतिगं पभणियसेसाणि वि संपयं भणइ ॥ 312 ॥ सेसेसेगं हवई ठाणं सुत्तम्मि इय एवं अत्थि । सुत्तत्थऊहगेहिं तस्सत्थो पुण इमो नेओ ॥ 313 ॥ नाणावरणे वेयणियआउगे गोत्तांतराए य । एयम्मि कम्मपणगे बंधट्ठाणं हवै एक्कं ॥ 314 ॥ मिच्छाओ जा सुहुमं नाणावरणविग्धपंचगस्सावि । इगमेव बंधठाणं वेयणियाऊणगोत्ताणं ॥ 315 ॥ अन्नयरमेव एवं उत्तरपयडिं तु बंधमाणस्स । तह एत्थाणुत्तंपि हु अन्नं पि इमं मुणेयव्वं ॥ 316 ॥ नाणावरणाउम्मि य गोत्ते विग्घे य अंतराए य । ठिय अव्वतराबंधा अवट्ठिओ वेयणिज्जम्मि ॥ 317 ॥ इह भावणिया उवरिमबंधदुगं हवै वेयणियवज्जे । कमचउगम्मि तत्थ वि नाणावरणविग्घगोत्ताणं ॥ 318 ॥ उवसंताउ निवडओ आउस्स अबंधगो नियट्टीओ । परिवडओ समयम्मी पढमम्मिहो अवत्तव्वो ॥ 319 ॥ बीयाइसुवट्ठियओ वेयणियासुं अवट्ठिआ चेव । समयम्मि बज्झमाणत्तणेण अन्ने उ न घडंति ॥ 320 ॥ इह तिन्निदसट्ठणाणपभिईण तहेव भावाणं । भावत्थो सव्वो वि हु सत्तरिया चुन्निओ नेओ ॥ 321 ॥ तदेवं भूयस्कारादिप्रकाश्चिन्तितः प्रकृतिबन्धः, साम्प्रतं स एव स्वामित्वद्वारेण चिन्त्यते । कः कासां प्रकृतीनां बन्धमाश्रित्य स्वामीत्यत्राह 153
Page #170
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् सव्वासिं पयडीणं मिच्छद्दिट्ठी 3 बंधगो भणिओ । तित्थयराहारदुगं मोत्तूणं सेसपयडीणं ॥ 44 ॥ इह बन्धे विंशत्युत्तरं शतं प्रकृतिनामधिक्रियत इति प्रागेव प्रकृतिसमुत्कीर्त्तनावसरे दर्शितम् । एतासां च सर्वासां विंशत्युत्तरशतलक्षणानां प्रकृतिनां मध्ये तीर्थकरनाम आहारकद्विकं च मुक्त्वा शेषप्रकृतीनां सप्तदशोत्तरशतलक्षणानां मिथ्या। त्वादिभिः प्रत्यनीकतादिभिश्च सामान्यविशेषहेतुभिर्मिथ्यादृष्टिबन्धक इत्येवंपर्यन्ते सण्टङ्कः । तीर्थंकराहारकद्विकं मुक्त्वा । शेषसप्तदशोत्तरप्रकृतिशतबन्धस्य मिथ्यादृष्टिः स्वामीति भावः, तुशब्दस्य विशेषणार्थत्वात् नानाजीवान् प्रतीत्यैतत् द्रष्टव्यम् एक। जीवस्यैककालमेतावद्बन्धासम्भवात् एवम् उत्तरत्रापीति गाथार्थः ॥ 44 ॥ तीर्थकराहारकद्विकं वर्जनं किमितीत्याह सम्मत्तगुणनिमित्तं तित्थयरं संजमेण आहारं । बंधंति सेसियाओ मिच्छत्ताईहि हेऊहिं ॥ 45 ॥ तीर्थकरनाम तावदर्हद्वात्सल्यादिहेतुभिर्बध्यत इति सम्यक्त्वगुणनिमित्तैव तत्प्रतिपत्तिः, पूर्वं बध्यमानमपि च सम्यक्त्वापगमे गा.-44 45 154
Page #171
--------------------------------------------------------------------------
________________ बन्धशतक गा.-46 न बध्यत एव । आहारकद्विकं त्वप्रमत्तयतिसम्बन्धिना विशुद्धसंयमेन बध्यत इति मिथ्यादृष्टेस्तदसम्भवः, शेषाः पुनः सप्तदशोत्तरं । शतं मिथ्यात्वादिहेतुभिर्मिथ्यादृष्टिना बध्यन्त एवेति गाथार्थः ॥ 45 ॥ नन्वेता मिथ्यादृष्टिप्रायोग्याः सर्वा अपि प्रकृतयः उत्तरगुणस्थानेषु गच्छन्त्युत काश्चिदेवेत्याशङ्क्याह सोलस मिच्छत्तंता पणुवीसं हुंति सासणंताओ । तित्थयराउदुसेसा अविरयंता उ मीसस्स ॥ 46 ॥ मिथ्यात्वं नपुंसकवेदो नारकायुर्नरकद्विकम् एकद्वित्रिचतुरिन्द्रियजातयः हुण्डं सेवार्तम् आतपं स्थावरं सूक्ष्मम् अपर्याप्तकं साधारणमित्येताः षोडशप्रकृतयो मिथ्यात्वेऽन्तस्तत्र भावस्तदुत्तरत्राभाव इत्येवंलक्षणोऽन्तो यासां ता मिथ्यात्वान्ता मिथ्यात्वेनैव सहैता बध्यन्ते, नोत्तरत्र, मिथ्यात्वाभावान्मिथ्यादृष्टिगुणस्थानक एवैता व्यवच्छिद्यन्ते । उत्तरे सास्वादनादयो न बजन्तीति भावः । एता हि प्रायो नारकैकेन्द्रियविकलेन्द्रिययोग्यत्वादत्यशुभत्वाच्च मिथ्यादृष्टिरेव बनातीति । सप्तदशोत्तरशतादेतदपगमे शेषमेकोत्तरप्रकृतिशतमेवाविरत्यादिहेतुभिः सास्वादनो बध्नातीति । 'पणुवीसं हुंति सासणंताओऽत्ति स्त्यानद्धित्रिकं चत्वारोऽनन्तानुबन्धिनः स्त्रीवेदास्तिर्यगायुस्तिर्यग्द्विकं आद्यन्तवर्जानि पृथक् चत्वारि संस्थानसंहननानि उद्योतमप्रशस्तविहायोगतिः दुर्भगं दुःस्वरमनादेयं नीचैर्गोत्रमित्येताः पञ्चविंशतिप्रकृतयः सास्वादनेऽन्तो यासां ताः सास्वादनान्ताः, सास्वादन एवैता बध्नाति । 155
Page #172
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् नोत्तर इत्यर्थः । ततश्चैकोत्तरशतात्पञ्चविंशित्यपगमे शेषाः षट्सप्ततिं तीर्थकरनामसहितां सप्तसप्ततिमविरतसम्यग्दृष्टिर्बध्नाति । तत्कारणं सम्यक्त्वमस्तीति पूर्वापनीतमपि तीर्थकरनाममात्रं प्रक्षिप्यते । ननु सम्यमिध्यादृष्टिः कियती: प्रकृतीर्बध्नातीत्याह 'तित्थयराउदुसेसे ऽत्यादि, अत्रान्तशब्दः समीपवचन एव ततश्चाविरतोऽविरतसम्यग्दृष्टिरन्तः समीपमाश्रयी यासां ता अविरतान्ता अविरताश्रया अविरतसम्यग्दृष्टिबन्धप्रायोग्या इति यावत् ता एव मिश्रस्य सम्यङ्मिथ्यादृष्टेर्भवन्तीति क्रिया सम्बध्यते । या एव प्रकृतीरविरतसम्यग्दृष्टिर्बध्नाति ता एव मिश्रोऽपीत्यर्थः । किं सर्वा ? नेत्याह- तीर्थंकर चायुर्द्विकं च तीर्थकरायुर्द्विकमिति समाहारस्तस्माच्छेषा उद्धरिता एव बध्नाति । इदमुक्तं भवति इह नारकतिर्यगायुषी यथासङ्ख्यं मिथ्यादृष्टिसास्वादनगुणस्थानकयोर्व्यवच्छिन्ने शेषं तु मनुष्यदेवायुर्द्वयं तिष्ठति, तदपि मिश्रो न बध्नात्येव, आयुर्बन्धस्यास्य सर्वथा प्रतिषिद्धत्वात् सम्मामिच्छादिट्टी आउयबंधंपि न करेइ' इति वचनात् । तीर्थकरनाम पुनः सम्यक्त्वाभावादेव न बन्धात्यतस्तीर्थकरनाम्ना मनुष्यदेवायुर्द्वयेन च रहिताः शेषा अविरतसम्यग्दृष्टियोग्या एव चतुःसप्ततिप्रकृतीमिश्रो बध्नातीति गाथार्थः ॥ 46 ॥ अविरइयंताओ दस विरयाविरयंतिया उ चत्तारि । छच्चेव पमत्तंता एगा पुण अप्पमत्तंता ॥ 47 ॥ 1. सम्यमिध्यादृष्टिरायुबन्धमपि न करोति । गा.-47 156
Page #173
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् चत्वारोऽप्रत्याख्यानावरणा: मनुष्यायुर्मनुष्यद्विकम् औदारिकद्विकं वज्रर्षभनाराचमित्येतासां दशानां प्रकृतीनामविरतेऽन्तोऽविरतसम्यग्दृष्टिरेव बध्नाति नोत्तर इत्यर्थः । नन्वविरतोऽपि सम्यग्दृष्टित्वात् सुरलोकयोग्यमेव बध्नातीति कुतोऽमुष्यापि मनुष्ययोग्यस्य मनुष्यायुष्कादेर्बन्धसम्भव चेत् ? ननु कर्मशास्त्रापरिकर्मितमतेरिदं वचो, यतो हन्त ! मनुष्यतिर्यक्ष्वेव व्यवस्थितोऽसौ सुरलोकयोग्यं बध्नाति, नारकदेवेषु तु व्यवस्थितोऽविरतो मनुष्यप्रायोग्यमेवोपरचयतीति तत्र व्यवस्थितस्यास्य मनुष्यायुष्कादिबन्धसम्भवो देशविरतादयस्तु नरकेषु देवलोकेषु वा न लभ्यन्त इत्युत्तरत्रासामभावोऽतः सप्तसप्ततेर्दशस्वपनीतासु शेषां सप्तषष्ट देशविरतो बध्नाति । प्रत्याख्यानावरणचतुष्टस्य विरताविरते देशविरतेऽन्तः, प्रमत्तादयो न बध्नन्ति तेषां प्रत्याख्यानावरणोदयाभावात् । कषाया हि ये । वेद्यन्ते त एव बध्यन्तेऽनन्तानुबन्धिवर्जा: / 'जे वेअइ ते बंधेइ" इति वचनात्, अतः सप्तषष्टेः प्रत्याख्यानावरणचतुष्टयापगमे शेषां त्रिषष्टिं प्रमत्तयतिर्बध्नाति । असातम् अरतिः शोकोऽस्थिरं अशुभम् अयशः कीर्त्तिरित्येतासां षण्णां प्रकृतीनां प्रमत्तेऽन्तो अप्रमत्तादयो विशुद्धत्वान्न बध्नन्तीति त्रिषष्ठेरेतत्प्रकृतिषट्कापगमे शेषा सप्तपञ्चाशत्, तन्मध्ये आहारकद्विकक्षेपे एकोनषष्टिर्भवति, तामप्रमत्तयतिर्बध्नाति । "अप्रमत्तयतिसम्बन्धिना हि संयमेनाहारकद्विकं बध्यते" इत्युक्तम् । स चेह लभ्यत इति पूर्वाप। नीताहारकद्विकस्यात्र प्रक्षेपः । एतां चैकोनषष्टिमसौ स्वगुणस्थानककालस्य सङ्ख्येयभागमेव यावद् बध्नाति । ततः परं 1. यान् वेद्यते तान् बध्नाति । गा. 47 157
Page #174
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् देवायुषो बन्धे व्यवच्छिन्नेऽसावप्यष्टपञ्चाशतमेव बध्नाति । देवायुबन्धं हि प्रमत्तेनारब्धमसावप्यभिहितसमये समर्थयते, न पुनः स्वयमारभत इति द्रष्टव्यम् । इत्थं चैकस्या देवायुर्लक्षणायाः प्रकृतेरप्रमत्तेऽन्तोऽतः शेषामष्टपञ्चाशतमपूर्वकरणो बध्नातीति भाव इति गाथार्थः ॥ 47 ॥ दोतीसं चत्तारि य भागे भागेसु संखसण्णाए । चरिमेय जहासंखं अपुव्वकरणंतिया होंति ॥ 48 ॥ अपूर्वकरणेऽन्तो व्यवच्छेदो यासां ता अपूर्वकरणान्तिकाः प्रकृतयः । का इति आह - द्वात्रिंशत् चतस्रश्च । क्व प्रदेशे इत्याह-भागे श्रुतत्वादपूर्वकरणगुणस्थानकस्यैवेति गम्यते । तथा 'भागेषु कया इत्याह- सङ्ख्येयसञ्ज्ञया सङ्ख्येये अपूर्वकरणभागे सङ्ख्येयेषु तद्भागेष्वित्यर्थः । तथा चरमे च समय इति गम्यते । यथासङ्ख्यम् - यथाक्रममिति गाथाक्षरयोजना । अयमत्र भावार्थ:-इह पूर्वोक्तयुक्तिलब्धमष्टापञ्चाशतमपूर्वकरणस्तावद् बध्नाति यावत् स्वगुणस्थानकसङ्ख्येयभागेऽत्र निद्राप्रचलालक्षणप्रकृतिद्वयस्यान्तो व्यवच्छेदो भवति । ततः षट्पञ्चाशतं तावद् बध्नाति यावत् स्वगुणस्थानकसङ्ख्येयभागाः । अत्रैतासां देवगतिप्रायोग्यानां त्रिंशत्प्रकृतीनामन्तो भवति । तद्यथा देवद्विकं पञ्चेन्द्रियजातिवैक्रियद्विकं आहारकद्विकं तैजसं कार्मणं 1. "भागेषु किंविशिष्टेषु उपलक्षितेषु" इत्यधिकं कुत्रचित्प्रतौ । गा. 48 158
Page #175
--------------------------------------------------------------------------
________________ गा.-49 बन्धशतक-IA । समचतुरस्रं वर्णादिचतुष्कम् अगुरुलघु उपघातं पराघातम् उच्छ्वासं प्रशस्तविहायोगतिस्त्रसादिचतुष्कं स्थिरं शुभं सुभगं सुस्वरं आदेयं । प्रकरणम् निर्माणं तीर्थकरमिति । एतदपगमे च शेषां षड्विंशति तावद् बध्नाति, यावत् स्वगुणस्थानचरमसमयस्ततो हास्यरतिभयजुगुप्सालक्षणानां चतसृणां प्रकृतीनामन्तो भवतीति षड्विंशतेस्तदपगमे शेषां द्वाविंशतिमनिवृत्तिबादरो बध्नातीति गाथार्थः ॥ 48 ॥ संखेज्जैमे सेसे आढत्ता बायरस्स चरिमंते । पंचसु एक्कक्कंतो सुहुमंता सोलस हवंति ॥ 49 ॥ का अनन्तरोक्तां द्वाविंशतिमनिवृत्तिबादरस्तावद् बध्नाति यावत् स्वगुणस्थानकालस्य सङ्ख्येयभागा गता । एकस्तु सङ्ख्येयभागे शेषे सति इत आरभ्य यावत्प्रस्तुतगुणस्थानकस्य चरमसमयस्तावत्पञ्चसु भागेषु तेषु यथाक्रममेकैकस्याः प्रकृतेरन्तो । भवतीति । प्राकृतत्वात् विभक्तिव्यत्ययादिना तात्पर्यव्याख्या । एतदुक्तम्-इहानिवृत्तिबादरगुणस्थानकस्य चरमः सङ्ख्येयभागः पञ्चभिर्भागैः कल्प्यते । तत्र प्रथमभागान्ते पुरुषवेदलक्षणाया एकस्याः प्रकृतेर्बन्धव्यवच्छेदे शेषामेकविंशतिमसौ बध्नाति । ततो द्वितीयभागान्ते क्रोधबन्धे व्यवच्छिन्ने शेषां विंशतिम् । ततस्तृतीयभागान्ते मानबन्धे व्यवच्छिन्ने शेषामेकोनविंशतिम् । / ततश्चतुर्थभागान्ते मायाबन्धे व्यवच्छिन्ने शेषा अष्टादशप्रकृतीरयमेव बध्नाति । ततः पञ्चमभागस्य चरमसमये लोभलक्षणाया एकस्याः प्रकृतेर्बन्धे व्यवच्छिन्ने शेषाः सप्तदशप्रकृती: सूक्ष्मसम्परायो बध्नाति । 'सुहुमंता सोलस havaMti'tti सूक्ष्मसम्परायः 159
Page #176
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् पूर्वोक्ताः सप्तदशप्रकृतीस्तावद् बध्नाति यावच्चरमसमयः, ततस्तत्र ज्ञानावरणपञ्चकं चक्षुरचक्षुरवधिकेवलदर्शनावरणचतुष्कं यशः कीर्तिरुच्चैर्गोत्रम् अन्तरायपञ्चकमित्येतासां षोडशप्रकृतीनामन्तो भवति । इति तदपगमे शेषं सातमेकमुपशान्तक्षीणमोहसयोगिकेवलिनो बध्नन्तीति गाथार्थः ॥ 49 ॥ सायंतो जोगंते एत्तो परओ उ नत्थि बंधो त्ति । नायव्वो पयडीणं बंधस्संतो अणंतो य ॥ 50 ॥ सातस्य सातवेदनीयस्य, अन्तो- व्यवच्छेदो, योग्यन्ते - सयोगिकेवलिनश्चरमसमये भवति, एतस्मात्परतः पुनः अयोगिकेवल्यवस्थायां नास्ति बन्धः, अयोगिकेवली सर्वथाऽबन्धक इत्यर्थः । उपसंहरन्नाह - 'नायव्वो पयडीणं बंधस्संतो अणंतो यत्ति । एवं पूर्वोक्तप्रकारेण यत्र गुणस्थाने यासां प्रकृतीनां बन्धस्यान्त उक्तस्तत्र तासां बन्धस्यान्तः, तत्र भावस्तदुत्तरत्राभाव । इत्येवं लक्षणो ज्ञातव्यः । शेषाणां त्वनन्तस्तदुत्तरत्रापि भावलक्षणो ज्ञातव्यः । यथा षोडशप्रकृतीनां मिथ्यादृष्टौ बन्धस्यान्तः शेषस्य त्वेकोत्तरशतस्यानन्तस्तदुत्तरत्रापि गमनाद्, एवमुत्तरत्र गुणस्थानेष्वप्यन्तानन्तभावना कार्या । पाठान्तरं वा 'नायव्वो पयडीणं बंधो संतो अणंतो यत्ति अत्राप्ययमेवार्थः । अथवा सर्वोऽप्ययं प्रकृतीनां बन्धः सान्तो ज्ञातव्यो भव्यानाम्, अनन्तश्च ज्ञातव्योऽभव्यानामिति गाथार्थः ॥ 50 ॥ गा.-50 160
Page #177
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् तदेवमोघत उत्तरप्रकृतीनां बन्धस्वामित्वमुक्तम्, साम्प्रतं विभागतो भणने ग्रन्थगौरवं पश्यन् गत्यादिषु चतुर्दशसु मार्गण - स्थानेष्वतिदिशन्नाह गैयाइएसु एवं तप्पओगाणमोहसिद्धाणं । सामित्तं नेयव्वं पयडीणं ठाणमासज्ज ॥ 51 ॥ एवमुक्तप्रकारेण प्रकृतीनां स्थानं ज्ञानावरणपञ्चकादिषु आसाद्याश्रित्य स्वामित्वम् - बन्धस्वामित्वं ज्ञेयम् - ज्ञातव्यम्, केषु । स्वामित्वं विज्ञेयमित्याह गत्यादिषु द्वारेषु " गैईदिए य काए" इत्यादिगाथाप्रतिपादितेषु । कथम्भूतानां प्रकृतीनामित्याहतत्प्रायोग्याणाम् गत्यादिद्वारप्रायोग्याणाम्, पुनः कथम्भूतानामित्याह - ओघसिद्धानाम् - सामान्यानन्तरबन्धस्वामित्वभणन। निश्चितानाम् । इदमुक्तं भवति - ओघेन यदुक्तं बन्धस्वामित्वं तदनुसारेणैव गत्यादिद्वारेषु यथा स्वयोग्यप्रकृतीनां बन्धस्वामित्वं स्वमत्याऽभ्यूह्य वाच्यम् । तत्र गतयो नरकगत्यादिकाश्चतस्रः, तत्र नारकदेवायुषी नरकद्विकं देवद्विकं एकद्वित्रिचतुरिन्द्रियजातयः वैक्रियद्विकं आहारकद्विकं आतपम् स्थावरं सूक्ष्मम् अपर्याप्तकं साधारणमित्येता एकोनविंशतिप्रकृतयो नारकाणां भवप्रत्ययेनैव । बन्धे न सम्भवन्ति, शेषं त्वेकोत्तरशतं नरकगतौ नारका बध्नन्ति । तिर्यग्गतौ त्वाहारकद्विकं तीर्थकरनामेत्येतास्तिस्त्रः प्रकृतीर्मुक्त्वा शेषं सप्तदशोत्तरं प्रकृतिशतं नानाजीवानाश्रित्य तिर्यञ्चो बध्नन्ति । मनुष्यगतौ तु यथा ओघे तथैव विंशत्यधिकमपि शतं गा. 51 161
Page #178
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् नानामनुष्याणां बन्धे वाच्यम् । नवरं तिर्यञ्चो मनुष्याश्च सम्यङ्मिथ्यादृष्टयोऽविरतसम्यग्दृष्टयश्च देवगतिप्रायोग्यमेव बध्नन्ति, न । मनुष्यगतिप्रायोग्यम् । देवगतौ तु नरकगतिप्रायोग्यं यदुक्तमेकोत्तरं शतं तदेवैकेन्द्रियजात्यातपस्थावरलक्षणप्रकृतित्रयसहितचतुरुत्तरं प्रकृतिशतं देवा बध्नन्ति । साम्प्रतमिन्द्रियद्वारम्, तत्रैकद्वित्रिचतुरिन्द्रिया नारकदेवायुषी नरकद्विकं देवद्विकं वैक्रियद्विकं आहारकद्विकं तीर्थङ्करनामेत्येता एकादशप्रकृतीर्मुक्त्वा शेषं पृथक् पृथग् नवोत्तरशतं नवोत्तरशतं बध्नन्ति । पञ्चेन्द्रियेषु त्वोघवद्वाच्यमिति । एवं कायादिद्वारेष्वपि बन्धस्वामित्वं विजयग्रन्थाद्यनुसारतोऽभियुक्तेनोपयुज्य वाच्यम् । तदेवमुत्तरप्रकृतीनामोघतो विभागतश्च बन्धस्वामित्वमुक्तम् ॥ 51 ॥ मूलप्रकृतीनां तु सुगमत्वान्नोक्तं तच्च स्वयमभ्यूह्यमिति ॥ प्रकृतिबन्धः समाप्तः ॥ bhA0 एत्तो पुण सव्वासिं इय गाहदुगेण बंधसामित्तं । वुच्छेओ सोलैमाइ गाहपणगेण पयडीणं ॥ 322 ॥ तब्भणणानिद्दिट्टं सामित्तं एत्थ सव्वपयडीणं । तब्भणणाओ य तहा पयडीदारं पि गयमेयं ॥ 323 ॥ ॥ पयडीबंधो सम्मत्तो ॥ गा. 51 162
Page #179
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् इदानीं स्थितिबन्ध उच्यते तत्र च पञ्चानुयोगद्वाराणि भवन्ति, स्थितिप्ररूपणा, साद्यादिप्ररूपणा, शुभाशुभप्ररूपणा, प्रत्ययप्ररूपणा, स्थितिबन्धस्वामित्वं चेति । bhA0 अह ठीबंधे पंच उ अणुओगद्दारया उ तेय इमे । ठीएयपरूवणा साइयाइपयडीणवन्नणया ॥ 324 ॥ सुभासुभभणणपच्च य परूवणा य ठिर्3अबंधसामित्तं । इय तेरसगाहाहिं भणिस्सई तत्थ ठीबंधो ॥ 325 ॥ सत्तरि कोडापभिई गाहाजुयलेण ठीपरूवणया । मूलट्ठी ति गाहाए ठीए साइयाइवन्नणया ॥ 326 ॥ मूलपयडीण तह उत्तराण अट्ठारमाइगाहाण । जुयलेणं सायाईपरूवणा तह य सव्वासिं ॥ 327 ॥ गाहाए उ सुभासुभवन्नणया सव्व ठित्ति गाहाए । पच्चयपरूवणा तह सव्वुक्कोसाइगाहाहिं ॥ 328 ॥ चहिं उक्कोसठिई तह आहार त्ति गाहजुयलेणं । जहन्नठिईए बंध स्सामित्तं पभणियं नेयं ॥ 329 ॥ तत्रोत्कृष्टेतरभेदभिन्नां पूर्वं तावत्प्रकृतीनां स्थितिमाह सत्तरि कोडाकोडी अयराणं होइ मोहणीयस्स । तीसं आइतिगंते वीस नामे य गोए य ॥ 52 ॥ तेत्तीसुदही आउम्मि केवला होइ एवमुक्कोसा । मूलपयडीण इत्तो ठिई जहन्ना निसामेह ॥ 53 ॥ A A A A A A A SA gA.-52 53 163
Page #180
--------------------------------------------------------------------------
________________ गा.-52 बन्धशतकप्रकरणम् अतिमहत्त्वादुदधिवत्तरीतुमचिरात्पारं नेतुं न शक्यन्त इत्यतराणि सागरोपमाणि, द्वितीयगाथान्तोपात्तश्च स्थितिशब्दोऽत्र सम्बध्यते । ततश्च सप्ततिः सागरोपमानां कोटीकोट्यो मोहनीयस्योत्कृष्टा स्थितिर्भवति । अत्र च सप्तवर्षसहस्राणि कर्मणोऽनुदयलक्षणाऽबाधा द्रष्टव्या । बद्धमपीत्थमेतत्कर्म सप्तवर्षसहस्राणि यावद्विपाकोदयलक्षणां बाधां न करोतीत्यर्थः, तथा च सप्तवर्षसहस्रलक्षणया अबाधया ऊना-हीना कर्मस्थितिः कर्मनिषको द्रष्टव्यः । निषेको नाम प्रथमसमये बहु, द्वितीयसमये हीनं, तृतीयसमये हीनतरं ततो हीनतमं कर्मदलिकं रच्यते यत्र स एवंभूतः कर्मदलिकरचनाविशेषो निषेक उच्यते, अबाधां विहाय तत ऊर्ध्वं वेदनार्थं कर्मनिषको भवतीति भावः । स्थापना 000 / 'तीसं आइतिगंतेऽत्ति आदौ त्रिकमादित्रिकं ज्ञानदर्शनावरणवेदनीयत्रयलक्षणम् अन्ते भवमन्त्यं अन्तरायलक्षणमष्टमं कर्मेत्यर्थः, आदित्रिकं चान्त्यं चादित्रिकान्त्यमिति समाहारस्तस्मिन्नादित्रिकान्त्यज्ञानदर्शनावरणवेदनीयान्तरायेष्वित्यर्थः, त्रिंशत्सागरोपमकोटीकोट्यः प्रत्येकमुत्कृष्टा स्थितिर्भवति । अत्रापि त्रीणि वर्षसहस्राण्युक्तलक्षणाऽबाधा भवति । अबाधोना च कर्मस्थितिः कर्मनिषेक उक्तलक्षणो द्रष्टव्यः । नामगोत्रयोश्च प्रत्येकं विंशतिसागरोपमकोटीकोट्यः उत्कृष्टस्थितिर्भवति । अबाधा तु वर्षसहस्रद्वयम् अबाधोना च कर्मस्थितिः कर्मनिषेकः । 'तेत्तीसुदही आउम्मि केवल 'त्ति अतिमहत्त्वसाम्यादुदधिशब्देनेह सागरोपमाण्युच्यन्ते । ततश्च पूर्वकोटीत्रिभागाधिकानि त्रयस्त्रिंशत्सागरोपमाण्यायुप्युत्कृष्टा स्थितिर्भवति । पूर्वकोटीत्रिभागाऽबाधा, अबाधोना च कर्मस्थितिः । कर्मनिषेकोऽत्र चाबाधां प्रपात्य सूत्रे निषेककाल एवोक्तोऽत एवाह 'केवल 'त्ति केवलाऽबाधारहिता इयं त्रयस्त्रिंशत्सागरोपमलक्षणा आयुषः स्थितिर 164
Page #181
--------------------------------------------------------------------------
________________ गा.-52 बन्धशतकप्रकरणम् । बाधया तु सह यथोक्तस्वरूपा द्रष्टव्येति भावः । एवं मूलप्रकृतीनामुत्कृष्टा स्थितिर्भवति । इत ऊर्ध्वमेतासामेव जघन्यां स्थिति निशामयत-शृणुत यूयमिति सूचैवेषा कृता, द्रष्टव्या त्वसौ स्वयमेवेति । तत्र ज्ञानदर्शनमोहनीयान्तरायाणामन्तर्मुहूर्त्त जघन्या स्थितिर्भवति । एतस्माच्च लघुतरमन्तर्मुहूर्तमबाधा अबाधोना च कर्मस्थितिः कर्मनिषेक: / वेदनीयस्य तु कषायप्रत्ययं बन्धमाश्रित्य जघन्या स्थितिआदशमुहूर्त्ता अन्तर्मुहूर्तमबाधाऽबाधोना च कर्मस्थितिः कर्मनिषेकः, केवलयोगप्रत्ययस्त्वस्य द्विसामयिकोऽपि बन्धो भवति, किन्तु स नेहाधिक्रियते, कषायप्रत्ययबन्धस्यैवाधिकृतत्वादिति । नामगोत्रयोर्जघन्या स्थितिरन्तमुहूर्तमबाधोना च कर्मस्थितिः कर्मनिषेकः । आयुषस्तु क्षुल्लकभवग्रहणं जघन्या स्थितिरन्तर्मुहूर्तमबाधा अबाधोना च कर्मस्थितिः कर्मनिषेक इति गाथाद्वयार्थः ॥ 52-53 ॥ इदानीं सूत्रेऽनुक्ताऽप्युत्तरत्र सप्रयोजनत्वादुत्तरप्रकृतीनामुत्कृष्टेतरभेदभिन्ना स्थितिरुच्यते-तत्र ज्ञानावरणपञ्चकदर्शनावरणनवकाऽसातवेदनीयान्तरायपञ्चकलक्षणानां विंशतिप्रकृतीनां त्रिंशत्सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः । सातवेदनीयस्त्रीवेदमनुष्यद्विकलक्षणप्रकृतिचतुष्टयस्य पञ्चदशसागरोपमकोटीकोट्यः । मिथ्यात्वस्य सप्ततिः सागरोपमकोटीकोट्यः । कषायषोडशकस्य चत्वारिंशत्सागरोपमकोटीकोट्यः । napuMsakavedAratizokabhayajugupsAnarakadvikatiryagdvikaikendriyajAtipaJcendriyajAtyaudArikadvikavaikriyadvikataijasakArmaNahuNDasevArttavarNAdicatuSkAgurulaghUpaghAtaparAghAtocchAsAta''podyotAprazastavihAyogatitrasasthAvarabAdaraparyAptapratyekAsthirAzubhadurbhagaduHsvarAnAdeyAyaza:कीर्तिनिर्माणनीवैर्गोत्रलक्षणानां त्रिचत्वारिंशतः प्रकृतीनां विंशतिसागरोपमकोटीकोट्यः । 165
Page #182
--------------------------------------------------------------------------
________________ गा.-52 बन्धशतकप्रकरणम् पुरुषवेदहास्यरतिदेवद्विकसमचतुरस्रवज्रर्षभनाराचप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययश:कीयुच्चैर्गोत्रलक्षणानां पञ्चदशप्रकृतीनां दशसागरोपमकोटीकोट्यः । न्यग्रोधर्षभनाराचयोर्द्वादश सागरोपमकोटीकोट्यः । सादिनाराचयोश्चतुर्दश सागरोपमकोटीकोट्यः । कुब्जार्द्धनाराचयोः षोडश सागरोपमकोटीकोट्यः । वामनकीलिकाद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तकसाधारणप्रकृत्यष्टकस्याष्टादश सागरोपमकोटीकोट्यः । अत्र च सर्वेत्रैकस्याः सागरोपमकोटीकोट्या एकं वर्षशतमबाधा भवति । ततश्च यस्य कर्मणो दशसागरोपमकोटीकोट्यः उक्तास्तस्य दशवर्षशतान्यबाधा द्रष्टव्या । यस्य तु द्वादश सागरोपमकोटीकोट्यः तस्य द्वादशवर्षशतान्यबाधेत्येवं यस्य यावत्यः सागरोपमकोटीकोट्यः स्थितिस्तस्य तावन्ति वर्षशतान्यबाधा वाच्या । अबाधोना च कर्मस्थितिः कर्मनिषेकः सर्वत्र वाच्य इति । आहारकद्विकतीर्थकरनाम्नोस्तु सागरोपमान्त:कोटाकोटिरेव स्थितिर्भवति, अन्तर्मुहूर्त चाबाधा, अबाधोना च कर्मस्थितिः कर्मनिषेकः । ___ननु तीर्थकरनामबद्धं सत् तृतीयभव एवोदयं याति "'बज्झइ तं तु भगवओ तइअभवे sakkaittANaM''iti वचनादत्र त्वबाधान्तर्मुहूर्तमेवोक्ता अतस्तस्मिन्नेव भवेऽन्तर्मुहूर्त्तादनन्तरं विपाकत उदयः प्राप्नोतीति, तदयुक्तम्, अभिप्रायापरिज्ञानात्, नहि । वयमित्थमवधारयामो यदुताबाधापरिक्षयेऽवश्यं कर्माण्युदयमागच्छन्त्येवेति । इत्थं ह्यवधार्यमाणे यदा कश्चिदिह मनुष्यादिर्देवगतिप्रायोग्यानि देवद्विकादीनि कर्मणि पूर्वं बद्ध्वा ततः पुनरपि सङ्क्लिष्टो भूत्वा वनस्पतिषूत्पन्नस्तत्रैवानन्तकालं तिष्ठति, 1. बध्यते तत्तु भगवतस्तृतीयभवेऽवष्कपित्वा । 166
Page #183
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् तदा तस्य तत्रापि विपाकतो देवगत्याद्युदयप्रसङ्गः, अबाधायाः सुपरिक्षीणत्वात् । तस्मादिहेत्थमवधारणं कर्त्तव्यम्, यदि कर्माणि विपाकत उदयमायान्ति तदा अबाधापरिक्षये एव न पुनरबाधाक्षये उदयमागच्छन्त्येवेति उक्तदोषप्रसङ्गात् । तर्ह्यबाधाक्षये तीर्थकरनामादेः किं भवतीति चेत् ? उच्यते, विपाकोदययोग्यतामात्रम्, योग्यतायां च सत्यां यस्य यदा शेषापि देशक्षेत्रकालादिसामग्री भवति, तस्य तदा विपाकोदयो भवति, नान्यदेत्यलं विस्तरेण । नारकदेवायुषोस्त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटित्रिभागाधिकान्युत्कृष्टा स्थितिः, पूर्वकोटित्रिभागोऽबाधाऽबाधोना च कर्मस्थितिः कर्मनिषेकः । मनुष्यतिर्यगायुषोस्तु त्रीणि पल्योपमानि पूर्वकोटित्रिभागाधिकान्युत्कृष्टा स्थितिः, पूर्वकोटित्रिभागोऽबाधाऽबाधोना च कर्मस्थितिः कर्मनिषेक इत्युक्ता उत्कृष्टा स्थितिः । साम्प्रतमेतासामेवोत्तरप्रकृतीनां जघन्या स्थितिरुच्यते तत्र ज्ञानावरणपञ्चकदर्शनावरणचतुष्कलो भसञ्ज्वलनान्तरायपञ्चकलक्षणानां पञ्चदशप्रकृतीनां जघन्या स्थितिरन्तर्मुहूर्त्तम्, अन्तर्मुहूर्तं चाबाधा, अबाधोना च कर्मस्थितिः कर्मनिषेकः । पञ्चानां निद्राणामसातवेदनीयस्य च जघन्या स्थितिः पल्योपमासङ्ख्येयभागहीनाः सागरोपमस्य त्रयः सप्तभागाः अन्तर्मुहूर्तमबाधा, तदूना च कर्मस्थितिः कर्मनिषेकः । एवमुत्तरत्राप्यबाधानिषेकौ वाच्यौ । सातवेदनीयस्य द्वादश मुहूर्त्ताः । मिथ्यात्वस्य पल्योपमासङ्ख्येयभागहीनं सागरोपमम् । सञ्ज्वलनवर्ण्यकषायद्वादशकस्य पल्योपमासङ्ख्येयभागहीनाः सागरोपमस्य चत्वारः सप्तभागाः । सञ्चलनक्रोधमानमायानां यथासङ्ख्यं मासद्वयम् एको मासो अर्द्धमासश्च जघन्या स्थितिः । पुरुषवेदस्यष्टौ गा.-5253 167
Page #184
--------------------------------------------------------------------------
________________ गा.-52 बन्धशतकप्रकरणम् व्र्स्सान्नि। puruSavedavaya'nokaSAyASTakamanuSyadvikatiryagdvikajAtipaJcakaudArikadvikataijasakArmaNasaMsthAnaSaTkasaMhananaSaTkavarNAdicatuSkAgurulaghUpaghAtaparAghAtocchAsAtapodyotavihAyogatidvikayaza:कीर्तिवर्ण्यत्रसादिविंशतिनिर्माणनीचैर्गोत्रलक्षणानां षट्षष्टेः प्रकृतीनां द्वौ सागरोपमसप्तभागौ पल्योपमासङ्ख्येयभागहीनौ । अत्र च पूर्वं यत्र सागरोपमं तद्भागा वा प्रोक्तास्तत्र सर्वत्र पर्याप्तबादरैकेन्द्रियो बन्धको द्रष्टव्यः । शेषाणां तु यथासम्भवमनिवृत्तिबादरसूक्ष्मसम्परायगौ बन्धकाविति । देवद्विकनरकद्विकवैक्रियद्विकलक्षणप्रकृतिषट्कस्य सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमसङ्ख्येयभागहीनावसज्ञिपञ्चेन्द्रिये जघन्या स्थितलभ्यते । आहारकद्विकतीर्थकरनाम्नोस्तु जघन्यापि स्थितिः सागरोपमान्त:कोटीकोटिरेव, केवलमुत्कृष्टबन्धोक्तान्त:कोटीकोट्या इयं सङ्ख्येयगुणहीना मन्तव्या । यश:कीर्षुच्चैर्गोत्रयोरष्टौ मुहूर्ताः । देवनारकायुषोर्जघन्या स्थितिर्दशवर्षसहस्राणि । मनुष्यतिर्यगायुषोस्तु क्षुल्लकभवग्रहणम् । अबाधा च जघन्यस्थितौ सर्वत्रान्तर्मुहूर्तमेव, तदूना च कर्मनिषेकः सर्वत्र वाच्य इति स्थितिप्ररूपणा अवसिता ॥ 53 / / bhA0 अह तेत्तीगाहाए ठिई जहन्ना निसामह जहुत्तं । तस्सत्थोयं विग्घे मोहावरणे मुहुत्तं तु ॥ 330 ॥ वेयणियस्य उ बारस नामागोयाण अट्ठ उ मुहुत्ता । खुड्डागभवग्गहणं ठिई जहन्ना उ आउस्स ॥ 331 ॥ सुत्ताणुत्ताओ वि हु उत्तरपयडीण जेट्ठइयरीओ । ठिर्3अओ य भणिज्जंती इह गंथे सोवयारित्ता ॥ 332 ॥ नाणंतरायदसगं दंसणनवगं असायतीसेसि । सायाइत्थीमणुदुग पन्नरसा मिच्छि सत्तरिया ॥ 333 ॥ 168
Page #185
--------------------------------------------------------------------------
________________ गा.-52 बन्धशतकप्रकरणम् सोलस कसाय चत्ता नपुंसाभयसोगदुगुच्छा । नरयतिरिदुइगपणिदियतसथावराथिरपज्जत्ते ॥ 334 ॥ वेउव्वोरालदुगे नव नामधुवे उ सासपरघाए । उज्जोयासत्थगई आयवणाएज्जदूसरए ॥ 335 ॥ बायरदूभगासुभा पत्तेयं अजसनीयवीसेसिं । छेवट्ठहुंडसहिया तेयालाए स नायव्वा ॥ 336 ॥ देवदुगं थिरसुभगं सुहसुस्सराएज्ज तहय जसकित्ती । हासरईपुंवेए सत्थगई उच्चगोए य ॥ 337 ॥ संघयणे संठाणे पढमे दस अयरकोडकोडीओ । बारस चोद्दस सोलस बियतियचोत्थ त्ति एएसि ॥ 338 ॥ वामणकीलियबियतियचौरिदियजाइ एसि उक्कोसा । साहरमपज्जत्ते सुहुमे अट्ठारसा हुंति ॥ 339 ॥ अंतोकोडाकोडी तित्थयराहारदुगविसयनेया । एत्तो आउचौक्के वोच्छामि ठीं तु उक्कोसं ॥ 340 ॥ तिरिनरआउतिपल्ला य पुव्वकोडीतिभागाब्भहिया । उक्कोसठी तदूणा तु पुव्वकोडीतिभागेण ॥ 341 ॥ होई अबाहकालो जो किर कम्मस्स अणौदयकालो । कम्मठिडबाहूणा कम्मनिसेगो त्ति कम्माणं ॥ 342 ॥ दलिगरयणाउ जं किर वेइज्जइ उदयपत्तयं कम्मं । सुरनारयआऊणं तेत्तीसयराणि पुव्वाणं ॥ 343 ॥ कोडीए तिभागेणं अहियाई होइ ठि त्ति उक्कोसा । पुव्वं कोडितिभागो अबाह तह पुव्वकोडीए ॥ 344 ॥ भागतिगेणं UNA कम्मनिसेगो त्ति होइ कम्मठिई । सव्वत्थ एत्थ सागरकोडाकोडीइ एगाए ॥ 345 ॥ 169
Page #186
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् वरिसाण सयं एगं hor3a अबाहा तओ उ जेसिं तु । कम्माण जावैया अयराणं कोडिकोडीओ ॥ 346 ॥ भणिया तत्तियमेत्ताणि होइ वरिसस्सयाणि उ अबाहा । आबाहकालऊणा कम्मठिई कम्मनिस्सेगो ॥ 347 ॥ सव्वत्थ वि भणियव्वो तित्थाहारगदुगाण पुण भणिया । अंतो कोडाकोडी अंतमुहुत्तं च आबाहा ॥ 348 ॥ आबाहूणा कम्मठिईओ होई उ कम्मनिस्सेगो । नणु बद्धस्स उ तित्थगरजाइकम्मस्स उदओ उ ॥ 349 ॥ तैयभवे किर होई अंतमुहुत्तं तु एत्थ उ अबाहा । भणियातोन्तमुहुत्ता अनंतरं तम्मि चेव भवे ॥ 350 ॥ पावै विवागौदओ उ तित्थकरनामगस्स एत्थाह । नहि आबाहाविगमे आगच्छंतेव कम्माणि ॥ 351 ॥ उदयं किं पुण कम्माणि jar3a विवागेण उदयमायंति । तत्तो उ अबाहाए परिक्खएणेव कम्माणि ॥ 352 ॥ आगच्छंती उदए अओ अबाहाक्खएण पत्थुयए । इह दोसेणं तहवि विवागौदयजोग्गया हवै ॥ 353 ॥ तो संतीए तीए जस्स जया देसखेत्तकालाई । सामग्गी होइ तया विवागौदओ उ हो एवं ॥ 354 ॥ रूवसोहग्गं बलमाइसंपयानिययजाइअणुसारा । जा दीसइ सा तित्थंकरनामविवागौदओ ति ॥ 355 ॥ अंतोकोडाकोडी तित्थाहाराण जेट्ठठिर्3अबंधो । जं भणियं तहि एतो कोडाकोडीए मज्झम्मि ॥ 356 ॥ थोवा य बहुतरागा ठिईविसेसा उ हुंति ते तत्थ । ते सव्वे वि हु अंतोकोडाकोडी त्ति सन्नाए ॥ 357 / / A A A A A A gA.-5253 170
Page #187
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् भन्नंति त तइए भवम्मि तित्थयरकम्मुणो उदओ । जो सो वि hor3a अंतोकोडाकोडी य मज्झमि ॥ 358 ॥ अन्ने भांति अस्सकैताणं अंतकोडिकोडी त्ति । बंधो जा तैयभवं तोत्थेऽह जहन्नठी वोच्छं ॥ 359 ॥ नाणंतरायदसगे दंसणचउगम्मि लोहसंजलणे । जहन्नेणंतमुहुत्तं ठी अंतमुहुत्तमाबाहा ॥ 360 ॥ आबाहऊणिया पुण सा कम्मठिई उ कम्मनिस्सेगो । सव्वत्थ वि भणियव्वो पणनिंदासायवेयणिए ॥ 361 ॥ अयरस्स सत्तभागीकयस्स उ भागतिगं ति पल्लस्स । अस्संखभागऊणं अंतमुहुत्तं च आबाहा ॥ 362 ॥ तयऊणा कम्मठिई कम्मनिसेगो त्ति एवमुत्तरओ । आबाहा य निसेगो भणियव्वो सायवेयणिए ॥ 363 ॥ बारस हुंति मुहुत्ता पल्लस्स असंखभागहीणं तु । सागरमेगं मिच्छे आइमबारसकसायाणं ॥ 364 ॥ पल्लासंखियभागेण ऊणिया सत्तभागविहियस्स । अयरस्स चऊभागा कमेण संजलणनामाणं ॥ 365 ॥ कोहमाणमायाणं मासदुगं मास अद्धमासो य । पुंवेए अट्ठ वरिसा सेसट्ठय नोकसाया य ॥ 366 ॥ पंचेव य जाईओ तिरिदुगसंठाणसंघयणसव्वे । मणुदुगओरालदुगे परघाउस्सासौज्जोए ॥ 367 ॥ आयवविहगगैदुगं जसवज्जतसाइवीसभेए उ । नामस्स य नव य धुवा नीयागोयं च छासट्ठी ॥ 368 ॥ पयडीणं अयरस्स उ सत्तविभागीकयस्स दो भागा । पल्लासंखियभागेहि हीणया विउविछक्कस्स ॥ 369 ॥ गा.-52 53 171
Page #188
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् अयराण सहस्स उ सत्तविभागीकयस्स दोभागा । पल्लसंखियभागेहिं हीणा जियासन्निस्स ॥ 370 ॥ पंचिदियस्स लब्भइ हीणट्टि तत्थहारगदुगस्स । सागरांतोकोडीकोडीसंखेयगुणहीणा ॥ 371 ॥ जसकित्तीउच्चाणं अट्ठमुहुत्ता उ होइ हीणठी । अह एत्तो आऊणं एव जहन्नट्ठिद्धं वोच्छं ॥372 ॥ दसवाससहस्साइं नारगदेवाउयाण विन्नेयं । खुड्डागभवपमाणं मणुतिरियाऊण उ जहन्नं ॥ 373 ॥ जहन्नठीए अबाहा अंतमुहुत्तं तु होइ सव्वत्थ । इह जत्थ जत्थ पुव्वं पवन्निया सागरविभागा ॥ 374 ॥ तहिं सव्वत्थ वि पज्जोबायरएगिंदिओ त्ति विन्नेओ । सेसाणं जहसंभवमनियट्टिसहुमाउबंधगा ॥ 375 / / भणिया ठीओ अहसाइयाइपयडीण वन्नणादारं । मूलठिईई गाहाजुगेण पभणेर्3a सुत्तई ॥ 376 ॥ साम्प्रतमस्या एव स्थिते: साद्यादिप्ररूपणार्थमाह मूलठिईण जहण्णो सत्तण्हं साइयाइओ बंधो । सेसतिगे दुविगप्पो आउचक्के वि दुविगप्पो ॥ 54 ॥ इह कर्मणां स्थितिबन्धश्चतुर्द्धा भवति, जघन्योऽजघन्य उत्कृष्टोऽनुत्कृष्टश्चेति । तत्र यस्मादन्यो हीनतरबन्धो नास्ति स जघन्यः । ततः परं समयवृद्धिमादौ कृत्वा यावदुत्कृष्टस्तावत्सर्वोऽप्यजघन्य इति । जघन्याजघन्यप्रकारद्वयेन सर्वेऽपि स्थिति - Po गा.-54 172
Page #189
--------------------------------------------------------------------------
________________ बन्धशतक गा.-54 प्रकरणम् विशेषाः सङ्ग्रहीताः । यतोऽन्यो बृहत्तरबन्धो नास्ति, स उत्कृष्टबन्धस्ततोऽधस्तात्समयहानिमादौ कृत्वा यावज्जघन्य। बन्धस्तावत्सर्वोऽप्यनुत्कृष्ट इति । उत्कृष्टानुत्कृष्टप्रकाराभ्यां वा सर्वेऽपि स्थितिविशेषाः सङ्ग्रहीताः, तत्र 'mUla'tti आयुर्वर्ण्यमूलप्रकृतीनां सप्तानां सम्बन्धिन्यो याः स्थितयस्तासां यो जघन्यो बन्धः स साद्यादिर्भवति, सादिरनादिधुंवोऽध्रुवश्चेति चतुर्विकल्पोऽपि भवतीत्यर्थः । तथा हि-एतासां प्रकृतीनां मध्ये मोहनीयस्य क्षपकानिवृत्तिबादरचरमस्थितिबन्धे जघन्यस्थितिबन्धः प्राप्यते । शेषप्रकृतिषट्कस्य तु क्षपकसूक्ष्मसम्परायचरमस्थितिबन्धेऽसौ लभ्यते । अतोऽन्यः सर्वोऽप्युपशमश्रेणावप्यजघन्यो भवति, उपशमकस्यापि क्षपकाद् द्विगुणबन्धकत्वादजघन्य एव भवतीति भावः । ततश्चोपशान्तमोहावस्थायामजघन्यबन्धस्याबन्धको भूत्वा यदा प्रतिपत्य पुनरपि प्रस्तुतकर्मसप्तकस्याजघन्यं बध्नाति, तदाऽजघन्यः सादिर्भवति, बन्धव्यवच्छेदानन्तरं तत्प्रथमतया बध्यमानत्वात् । उपशान्तमोहाद्यवस्थां चाऽप्राप्तपूर्वाणां बन्धव्यवच्छेदाभावेन अनादिकालान्निरन्तरं बध्यमानत्वाद् अनादिः । अभव्यानां ध्रुवोऽभाविपर्यन्तत्वाद्रव्यानामध्रुवो भाविपर्यन्तत्वात् । 'सेसतिगे दु विगप्पो' त्ति शेषत्रिकं नाम जघन्योत्कृष्टानुत्कृष्टलक्षणम् । तत्र प्रकृतकर्मसप्तकस्य द्विविकल्पः, सादिरध्रुवश्च बन्धो भवतीत्यर्थः । तथा त्वेतेषां कर्मणां मध्ये मोहस्य क्षपकानिवृत्तिबादरचरमस्थितिबन्धे, शेषाणां तु क्षपकसूक्ष्मसम्परायचरमस्थितिबन्धे जघन्यो बन्धोऽनन्तरमेवोक्तः, स चाबद्धपूर्वोऽजघन्यबन्धादवतीर्य तत्प्रथमतया तस्मिन्नेव समये बध्यत इति सादिः, ततः परं क्षीणमोहाद्यवस्थायां सर्वथा न भवतीत्यध्रुव इति द्वावेव विकल्पौ सम्भवतो न शेषौ । उत्कृष्टस्तु त्रिसत्सागरोपमकोटीकोट्यादिक: 173
Page #190
--------------------------------------------------------------------------
________________ गा.-54 बन्धशतकप्रकरणम् सर्वसङ्क्लिष्टमिथ्यादृष्टि पर्याप्तसज्ञिपञ्चेन्द्रियस्य लभ्यते, स चानुत्कृष्टबन्धादवतीर्य कदाचिदेव बध्यते, न सर्वदेति सादिः, अन्तर्मुहूर्ताच्च परं नियमादनुत्कृष्टं बध्नताऽसौ निवर्त्तते इत्यध्रुवः । उत्कृष्टाच्च प्रतिपत्यानुत्कृष्टं बनातीत्यनुत्कृष्टोऽपि सादिस्ततः परं जघन्यतोऽन्तर्मुहूर्तेनोत्कृष्टतस्त्वनन्तोत्सर्पिण्यवसर्पिणीपर्यन्ते पुनरुत्कृष्टं बध्नाति, अतोऽनुत्कृष्टो निवर्त्तत इत्येवमुत्कृष्टेष्वनुत्कृष्टेषु जीवाः परिभ्रमन्तीति द्वयोरपि अनादिध्रुवत्वासम्भवः । 'आउचौक्के वि दु विगप्यो ऽत्ति आयुषः सम्बन्धि यद्बन्धमाश्रित्य चतुष्कं जघन्याजघन्योत्कृष्टानुत्कृष्टलक्षणम् । तत्र चतुष्कोऽपि द्विविकल्पः सादिरध्रुवश्च बन्धो भवतीत्यर्थः । आयुषो हि जघन्यादिर्बन्धो वेद्यमानायुषस्त्रिभागादौ प्रतिनियतकाल एव बध्यमानत्वात् सादिरन्तर्मुहूर्ताच्च परमवश्यमुपरमत इत्यध्रुव इति गाथार्थः ॥ 54 ॥ bhA0 इह ठीबंधो चौहा jahannaajahannukossa'Nukkoso / तत्थ जहन्नो जत्तो ( न )न्नो बंधो त्ति( स्थ )हीणयरो ॥ 377 ॥ नो(तो) समयमाइ किच्चा उक्कोसा आरओ उ अजहन्नो । तह जत्तो नो बंधो गरुओ अत्थी स उक्कोसो ॥ 378 ॥ जो समयहाणिमाई जा हीणो ताव हो अणुक्कोसो । तत्थ य सन्नादुगेण विगहिया सव्वे टीविसेसा ॥ 379 ॥ मोहाउवज्जछकम्मगस्स खवगो दसमगुणा अंते । बंधेइ जहन्नठिई मोहस्स उ खवगनवमगुणी ॥ 380 ॥ अंते उ जहन्नठिई बंधै एया परो य अजहन्नो । उवसमसेणीए वि हु जहण्णखवगा उ उवसमगो ॥ 381 ॥ किर होइ दुगुणबंधो तो उवसंतो अबंधगो हौ । अजहन्नबंधस्स जया पडिय पुणो सत्तकम्माइं ॥ 382 ॥ बंधेणं अजहन्नेण बंधई तोऽजहन्न इह साई । होई बंधच्छेयाणंतरयं बज्झमाणत्ता ॥ 383 ॥ 174
Page #191
--------------------------------------------------------------------------
________________ गा.-54 बन्धशतकप्रकरणम् उवसंतमपत्ताणं बंधच्छेया अभावओऽणाइ । अभवजियाण धुवो भवजीवाणं हो अधुवबंधो ॥ 384 ॥ जहन्नुक्कोसियरतिगे आऊहीणाण सत्तकम्माण । साईअधुवो बंधो तत्थ य मोहस्स किल खवगो ॥ 385 ॥ नवमगुणी चरिमम्मि ठीबंधे जहन्नबंधओ होइ । सो पुण अबद्धपुव्वो अजहन्नबंधाउ अवयरिउं ॥ 386 ॥ तप्पढमतया तम्मि समयम्मि चेव बज्झई साई । तो हवै खीणमोहो पुण न भवै तो अधुवबंधो ॥ 387 / / उक्कोसबंधगो पुण सुसंकिलिटुंम्मि मिच्छदिट्ठिम्मि । पज्जत्तसन्निपंचिंदियम्मि लब्भइ अणुक्कस्सा ॥ 388 ॥ बंधा अवयरिय कयाइ बज्झई तेण सो भवे साई । अंतमुहुत्ता उवरि अणुक्कसं बंधओ अधुवो ॥ 389 ॥ अणुक्कोसबंधगो पुण उक्कोसा पडियणुक्कसं पुण वि । बंधंतो साई तो जहन्नेणं अंतरमुहुत्ता ॥ 390 ॥ उक्कोसओ अणंतयकालाबंधतयस्स उक्कस्सं । न भवै अणुक्कसो तो अधुवो सेसं दुगं न भवे ॥ 391 ॥ आउचौक्के जहन्नप्पभिईबंधो चउव्विहोवि इहं । होइ जहन्नेणाउयतिभागमाइम्मि पडिनियए ॥ 392 ॥ कालम्मि चेव संबज्झमाणभावाउ तो भवे साई । अंतमुहुत्ता उवरि उवरमए तो भवे अधुवो ॥ 393 ॥ एत्तो उत्तरपयडिसु सायाईवन्नणं तहिं च पयं । साम्प्रतमुत्तरप्रकृतीनां साद्यादिप्ररूपणामाह 175
Page #192
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् अट्ठारस पयडीणं अजहन्नो बंध चउविगप्पो उ । साइ अ अधुवबंधो सेसतिगे होइ बोधव्वो ॥ 55 ॥ गा.-55 ज्ञानावरणपञ्चकदर्शनावरणचतुष्कसज्वलनचतुष्कान्तरायपञ्चकलक्षणानाम् अष्टादशप्रकृतीनामजघन्यो बन्धः साद्यादिः । चतुर्विकल्पोऽपि भवति । तथाहि-अमीषां पूर्वोक्तयुक्तित एवोपशमश्रेणौ बन्धव्यवच्छेदं कृत्वा प्रतिपत्य पुनरजघन्यं बध्नतः सादिस्तद्बन्धस्तत्स्थानमप्राप्तपूर्वस्यानादिर्धवोऽभव्यानामध्रुवो भव्यानामिति । सर्वमिह पूर्ववदेव भावनीयम् । एतासामेव प्रकृतीनां शेषत्रिके जघन्योत्कृष्टानुत्कृष्टलक्षणो सादिरध्रुवश्च बन्धो भवतीति बोद्धव्यः । तथाहि-सज्वलनचतुष्टयस्य क्षपकानिवृत्तिबादरे आत्मीयात्मीयबन्धव्यवच्छेदसमये जघन्यो बन्धः । शेषचतुर्दशानां सूक्ष्मसम्परायचरमस्थितिबन्धे जघन्यः । स च । तत्प्रथमतया बध्यमानत्वात् सादिः, तत ऊर्ध्वं न भवतीत्यध्रुव इति [वैररहिका: ?] / उत्कृष्टानुत्कृष्टेष्वप्यारोहणावतरणकुर्वतां जन्तूनां साद्यध्रुवत्वं तथैव भावनीयमिति गाथार्थः ॥ 55 ॥ bhA0 अट्ठारस पयडीणं ईसुत्तोत्ता पुण इमाओ ॥ 394 ॥ नाणंतरायदस संजलणदंसाट्ठव ईइ अट्ठारा । तत्थ अजहन्नबंधो चउभेओ पुव्वजुत्तीओ ॥ 395 ॥ 1. [सैवयरहिक ?] सि. सैवचराहतांका प्र. 176
Page #193
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् बंधच्छेयं उवसम-सेढीए करिय पडिय अजहन्नं । बंधंतस्स उ साई तमपत्तस्स उ पुण अणाई ॥ 396 ॥ अभवभवियाण ध्रुवाधुवाऊ सव्वंपि पुव्वमिव नेयं । जहन्नुक्कोसियरतिगे साईअधुवो पुणो एवं ॥ 397 ॥ संजलणाण चउन्हं खवगो नवमे गुणंमि बंधंते । सेसाण चौदसन्हं सुहुमगुणंते जहन्नबंधो ॥ 398 ॥ होई तप्पढमतया वि बज्झमाणतणे उ साईतो । उवरिं अधुव्वबंधो एवं उक्कीयरेसु ॥ 399 ॥ आरोहणावयरणे कुव्वंताणं जियाण सायधुवा । पुव्वं व भावणीया उक्कोसाणुक्कोसो जहन्नमजहन्नगो य ठीबंधो । साई अधुवबंधो सेसाणं होइ पयडीणं ॥ 56 ॥ भणिताष्टादशप्रकृतिभ्यः शेषाणामुद्धरितानां प्रकृतीनामुत्कृष्टोऽनुत्कृष्टो जघन्योऽजघन्यश्च स्थितिबन्धः सादिरध्रुवश्च भवति । तथाहि निद्रापञ्चकमिथ्यात्वाद्यद्वादशकषायभयजुगुप्सातैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणलक्षणानामेकोनत्रिंशत्प्रकृतीनां सर्वविशुद्धबादरपर्याप्तैकेन्द्रियो जघन्यं स्थितिबन्धं निर्वर्त्तयति । ततोऽन्तमुहूर्त्तात्सक्लिष्टो भूत्वाऽजघन्यं बध्नाति । ततस्तत्रैव भवे भवान्तरे वा विशुद्धिमासाद्य पुनरपि जघन्यं स एव बध्नातीत्येवं जघन्याजघन्ययोः परावृत्तिर्भवतीति गा.-56 177
Page #194
--------------------------------------------------------------------------
________________ गा.-56 बन्धशतक-A प्रकरणम् द्वावप्येतौ जघन्याजघन्यौ साद्यध्रुवौ भवतः । उत्कृष्टबन्धं पुनरेतासां सर्वसङ्क्लिष्टसज्ञिपञ्चेन्द्रियो निर्वर्त्तयति, अन्तर्मुहूर्ताच्च । पुनरप्यनुत्कृष्टबन्धं रचयति, ततः पुनरपि कदाचिदुत्कृष्टमित्येवं परावृत्तित एतावपि साद्यध्रुवौ भवतः । शेषाणां त्वध्रुवबन्धिनीनां - सातासातादित्रिसप्ततिप्रकृतीनां जघन्यादिस्थितिबन्धः सर्वोऽप्यध्रुवबन्धित्वादेव सादिरध्रुवश्चेति गाथार्थः ॥ 56 ॥ bhA0 सेसाण चउव्विहो बंधो ॥ 400 ॥ साईअधुवो य भवे तहा हि पणनिंदबारसकसाया । आइमया मिच्छं भयदुगुंछनवनामधुवबंधी ॥ 401 ॥ इयैगुणतीसपयडीण सुद्धपज्जत्तबायरेगिंदी । निव्वत्तै ट्ठीबंधं जहन्नयं तोऽन्तरमुहुत्ता ॥ 402 ॥ अविसुद्धो होऊणं अजहन्नबंध karer3a to tammi / jamme भवंतरे वा हौं सुद्धो पुण जहन्नं ॥ 403 ॥ बंधै इई जहन्नाजहन्नापरियत्तमाणया होइ । एवं एए दो वि हु साई अधुवा वि हु भवंति ॥ 404 ॥ उक्कसगबंधं पुण एयासि असुद्धसन्निपंचिंदी । पकरंतोऽन्तमुहुत्ता पुण अणुक्कोसं कुणई बंधं ॥ 405 ॥ तो पुणरवि उक्स्सं कुणै कयाई उक्कीयरा य । एवं परिवत्तीए भवंति साई अधुवया य ॥ 406 ॥ सायासायाईणं सेसाणं अधुवबंधिपयडीणं । तेवत्तरिए बंधो जहणाईओ चउविहो वि ॥ 407 ॥ अधुवत्ता देवभवे साईअधुवो य तत्थ भावणिया । सुगमा असुभसुभा वोच्छं सव्वासिं ति गाहाए ॥ 408 ॥ 178
Page #195
--------------------------------------------------------------------------
________________ गा.-57 बन्धशतकप्रकरणम् तदेवं कर्मस्थितेः साद्यादिप्ररूपणा कृता । साम्प्रतं तस्या एव शुभाशुभप्ररूपणां विभागेनाह सव्वासिं पि ठिईओ सुभासुभाणं पि होति असुभाओ । माणुसतिरिक्खदेवाउयं च मोत्तूण सेसाणं ॥ 57 ॥ सर्वासां शुभानामशुभानां च प्रकृतीनां स्थितयोऽशुभा एव भवन्ति, सङ्क्लेशलक्षणस्य तत्कारणस्याशुभत्वात्, स्थितीनां हि कारणं सङ्क्लेश एव कषायोदय इत्यर्थः । ""ठिई अणुभागं कसायओ कुणै" इति वचनात् । ततश्चैवमुक्तं भवति । सर्वासां शुभानामशुभानां च प्रकृतीनां स्थितयः सङ्क्लेशवृद्धौ वर्द्धन्ते, तदपचये त्वपचीयन्त इत्यन्वयव्यतिरेकाभ्यां सङ्क्लेशमेव स्थितयोऽनुबध्नन्तीत्यशुभाः अशुभकारणत्वादशुभद्रव्यनिष्पन्नघृतपूर्णादिद्रव्यवत् । ननु यद्येवं "ठिड् अणुभागं कसायओ kuNati''ityatrAnubhAgo'pi कषायजन्य एवोक्तः, ततश्चायमप्यशुभकारणत्वादशुभ एव प्राप्नोति ? नैवम्, अभिप्रायापरिज्ञानात्, सत्यपि हि कषायजन्यत्वेऽनुभागः कषायवृद्धावशुभप्रकृतीनामेव वर्द्धते, शुभानां तु हीयते । कषायमन्दतया तु रसः शुभानां वर्द्धते, अशुभानां तु हीयते । स्थितयस्तु शुभानामशुभानां च प्रकृतीनां कषायवृद्धौ 1. 'स्थित्यनुभागं कषायात् करोति । '
Page #196
--------------------------------------------------------------------------
________________ बन्धशतक गा.-57 प्रकरणम् नियमाद्वर्द्धन्ते तदपचये त्वपचीयन्त इत्येकान्तेन कषायस्वरूपानुविधायित्वादशुभा उच्यन्त इति । अथवा शुभप्रकृतीनां यथा यथा स्थितिवर्द्धते तथा तथा शुभरसो हानि याति, परिगालितरसेक्षुयष्टिकल्पानि शुभकर्माणि भवन्तीत्यर्थः । अशुभप्रकृतीनां तु स्थितिवृद्धौ तत्सम्बन्धी अशुभरसो वर्द्धत इत्यतोऽपि कारणात् स्थितीनाम् अशुभत्वं तदृद्धः शुभरसक्षयहेतुत्वादशुभरसवृद्धि। हेतुत्वाच्चेत्यलं विस्तरेण । अनुभागस्तु शुभोऽशुभश्च वक्ष्यत इति भावः । अत्र sthitInAmazubhatve'tiprasaGgamAlokyAha'mANuse'tyAdi मनुष्यतिर्यग्देवायुषां स्थितिं मुक्त्वा शेषस्थितीनामेवाशुभत्वं द्रष्टव्यम् । एतत्स्थितिः पुनः शुभैव भवतीत्यर्थः, विशुद्धिलक्षणस्य तत्कारणस्य शुभत्वान्मनुष्यतिर्यगायुषोर्हि वृद्धिस्त्रिपल्योपमावसाना, देवायुषस्तु वृद्धिस्त्रयस्त्रिंशत्सागरोपमावसाना, विशुद्धितारतम्यादेव भवतीत्यतो मनुष्यतिर्यग्देवायुः स्थितिः शुभा, शुभकारणप्रभवत्वाच्छुभद्रव्यनिष्पन्नघृतपूर्णादिद्रव्यवदिति । अथवा प्रस्तुतायुष्कत्रयस्थितिवृद्धौ रसोऽपि वर्द्धते, स च शुभः, सुखजनकत्वादित्यतोऽपि प्रस्तुतायुष्कस्थितेः शुभत्वम्, तदृद्धः शुभरसवृद्धिहेतुत्वादिति गाथार्थः ॥ 57 ॥ bhA0 सुभासुभाणं पि hu~ti असुभाओ इय पयस्स एसत्थो । असुभा कसायौदया ही वुड्डीहाणिओ हुंति ॥ 409 ॥ जेणं असुभसुभाणं पयडीण ठिईकसायवुड्डीए । वट्टते तासिं अवचए उ ताओ विहीयंति ॥ 410 ॥ ईसव्वपयारेहिं अधुव्वासुभक्कसायबंधणओ । सव्वाओ वि ठिईओ असुभाओ च्चिय ईह भवंति ॥ 411 ॥ तदेवं शुभाशुभप्ररूपणा अवसिता । साम्प्रतं प्रत्ययनिरूपणार्थमाह 180
Page #197
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् सव्वणिमुक्कोसगो उ उक्कोससंकिलेसेणं । विवरीए उ जहन्नो आउगतिगवज्जसेसाणं ॥ 58 ॥ सर्वासां ज्ञानावरणादिमूलप्रकृतिस्थितीनां मतिज्ञानावरणाद्युत्तरप्रकृतिस्थितीनां चोत्कृष्टस्थितिबन्धः उत्कृष्टसङ्क्लेशेनैव बध्यते । एतदुक्तं भवति-इह ये ये विवक्षितमूलोत्तरप्रकृतीनां बन्धकास्तेषु मध्ये यो यः सर्वोत्कृष्टसङ्क्लेशः स तत्तद्विवक्षितकर्मस्थितिबन्धं सर्वोत्कृष्टं रचयति एतच्च बन्धस्वामित्वप्रतिपादकानन्तरगाथासु सर्वं व्यक्तीभविष्यतीति । 'विवरीए उ जहण्णो ऽति । इह भणितात्सर्वोत्कृष्टसङ्क्लेशाद्विपरीते सर्वविशुद्धिर्भवति, तस्यां सत्यां स्थितिबन्धो जघन्यो भवति । इदमुक्तं भवति, इह ये ये विवक्षितमूलोत्तरप्रकृतीनां बन्धकास्तेषां मध्ये यो यः सर्वोत्कृष्टविशुद्धियुक्तः स तत्तद्विवक्षितकर्मस्थितिबन्धं सर्वजघन्यं करोति । किं सर्वत्रायमेव न्याय: ? नेत्याह, अन्तरोक्तमायुस्त्रिकं तिर्यग्मनुष्यदेवायुर्लक्षणं मुक्त्वा शेषप्रकृतीनां प्रकृष्टसङ्क्लेशविशुद्धिभ्यां स्थित्युपचयापचयौ द्रष्टव्यौ । प्रस्तुतायुस्त्रयस्य तु तद्बन्धकेषु सर्वोत्कृष्टविशुद्धिरुत्कृष्टं स्थितिबन्धं करोति । सर्वसङ्क्लिष्टस्तु सर्वजघन्यमिति विपरीतं द्रष्टव्यमिति गाथार्थः ॥ 58 ॥ bhA0 सव्वगाहाए पच्चयपरूवणा पच्चओ य संकेसो । जेट्टेयरेहि दुविहो सेसं सुगमं अह भै ॥ 412 ॥ उक्ता प्रत्ययप्ररूपणा । साम्प्रतं कासां स्थितीनां बन्धे कः स्वामीति निरूपणार्थमाह गा.-58 181
Page #198
--------------------------------------------------------------------------
________________ गा.-59 बन्धशतकप्रकरणम् सव्वुक्कोसठीणं मिच्छद्दिट्टी उ बंधगो भणिओ । आहारगतित्थयरं देवाउं वावि मोत्तूणं ॥ 59 ॥ सर्वासां मूलप्रकृतीनामुत्तरप्रकृतीनां च या उत्कृष्टा स्थितयस्तासां सर्वपर्याप्तिपर्याप्तः शुभाशुभप्रकृतीनामात्मीयात्मीयबन्धकाले सर्वसङ्क्लिष्टो मिथ्यादृष्टिर्बन्धको भणितः, तीर्थकरगणधरैरिति । स्थितिर्हि पूर्वमशुभा प्रोक्ता, सङ्क्लेशप्रत्यया च । सङ्क्लिष्टश्च सर्वबन्धकेषु मध्ये मिथ्यादृष्टिरेव भवतीति भावः । अत्र च प्रायोवृत्त्या सर्वसङ्क्लिष्टत्वमुच्यते । यावता । तिर्यग्मनुष्यायुषी उत्कृष्ट तत्प्रायोग्यविशुद्धौ बध्नातीति द्रष्टव्यम्, तयोः शुभस्थितिकत्वेन विशुद्धिजन्यत्वस्यानन्तरमेवोक्तत्वात् । अत्राह-ननु यदि विशुद्धित इदमायुष्कद्वयं बध्यते, तर्हि मिथ्यादृष्टेः सकाशात् सास्वादनो विशुद्धतरः प्राप्यते, स कस्मादेतद्बन्धकत्वेन नोक्तः ? न च वक्तव्यं, तिर्यङ्मनुष्यायुषी सास्वादनो न बध्नाति, तद्बन्धस्य बन्धस्वामित्वादिष्वस्यानुज्ञातत्वात्, तस्मादिदमाचार्यस्याप्येकं स्खलितमिव लक्ष्यते, नैतदेवम्, सत्यामपि हि सामान्यायां मनुष्यतिर्यगायुर्बन्धानुज्ञायामसङ्ख्येयवर्षायुष्कयोग्यमुत्कृष्टं प्रस्तुतायुर्द्वयं सास्वादनो न निवर्तयिष्यते, अस्य गुणप्रतिपाताभिमुखत्वेन गुणाभिमुखविशुद्धमिथ्यादृष्टेः सकाशात् विशुद्ध्याधिक्यस्यानवगम्यमानत्वाच्छास्त्रान्तरेऽपि च मिथ्यादृष्टेः सकाशादविरतादय एव यथोत्तरमनन्तरगुणविशुद्धाः पठ्यन्ते, नायम् । किञ्चैतद्वचनान्यथानुपपत्तेरपि प्रस्तुतमायुर्द्वयमुत्कृष्टस्थितिकं सास्वादनो न बध्नाति । 182
Page #199
--------------------------------------------------------------------------
________________ गा.-60 बन्धशतकप्रकरणम् मिथ्यादृष्टिस्तु कश्चित्तथाविधविशुद्ध्यादिसामग्रीवशात् प्रस्तुतायुयं बनातीत्यलं विस्तरेण ! तत्त्वमिह केवलिनो विदन्तीति । अतिप्रसङ्गे सत्यपवादमाह-'आहारगेऽत्यादि आहारकशब्देनाहारकद्वयं गृह्यते । ततश्चाहारकद्विकं तीर्थकरनाम चासौ संयमसम्यक्त्वरहितत्वान्न बध्नाति । देवायुष्कमपीहोत्कृष्टं प्रकृतम्, तच्चानुत्तरसुरयोग्यं संयमिन एव बध्नन्ति, न मिथ्यादृष्टिरिति । एतानि चत्वारि वर्जयित्वा शेषषोडशोत्तरशतस्यैव कर्मणामुत्कृष्टस्थितिबन्धको मिथ्यादृष्टिर्भवतीति गाथार्थः ॥ 59 ॥ bhA0 ठीबंधस्सामित्तं तहि सव्वुपभीचऊहि गाहाहिं । उक्कसठ्ठीसामित्तं भणेइ सुगमं च तं किं तु ॥ 413 ॥ यद्येवं तर्खेतासामाहारकादिप्रकृतीनां क उत्कृष्टस्थितिबन्धकः ? इत्याह देवाउयं पमत्तो आहारगमप्पमत्तविरओ उ । तित्थयरं च मणूसो अविरयसम्मो समज्जेइ ॥ 60 ॥ इह पूर्वकोट्यायुः प्रमत्तसंयतोऽप्रमत्तभावाभिमुखो वेद्यमानपूर्वकोटिलक्षणायुषो भागद्वये गते तृतीयभागस्यादिसमये उत्कृष्टस्थितिकं पूर्वकोटित्रिभागाधिकत्रयस्त्रिंशत्सागरोपमलक्षणं देवायुर्बध्नाति । पूर्वकोटिभागस्य च द्वितीयादिसमयेषु बनतोऽनुत्कृष्टं लभ्यते, अबाधायाः परिगलिततत्वेन मध्यमत्वप्राप्तेरित्यादिसमयग्रहणम् । 1. 'नो' सि । A.A.AALAAAAAAAAAAAAAAAAAAAAAA 183
Page #200
--------------------------------------------------------------------------
________________ गा.-60 बन्धशतकप्रकरणम् अप्रमत्तभावाभिमुखता विशेषणं तर्हि किमर्थमिति चेत् ? उच्यते, शुभेयं स्थितिविशुद्ध्या बध्यते, सा चास्याप्रमत्तभावाभिमुखस्यैव लभ्यत इति । तओण्प्रमत्त एव कस्मादेतद्बन्धकत्वेन नोच्यत इति चेत् ? उच्यते, अस्यायुर्बन्धारम्भनिषेधात्, प्रमत्तनवारब्धमायुर्बन्धमप्रमत्तः कदाचित्समर्थयत इत्युक्तत्वादिति । आहारकद्विकस्य त्वप्रमत्तयतिः प्रमत्तभावाभिमुख उत्कृष्टां स्थिति रचयति । अशुभा हीयं स्थितिरित्युत्कृष्टसङ्क्लेशेनैवोत्कृष्टा बध्यते, तद्बन्धकश्चाप्रमत्तः प्रमत्तभावाभिमुख एवोत्कृष्टसङ्क्लेशयुक्तो लभ्यत इतीत्थं विशिष्यत इति । तीर्थंकरनाम्नस्त्वविरतसम्यग्दृष्टिर्मनुष्यः पूर्वं नरकबद्धायुष्को नरकं जिगमिषुरवश्यं मिथ्यात्वं यत्र समये प्रतिपद्यते, ततोऽनन्तरेऽर्वाक् स्थितिबन्धे उत्कृष्टां स्थिति समर्जयति-बध्नाति । तीर्थकरनाम्नो ह्यविरतादयोऽपूर्वकरणावसाना बन्धका भवन्ति, किन्तूत्कृष्टा स्थितिरुत्कृष्टसङ्क्लेशेन बध्यते । स च तीर्थकरनामबन्धकेष्वविरतस्यैव यथोक्तविशेषणविशिष्टस्य लभ्यत इति शेषव्युदासेनास्यैवोपादानमिति भावः । तत्र तिर्यञ्चस्तीर्थकरनाम्नः पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्च भवप्रत्ययेनैव (न) भवन्तीति मनुष्यग्रहणम् । बद्धतीर्थकरनामकर्मा च पूर्वमबद्धनारकायुर्नरकं न व्रजतीति पूर्वं नरकबद्धायुष्कस्य ग्रहणम् । क्षायिकसम्यग्दृष्टिश्च श्रेणिकादि वत्तत्सम्यक्त्वोऽपि कश्चिन्नरकं याति, किन्तु तस्य विशुद्धत्वेनोत्कृष्टस्थित्यबन्धकत्वात्, तस्या एव चेह प्रकृतत्वात् नासौ गृह्यते । अतः प्रस्तुतकर्मेत्कृष्टस्थितिबन्धकत्वान्मिथ्यात्वाभिमुखस्यैव ग्रहणमिति गाथार्थः ॥ 60 ॥ 1. वत्सम्यक्त्वेऽपि प्र. 184
Page #201
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् bhA0 देवाउपमत्तो जं वृत्तं तहिं सुभाउमुक्कोसं । नेयं इहरा इयराउयं ति बंधंति मिच्छाइ ॥414 ॥ पुव्वकोडाऊ साहू अपमत्ताभावाभिमुहपमत्तो । आउयतिभागसमए बंधै आउं समुक्कासं ॥ 415 ॥ आहारमप्पमत्तो पमत्तभावस्स अभिमुओ बंधे । तित्थगरं उक्कोसं मणुस्स सम्मो अविरओ य ॥ 416 ॥ पुव्वं नए बद्धाओ त्ति नरयम्मि गच्छमाणो उ । नियमा गच्छइ मिच्छं बंधो तित्थे तहिं जेट्टो ॥417 ॥ अन्नत्थ सो वि सम्मो तहा पणछसत्ताट्टमगगुणिणो । बंधंति मज्झिमठि जेणं ते मज्झसंकेसा ॥ 498 ॥ बद्धतित्थयरकम्मो पुव्वं अबद्धनारगाऊ य । नरगम्मि न वच्चेई इय बद्धाऊ कयं गहणं ॥ 419 ॥ तह चउगइगो मिच्छा वीसुं कम्माण केसि उक्कोसं । ठीबंधं तं भेएण भाइ पन्नरसगाहजुगं ॥ 420 ॥ इह पूर्वं सङ्क्लिष्टो मिथ्यादृष्टिः षोडशोत्तरप्रकृतिशतस्योत्कृष्टस्थितिबन्धकः सामान्येनैवोक्तः, स च नारकादिभेदेन चिन्त्यमानश्चतुर्द्धा भवति । अतो नारकास्तिर्यञ्चो मनुष्या देवाश्च मिथ्यादृष्टयः पृथक्केषां कर्मणां स्थितीरुत्कृष्टा बध्नन्तीति भेदतश्चिन्तयन्नाह गा.-60 185
Page #202
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् पन्नरसहं ठीमुक्कोसं बंधंति मणुयतेरिच्छा । छण्हं सुरनेरइया ईसाणंता सुरा तिहं ॥ 61 ॥ देवायुर्वर्ण्यमायुष्कत्रयं देवद्विकं नरकद्विकं द्वित्रिचतुरिन्द्रियजातयः वैक्रियद्विकं सूक्ष्मम् अपर्याप्तकं साधारणमित्येतासां OM पञ्चदशप्रकृतीनामुत्कृष्टां स्थितिं तिर्यङ्मनुष्या एव मिथ्यादृष्टयो बध्नन्ति न देवनारका, ते ह्येतासां मध्ये तिर्यङ्मनुष्यायुर्द्वयं मुक्त्वा शेषास्त्रयोदश प्रकृतीर्भवप्रत्ययेनैव न बध्नन्ति । तिर्यङ्मनुष्यायुषोरपि देवकुर्वादिप्रायोग्य उत्कृष्टस्त्रिपल्योपमलक्षणः स्थितिबन्धः प्रकृतः, तत्र देवनारका भवप्रत्ययादेव नोत्पद्यन्त इत्येतद्बन्धोऽप्यमीषां न सम्भवति, तस्मादेते तिर्यङ्मनुष्यायुषी उत्कृष्टस्थितिके पूर्वकोट्यायुषस्तिर्यङ्मनुष्या मिथ्यादृष्टयस्तत्प्रायोग्यविशुद्धाः स्वायुस्त्रिभागाद्यसमये वर्त्तमाना बध्नन्ति । सम्यग्दृष्टेरतिविशुद्धमिथ्यादृष्टेश्च देवायुबन्धः स्यादिति मिथ्यादृष्टित्वतत्प्रायोग्यविशुद्धविशेषणद्वयम् । नारकायुषस्त्वेत एव तत्प्रायोग्यसङ्क्लिष्टा वाच्याः, अत्यन्तशुद्धस्यात्यन्तसङ्क्लिष्टस्य चायुर्बन्धस्य सर्वथा निषेधादिति । नरकद्विकवैक्रियद्विकयोस्त्वेत एव सर्वे सङ्क्लिष्टाः पूर्वोक्तोत्कृष्टस्थितेर्बन्धका वाच्याः । विकलजातित्रिकसूक्ष्मत्रिकयोस्तु तत्प्रायोग्यसङ्क्लिष्टा द्रष्टव्याः । अतिसङ्क्लिष्टा हि प्रस्तुतप्रकृतिबन्धमुल्लङ्घ्य नरकप्रायोग्यमेव निर्वर्त्तयेयुर्विशुद्धास्ते विशुद्धितारतम्यात्पञ्चेन्द्रियतिर्यक्प्रायोग्यं वा मनुष्यप्रायोग्यं वा देवप्रायोग्यं वा रचयेयुरिति तत्प्रायोग्यं सङ्क्लेशग्रहणम् । देवद्विकस्यापि तत्प्रायोग्यसङ्क्लिष्टा वाच्याः, अति गा.-61 186
Page #203
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् सङ्क्लिष्टानामधोवर्त्तिमनुष्यादिप्रायोग्यबन्धप्रसङ्गादिशुद्धौ उत्कृष्टबन्धाभावादिति भाविताः पञ्चदशापि प्रकृतयः । 'छहं सुरनेरइय इति तिर्यग्द्विकौदारिकद्विकसेवार्तोद्योतलक्षणानां षट्प्रकृतीनामुत्कृष्टस्थितिबन्धकाः सुरा नारकाश्च भवन्ति, न मनुष्यतिर्यञ्चः । ते हि तत्प्रायोग्यबन्धार्हसङ्क्लेशे वर्त्तमाना एषां कर्मणामुत्कृष्टतोऽप्यष्टादशकोटीकोटिलक्षणामेव मध्यमां स्थितिमुपरचयन्ति, अथाभ्यधिकसङ्क्लेशे वर्त्तमाना गृह्येरंस्तर्हि प्रस्तुतकर्मबन्धमतिक्रम्य नरकप्रायोग्यं उपरचेयुः, देवनारकास्तु सर्वोत्कृष्टसङ्क्लेशा अपि तिर्यग्गतिप्रायोग्यमेव बध्नन्ति, न नरकगतिप्रायोग्यं तत्र तेषामुत्पत्त्यभावात् तस्माद्देवनारका एव सर्वसङ्क्लिष्टाः प्रस्तुतषट्कस्य विंशतिसागरोपमकोटीकोटिलक्षणामुत्कृष्टां स्थितिं रचयन्ति । अत्र च सामान्योक्तावपि । सेवार्तौदारिकाङ्गोपाङ्गलक्षणप्रकृतिद्वयस्योत्कृष्टस्थितिबन्धका देवा ईशानादुपरि सनत्कुमारादय एव द्रष्टव्याः, नेशानान्ताः । ते हि तत्प्रायोग्यसङ्क्लेशे वर्त्तमानाः प्रकृतकर्मद्वयस्योत्कृष्टतोऽप्यष्टादशकोटीकोटिलक्षणां मध्यमामेव स्थिति बन्धन्ति, अथ सर्वोत्कृष्टसङ्क्लेशा गृह्यन्ते, तर्हि एकेन्द्रियप्रायोग्यमेव निर्वर्त्तयेयु चैकेन्द्रियप्रायोग्यबन्धे एते कर्मणी बध्येते, तेषां संहननाङ्गोपाङ्गाभावात् । सनत्कुमारादयस्तु सर्वसङ्क्लिष्टा अपि पञ्चेन्द्रियतिर्यक्प्रायोग्यमेव बध्नन्ति, नैकेन्द्रियप्रायोग्यम्, तेषां तेषूत्पत्त्यभावात्, | तस्मात्प्रकृतकर्मद्वयस्य विंशतिसागरोपमकोटीकोटिलक्षणामुत्कृष्टस्थितिं सर्वसङ्क्लिष्टा सनत्कुमारादय एव बध्नन्ति, नाधस्तनाः । 'ईसाणंता सुरा तिण्हं' इति एकेन्द्रियजात्यातपस्थावरलक्षणप्रकृतित्रयस्योत्कृष्टां स्थितिं ईशानोऽन्ते येषां ते ईशानान्ता भवनपत्यादय । ईशानपर्यवसाना देवा: सर्वोत्कृष्टसङ्क्लेशा बध्नन्तीत्यर्थः । तथाहि - ईशानादुपरितना देवा नारकाश्चेकेन्द्रियेषु नोत्पद्येयुरित्ये गा.-61 187
Page #204
--------------------------------------------------------------------------
________________ केन्द्रियप्रायोग्यान्येतानि न बध्नन्त्येवेति तन्निषेधः । तिर्यङ्मनुष्यास्त्वेतावति सङ्क्लेशे वर्त्तमाना एतद्बन्धमतिक्रम्य नरकप्रकरणम्प्रायोग्यमेव बध्नन्तीति तेषामपि निषेधः । ईशानान्तास्तु देवाः सर्वसङ्क्लिष्टा अप्येकेन्द्रियप्रायोग्यमेव बध्नन्त्यतस्त एव प्रस्तुतप्रकृतित्रयस्य विंशतिसागरोपमकोटीकोटिलक्षणामुत्कृष्टस्थितिं बध्नन्तीति गाथार्थः ॥ 61 ॥ बन्धशतक bhA0 निरयतिरिनराउतिगं वेडव्वियछक्कविगलतियगं च । सुहुमं अपज्जसाहारणं च एया उपन्नरस ॥ 421 ॥ तिरिदुगओरालदुगं छेवट्टुज्जोय होइ छक्कं तु । एगिंदियथावरगं आयावं हुंति तिन्नेव ॥ 422 ॥ पन्नरसाणुक्कोसं ठिङ्गं निबंधंति तिरिनरा एव । नो निरयसुरा ते जेण तिरियमणुयाउयदुगं ति ॥ 423 ॥ मोत्तुं तेरस अन्ना पयडी भवपच्चया न बंधंति । तिरिनरआऊणं पि य उक्कोसठिई तिकोसेसु ॥ 424 ॥ संभवै तिपल्लोवमआउसु तत्थ वि य देवनेरइया । भवपच्चयओ नो जंति तेण एसिंपि नो बंधो ॥ 425 ॥ तिरिमणुया मिच्छा पुव्व - कोडिआऊ विसुद्धया किंचि । आऊयतिभागपभी आइमसमयंमि वट्टंता ॥ 426 ॥ उक्कोसठियं तिरिमणुयाउं (वा) बंधयंति एएवि । किंचि किलिट्ठा किंची मिच्छा बंधंति नरयाउं ॥ 427 ॥ तिरिदुगविउव्वियदुगं बंधंति इमे वि ऐवसंकिट्ठा । तप्पा ओगकिलिट्ठा बंधंती सुहुमविगलतिगं ॥ 428 ॥ तज्जोगसंकिलिट्ठा बंधंती सुरदुगं पि उक्कोसं । तिरिमणुयभावणेसा अह सुरनरएसु किमि ॥ 429 ॥ गा.61 188
Page #205
--------------------------------------------------------------------------
________________ गा.-61 बन्धशतकप्रकरणम् छन्हं सुरनेरइया उक्कोसठिईइ बंधगा भणिया । ते जेणं सव्वुक्किट्ठसंकिलेसेण तिरिजोगं ॥ 430 ॥ बंधती विसइ अयरकोडीकोडीउ पत्थुयस्सेह । कम्मछक्कस्स जिट्ठीई सामन्नेण भणिए वि ॥ 431 / / छेवट्ठोदारिय अंगुवंगा पयडीदुगस्स जेट्टठिई । तैय सुरालयपभिई देवा बंधंति नो तदहो ॥ 432 ॥ जेणं सणंकुमारि ए )पभिई नेगिदिएसु गच्छंति । अविसुद्धा वि पणिदियतिरिपाओगं निबंधति ॥ 433 ॥ ईसाणंता देवा तिन्हं निवत्तयति जे?ठिई । नोवरिमसुरा नेरड्यगाय ते जेण किर जीवा ॥ 434 ॥ नो गच्छंती एक्वगिदिएसु तो कह एगिदिपाओगं । बंधती कम्मतिगं तिरिमणुया ऐकिलेसम्मि ॥ 435 ॥ नरयगईपाओग बंधती तो निसेहिया ते वि । ईसाणंता एव बंधंती कम्मतियमेयं ॥ 436 ॥ पन्नरसाईयाणं इय भावणिया समासओ भणिया । ननु पूर्व मिथ्यादृष्टिः सामान्येन षोडशोत्तरप्रकृतिशतस्योत्कृष्टस्थितिबन्धक उक्तः, विशेषभणनप्रक्रमे त्वद्यापि चतुर्विंशतेरेवासौ बन्धक उक्तः, शेषप्रकृतीनां का वार्त्तत्याह 189
Page #206
--------------------------------------------------------------------------
________________ गा.-62 बन्धशतकप्रकरणम् सेसाणं चउगइया ठिउमुक्कोसं करेंति पयडीणं । उक्कोससंकिलेसेण ईसिअहमज्झिमेणावि ॥ 12 ॥ भणितचतुर्विंशतिप्रकृतिभ्यः शेषद्विनवतिप्रकृतीनां मिथ्यादृष्टयश्चतुर्गतिका अप्युत्कृष्ट स्थितिं बध्नन्ति । तत्रैतासु मध्ये पूर्वं "उत्तरपयडीसु तहा धुविगाणं बंधचउविगप्पो य" इत्यादि गाथाविवरणस्वरूपाणां ध्रुवबन्धिनीनां सप्तचत्वारिंशत्प्रकृतीनामपि मध्ये, तथाऽध्रुवबन्धिनीनामपि मध्येऽशातारतिशोकनपुंसकवेदपञ्चेन्द्रियजातिहुण्डपराघातोच्छ्वासाशुभविहायोगतित्रसबादरपर्याप्तप्रत्येकास्थिराशुभदुःस्वरदुर्भगानादेयायश:कीर्तिनीचैर्गोत्रलक्षणानां विंशतेः प्रकृतीनां सर्वोत्कृष्टसङ्क्लेशेनोत्कृष्टां स्थिति चतुर्गतिका अपि मिथ्यादृष्टयो बध्नन्ति । शेषाणां त्वध्रुवबन्धिनीनां sAtahAsyaratistrIpuMvedamanuSyadvikasevArttavaya'saMhananapaJcakahuNDavaya'saMsthAnapaJcakazubhavihAyogatisthirAdiSaTkoccairgotralakSaNAnAM पञ्चविंशतिप्रकृतीनां तद्बन्धकेषु सर्वसक्लिष्टास्त । एवोत्कृष्टां स्थिति रचयन्ति, तत्प्रायोग्यसङ्क्लिष्टा इत्यर्थः । ननु कैः स्थितिबन्धाध्यवसायस्थानैरियमुत्कृष्टा sthitinirvaya'ta / इत्याह-'उक्कोससंकिलेसेणेऽत्यादि, इह सङ्क्लेशशब्देन स्थितिबन्धाद्यवसायस्थानमुच्यते । ततश्चेदमुक्तं भवति-इह ज्ञानावरणादिकर्मणः सर्वजघन्याया अपि स्थितेनिवर्त्तकानि यथोत्तरं विशेषवृद्धान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि स्थितिबन्धाध्यवसाय 1. गाथा 41 / 190
Page #207
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् स्थानानि भवन्ति । एतैश्च सर्वैरप्येकैव जघन्या स्थितिर्नानाजीवान् कालभेदेनैकं वा जीवमाश्रित्य जन्यते, पृथगनेकशक्त्युपेतबहुपुरुषैर्वारावारकेण निर्वर्त्त्यमानकटाद्येककार्यवत् । ततः समयोत्तरां स्थितिं यानि निर्वर्त्तयन्ति, तान्यपि यथोत्तरं विशेषवृद्धान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यन्यानि स्थितिबन्धाध्यवसायस्थानानि भवन्ति । केवलं पूर्वेभ्यो विशेषाधिकानि । ततो द्विसमयोत्तरां स्थिति निर्वर्त्तयन्ति यानि तान्यनन्यतरेभ्योऽपि विशेषाधिकानि । त्रिसमयाधिकां तु तां निवर्त्तयन्ति यानि तानि तेभ्योऽपि विशेषाधिकानि । चतुस्समयाधिकां तु निवर्त्तयन्ति यानि तानि तेभ्योऽपि विशेषाधिकानि । एवं तावन्नेयं यावत्सर्वोत्कृष्टां स्थिति यानि निवर्त्तयन्ति तान्यपि समयोनोत्कृष्टस्थितिजनकाध्यवसायस्थानेभ्योऽप्यन्यानि विशेषाधिकानि असङ्ख्येयलोकाकाशप्रदेशप्रमाणानि यथोत्तरं विशेषवृद्धानि स्थितिबन्धाध्यवसायस्थानानि भवन्ति । एतानि स्थाप्यमानानि विषमचतुरस्रं क्षेत्रमास्तृणन्ति । तद्यथा - ....... तत्र प्रथमपङ्क्तावप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि द्रष्टव्यानि किन्त्व 00000000 00000 00000 0000 सत्कल्पनया चतु: सङ्ख्यात्वेन दर्शितानि । द्वितीयादिपङ्क्तिषु तान्येव विशेषाधिकानीति पञ्चादित्वेन दर्शितानि, एताश्चैवं । पङ्क्तयो जघन्यायाः स्थितेरारभ्य यावदुत्कृष्टा स्थितिस्तावत् ये समया भवन्ति, तावत् प्रमाणा असङ्ख्येया द्रष्टव्याः, असत्कल्पनया च पञ्च दर्शिताः । तत्रैतत् स्यात्-इहैकस्थितजनकान्यप्यध्यवसायस्थानानि असङ्ख्येयानि परस्परं विचित्राण्यभ्युपगम्यन्ते, तद्वैचित्र्याभ्युपगमे च गा.-62 191
Page #208
--------------------------------------------------------------------------
________________ गा.-62 बन्धशतकप्रकरणम् स्थितिरपि वैचित्र्यं प्राप्नोतीति, तदयुक्तम्, तानि ह्येकस्थितिजनकान्यपि सन्ति क्षेत्रकालानुभाग[योग] योगादिवैचित्र्या। द्विचित्राण्युच्यन्ते, न स्थितिमाश्रित्य, तेषामेकस्थितिजनकत्वाविशेषेण वैचित्र्यासिद्धरित्यलं विस्तरेण ! प्रकृतमुच्यते-इह सर्वोत्कृष्टस्थितिजनकानि चरमपङ्क्तिनिर्दर्शितानि यानि स्थितिबन्धाध्यवसायस्थानानि तेषां मध्ये यच्चरमाध्यवसायस्थानं तदुत्कृष्टसङ्क्लेश उच्यते, इह तेषामेवाद्यमीषत् उच्यते, उभयान्तरालवर्तीनि तु मध्यमानि, ततश्चैतैरीषन्मध्यमोत्कृष्टैः स्थितिबन्धाध्यवसायस्थानैरुत्कृष्टा स्थितिर्बध्यते । अथवा चरमस्थितिबन्धाध्यवसायस्थानमुत्कृष्टसङ्क्लेश उच्यते । शेषाणि तु चरमपङ्क्तिनिदर्शितानि स्थितिबन्धाध्यवसायस्थानानि ईषन्मध्यमान्युच्यन्ते । तैश्चरमपङ्क्तिनिदर्शितैः सर्वोत्कृष्टस्थितिजनकैः । सर्वैरपि स्थितिबन्धाध्यवसायस्थानैरुत्कृष्टा स्थितिजन्यत इति भाव इति गाथार्थः ॥ 62 ॥ bhA0 सेसाणं दुगनउई पयडीणं चउगइण जीवा ॥ 437 ॥ उक्कोसठिई बंधंति तत्थ धुवसत्तचत्तपुव्वुत्तं । तीए तह अधुवाणं मझे अस्साअड्सोगं ॥ 438 ॥ नपुपंचिंदियजाई हुंडं परघायुसासासुभा य । विहगगइतसचउअथिरछक्कं नियगोत्त इय वीसं ॥ 439 ॥ एयासि पिय पगईण सव्वउक्ट्ठिसंकिलेसेण । उक्विट्ठठिर्3a मिच्छा चउगइया वि य निबंधंति ॥ 440 ॥ सेसाण अधुवबंधीण सायहासैनरदुगपुमित्थी । अंतिमवज्जासंघयणपंचपंचेव संठाणे ॥ 441 ॥ सुभविहगैथिरछगौच्चगोयएयाउ हुंति पणवीसं । एयासि तज्जोगाइसंकिलिट्ठ उ उक्कोसं ॥ 442 ॥ 192
Page #209
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् ठिर्3अं विरयंति अह केहि ठीई बंधज्झवसायठाणगेहि इमं । उक्कोसठि बंधै भन्नै दुह ( ऐ ) संकिलेसेण ॥ 443 ॥ इह संकिलेससद्देण सद्दकम्माण य ठिईबंधस्स । अज्झवसायट्ठाणं भन्नै तहि जहन्नठीए वि ॥ 444 ॥ अस्संखलोगांबरपएसमाणेण ठिईबंधस्स । अज्झवसायद्वाणाणि हुंति सव्वेहि तेहिं पि ॥ 445 ॥ एगेव जहन्नठिई नाणा जीवे पडुच्च किर होइ । एमाई ठाणगमो विन्नेओ सयगवित्तीओ ॥ 446 ॥ जहन्नठिड्बन्धसामित्तमिन्हं आहारगाहजुयलेणं । भण्ण उक्तमुत्कृष्टं स्थितिबन्धस्वामित्वमिदानीं तदेव जघन्यमुच्यते आहारगतित्थयरं नियट्टि अनियट्टि पुरिससंजलणं । बंधै सुहुमसरागो सायजसुच्चावरणविग्धं ॥ 63 ॥ जघन्यमिति पदं द्वितीयगाथातोऽत्र सम्बध्यते । आहारकद्विकं तीर्थकरनाम च निवृत्तिः- अपूर्वकरणः क्षपकस्तद्बन्धस्य चरमस्थितिबन्धे वर्त्तमानः स्थितिमाश्रित्य जघन्यं बध्नाति, तद्बन्धकेष्वस्यैवातिविशुद्धत्वात् । तिर्यङ्मनुष्यदेवायुर्वर्ण्यकर्मणां जघन्यस्थितेर्विशुद्धिप्रत्ययत्वेन पूर्वमेवोक्तत्वादिति । पुरुषवेदस्य सञ्ज्वलनचतुष्टयस्य चानिवृत्तिबादरः क्षपकस्तद्बन्धस्य यथास्वं A A A P gA.-63 193
Page #210
--------------------------------------------------------------------------
________________ गा.-64 बन्धशतकप्रकरणम् चरमस्थितिबन्धे वर्तमानो जघन्यं स्थितिबन्धं करोति, तद्बन्धकेष्वस्यैवातिविशुद्धत्वात् । सातं यश:कीतिरुच्चैर्गोत्रं 'AvaraNa'tti ज्ञानावरणपञ्चकं दर्शनावरणचतुष्कं, 'vigdhaM'ti विघ्नपञ्चकं च क्षपकसूक्ष्मसम्परायरमस्थितिबन्धे वर्तमानो जघन्यस्थितिबन्धं बध्नाति, तत एव हेतोरिति गाथार्थः ॥ 63 ॥ bhA0 तहि आहारग इमाइगाहा सुहवबोहा ॥ 447 ॥ किंतु आहारगजुयलं तित्थमपुव्वो पुमं च च सं )जलणा । अनियट्टी सुहुमो सायजसुच्चं वा तहा विग्धं ॥ 448 ॥ पणनाणदंसणचऊ जहन्नबंधं इमंमि गुणतियगे । तब्बंधगाइसुद्धा करिति सेसं पुणो सुगमं ॥ 449 ॥ छहमसण्णी कुणै जहन्नठीमाउगाणमन्नयरो । सेसाणं पज्जत्तो बायरएगिदियविसुद्धो ॥ 64 ॥ 'छण्हमसन्नी 'त्ति देवद्विकनरकद्विकवैक्रियद्विकलक्षणप्रकृतिषट्कस्य तिर्यगसञी पञ्चेन्द्रियः सर्वपर्याप्तिभिः पर्याप्तो जघन्यां स्थिति करोति, नरकद्विकस्य तत्प्रायोग्यविशुद्धः, शेषकर्मचतुष्टयस्य तु सर्वविशुद्धो वाच्यः । एतानि हि षट् कर्माणि यथासम्भवं नरकदेवलोकप्रायोग्याणि बध्यन्ते । तत्र च देवनारकाऽसचिमनुष्यैकेन्द्रियविकलेन्द्रिया नोत्पद्यन्त इति तेषामेतद्बन्धासम्भवः । तिर्यङ्मनुष्यास्तु सञ्जिनः स्वभावादेव प्रस्तुतकर्मषट्कस्य स्थिति मध्यमामुत्कृष्टां वा कुर्वन्तीति । 194
Page #211
--------------------------------------------------------------------------
________________ गा.-64 बन्धशतकप्रकरणम् तेऽपीहोपेक्षिताः । 'आउगाणमण्णयरोऽत्ति अन्यतरशब्देनेह सज्ञि असज्ञि वा प्रक्रमाल्लभ्यते । ततश्चतुर्णामायुषां सञ्ज्ञि असज्ञि वा जघन्यां स्थितिं करोति । तत्र नारकदेवायुषोः पञ्चेन्द्रियतिर्यग्मनुष्याः, मनुष्यतिर्यगायुषोस्तु एकेन्द्रियादयो जघन्यस्थितिकर्त्तारो द्रष्टव्याः । 'सेसाणमित्यादि, भणितशेषप्रकृतीनामेकेन्द्रियो बादर: पर्याप्तस्तद्बन्धकेषु सर्वविशुद्धः, पल्योपमाऽसङ्ख्येयभागहीनसागरोपमद्विसप्तभागादिकां जघन्यां स्थिति करोति । अन्ये ह्येकेन्द्रियास्तथाविधविशुद्ध्यभावाद् बहुतरां स्थिति मुपकल्पयन्ति । विकलेन्द्रियपञ्चेन्द्रियेषु तु शुद्धिरधिकाऽपि लक्ष्यते । केवलं तेऽपि स्वभावादेव प्रस्तुतकर्मणां महती स्थितिमुपचरयन्तीति शेषपरिहारेण यथोक्तैकेन्द्रियस्यैव ग्रहणमिति गाथार्थः ॥ 64 ॥ ॥ इति स्थितिबन्धः समाप्तः ॥ bhA0 छन्हमणेण विउव्वियछक्कं तहि तिरिपणिदि असन्नी । पज्जत्तीपज्जत्तो पकरेइ जहन्नठीबंधं ॥ 450 ॥ नरगदुगं तज्जोगियविसुद्धकम्मो उ सेसचउगं ति । सव्वविसुद्धो बंधै सुरनरयगईण पाओगं ॥ 451 ॥ इय कम्मछगं एयं च नरयसुरामणमणुय इगविगला । नो बंधती ते जेण सग्गनरएसु नो जंति ॥ 452 ॥ तिरियमणुया उ सन्नी इय कम्मछगस्स ठीइ मज्झिमयं । उक्कोसं वा पकरंति तेण ते चेत्थ नो गहिया ॥ 453 ॥ आऊणं अन्नयरो असन्नि सन्नी य पकरै जहन्नं । ठीबंधं ठीबंधं दारं एयंपि सम्मत्तं ॥ 454 ॥ ॥ ठीबंधो सम्मत्तो ॥ 195
Page #212
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् इदानीमनुभागबन्धस्यावसरोऽनुभागो रसोऽनुभाव इत्यनर्थान्तरं तस्यानुभावस्य किं तावत् स्वरूपमित्युच्यते । इह हि गम्भीरभवाम्भोधिमध्यविपरिवर्त्ती रागादिसचिवो जन्तुः पृथक्सिद्धानामनन्तभागवर्त्तिभिरभव्येभ्योऽनन्तगुणैः परमाणुभिर्निष्पन्नान् स्कन्धान् प्रतिसमयं गृह्णाति । तत्र च प्रतिपरमाणुकषायविशेषात् सर्वजीवानन्तगुणाननुभागस्याविभागान् पलिच्छेदान् करोति । केवलिप्रज्ञया छिद्यमानो यः परमनिकृष्टोऽनुभागांशोऽतिसूक्ष्मतयाऽद्धं न ददाति सोऽविभागपलिच्छेदः । तदुक्तम् 'बुद्धीए छिज्जमाणो अणुभागंसो ण देइ जो अद्धं । अविभागपलिच्छेओ सो इह अणुभागबंधम्मि ॥ 1 ॥ तत्र समानरसांशानां परमाणूनामेका वर्गणा, एकेन तु रसांशेनाधिकानां द्वितीया वर्गणेत्यादिवर्गणास्पर्द्धकक्रमेण यथाऽयमनुभागः पूर्वमनिवृत्तिबादरगुणस्थाने अत्रैवोक्तस्तथा द्रष्टव्यः । अयं चानुभागो द्विधा भवति, वक्ष्यमाणशुभप्रकृतीनां सम्बन्धी शुभ, अशुभप्रकृतीनां तु सम्बन्धी अशुभः । पुनरेकद्वित्रिचतुस्थानिकभेदादुभयरूपोऽपि चतुर्द्धा । तत्राशुभो घूसेडिकानिम्बादिरसतुल्यत्वेन दृष्टान्ताद् भावनीयः । यथाहि -घूसेडिकापिचुमन्दाद्यशुभवनस्पतीनां सम्बन्धी सहजोऽक्वथितः कटुको रस एकस्थानिक उच्यते । स एव क्वथितोऽर्द्धावर्त्तितः कटुकतरो द्विस्थानिकः । स एव भागद्वये आवर्तिते तृतीयभागे त्ववशेषे 1. बुद्ध्या छिद्यमानोऽनुभागांशो न ददाति योऽर्द्धम् । अविभागः पलिच्छेदः स इहानुभागबन्धे ॥ 1 ॥ 2. घोषातकी । गा. - 64 196
Page #213
--------------------------------------------------------------------------
________________ गा.-64 बन्धशतकप्रकरणम् कटुकतमस्त्रिस्थानिकः । स एव भागत्रये आवर्तिते चतुर्थे त्ववशेषेऽतिशयकटुकतमश्चतुस्स्थानिकोऽभिधीयते । अत्र चैकस्थानिकः सहजरसो जललवबिन्दुचुलुकार्द्धचुलुकप्रसृत्यञ्जलिकरककुम्भद्रोणादिसम्बन्धान्मन्दमन्दतरादिबहुभेदत्वं प्रपद्यते । एवं द्विस्थानिकादिकेष्वपि बहुभेदत्वं भावनीयम् । एवमेवाशुभप्रकृतीनां रसस्यैकस्थानिकादित्वं मन्तव्यम् । शुभप्रकृतिरसस्तु सैरिभिक्षीरेक्ष्वादिरसतुल्यत्वेन तदृष्टान्ताद् भावनीयः । यथाहीक्षुक्षीरादिरसः सहजोऽर्द्धावर्तितो द्विभागावर्ती भागत्रयावर्त्तश्चतुर्भागावर्त्तश्च यथासङ्ख्यं मधुरो मधुरतरो मधुरतमोऽतिमधुरतमश्च सन्नेकद्वित्रिचतुस्स्थानिक उच्यते । अयमपि पूर्ववज्जलप्रक्षेपाद् बहुभेदत्वं प्रतिपद्यते, एवं शुभप्रकृतिरसोऽप्येकस्थानकादिरसभेदो वाच्य इति । ननु कर्मतया समानेष्वपि पुद्गलेषु कुतः शुभाशुभादिरसवैचित्र्यम् ? उच्यते, अध्यवसायविशेषात् । यथा हि निम्बाद्यशुभरसस्वरूपात् क्षीरादिशुभरसस्वरूपाच्चाधिश्रयणविशेषात्तन्दुला रसवैचित्र्यं प्रपद्यन्ते, तथा पुद्गलेष्वप्यध्यवसायविशेषात्तद्वैचित्र्यं भावनीयम् । bhA0 अह भन्नै अणुभागो रसो त्ति इह सव्व एव जीवो उ । सिद्धाणणंतभागे अभव्वजियणंतगुणिएहि ॥ 455 / / परमाणूहि निप्पन्नाओ गिण्हइय कम्मखंधाओ । तत्थ य पडिपरमाणुं करेइ अणुभागपलिछेयं ॥ 456 ॥ सव्वकसायविसेसे सव्वजीवाणणंतगुणिए उ । तत्थय केवलिपन्नाए छिज्जमाणो उ किर जो उ ॥ 457 ॥ परमनिकिट्ठो अणुभागांसओ किर अईव सुहुमतया । अद्धं न देइ सो इह भणिओ अविभागपलिछेओ ॥ 458 ॥ 197
Page #214
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् उक्तञ्च बुद्धीए छिज्जमाणो अणुभागं किर न देइ जो अद्धं । अविभागपलिच्छेओ सो इह अणुभागबंधम्मि ॥ 459 ॥ तत्थ समाणरसा जे परमाणू तेसि वग्गणा एक्का । एक्केण रसेणं पुण अहियाणं बीयवग्गणया ॥ 460 ॥ इच्चाइवग्गणेहिं निष्फज्जइ फड्डुयं य तस्सरूवं । सयगचुन्नीओ नेयं सो अणुभागो दुहा hor3a ॥461 ॥ सुभपडणं तु सुभो असुभपयडीण होइ असुभो उ । पुण एक्वेक्को चौहा इगठाणिगमाइभेएहिं ॥ 462 ॥ निंबरसाईतुल्लो असुभो खीराइसरिसओ उ सुभो । तत्थ य सहजो अकडिओ रसो उ इगठाणिगो भणिओ ॥463 ॥ अद्भावट्टो दुट्ठाणिगो उ भागे दुर्गामि आवट्टे । भागतिगे अवसेसो तिद्वाणो तह तिभागेसु ॥ 464 ॥ आवट्टिएसु तुरिओ इगभागवसेसए उ चउभागो । अज्झवसायविसेसे रसभेयत्तं इमं नेयं ॥ 465 ॥ एगट्टाणाईणं रसाण चुलुगाइसलिलपक्खेवे । मंदाइरसविसेसे एक्वेक्के हुंति ताओ ॥ 466 ॥ एत्तो णुभागबंधे अट्ठ दुवाराइ तत्थ सायाई । दारं पच्चयदारं सुभासुभपरूवणा चेव ॥ 467 ॥ बंधसामित्तद्दारं घायाइदारद्वाणदारं च । पच्चयदारविवागद्दारं इह अट्ठ दाराई ॥468 ॥ तेवीसाहिं गाहाहि भणिस्स तत्थ मूलपयडीणं । घाइप्यभिईगाहाजुगेण सायाइवन्नणया ॥ 469 ॥ धुवबंधुत्तरपयडीण अट्टगाहाए तह य अधुवाणं । उक्कोसगगाहाए सायाई वन्नणा taha ya ॥470 ॥ AAA A A A A A gA. - 64 198
Page #215
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् सुभगाहाए पच्चयपरूवणा असुभसुभपवन्नणया । बायालागाहाए तह आयमवमाइगाहाहिं ॥ 471 ॥ चौहिं उक्कोसबंधसामित्तं चोहसाइगाहाहि । पंचहिं जहन्नबंधस्सामित्तं केवलाईहिं ॥ 472 ॥ तिहिं गाहाहिं घाईवन्नणया तहणुभागठाणाणं । आवरणगाहाए पन्नवणा चौपंचगाहाए ॥473 ॥ पच्चयकहणं चउविहविवागपयडीण पंचपभिईहिं । तिहि गाहाहि भणिस्स अह एत्तो संपवन्नेमि ॥ 474 ॥ साईयाइपरूवणविसयद्दारं तहिं च किर पढमं । घाईणं अजहन्नो इच्चाईगाहदुगमत्थि ॥475 ॥ तदेवं लेशतो दर्शितमनुभागस्वरूपम् । साम्प्रतं त्वयमेव साद्यादिप्ररूपणा - प्रत्ययप्ररूपणा - शुभाशुभप्ररूपणा-बन्धस्वामित्वप्ररूपणा - घात्यघातिप्ररूपणा - स्थानप्ररूपणा - विपाकप्ररूपणा द्वारैर्विचार्यते, तत्र मूलप्रकृतीनां तावत्साद्यनादिप्ररूपणामाह घातीणं अजहन्नोणुक्कोसो वेयणीयनामाणं । अजहन्नमणुक्कोसो गोए अणुभागबंधमि ॥ 65 ॥ साई अणाइ धुवाद्भुवो य बंधो उ मूलपयडीणं । sesamma u duvigappo Aucaukke vi duvigappo // 66 // I A A A A A A SA gA.-65 66 199
Page #216
--------------------------------------------------------------------------
________________ गा.-65 बन्धशतकप्रकरणम् आ ज्ञानदर्शनचारित्रदानलाभादिगुणान् घ्नन्तीत्येवंशीलानि घातीनि ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणि, तेषाम-| जघन्योऽनुभागः, साद्यादिचतुर्विकल्पो भवतीति द्वितीयगाथायां सम्बन्धः, कर्मणां हि रसो यस्मादन्यो हीनो नास्ति स। सर्वजघन्यस्तत ऊर्ध्वमेकं रसांशमादौ कृत्वा यावत् सर्वोत्कृष्टं तावत् सर्वोऽप्यजघन्य इति । अनन्तभेदभिन्नोऽप्यसौ जघन्याजघन्यप्रकारद्धयेन क्रोडीकृतः । तथा यस्मादन्योऽधिको न बध्यते स उत्कृष्टस्तत एकरसांशहानिमादौ कृत्वा यावत्सर्वजघन्यस्तावत्सर्वोऽप्यनुत्कृष्ट इति । अनेन वा प्रकारद्वयेन अनन्ता अपि रसविशेषाः सङ्ग्रहीताः । तत्र निर्दिष्टस्वरूपस्य कर्मचतुष्टयस्य सम्बन्धी अजघन्यो रसः साद्यादि चतुर्विकल्पोऽपि भवति । तथा ह्यशुभप्रकृतीनां सर्वजघन्यं शुभप्रकृतीनां तु सर्वोत्कृष्टमनुभागं यः कश्चित् तद्बन्धकेषु सर्वविशुद्धः स एव निवर्त्तयति, तत्र ज्ञानदर्शनावरणान्तरायलक्षणकर्मत्रयस्याशुभत्वात् क्षपकः सूक्ष्मसम्परायश्चरमसमये जघन्यं रसं निवर्त्तयति, तद्बन्धकेष्वयमेवातिविशुद्ध इति कृत्वा । मोहनीयस्य त्वनिवृत्तिबादरमेव यावद् बन्धो भवतीति स एव क्षपकश्चरसमयेऽस्य जघन्यं रसमुपकल्पयतीति, तद्बन्धकेष्वस्यैवातिविशुद्धत्वात् । इतश्च स्थानादन्यत्र सर्वत्रोपशमश्रेणावपि प्रकृतकर्मचतुष्टयस्यानुभागोऽजघन्य एव बध्यते, उपशमकानामपि क्षपकेभ्यो विशुद्ध्या अनन्तगुणहीनत्वात् । ततश्चोपशान्तमोह: सूक्ष्मसम्परायश्च यथा निर्दिष्टप्रकृतकर्मचतुष्टयसम्बन्धिनोऽजघन्यानुभागस्याबन्धको भूत्वा प्रतिपत्य यदा पुनस्तं बध्नाति, तदा अयमजघन्यानुभाग: सादिर्भवति, बन्धव्यवच्छेदे कृते तत्प्रथमतया बध्यमानत्वात् । यैस्तूपशान्तमोहाद्यवस्था नाद्यापि प्राप्ता तेषामनादिकालादारभ्याविच्छिन्नं बध्यमानत्वादनादिः । 200
Page #217
--------------------------------------------------------------------------
________________ गा.-65 बन्धशतकप्रकरणम् 1-A ध्रुवोऽभव्यानामभाविपर्यन्तत्वात् । अध्रुवो भव्यानामवश्यंभाविपर्यन्तत्वादिति । तदेवमत्राजघन्यो भावितः । शेषे तु जघन्योत्कृष्टानुत्कृष्टलक्षणेऽनुभागे द्वितीयगाथाः प्राह-'सेसम्मि उ दुविगप्पो ऽत्ति भणितशेषो जघन्यादिकोऽनुभागो द्विविकल्प:-साद्यध्रुवलक्षणो बन्धो बोद्धव्यः । तथाहि-प्रकृतकर्मचतुष्टमध्ये मोहनीयस्य तावज्जघन्यानुभागः क्षपकानिवृत्तिबादरचरमसमयेऽनन्तरमेवोक्तः । शेषकर्मत्रयस्य तु क्षपकसूक्ष्मसम्परायचरमसमये असावुक्तः । स चानादिकालेऽपि पर्यटता जीवेन पूर्वं न बद्ध इति तत्प्रथमतया तत्रैव बध्यमानत्वात् सादिः । क्षीणमोहाद्यवस्थां च प्राप्तस्य नियमान्न भविष्यतीत्यध्रुवः । अनादिस्तु न भवति, पूर्वं कदाचिदपि तद्बन्धाभावात् । ध्रुवोऽप्यसौ न भवत्यभव्यानां तद्बन्धस्य दुरोत्सारितत्वादिति । उत्कृष्टानुभागं तु प्रकृतकर्मणामशुभत्वात् सर्वसङ्क्लिष्टो मिथ्यादृष्टिः पर्याप्तसज्ञिपञ्चेन्द्रिय एकं द्वौ वा समयौ यावद् बघ्नाति न परतः, स चानुत्कृष्टादवतीर्य बध्यत इति सादि: जघन्यतः समयाद्, उत्कृष्टतस्तु समयद्वयात्पुनरप्यनुत्कृष्टानुभागबन्धगतस्योत्कृष्टोऽध्रुवो भवत्यनुत्कृष्टस्तु सादिः, पुनरपि जघन्यतोऽन्तर्मुहूर्तेनोत्कृष्टतस्त्वनन्तानन्ताभिरुत्सपिण्यवप्पिणीभिरुत्कृष्टसङ्क्लेशं प्राप्योत्कृष्टाऽनुभागं बध्नतोऽनुत्कृष्टोऽध्रुवतां व्रजतीत्येवमुत्कृष्टानुत्कृष्टेषु जन्तवो भ्राम्यन्तीत्युभयत्र साद्यध्रुवत्वं सम्भवति, नेतरविकल्पद्वयमिति घातिकर्मणां जघन्यादयश्चत्वारोऽपि विकल्पाः भाविताः । साम्प्रतमघातिकर्मणां चतुरस्रान् विभावयिषुराह-'अणुक्कोसो veyaNIyanAmANaM'ti वेदनीयनाम्नोरनुत्कृष्टोऽनुभागबन्धः साद्यादिचतुर्विकल्पोऽपि भवति । तथा ह्यनयोः कर्मणोः सातयश:कीर्तिलक्षणां तदन्तरगतप्रकृतिद्वयमाश्रित्य सर्वोत्कृष्टरसः क्षपकसूक्ष्मसम्परायचरमसमये प्राप्यते, ततोऽन्यः सर्वोऽप्युपशमश्रेणावपि AAAA 201
Page #218
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् । गा.-65 66 पूर्वोक्तयुक्तितोऽनुत्कृष्टः, ततश्चोपशान्तमोहावस्थायां तस्यापि बन्धो न भवति, पुनरपि च ततः प्रतिपत्य तमेव बध्नतोऽनुत्कृष्टानुभाग: सादिः । उपशान्तमोहावस्थां त्वप्राप्तपूर्वस्यानादिः अनादिकालाद् बध्यमानत्वात् । ध्रुवोऽभव्यानामपर्यन्तत्वात् । अध्रुवो भव्यानां सपर्यन्तत्वात् । ___ शेषे तूत्कृष्टजघन्याजघन्यरसे किमित्याह द्वितीयगाथायां-'सेसम्मि उ दुविगप्पोऽत्ति एतत्पदं पूर्वसम्बन्धि तमप्यावृत्त्या अत्रापि सम्बध्यते, एवमुत्तरत्रापि सम्भत्स्यते । भणितशेषे उत्कृष्टजघन्याजघन्यलक्षणानुभागे द्विविकल्प: साद्यध्रुवलक्षणो बन्धो - भवति । तथा ह्युत्कृष्टमनुभागबन्धो वेदनीयनाम्नोरनन्तरमेव प्रस्तुतकर्मबन्धकेष्वतिविशुद्धत्वात् क्षपकसूक्ष्मसम्परायो बनातीत्युक्तम् । स च तत्प्रथमतया बध्यमानत्वात् सादिः । क्षीणमोहावस्थायां तु नियमान्न भविष्यतीत्यध्रुवः । जघन्यानुभागं त्वनयोः कर्मणोः सम्यग्दृष्टिमिथ्यादृष्टिर्वा मध्यपरिणामो बध्नाति । सर्वविशुद्धो ह्यतत्कर्मद्वयग्रहणगृहीतानां सातयश:कीर्त्यादिलक्षणप्रकृतीनामुत्कृष्टं स्वरूपं शुभरसं कुर्यात्, सङ्क्लिष्टस्तु असातनरकगत्यादिप्रकृतीनामुत्कृष्टस्वरूपमशुभरसं कुर्यादिति मध्यपरिणामग्रहणम् । अयं च जघन्यानुभागोऽजघन्यादवतीर्य बध्यत इति सादिः । पुनर्जघन्यतः समयादुत्कृष्टतस्तु समयचतुष्टयादजघन्यानुभागं बनतो जघन्योऽध्रुवोऽजघन्यस्तु सादिः, पुनस्तत्रैव भवे भवान्तरे वा जघन्यं बध्नतोऽजघन्योऽध्रुव इत्येवं । जघन्याजघन्यानुभाग बन्धयोः परिभ्रमतामसुमतामुभयत्र साद्यध्रुवतैव सम्भवति । 'अजहन्नमणुक्कोसो गोए aNubhAgabaMdhammi'tti गोत्रे अनुभागबन्धे विचार्यमाणेऽजघन्योऽनुत्कृष्टश्च तद्बन्धः साद्यादिचतुर्विकल्पोऽपि भवतीत्यत्रापि उत्तरगाथायां 202
Page #219
--------------------------------------------------------------------------
________________ गा.-65 बन्धशतकप्रकरणम् । AAAA AAAA सम्बन्धः । तथा 'सेसम्मि उ दुविगप्यो ऽत्ति एतदपीह सम्बध्यते, भणितशेषे जघन्योत्कृष्टपक्षद्वये द्विविकल्पः साद्यध्रुवरूपो बोद्धव्यः । तत्रोत्कृष्टानुत्कृष्टावनुभागबन्धौ प्रत्येकं द्विचतुर्विकल्पौ यथा वेदनीयनाम्नोस्तथा निर्विशेषं भावनीयौ । इदानीं जघन्याजघन्यौ भाव्यते । तत्र कश्चित्सप्तमनरकपृथ्वीनारकः सम्यक्त्वाभिमुखो यथाप्रवृत्तादीनि त्रीणि करणानि कृत्वा मिथ्यात्वस्यान्तरकरणं करोति । तस्मिश्च कृते मिथ्यात्वस्य स्थितिद्वयं भवत्यन्तर्मुहूर्तप्रमाणाधस्तनी शेषा तूपरितनी । स्थापना । तत्र चाधस्तनी स्थिति प्रतिसमयं वेदयन्यस्मादनन्तरसमये सम्यक्त्वं प्राप्स्यति, तत्र चरमे समये वर्तमानो नीचैर्गोत्रमाश्रित्य गोत्रकर्मणो जघन्यानुभागं बध्नाति, अन्यस्थानवर्ती ह्येतावत्यां विशुद्धौ वर्तमान उच्चैर्गोत्रमजघन्यानुभागान्वितं बध्नीयादिति शेषपरिहारेण सप्तमपृथ्वीनारकस्य ग्रहणम् । अयं हि यावत्किञ्चिदपि मिथ्यात्वमस्ति तावद्भवप्रत्ययेनैव तिर्यक्प्रायोग्यं नीचैर्गोत्रं च बध्नाति । स चान्यदा बहुमिथ्यात्वावस्थायामजघन्यरसं निवर्तयति, प्राप्तसम्यक्त्वोऽप्युच्चैर्गोत्रस्याजघन्यानुभागं बध्नातीति तबन्धकेष्वतिविशुद्धत्वाद्यथोक्तविशेषणविशिष्टस्य सम्यक्त्वाभिमुखस्य ग्रहणम् । अयं च जघन्यानुभागस्तत्प्रथमतया बध्यमानत्वात्सादिर्लब्धसम्यक्त्वस्तु स एवोच्चैर्गोत्रमाश्रित्याजघन्यानुभागं रचयतीति जघन्योऽध्रुवोऽजघन्यानुभागस्तु सादिस्तच्च स्थानमप्राप्तपूर्वस्यानादिः, अभव्यानां ध्रुवो भव्यानामध्रुव इति जघन्याजघन्यानुभागौ गोत्रकर्मणः प्रत्येकं द्विचतुर्विकल्पाविति । 'आउचौक्केवि दुविगप्पोऽति आयूंषि नारकतिर्यग्मानुष्यदेवायुष्करूपाणि तेषां चतुष्केऽपि साद्यध्रुवलक्षणो द्विविकल्पो बन्धो भवति । तथा ह्यनुभूयमानायुस्त्रिभागादौ प्रतिनियतकाल एवायुषो बध्यमानत्वात्सादित्वात्तदनुभागस्यापि जघन्यादिरूपस्य 203
Page #220
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् सादित्वम् । अन्तर्मुहूर्ताच्च परत आयुर्बन्धोऽवश्यमुपरमत इति तस्याध्रुवत्वात् तदनुभागबन्धस्याप्यध्रुवत्वमिति गाथाद्वयार्थः ॥ 65-66 ॥ bhA0 तस्स पयाणं एवं संबंधो होइ पढमगाहाए । पढमपयं दुझ्याए आइमयं वयणतियं योज्जं ॥ 476 ॥ तह पढमाए दुइए पयंमि दुइयाए पढम वयणतिगं । तह पढमाए अंतिमपयजुयले दुइयगाहाए ॥ 477 ॥ आइमयं वयणतियं तह दुइयाए पुणोवि अंतपयं । भणिउं पयसंबंधो एसिं अह भावणा एवं ॥ 478 ॥ सेसम्मि उ दुविगप्पो दुइज्जगाहाए जं पयं तैयं । तं एत्थं वारतियं भणियं तस्स य इमो अत्थो ॥479 ॥ पढमवाराए जहन्नुक्कोसियरतिगं ति दुइयवाराए । जहन्नाजहन्नुक्कोसं तैयाए जहन्नुक्कोसदुगं ॥ 480 ॥ सुभपयडीणुक्कोसं रसं जहन्नं तु असुभपयडीणं । निव्वत्तै तब्बंधगमज्झे जो किर ऐविसुद्धो ॥ 481 ॥ आवरणविग्घकम्मत्तियस्स सुमो उ खवगसुहुमंते । मोहस्स नियट्टंते सुद्धो पकरर्3a जहन्नरसं ॥ 482 ॥ एयट्ठाणा अन्नत्थुवसमसेढिए घाइकम्माणं । अजहन्नरसो बज्झइ तो सुहुमोवसमगा jar3अया ॥ 483 ॥ अजहन्नरसस्स अबंधगाउ हौं पडित्तु पुण jar3अया । बंधंती अजहन्नं तझ्याए सो भवै साई ॥484 ॥ उवसंताइट्ठाणं अपत्तपुव्वाण सो भवेऽणाई । अभव्वाण धुवो भवजीवाणं so bhave adhuvo // 485 // P A A A A A gA.-6566 204
Page #221
--------------------------------------------------------------------------
________________ गा.-65 बन्धशतकप्रकरणम् सेसे जहन्नौक्कोसैयरबंधे उ खवगनवमंते । मोहरस सेसकम्म-त्तियस्स खवगो उ सुहुमंते ॥ 486 ॥ पुव्वमबद्धो बज्झइ साई अधुवो न अत्थिई अधुवो । धुवणाई न घडंती उक्किट्ठरसं तु घाईणं ॥ 487 ॥ ऐसंकिलिट्ठमिच्छो सन्नी पज्जो पणिदिओ एगं । समयं अहवा उ दुगं जा बंधै नेव परओ तो ॥ 488 ॥ अवयरिय अणुक्ट्ठिआ बज्झइ साई तओ जहन्नेणं । समयाओ उक्कोसा समयदुगा पुण वि उक्टुइं ॥ 489 ॥ बंधंतस्स रसं तो उक्किट्ठो अद्भुवो भवे बंधो । अणुकस्सो पुण साई तहेव पुण अंतरमुहुत्ता ॥ 490 ॥ कालो अणंतओ वा उक्नोसरसं तु बंधमाणस्स । अणुकस्स रसो होई अधुवो एवं अधुवसाई ॥ 491 ॥ घाईण जहन्नाई विगप्पचउगं भणित्तु अघाइणं । कम्माण अह चौरो जहन्नाई भावैस्सामि ॥ 492 ॥ वेयणियनामणुक्कसरसो उ सायाइचउविगप्पो वि । सायजसाणं उक्सरसो उ खवगस्स सुहुमंते ॥ 493 ॥ तस्सन्नो पुव्वकमा अणुक्कस्सो तोवसंतमोहस्स । तस्स वि बंधो न भवै पुण निवडिय तं निबंधयओ ॥ 494 ॥ अणुक्कस्सरसो साई uvasaMta'ssa सो भवेऽणाई । धुवाधुवा पुव्वंपि व सेसुक्कसजहन्नाजहन्ना ॥ 495 ॥ पुवकमा सुहमंते वेयणिनामाण उक्कसो साई । खीणेऽधुवो जहन्नं रसं तु जससायकम्माणं ॥ 496 / / सम्मो मिच्छो व मज्झिमपरिणामो बंधई अह विसुद्धो । संकिट्ठो वि य सुभासुभमेव बंधै अओ भणियं ॥ 497 ॥ 205
Page #222
--------------------------------------------------------------------------
________________ गा.-65 बन्धशतकप्रकरणम् मज्झिमपरिणामेणं रसं जहन्नं निबंधई तत्थ । अजहन्ना अवयरिउं जहन्नबंधे हवै साई ॥ 498 ॥ पुण जहन्नेणं समया उक्कोसेणं तु चउसमयकाला । अजहन्नरसं बंधंतस्स य जहन्नो भवे अधुवो ॥ 499 ॥ अजहन्नो पुव्वंपि व साई पुण तम्मि अन्नहि व भवे । बंधंतस्स जहन्न अजहन्नो तो भवे अधुवो ॥ 500 ॥ गोयरसे अजहन्नो अणुक्कोसो साइयाइचउभेओ । सेसे जहन्नुक्कोसे पत्तेयं साइ अधुवो त्ति ॥ 501 ॥ तत्थुक्कोसणुक्कोसो पत्तेयं दुगचउक्कभेएणं । जह वेयणिनामाणं भणिया तह इह वि भणियव्वा ॥ 502 ॥ जहन्न दुविगप्पया इह एवं भणिया इहं जहा कोइ । सत्तममहिनेइओ सम्माभिमुहो चरमसमए ॥ 503 ॥ नीयागोत्तस्स जहन्नं रसं निवत्तेइ तदवरो उच्चं । अजहन्नरसं बंधै इय सत्तमनेरड्यगहणं ॥ 504 ॥ बहुमिच्छो नेरइओ भवपच्चयओ उ नीयगोयस्स । अजहन्नस्स बंधै सम्मजुओ उच्चगोयस्स ॥ 505 ॥ अजहन्नरसं बंधै सम्मत्ताऽभिमुहो अओ भणियं । एसो उ जहन्नरसं पढमं बंधै तओ साई ॥ 506 ॥ सम्मत्तजुओ सो वि हु उच्चं बंधं तओ भवे अधुवो । अजहन्ने पुव्वंपि व साई तट्ठाणमगयस्स ॥ 507 ॥ सो NAI धुवाधुवा पुव्वंपि व इह वि हुंति दृढव्वा । आऊणि पसिद्धचउग्गे पुण जहन्नजहन्नाई ॥ 508 / / तत्थ पुणो पत्तेयं साई अधुवा य दो विगप्प त्ति । बझंते आउंसिं साई उवरिं तु पुण अधुवो ॥ 509 ॥ 206
Page #223
--------------------------------------------------------------------------
________________ गा.-67 बन्धशतकप्रकरणम् मूलपयडीण भणियं सायाईवन्नणं तओ उवरि । उत्तरपयडिसु एत्तो भणामि सायाइवन्नणयं ॥ 510 ॥ तदेवं मूलप्रकृतीनामनुभागबन्धस्य साद्यादिप्ररूपणाकृता । साम्प्रतमुत्तरप्रकृत्यनुभागबन्धस्य तामाह अट्टण्हमणुक्कोसो तेयालाणमजहन्नगो बंधो । नेओ हि चउविगप्पो सेसतिगे होइ दुविगप्पो ॥ 17 ॥ AAAA तेजसकार्मणशरीरद्धयं प्रशस्तवर्णगन्धरसपर्शा अगुरुलघुनिर्माणमित्येतासामष्टानामुत्तरप्रकृतीनामनुत्कृष्टोऽनुभागबन्धः साद्यादिचतुर्विकल्पोऽपि ज्ञेयो बोद्धव्यः । तथा ह्येतासामुत्कृष्टमनुभागबन्धं क्षपकापूर्वकरणो देवगतिप्रायोग्याणां त्रिंशतः प्रकृतीनां बन्धव्यवच्छेदसमये करोति । एता हि शुभप्रकृतयः अत एव तदुत्कृष्टानुभागं सर्वविशुद्ध एव रचयति, तद्बन्धकेषु त्वयमेव । सर्वविशुद्धः । एतस्मात्पुनरन्यत्रोपशमश्रेणावप्यनुत्कृष्टोऽनुभागबन्धो लक्ष्यते, स चोपशान्तमोहाद्यवस्थायां सर्वथा न भवतीति ततः प्रतिपतितैर्जन्तुभिर्बध्यमानस्सादिः, तच्च स्थानमप्राप्तपूर्वाणां सदावस्थमानत्वादनादिध्रुवोऽभव्यानामध्रुवो भव्यानामिति । 'सेसतिगे होइ दुविगप्पोऽत्ति भणितशेषे उत्कृष्टजघन्याजघन्यानुभागत्रिके द्विविकल्पः साद्यध्रुवलक्षणो बन्धो भवति । तथा ह्यस्य प्रकृत्यष्टकस्योत्कृष्टानुभागबन्धोऽनन्तरमेव क्षपकापूर्वकरणे प्रोक्तः । स च तत्प्रथमतया बध्यमानत्वात्सादिः । एकं च समयं भूत्वाऽग्रेऽवश्यं न भवतीति अध्रुवः । जघन्यानुभागं त्वेतासां शुभप्रकृतित्वात् सर्वोत्कृष्टसङ्क्लेशे वर्तमानो मिथ्यादृष्टिः पर्याप्तः 207
Page #224
--------------------------------------------------------------------------
________________ बन्धशतक गा.-67 प्रकरणम् AAAA सज्ञिपञ्चेन्द्रियो बध्नाति, पुनरपि जघन्यतः समयादुत्कृष्टतः समयद्वयादवश्यं स एवाजघन्यं बध्नाति, पुनः कालान्तरे स एवोत्कृष्टसङ्क्लेशं प्राप्य जघन्यं बध्नातीत्येवं जघन्याजघन्येषु परावर्त्तमानानां जन्तूनामुभयत्र साद्यध्रुवतैव सम्भवतीति । 'तेयालाणमजहण्णगो बंधो ऽत्ति ज्ञानावरणपञ्चकदर्शनावरणनवकमिथ्यात्वकषायषोडशकभयजुगुप्साऽप्रशस्तवर्णादिचतुष्कोपघातान्तरायपञ्चकलक्षणानां त्रिचत्वारिंशत्प्रकृतीनामजघन्यन्यानुभागः साद्यादिचतुर्विकल्पोऽपि ज्ञेयः । तथाहि-ज्ञानावरणपञ्चकचक्षुरचक्षुरवधिकेवलदर्शनावरणचतुष्कान्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनां तावदशुभत्वात् क्षपकसूक्ष्मसम्परायश्चरमे समये जधन्यानुभागं बध्नाति, तद्बन्धकेष्वयमेव सर्वोत्कृष्टविशुद्धिमानिति कृत्वा । ततोऽन्यः सर्वेऽप्युपशमश्रेणावप्यजघन्यं प्राप्यते स चोपशान्तावस्थायां सर्वथा न भवति । तस्मादितः प्रतिपत्य बध्यमानः सादितां भजते । उपशान्तावस्थां चाप्राप्तपूर्वाणामनादिः, ध्रुवाध्रुवौ पूर्ववत् । सञ्चलनचतुष्टयस्य तूक्तहेतोरेव क्षपकानिवृत्तिबादरो यथास्वं बन्धव्यवच्छेदसमये एकैकं समयं जघन्यानुभागं बध्नाति । ततोऽन्यः सर्वोऽजघन्यस्तस्य चोपशमश्रेणौ बन्धव्यवच्छेदे कृते प्रतिपत्य पुनस्तमेव बध्नतः सादित्वं बन्धाभावस्थानं वा प्राप्तपूर्वस्यानादित्वं ध्रुवाध्रुवौ तथैव । निद्राप्रचलाऽप्रशस्तवर्णादिचतुष्कोपघातभयजुगुप्सालक्षणानां नवप्रकृतीनां क्षपकापूर्वकरणो यथास्वं बन्धव्यवच्छेदकाले एकैकं समयं जघन्यमनुभागं बध्नाति । ततोऽन्यः सर्वोऽप्यजघन्यस्तस्य चोपशमश्रेणी बन्धव्यवच्छेदं कृत्वा प्रतिप्रत्य पुनस्तमेव बनतः सादित्वं बन्धाभावस्थानं चाप्राप्तपूर्वस्यानादित्वं ध्रुवाध्रुवत्वे पूर्ववत् । चतुर्णां प्रत्याख्यानावरणानां देशविरतः संयमप्रतिपत्त्यभिमुखोऽत्यन्तविशुद्धः स्वगुणस्थानस्य चरमसमये वर्तमानो जघन्यमनुभागं 208
Page #225
--------------------------------------------------------------------------
________________ गा.-67 बन्धशतकप्रकरणम् AA बध्नाति । तस्मात् स्थानतः पूर्वं सर्वोऽजघन्यः । चतुर्णामप्रत्याख्यानावरणानामविरतसम्यग्दृष्टिः क्षायिकसम्यक्त्वं संयमं च । | युगपत्प्रतिपित्सुरत्यन्तविशुद्धः स्वगुणस्थानचरमसमये वर्तमानो जघन्यमनुभागं बनातीति । ततश्च पूर्वं सर्वोऽजघन्यः । स्त्यानद्धित्रिकमिथ्यात्वानन्तानुबन्धिचतुष्टयलक्षणानामष्टानां प्रकृतीनां मिथ्यादृष्टिः सम्यक्त्वं संयमं च युगपत्प्रतिपित्सुः सर्वविशुद्धो मिथ्यात्ववेदनस्य चरमसमये वर्तमानो जघन्यमनुभागं बनात्येतस्माच्चान्यत्र सर्वोऽजघन्यः । एते हि देशविरतादयस्तत्तद्बन्धकेष्वतिविशुद्धत्वाद्यथानिर्दिष्टकर्मणां जघन्यमनुभागं बध्नन्ति । ततश्च संयमादीन् गुणान् प्राप्य पुनरपि प्रतिपत्य यदाऽजघन्यानुभागं बध्नन्ति, तदाऽयमजघन्यानुभागः सादिः । एतानि च स्थानान्यप्राप्तपूर्वाणामनादिर्धवोऽभव्यानामपर्यन्तत्वादध्रुवो भव्यानां सपर्यन्तत्वादिति । तदेवं त्रिचत्वारिंशतः प्रकृतीनामजघन्यन्यानुभागो भावितः । शेषत्रिके तु किमित्याह-'सेसतिगे होइ दुविगप्पो ऽत्ति भणितशेषे जघन्योत्कृष्टानुत्कृष्टानुभागत्रिके द्विविकल्पः साद्यध्रुवलक्षणो बन्धो भवति । तत्राजघन्यानुभागभणनप्रसङ्गेण सर्वासां जघन्यानुभागोऽपि सूक्ष्मसम्परायादिगुणस्थानेषु स्थानतो निर्दिष्टः । स च तत्र तत्तत्प्रथमतया बध्यमानत्वात्सादिः । क्षीणमोहाद्युपरितनावस्थासु चावश्यं न भवतीत्यध्रुवः । उत्कृष्टं त्वनुभागमेतासां त्रिचत्वारिंशतः प्रकृतीनां मिथ्यादृष्टिः सर्वोत्कृष्टसङ्क्लेश: पर्याप्तसज्ञिपञ्चेन्द्रियो बध्नात्येकं द्वौ वा समयौ यावत्ततः परं पुनरप्यनुत्कृष्टं बध्नाति, कालान्तरे च पुनरुत्कृष्टं सङ्क्लेशमासाद्योत्कृष्टानुभागं रचयतीत्येवमुत्कृष्टानुत्कृष्टानुभागेषु सञ्चरतां जन्तूनामुभयत्रापि साद्यध्रुवतैव सम्भवति, नेतरविकल्पद्वयमिति गाथार्थः ॥ 17 ॥ 209
Page #226
--------------------------------------------------------------------------
________________ गा.-67 बन्धशतकप्रकरणम् bhA0 अट्ठण्ह तिचत्ताए कमेण बंधो aNukkasa'jahanno / साईयाई चौहा अट्ठतिचत्ता य पुण एवं ॥ 511 / / तेयाकम्मागुरुलहुनिम्माणपसत्थवन्नचौ अट्ठ । नाणंतरायदसगं देसणनवमोहपयडीओ ॥ 512 ॥ वेयतियहासचउसम्ममीसरहिया उ असुभवन्नचऊ । उवघाएणं सहिया तेयाला एस नायव्वा ॥ 513 ॥ अट्ठण्हं उक्कोसं खवगाऽपुव्वो उ तीसपयडीणं । सुरगैपाओगाणं बंधते पकरई बंधं ॥ 514 ॥ एगुवरि उवसमसेढिए वि लब्भइ अणुक्कसणुभागो । तो उवसंते न भवै होइ तप्पडियजंतूणं ॥ 515 ॥ तो साई तमपत्ताण सो अणाई धुवाधुवा दोवि । पुव्वंपि व विन्नेया सेसतिगं जिट्ठजहन्नियरं ॥ 516 ॥ तत्थुक्कोसो सायाइखवगे वन्निओ तओ एगं । समयं हौं न भवै तो अधुवो जहन्नमणुभागं ॥ 517 ॥ एयासिं सुभपयडित्तणाउ उक्कोससंकिलेसम्मि । वटतो बंधै मिच्छपज्जपंचिंदिओ सन्नी ॥ 518 ॥ पुण एगदुसमया वा कमेण जहन्नियरकालओवस्सं । बंधै अजहन्नबंधं पुण उक्कोसा जहण्णपए ॥ 519 ॥ बहुहा परिवत्तमाणा तहि साई अधुवया सुगमेव । तेयालाए साईपभिईयां पुण भयंते च ॥ 520 ॥ विग्घावरणे दंसणचउक्च इय चौदसण्हपयडीणं । असुहत्ता खवगो सुहुमचरिमसमए जहन्नरसं ॥ 521 ॥ बंधै तत्तो अन्नो उवसमसेढियए वि होइ अजहन्नो । तो उवसंते न भवै तप्पडियस्स उ पुणो साइं ॥ 522 ॥ 210
Page #227
--------------------------------------------------------------------------
________________ गा.-67 बन्धशतकप्रकरणम् उवसंतमपत्ताणं सो य अणाई धुवाधुवा सुगमा । संजलणचउक्कस्स उ खवगो नवमे गुणे कमसो ॥ 523 ॥ बंधंते एगेगं समयं जहन्नं रसं नियत्तेइ । तत्तोऽन्नो अजहन्नो सोवसमगुणम्मि बंधंतो ॥ 524 ॥ निवडिय पुणो वि बंधतस्स य साई तहोवसामित्तं । अप्पत्ताण अणाई तह चेव हवंति धुवाधुवा ॥ 525 ॥ निद्दादुगापसत्थावन्नचऊभयदुगुंछउवघायं । नवपयडीणं खवगोऽपुव्वंमि गुणे जह कमेण ॥ 526 / / बंधते एगेगं समयं बंधै जहन्नाणुभागं । तत्तोन्नो अजहन्नो सोवसमगुणस्स बंधतं ॥ 527 ॥ काउं पडिय पुणो विहु बंधै साई तहणुवसामित्तं । बंधं तस्स अणाइ हवंति पुव्वं न धुवाधुवा ॥ 528 ॥ पच्चक्खाणचउक्के देसजैसंजमाभिमुहचित्तो । सगुणचरिमसमए tammi'NubhAgaM बंधै जहन्नं ॥ 529 ॥ तट्ठाणाओ पुव्वं सव्वो अजहन्नओ तह चउण्हं । अपच्चक्खाणचउगस्स अविरओ सम्मदिट्ठी जो ॥ 530 ॥ जुगवं पवज्जिउमणो खाइयसम्मं तहेव चारित्तं । अच्चंतविसुद्धो सगुणट्ठाणंतंमि वर्मूतो ॥ 531 ॥ जहन्नणुभागं बंधै इय पुट्वि होइ सव्वु अजहन्नो । थीणतिगमिच्छचौरोणंतणुबंधी य इय अट्ठ ॥ 532 ॥ पयडी उ सव्वसुद्धो मिच्छो जुगवं पि सम्मचरणाइ । पडिवज्जिउकामो मिच्छवेयांतमि वतो ॥ 533 ॥ निव्वत्तेइ जहन्नं रसमन्नत्थ अजहन्नओ सव्वो । तो संजमपभीगुणे पाविय परिवडिय अजहन्नो ॥ 534 ॥ 211
Page #228
--------------------------------------------------------------------------
________________ गा.-68 बन्धशतकप्रकरणम् निच्चत्तं तस्स रसं अजहन्नबंधो तओ भवे साइ । एयट्ठाणा अ appattayANa'NAi भवे बंधो ॥ 535 / / धुवाधुवा पुव्वं व जहन्नुक्कोसेयर त्ति सेसतिगे । साई अधुवो तत्थ य अजहन्नभणणयसंगाओ ॥ 536 / / जहन्नसरूवं भणियं सुहुमाइगुणेसु सो तहिं पढमं । बज्झमाणत्तणाओ साइ खीणाइसु अधुवो ॥ 537 ॥ उक्कोसं अणुभागं मिच्छो ऐसंकिलिट्ठपज्जत्तो । संन्निपणिदिय बंधै एगं वा दुसमयं जाव ॥ 538 ॥ पुण अणुक्कोसं बंधै पुण उक्कोस्सं तर्हि अधुवसाइ । दुन्नि वि भवंति न भवै अणाइबंधो तहा य धुवो ॥ 539 ॥ धुबबंधिणीण जहन्नाइचउसु सायाइवन्नणा भणिया । अह अधुवबंधिणीण जहन्नाइसु तं भणिस्सामि ॥ 540 ॥ तदेवं ध्रुवबन्धिनीनां जघन्यादिषु चतुर्ध्वपि भेदेषु साद्यादिप्ररूपणा कृता । साम्प्रतमध्रुवबन्धिनीनां तेषु तामाह उक्कोसमणुक्कोसो जहन्नमजहन्नगो वि अणुभागो । साई अद्धवबंधो पयडीणं होइ सेसाणं ॥ 68 ॥ शेषाणां प्रागदर्शितानामध्रुवबन्धिनीनां त्रिसप्ततिप्रकृतीनामुत्कृष्टोऽनुभागबन्धः सादिरध्रुव एव च भवति । प्रकृतय एव । ह्येता अध्रुवबन्धित्वात् साद्यध्रुवास्ततस्तत्सत्तानुविधायी जघन्यादिरूपस्तदनुभागोऽपि यथोक्त एव भवति, न त्वनादिध्रुवो वा इति 212 AAA
Page #229
--------------------------------------------------------------------------
________________ गा.-69 बन्धशतकप्रकरणम् गाथार्थः ॥ 18 ॥ bhA0 सेसाणं अधुवतिहुत्तरीण उक्कोसगाइचउभेओ । साइअधुवो सुगमो अणाइधुवया असिद्धे व ॥ 541 ॥ / उकोसमी गाहा सुगमा तह सुभसुभाण पत्तेयं । उक्कोसजहन्नणुभागो य बज्झइ केहि हेऊहिं । / 542 ॥ तदेवं साद्यादिप्ररूपणाऽवसिता । साम्प्रतं बन्धाधिकृतविंशत्युत्तरप्रकृतिशते याः प्रकृतयः शुभा याश्चाशुभास्तासां पृथक् उत्कृष्टजघन्यानुभागौ केन प्रत्ययेन केन हेतुना जन्येते इति प्रत्ययप्ररूपणामाह सुभपयडीण विसोहीए तिव्वमसुभाण संकिलेसेणं । विवरीए उ जहन्नो अणुभागो सव्वपयडीणं ॥ 69 ॥ अनन्तरमेव वक्ष्यमाणशुभप्रकृतीनां 'विसोहिएऽत्ति विशुद्ध्या 'तिव्वो ऽत्ति तीव्रमुत्कृष्टमनुभागं बनातीति गम्यते एतदुक्तं भवतिशुभप्रकृतीनां सर्वासामपि यः कश्चिद् बन्धकेष्वतिविशुद्धः स सर्वोत्कृष्टमनुभागं करोति, नान्यः । 'असुभाण saGkileSTaseNaM'ti अनन्तरमेव निर्देक्ष्यमाणाशुभप्रकृतीनां तु सङ्क्लेशेन तीव्रमनुभागं बध्नातीति सम्बध्यते, तद्बन्धकेषु यः कश्चित् सर्वसङ्क्लिष्टः स एवोत्कृष्टमनुभागमेतासां बनातीत्यर्थः । 'विवरीए u' इत्यादि उक्तवैपरीत्ये तु सर्वासां शुभाशुभप्रकृतीनां 213
Page #230
--------------------------------------------------------------------------
________________ गा.-70 बन्धशतकप्रकरणम् जघन्योऽनुभागो भवति शुभप्रकृतीनां तद्बन्धकेषु यः कश्चित् सर्वसङ्क्लिष्टः स जघन्यमनुभागं बध्नाति, अशुभप्रकृतीनां तु यः । | कश्चित्तद्बन्धकेषु सर्वविशुद्धो भवति, स जघन्यानुभागं बध्नातीति तात्पर्यमिति गाथार्थः ॥ 69 ॥ bhA0 सुभपयडिगाह सुगमा सुभा य असुभा य ता पुण इमाओ । कृता शुभाशुभभेदभिन्नानां प्रकृतीनां रसप्रत्ययप्ररूपणा, तत्र कियत्यः किं स्वरूपा वा ताः प्रत्येकं शुभाशुभप्रकृतय इति न ज्ञायते । अतस्तत्परिज्ञानार्थं प्रकृतीनां शुभाशुभप्ररूपणामाह बायालं पि पसत्था विसोहिगणउक्कडस्स तिव्वाओ। बावीसैमप्पसत्था मिच्छुव्वुडसंकिलिट्ठस्स ॥ 70 ॥ ____ सातवेदनीयं, तिर्यङ्मनुष्यदेवायूंषि, मनुष्यद्विकं, देवद्विकं, पञ्चेन्द्रियजातिः, पञ्चशरीराणि, समचतुरस्रसंस्थानं, वज्रर्षभनाराचसंहननं, त्रीण्यङ्गोपाङ्गानि, प्रशस्तवर्णादिचतुष्कम्, अगुरुलघु, पराघातम्, उच्छासम्, आतपम्, उद्योतम्, प्रशस्तविहायोगतिस्त्रसादिदशकं, निर्माणं, तीर्थङ्करं, उच्चैर्गोत्रमिति । अपिशब्दस्यैवकारार्थत्वादेता एव द्विचत्वारिंशत्प्रकृतयः प्रशस्ताः-शुभा एताश्च विशोधिगुणेन य उत्कटः प्रकृष्टस्तस्यैव तीव्रतररसा उत्कृष्टरसा भवन्ति, तदुक्तम् 214
Page #231
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् 'सायं तिरिमणुदेवाउयं च नरसुरदुगाइ दो चेव । पंचेंदियजाईवि य पंचसरीराइ चौरंसं ॥ 1 ॥ संघयणादिसुभगतिअंगोवंगाई अगुरुपराघातं । सुभवन्नाइचक्कं ऊसासं आयवुज्जोयं ॥ 2 ॥ तसबायरपज्जत्तं पत्तेयथिरं सुभं च सुभगं च । सुस्सरआइज्जजसं निमेण तित्थयरमुच्चं च ॥ 3 ॥ बायालीसं एया उ चेव जाणाहि पुण्णपगईओ । बंधंति बहुरसाओ विसोहिगुणउक्कडा जीवा ॥ 4 ॥ पञ्च ज्ञानावरणानि नव दर्शनावरणानि असातं मिश्रसम्यक्त्वपुञ्जवर्जमोहषड्विंशतिर्नारकायुर्नरकद्विकं तिर्यद्विकं एकद्वित्रिचतुरिन्द्रियजातयः आद्यवर्णानि संस्थानसंहननानि अप्रशस्तवर्णादिचतुष्कम् उपघातम् अप्रशस्तविहायोगतिः स्थावरादिदशकं नीचैर्गोत्रमन्तरायपञ्चकमित्येतास्तु द्व्यशीतिप्रकृतयोऽप्रशस्ता अशुभा विज्ञेयाः । ताश्च मिथ्यादृष्टेरुत्कृष्टसंक्लेशस्य तीव्रा उत्कृष्टरसा भवन्तीति सम्बध्यते । तदुक्तम् 1. सातं तिर्यङ्मनुष्यदेवायुष्कं च नरसुरद्विके द्वौ चैव । पञ्चेन्द्रियजातिरपि च पञ्च शरीराणि चतुरस्रम् ॥ 1 ॥ आदिसंहननं शुभ (ख) गतिरङ्गोपाङ्गान्यगुरुलघु पराघातम् । शुभवर्णादिचतुष्कमुच्छासमातपमुद्योतम् ॥ 2 ॥ त्रसबादरपर्याप्तं प्रत्येकं स्थिरं शुभ च सौभाग्यं च । सुस्वरादेययशः निर्माणं तीर्थकरमुच्चै (र्गोत्रं च ॥ 3 ॥ द्विचत्वारिंशदेता तु चैव जानीहि पुण्यप्रकृतयः । बध्नन्ति बहुरसाः विशोधिगुणोत्कटात् जीवाः ॥4॥ गा.-70 215
Page #232
--------------------------------------------------------------------------
________________ गा.-70 बन्धशतकप्रकरणम् 'पंच य नाणावरणा नव दंसणमोहपयडिछव्वीसं । अस्सायं निरयाउं निरयदुर्ग तिरिदुर्ग चेव ॥ 1 ॥ इगिविगलिंदियजाई आइमवज्जा उ पंच संठाणा । संघयणा पंचेव उ असुभा वण्णाइया चौरो ॥ 2 ॥ उवघायमप्पसत्था विहगगई थावरं च सुहुमं च । अप्पज्जत्तं साहारणं च अथिरं च असुभं च ॥ 3 ॥ दुभगं नामं तह दूसरं च णादिज्ज अजसकित्ती य । नीयागोयं च तहा पंचेव य अंतरायाणि ॥ 4 ॥ एयाओ सव्वाओ बासीई hu~ti पावपयडीओ । बझंते तिव्वरसा मिच्छुक्कडसंकिलेसेणं ॥ 5 ॥ इति । अत्र च विशुद्धिसङ्क्लेशप्रत्ययजन्यत्वं पूर्वोक्तमपि प्रसङ्गत उक्तमित्यदोषः । आह ननु शुभा द्विचत्वारिंशदुक्ता अशुभास्तु द्व्यशीतिरिति मीलिताश्चतुर्विंशत्युत्तरं प्रकृतिशतं भवति, बन्धे तु विंशत्युत्तरप्रकृतिशतमेवाधिक्रियते, तत्कथं न विरोधः ? नैवम्, अभिप्रायापरिज्ञानात्, इह हि वर्णादिचतुष्कमेकमपि सत्प्रशस्ताप्रशस्त 1. पञ्च च ज्ञानावरणानि नव दर्शन(आवरणानि) मोहप्रकृतयः षड्विंशतिः । असातं नरकायुर्नरकद्विकं तिर्यग्द्विकं चैव ॥ 1 ॥ एकविकलेन्द्रिजातयः आदिमवर्जानि तु पञ्च संस्थानानि । संहननानि पञ्चेव त्वशुभानि वर्णादीनि चत्वारि ॥ 2 ॥ उपघातमप्रशस्ता विहायोगतिः स्थावरं च सूक्ष्मं च । अपर्याप्तं साधारणं चास्थिरं चाशुभं च ॥ 3 ॥ दुर्भगं नाम तथा दुःस्वरं चानादेयमयश:कीर्तिश्च । नीच्चैर्गोत्रं च तथा पञ्चेव चान्तरायाणि ॥ 4॥ एताः सर्वाः द्वयशीतिः भवन्ति पापप्रकृतयः । बध्यन्ते तीव्ररसाः मिथ्यादृष्टेरुत्कृष्टसङ्क्लेशेन ॥ 5 ॥ 216
Page #233
--------------------------------------------------------------------------
________________ गा.-70 बन्धशतकप्रकरणम् भेदेनोभयत्रापि गृहीतमिति न दोष इति गाथार्थः ॥ 70 ॥ bhA0 पयडीओ अह बायालं पिय बासी य ता य इमा ॥ 543 ॥ सा उच्चे पंचतणू अंगोवंगत्तयायवूसासे । नरतिरिदेवाऊ णि य उज्जोयपसत्थवन्नचऊ ॥ 544 ॥ संघयणं संठाणं पढमं पंचिंदिजाइसत्थगई । तसदसगं निम्माणं गुरुलहुतित्थयरपरघायं ॥ 545 ॥ देवदुगं मणुयदुगं बायालं चिय सुभाउ पयडीओ । सेसाओ असुभाओ बासीई हुंति नायव्वा ॥ 546 ॥ चौदस आवरणे विग्ध पंच मोहे छवीस अस्सायं । नरयाउ नरयतिरिदुगैगबितिचौरिदिजाईओ ॥ 547 ॥ आइमरहिया पंच उ संघयणे आगिई उ पंचेव । अपसत्थवन्नचउगापसत्थविहगगइ उवघायं ॥ 548 ॥ थावरदसगं नीया गोयं एयाउ हुंति बासीई । पाव पयडीउ एया बझंती संकिलेसेणं ॥ 549 ॥ बायाला बासीई जोगे चउवीसाहियसयमेगं । होई बंधे उ पओयणं तु बीसुत्तरसएणं ॥ 550 ॥ तो कहमेयं भन्नै वन्नाइचउक्कयं इहेगंपि । उभयत्थ वि संगहियं अपसत्थपसत्थभेएणं ॥ 551 ॥ बज्झंतुक्कोसरसा सुभासुभाओ विसोहिसंकेसा । ई रसबंधस्सामित्तणस्स इह सूयणेव कया ॥ 552 ॥ अणुभागबंधसामित्तमिन्हिकमपत्तयं भणीहामि । 217
Page #234
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् तदेवं कृता शुभाशुभप्ररूपणा । तत्र च शुभप्रकृतयो विशुद्धया उत्कृष्टरसा बध्यन्ते, अशुभास्त्वविशुद्धया इत्यनुभागबन्धस्वामित्वस्य सूचैव कृता । साम्प्रतं तु क्रमप्राप्तं तदेव न्यक्षेणोच्यते आयवनामुज्जोयं माणुसतिरियाउयं पसत्थासु । मिच्छस्स हुंति तिव्वा सम्मद्दिट्ठिस्स सेसाओ ॥ 71 ॥ आतपनाम उद्योतनाम मनुष्यायुः तिर्यगायुरित्येताः प्रशस्तासु प्रकृतिषु मध्ये चतस्रः प्रकृतयस्तीव्रा उत्कृष्टरसा मिथ्यादृष्टेरेव भवन्ति, न सम्यग्दृष्टेः । तथा ह्यातपोद्योततिर्यगायुषां तावत्सम्यग्दृष्टेर्बन्ध एव नास्ति, एता हि तिर्यक्ष्वेवोत्पित्सुः प्राणी बध्नाति, न च सम्यग्दृष्टिस्तेषूत्पद्यन्त इति तद्बन्धस्याप्यभावः । मनुष्यायुरपि तिर्यग्मनुष्याः सम्यग्दृष्टयो न बध्नन्ति, तेषां । तत्रोत्पत्त्यभावात् । देवनारकास्तु सम्यग्दृष्टयो मनुष्यायुर्बध्नन्ति, केवलं सङ्ख्येयवर्षायुष्कयोग्यं मध्यमरसं च । अत्र त्वसङ्ख्येयवर्षायुषां योग्यमुत्कृष्टरसं तत्प्रकृतं, तत्पुनरमी अपि न बध्नन्ति, अस्न्ग्ख्येय्व्र्स्सायुस्स्केस्स्वेतेबामुत्प्त्त्य्भावाद्त्स्तेस्साम्प्येत्द्ब्न्धास्म्भ्व्ः। तस्मात्प्रस्तुतप्रकृतिचतुष्टस्योत्कृष्टानुभागं मिथ्यादृष्टिरेव तद्बन्धकेष्वतिविशुद्धो निर्वर्त्तयति । 'सम्मद्दिट्ठिस्स सेसा उति भणितशेषा अष्टात्रिंशत् पुण्यप्रकृतयस्तीव्रा उत्कृष्टरसा सम्यग्दृष्टेरेव भवन्तीति गाथार्थः ॥ 71 ॥ गा.-71 218
Page #235
--------------------------------------------------------------------------
________________ गा.-72 बन्धशतकप्रकरणम् bhA0 तहिं सुभपयडीमज्झा जं आयवमाइ चउगं तं ॥ 353 ॥ मणुयाऊरहियतिगं मिच्छो तिरियगइए य गंतुमणो । बंधै नराउयं पुण तिरिनरसम्मा न बंधंति ॥ 534 ॥ तेसिं तत्थुप्पत्ती अभावओ देवनारया सम्मा । मणुयाउं बंधती संखेज्जाऊण जोग्गं ति ॥ 553 ॥ मज्झिमरसमेत्थमसंखतिरियआऊण जोग्ग जेट्ठरसं । पगयं तं पुण तत्थुप्पत्तीइ अभावओ एए ॥ 556 ॥ नो बंधती तम्हा पत्थुयकम्माण जेट्ठाणुभागं । मिच्छो ऐसुविसुद्धो निव्वत्तै तह जिओ सम्मो ॥ 557 ॥ सेसा अट्टत्तीसं उक्किट्ठरसाओ पुन्नपगईओ । बंधै अह तंपि रसं विसेसियरं भणिउकामो ॥ 558 ॥ असुभपयडीण अभणियपुव्वं तं भणिउकामओ आह । / तदेतन्मिथ्यादृष्टिसम्यग्दृष्टिलक्षणभेदमात्रेण शुभप्रकृतीनामेवोत्कृष्टानुभागबन्धस्वामित्वमुक्तम् । साम्प्रतं त्वेतासामेव शुभप्रकृतीनां विशेषिततरं तद् बिभणिषुरशुभप्रकृतीनां त्वनुक्तपूर्वं तत्प्रतिपिपादयिषुराह देवाउमप्पमत्तो तिव्वं खवगा करेंति बत्तीसं । बंधंति तिरियमणुया एक्कारस मिच्छभावेण ॥ 72 ॥ 219
Page #236
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् देवायुस्तीव्रमुत्कृष्टरसं अप्रमत्तयतिर्बध्नाति, अपरेभ्यो देवायुर्बन्धकमिथ्यादृष्ट्यविरतसम्यग्दृष्ट्यादिभ्यो ऽस्यानन्तगुणविशुद्धत्वात् । तथा सातदेवद्विकपञ्चेन्द्रियजातिवैक्रियद्विकाहारकद्विकतैजसकार्मणसमचतुरस्रप्रशस्तवर्णादिचतुष्कागुरुलघुपराघातोच्छ्वासप्रशस्तविहायोगतित्रसादिदशकनिर्माणतीर्थकरोच्चैर्गोत्रलक्षणानां द्वात्रिंशतः प्रकृतीनामुत्कृष्टानुभागं यथासम्भवं क्षपकौ सूक्ष्मसम्परायापूर्वकरणलक्षणौ कुरुत: / अपूर्वकरणो मोहनीयमक्षपयन्नपि योग्यतया क्षपक उक्त इति द्रष्टव्यम् । तत्र सातयशः कीर्त्य च्चैर्गोत्रलक्षणप्रकृतित्रयस्य क्षपकसूक्ष्मसम्परायश्चरमसमये वर्त्तमान उत्कृष्टानुभागं बध्नाति, स्वगुणस्थानशेषसमयेभ्योऽन्येभ्यश्च तद्बन्धकेभ्योऽस्यानन्तगुणविशुद्धत्वादिति । शेषाणां त्वेकोनत्रिंशतः प्रकृतीनां क्षपकापूर्वकरणो देवगतिप्रायोग्यबन्धव्यवच्छेदसमये वर्त्तमानस्तीव्रमनुभागं बध्नाति तद्बन्धकेष्वस्यैवातिविशुद्धत्वादिति । 'बंधंति तिरिय* मणुये ऽत्यादि नारकतिर्यङ्मनुष्यायूंषि नरकद्विकं विकलत्रिकं सूक्ष्ममपर्याप्तकं साधारणमित्येतासामेकादशप्रकृतीनां मिथ्याभावेनोपलक्षिता मिथ्यादृष्टयस्तिर्यग्मनुष्या एवोत्कृष्टानुभागं बध्नन्ति न देवनारका इत्यर्थः । तथाहि - तिर्यङ्मनुष्यायुर्वज । नवप्रकृतीर्भवप्रत्ययेनैव देवनारका न बध्नन्ति । तिर्यङ्मनुष्यायुषी अप्यत्र भोगभूमियोग्ये उत्कृष्टरसे प्रकृते । अतस्तेऽप्यमी न बध्नन्ति कुतस्तेषां तदनुभागबन्धसम्भवः । तस्मात्सञ्ज्ञिनो मिथ्यादृष्टयस्तिर्यङ्मनुष्या एव तत्प्रायोग्यविशुद्धा एते आयुषी बध्नन्ति । नरकायुषस्तु तत्प्रायोग्यसङ्क्लिष्टा उत्कृष्टरसं बध्नन्ति, अतिसङ्क्लिष्टस्यायुर्बन्धनिषेधात् । नरकद्विकं त्वेत एव & सर्वसङ्क्लिष्टा बध्नन्ति, एकं द्वौ वा समयौ यावदुत्कृष्टसङ्क्लेशस्यैतावन्मात्रकालत्वादेव । शेषाणां तु विकलत्रिक गा.-72 220
Page #237
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् । सूक्ष्मत्रिकलक्षणानां षट्प्रकृतीनामेत एव तत्प्रायोग्यसङ्क्लिष्टा उत्कृष्टानुभागं बध्नन्ति, सर्वसङ्क्लिष्टा ह्यमी प्रस्तुतप्रकृतिबन्धमुल्लङ्घ्य नरकप्रायोग्यं निवर्तयेयुरिति तत्प्रायोग्यसङ्क्लेशग्रहणमिति गाथार्थः ॥ 72 ॥ पंच सुरसम्मद्दिट्ठी सुरमिच्छो तिन्नि जयै पयडीओ । उज्जोयं तमतमगा सुरनेरड्या भवे तिण्हं ॥ 73 ॥ मनुष्यद्विकौदारिकद्विकवज्रर्षभनाराचलक्षणानां पञ्चानां प्रकृतीनां सम्यग्दृष्टिर्देवोऽत्यन्तविशुद्ध उत्कृष्टानुभागमेकं द्वौ वा समयौ यावद् बध्नाति, मिथ्यादृष्टेः सम्यग्दृष्टिरनन्तगुणविशुद्ध इति सम्यग्दृष्टेर्ग्रहणम् । नारका अपि च विशुद्धाः सन्त एताः प्रकृतीबध्नन्ति, केवलं वेदनानिवहविह्वलीकृतत्वादमरवत्प्रकृष्टभावनिबन्धनतीर्थकरादिसमृद्धिसन्दर्शनतद्वचः श्रवणनन्दीश्वरादिचैत्यदर्शनाद्यसम्भवाच्च तथाविधविशुद्ध्यभावात् तेषामिहाग्रहणम् । तिर्यङ्मनुष्याणां त्वतिविशुद्धानां देवगतिप्रायोग्यबन्धकत्वात्तद्योग्यप्रस्तुतप्रकृतिबन्धासम्भव इति सर्वव्युदासेन देवस्यैवोपादानम् । 'सुरमिच्छो' इत्यादि एकेन्द्रियजात्यातपस्थावरलक्षणप्रकृतित्रयस्य सुरो मिथ्यादृष्टिरुत्कृष्टानुभागं बध्नाति । अत्र चाविशेषोक्तावपि सुर ईशानान्त एव द्रष्टव्यः, | उपरितनानामेकेन्द्रियेषूत्पत्त्यभावात्, तद्योग्यप्रस्तुतप्रकृतित्रयबन्धासम्भवात् । अयमपि चैशानान्तो देव एकेन्द्रियजातिस्थावरयोरुत्कृष्टानुभागं सर्वसङ्क्लिष्टो बध्नाति आतपस्य तु तत्प्रायोग्यविशुद्ध इति द्रष्टव्यम्, इदं हि शुभप्रकृतित्वाद्विशुद्धा गा.-73 221
Page #238
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् उत्कृष्टरसं जन्यते । सापि विशुद्धिर्यद्यधिकतरा गृह्येत, तदा पञ्चेन्द्रियतिर्यक्प्रायोग्यं मनुष्यप्रायोग्यं वा बध्नीयात्, न चातपं तत्प्रायोग्यबन्धे बध्यते, एकेन्द्रियप्रायोग्यत्वादेवेत्यालोच्य तत्प्रायोग्यविशुद्धत्वविशेषणोपादानम् । आह, ननु भवत्वेवं, किन्तु मिथ्यादृष्टिर्देव एवैतास्तिस्र उत्कृष्टरसाः करोति, नान्य इत्यत्र किं निबन्धनम् ? अत्रोच्यते, नारकाणां तावदेता एकेन्द्रियप्रायोग्यत्वात्तत्रोत्पत्त्यभावात् बन्ध एव नागच्छन्ति, तिर्यङ्मनुष्यास्तु यावत्यां विशुद्धौ वर्त्तमाना आतपमुत्कृष्टरसं कुर्वन्ति, तावत्यां विशुद्धौ वर्त्तमानाः पञ्चेन्द्रियतिर्यगादिप्रायोग्यमन्यत्किञ्चिच्छुभतरं रचयेयुः । यावति च सङ्क्लेशे वर्त्तमानोऽसावेकेन्द्रियजातिस्थावरयोरुत्कृष्टानुभागं बध्नाति तावति सङ्क्लेशे स्थिता अमी नरकगतिप्रायोग्यं निर्वर्त्तयेयुः । देवास्तूत्कृष्टसङ्क्लेशेऽपि भवप्रत्ययादेकेन्द्रियप्रायोग्यमेव बध्नन्ति, न तु नरकयोग्यमिति । तिर्यङ्मनुष्याणामपि प्रकृतकर्मत्रयोत्कृष्टानुभागबन्धकत्वासम्भवः, सुरोऽपि सम्यग्दृष्टिर्मनुष्ययोग्यं बध्नातीति मिथ्यादृष्टिग्रहणम् । तस्मादीशानान्तो । मिथ्यादृष्टिर्देवो यदा आतपस्य सर्वलघ्वीं स्थितिमुपकल्पयति, तदा तद्बन्धकेष्वतिविशुद्धोऽस्योत्कृष्टानुभागं करोति । यदा तूत्कृष्टसङ्क्लेशे वर्त्तमान एकेन्द्रियजातिस्थावरयोः सर्वोत्कृष्टां स्थितिं करोति तदाऽनयोरुत्कृष्टानुभागं रचयतीति स्थितम् । 'उज्जोयं tamatamaga'tti तमस्तमाधः सप्तमनरकपृथ्वी तदाधारा नारकास्तमस्तमका उच्यन्ते । अमी उद्योतनामकर्मण उत्कृष्टानुभागं बध्नन्ति । तथाहि कश्चित् सप्तमपृथ्वीनारको यथाप्रवृत्तादीनि त्रीणि करणानि कृत्वाऽनिवृत्तिकरणस्थितो मिथ्यात्वस्याऽन्तरकरणं करोति, तत्र च ( तस्मिश्च) कृते मिथ्यात्वस्य पूर्वदर्शितन्यायेन स्थितिद्वयं भवति । तत्र गा.-73 222
Page #239
--------------------------------------------------------------------------
________________ गा.-73 बन्धशतकप्रकरणम् मिथ्यात्वाधःस्थितिवेदनस्य चरमसमये उद्योतस्योत्कृष्टानुभागं बध्नाति । इदं हि शुभप्रकृतित्वाद्विशुद्ध एवोत्कृष्टरसं करोति, तबन्धकेषु त्वयमेव सर्वविशुद्धोऽन्यस्थानवर्ती ह्येतावत्यां विशुद्धौ वर्तमानो मनुष्यप्रायोग्यं देवप्रायोग्यं वा बध्नीयाद्, इदं तु तिर्यग्गतिप्रायोग्यबन्धसहचरितमेव बध्यते इति सप्तमपृथ्वीनारकस्यैवोपादानम्, तत्र हि यावत् किञ्चिदपि मिथ्यात्वमस्ति तावत्क्षेत्रानुभावत एव तिर्यक्प्रायोग्यमेव बध्यत इति भावः । 'सुरनेड्या भवे tiNhaM'ti तिर्यग्द्वयसेवार्तसंहननलक्षणप्रकृतित्रयस्य सुरा नारका वा अत्यन्तसङ्क्लिष्टा उत्कृष्टानुभागबन्धका भवन्ति । तिर्यङ्मनुष्या ह्येतावति सङ्क्लेशे वर्तमाना नरकगतिप्रायोग्यमेव निवर्त्तयेयुः, न च तद्योग्या एताः प्रकृतयो बध्यन्त इति तद्व्युदासेन देवनारकाणां ग्रहणम् । ते हि सर्वसङ्क्लिष्टा अपि तिर्यग्गतिप्रायोग्यमेव बध्नन्तीति । इह च व्याख्यानतो विशेषप्रतिपत्तेः सेवार्तस्येशानादुपरि सनत्कुमारादयो देवा उत्कृष्टानुभागं बध्नन्तीति न तु ईशानान्ताः, ते ह्यतिसङ्क्लिष्टा एकेन्द्रियप्रायोग्यमेव रचयेयुर्न च तद्योग्यमिदं बध्यत इति गाथार्थः ॥ 73 ॥ bhA0 देवाउमप्पमत्तो तिव्वं खवगा उ इच्चाइ ॥ 559 ॥ तस्सत्थो खवगापुव्वसुहुमया बंधयंति जहजोगं । उक्कोसरसाइ बत्तीस pagaio tA ya पुण एया ॥ 560 ॥ देवदुगाहारदुगे वेउव्विदुगं पसत्थवनचऊ । अगुरुलहू ऊसासं परघायपसत्थविहगगई ॥ 561 ॥ तेयाकम्मनिम्माणं समचौरंसं च तित्थपंचिंदी । तसदसगं सा उच्चं पगई बत्तीस इय हुंति ॥ 562 ॥ 223
Page #240
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् उवघायवज्ज तीसं अपुव्वछब्भायबंधवोछिन्ना । जा पयडी तम्मज्झे साउच्चजसेसु खित्तेसु ॥ 563 ॥ जाया इमाओ बत्तीस तासि मज्झा जसुच्च साय विणा । गुणतीसं अप्पुव्वो देवगईजोगबंधंते ॥ 564 ॥ साउच्चजसतिगस्स उ रसमुक्कोसं विहेइ सुहुमंते । अह एक्कारस पण तिन्नि तिन्नि य भणेमि जहसंखं ॥ 565 ॥ विगलतिगं सुहुमतिगं निरितिगतिरिमणुयआउ एक्कारा । मणुदुगओरालदुगं संघयणं पढम पंचेए ॥ 566 ॥ एगिंदिय आयावं थावरमीतिन्नि तिरिदुगं चेव । छेवट्ठतिन्नि सेसा अट्ठहिया hor3a सी देवाउमप्पमत्तो एमाईएण गाहजुयलेण । सुभपगईण विचत्ताए चौदसण्हं तु असुभाणं ॥ 568 ॥ ता य इमा विगलतिगं सुहुमतिगं निरयतिगं तिरिदुगं च छेवट्टं । एगिंदियथावरगं सेसबिचत्ता पुण सुभाओ ॥ 569 ॥ तदेवं द्विचत्वारिंशत् शुभप्रकृतीनां चतुर्दशानां त्वशुभप्रकृतीनामुत्कृष्टानुभागबन्धस्वामिन उक्ताः । साम्प्रतं शेषाणामष्टषष्ठ्यशुभप्रकृतीनां तान् विवक्षुराह य ॥ 567 ॥ साणं चउगइया तिव्वणुभागं करेंति पयडीणं । मिच्छद्दिट्ठी नियमा तिव्वकसा उक्कडा जीवा ॥ 74 ॥ A A A A A A A gA.-74 224
Page #241
--------------------------------------------------------------------------
________________ गा.-74 बन्धशतकप्रकरणम् भणितशेषाणां jJAnAvaraNapaJcakadarzanAvaraNanavakAsAtamithyAtvakaSAyaSoDazanokaSAyanavakAdyavaya'saMsthAnapaJcakAdyantavarjasaMhananacatuSkAprazastavarNAdicatuSkopaghAtAprazastavihAyogatyasthirAzubhadurbhagaduHsvarAnAdeyAyaza:कीर्तिनीचैर्गोत्रान्तरायपञ्चकलक्षणा नामष्टषष्ट्यशुभप्रकृतीनां चतुर्गतिका अपि नियमान्मिथ्यादृष्टयस्तीव्रकषायोत्कटा जीवास्तीव्रमुत्कृष्टानुभागं बजन्ति । तत्र हास्यरतिस्त्रीपुंवेदाद्यन्तवर्जसंहननसंस्थानलक्षणा द्वादशप्रकृतीवर्जयित्वा शेषाः षट्पञ्चाशत्प्रकृतीरुत्कृष्टरसाः सर्वोत्कृष्टसङ्क्लेशा अमी बध्नन्ति । निदर्शितद्वादशप्रकृतीस्तूत्कृष्टारसास्तत्प्रायोग्यसङ्क्लिष्टा बध्नन्तीति द्रष्टव्यम् । सर्वोत्कृष्टसङ्क्लेशो हि तावद्धास्यरतियुगलमतिक्रम्यारतिशोकयुगलमेव रचयति । स्त्रीपुंवेदौ त्वतिक्रम्य नपुंसकवेदं निर्वर्त्तयति । संस्थानसंहननेष्वपि सर्वसङ्क्लिष्टो विंशतिसागरोपमकोटाकोटीस्थितिके हुंडसेवार्ने निर्वर्त्तयति । ततो विशुद्धोऽष्टादशसागरोपमकोटाकोटीस्थितिके वामनकीलिके रचयति । ततो विशुद्धतर: षोडशसागरोपमकोटाकोटीस्थितिके कुब्जार्द्धनाराचे बध्नाति, ततोऽपि विशुद्धश्चतुर्दशसागरोपमकोटाकोटिस्थितिके सादिनाराचे निवर्तयति । ततो विशुद्धो द्वादशसागरोपमकोटाकोटिस्थितिके न्यग्रोधर्षभनाराचे बध्नाति । ततो विशुद्धो दशसागरोपमकोटाकोटिस्थितिके समचतुरस्रवज्रर्षभनाराचे बध्नाति । तस्मादाद्यन्तवर्जसंस्थानचतुष्टयस्य तथाद्यन्तवर्जसंहननचतुष्टयस्य चात्मीयात्मीयोत्कृष्टस्थितिबन्धकाले तत्प्रायोग्यसङ्क्लेशयुक्ता अमी उत्कृष्टानुभागं बध्नन्ति । हीनाधिकसङ्क्लेशे अन्यान्यबन्धसम्भवात् तत्प्रायोग्यसङ्क्लेशग्रहणमिति भावः । / आद्यन्तसंस्थानसंहननवर्जनं किमर्थमिति चेत् ? उच्यते-हुण्डसंस्थानं तावत् अस्यामेव गाथायामुत्कृष्टसङ्क्लेशेषु गृहीतम् । प 225
Page #242
--------------------------------------------------------------------------
________________ ठ गा.-74 बन्धशतक-4 प्रकरणम् समचतुरस्रसंस्थानं तु "देवाउमप्पमत्तो' इत्याद्यनन्तरगाथायां भावितम् । वज्रर्षभनाराचसेवार्तसंहननद्वयं तु "पंचसुरसम्मट्टिई' इत्याद्यनन्तरगाथायामेव भावितमिति पारिशेष्यान्मध्यमसंस्थानचतुष्टयं मध्यमसंहननचतुष्टयं च तत्प्रायोग्यसङ्क्लेशे वर्तमानाश्चतुर्गतिका मिथ्यादृष्टयो जीवा उत्कृष्टरसं कुर्वन्तीत्युक्तमित्यलं विस्तरेणेति गाथार्थः ॥ 74 ॥ bhA0 मिलिए छप्पन्नाणं उक्कोसरसस्स सामिणो भणिया । तह सेसाणं सद्दा तेणं अडसट्ठि सा एवं ॥ 570 ॥ आवरणविग्घमोहे चोद्दस पणगं छवीसपयडीओ । अस्सायमाइअंतेहिं विरहियसंहणणचउगं ॥ 571 ॥ आइमरहिया संठाणपंच वन्नाइ चउगमपसत्थं । उवघायसत्थविहगइ अथिरछगं नीयमडसट्ठी ॥ 572 ॥ बंधति तिरियमणुयाई पभियट्ठाइयाण गाहाण । भावणिया तत्थ य तिरिनराउ वज्जाओ नवपयडी ॥ 573 ॥ गैपच्चयसुरनरया बंधती नेव तह तिरिनराण । आऊणि भोगभूमीजोगुक्किठे रसे पगए ॥ 574 ॥ कह तेसि बंधभावो तम्हा तिरिमणुयसन्निणो एव । तं बंधं बंधती तज्जोगियसंकिलेसेणं ॥ 575 ॥ नरगाउं बंधती तज्जोगकिलिट्ठया तिरियमणुया । ऐकिट्ठा नरगदुगं उक्कोसरसं पबंधंति ॥ 576 ॥ एग दोसमया वा जेट्ठकिलेसो उ वन्निओ चेव । भणिओ तह विगलतिगं सुहुमतिगं जेट्ठाणुभागं ॥ 577 ॥ 1. गाथा 71 / 2. गाथा 72 / 226
Page #243
--------------------------------------------------------------------------
________________ गा.-74 बन्धशतकप्रकरणम् तज्जोगसंकिलिट्ठा सव्वकिलिट्ठा हि आसि पगईणं । बंधमैच्छिय निरिगइजोगं तं ते निवत्तंति ॥ 578 ॥ पुव्वुत्ता पणपगई सुद्धो सम्मो सुरो उ जेट्ठरसं । बंधै इगं दुसमयं नेरड्या वि हु ऐविसुद्धा ॥ 579 ॥ एए पयडी बंधंति किंतु ऐवेयणाभिभूयत्ता । जिणासणओ वा तहविहसुद्धीअभावाओ ॥ 580 ॥ तेसिं इह अग्गहणं ऐसुद्धा तिरिनरा सुरगईए । गच्छंति तओ एयाण पंचपयडीण किर तत्थ ॥ 581 ॥ बंधो नो संभवै य अग्गहणं तेण तिरिनराण इह । सुरमिच्छो तिन्नेत्थं ईसाणंतो सुरो चेव ॥ 582 ॥ दृट्ठव्वो च उवरिमया नेव एगिदिएसु गच्छंति । तो पगयं पगइतिगं बंधती नेव तह एसो ॥ 583 ॥ ईसाणंतो वि सुरो सव्वुक्किट्ठो इगिदिथावरयं । जेठ्ठरसं बंधै आयवस्स तज्जोगसुविसुद्धो ॥ 584 ॥ ऐसुद्धो पुण तिरिमणुजोगं बंधै न आयवं तत्थ । किंतेगिंदिसु एत्तो भणियं तज्जोगसुविसुद्धो ॥ 585 ॥ तह नारया इगिदिसु नो गच्छंति य तओ न तग्गहणं । तिरिमणुया पुण एत्तिए सुद्धीए सुभयरं बंधं ॥ 586 ॥ निव्वत्तंत्ति तहेगिदिथावराणं चौपरिणामे च । संकेसे उक्कोसं करंति तावै किलेस चिय ॥ 587 ॥ एए नरगइजोगं बंधंती तह सुरा उ जह भणिया । उक्कोसकिलेसा वि हु भवपच्चयओ इगिदीणं ॥ 588 ॥ पाओगं बंधतीय नरगगइजोग्गयं न बंधंति । तिरियनराण वि पत्थुयकम्माण पगिट्ठरसबंधो ॥ 589 ॥ 227
Page #244
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् न घडि सुरो वि सम्मो नरपाओगं च बंधए तेणं । मिच्छद्दिट्ठीगहणं तम्हेसाणंतओ देवो ॥ 590 ॥ ऐसुद्धो उक्कोसं रसं निवत्तेइ आयवस्सेह । उक्कोससंकिलेसे एगिंदियथावराणं च ॥ 591 ॥ सव्वुक्किट्टं ठिङ्गं करेई उक्किट्टरसगयं तह य । तमतमगो उज्जोयं सम्मुप्पत्तीइ कालम् ॥ 592 ॥ मिच्छत्तवेयणंतो उक्कोसरसं विहेइ सुविसुद्धो । अन्नो हि एत्तियाए सोही वट्टमाणो उ ॥ 593 ॥ मणुदेवगईजोगं बंधै एयं तु तिरिगईजोगं । बज्झई तो सत्तमपुढविनारगस्सेव इह गहणं ॥ 594 / / जा किंचि तत्थ मिच्छं समत्थिता खेत्तभावओ चेव । तिरिगर्3अपाओगं चिय बज्झइ सुरनारया तिन्हं ॥ 595 ॥ पुव्वत्ताण किलिट्ठा उक्किट्ठरसस्स बंधगा भणिया । तिरिमणुया एयम्मी संकिलेसम्म वट्टंता ॥ 596 ॥ नरगगईजोगं चिय निव्वत्तंती य नेव तज्जोगा । एयपयडी उ बज्झति तन्निरासेण इह गहणं ॥ 597 ॥ देवाण नारगाणं ते च किलिट्ठा वि तिरियगइजोगं । बंधंति तहा एत्थ वि एस विसेसो इमो नेओ । / 598 / / छेवट्ठस्सेसाणगौवरिमदेवा उ उक्कसणुभागं । बंधंति न हेट्ठिमया ते हि ऐसकिलिट्ठा उ ॥ 599 ॥ एगिंदियजोगं चिय कम्मं विरयंति नेव तज्जोगं । एवं बज्झइ अह अट्ठसट्ठिपगईओ भावेमि ॥600 ॥ तत्थ य हासरईथीपुंमाईअंतवज्जसंठाणा । संहणणाइय बारस वज्जिय सेसा उ छप्पन्ना ॥ 601 ॥ A A A A A A gA.-74 228
Page #245
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् पयई उक्ट्ठिरसा सव्वुकिट्ठमि संकिलेसम्मि । वट्टंता चउगड्या बंधंति भाणियपगईओ ॥602 ॥ बारस उक्किट्ठरसं तज्जोगिपगिट्ठया निबंधंति । सव्वुक्किट्ठकिलेसो एयाओ ऐच्छिय पराओ ॥603 ॥ अन्नाओ बज्झती किंची तब्भावणा उ वित्तीओ । नेया आइमांतिमसंघयणागीण भावणिया ॥ 604 ॥ एत्थेव सुए भणिया एयाणं तप्पओगसंकेसो । वट्टंता चउगइया उक्कोसरसं पकुव्वंति ॥ 605 ॥ भणियमुक्कोसमणुभागबंधसामित्तमिन्हि जहन्नस्स । अणुभागस्स वि बंधसामित्तं भणिउकामाह ॥ 606 ॥ उक्तमुत्कृष्टानुभागबन्धस्वामित्वम्, इदानीं जघन्यानुभागबन्धस्वामित्वं बिभणिषुराह चोद्दससरागचरिमे पंचमनियट्टि नियट्टिएक्कारं । सोलसमंर्दणुभागा संजमगुणपत्थिओ जय ॥ 75 ॥ ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनां क्षपकसूक्ष्मसम्परायश्चरमसमये वर्त्तमानो जघन्यानुभागं बध्नाति । एता शुभप्रकृतयोऽशुभप्रकृतीनां च सर्वविशुद्ध एव जघन्यानुभागं बध्नाति, प्रस्तुतप्रकृतिबन्धकेषु त्वयमेव सर्वविशुद्ध इति भावः । अयं च हेतुरुत्तरत्रापि वाच्यः । पुरुषवेदसञ्ज्वलनचतुष्टयलक्षणप्रकृतिपञ्चकस्यैककस्मिन्नात्मीय 8. गा.-75 229
Page #246
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् । बन्धव्यवच्छेदसमये क्षपकानिवृत्तिबादरो जघन्यानुभागं बध्नाति । निवृत्तिक्षपकापूर्वकरणो निद्राप्रचलाऽप्रशस्तवर्णादिचतुष्कोपघातहास्यरतिभयजुगुप्सालक्षणानामेकादशप्रकृतीनामेकैकस्मिन्नात्मीयात्मीयबन्धव्यवच्छेदसमये जघन्यानुभागं बध्नाति, | हेतुः स एव । स्त्यानद्धित्रिकमिथ्यात्वसञ्चलनवर्जकषायद्वादशकलक्षणाः षोडशप्रकृतीर्मन्दानुभागा जघन्यरसा अनेकार्थत्वाद्यत करोति, क इत्याह- 'संजमगुणपत्थिओ ऽत्ति संयमगुणं प्रस्थितोऽभिमुखीभूतः संयमगुणप्रस्थितः । स चेह मिथ्यादृष्टिरविरतो देशविरतश्च गृह्यते । तत्र स्त्यानर्द्धित्रिकमिथ्यात्वानन्तानुबंधिचतुष्टयलक्षणानामष्टानां प्रकृतीनां चरमसमये मिथ्यादृष्टिरनन्तरसमये सम्यक्त्वं संयमं च युगपत् प्रतिपित्सुर्जघन्यानुभागं बध्नाति हेतुः स एव । अप्रत्याख्यानावरणचतुष्टस्य त्वविरतसम्यग्दृष्टिः, प्रत्याख्यानावरणचतुष्टयस्य तु देशविरतः पृथक् स्वगुणस्थानचरमसमये वर्त्तमानोऽनन्तरमेव संयमं प्रतिपित्सुर्जघन्यानुभागं बध्नाति, तद्बन्धकेष्वतिविशुद्धत्वलक्षणो हेतुः सर्वत्र वाच्य इति गाथार्थः ॥ 75 ॥ bhA0 चोद्दस सुहुमसरागे ( चोइससरागचरिमे ) I पभिईगाहपंचगे जे जे । जप्पयसिबंधगा हुंति ताओ पयडिओ पिंडियया ॥ 607 ॥ जाता पिंडियवोच्छंतो चौदस पण इगार सोलसगं । दुदुसोलतिदुदुपनरसाट्ठतेवीसई ठाणा ॥608 ॥ संपइ एयाओ चिय जहन्नणुभागाउ पयडिओ अहयं । दंसियकमेण विवरेमि ता इमाओ पुणो एवं ॥ 609 ॥ नाणंतरायदसगं दंसण चौ हुंति चौदसा एवं । पुंसंजलणा पंच उ अपसत्थयवन्नया चौरो ॥ 610 ॥ गा.-75 230
Page #247
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् निद्दापयलुवघाया हासचउक्कं च हुंति एक्कारा । बारसकसाय मिच्छं थीणतिगं सोलसा एए ॥ 611 ॥ अपमत्तपमत्तगुणे दुगं दुगं हवै तत्थ किर कमसो । नेयमाहारयजुयलं अरईसोगो य I जुयलं ॥ 612 ॥ विगलतिगं वेडव्वियछक्कं सुहुमतिगआउगचउक्कं । सोलसुरलदूजोयं तिन्नी नीतिरिदुगं तिन्नि ॥ 613 ॥ पंचिदियजाइतेयगकम्मं गुरुलहुपसत्थवन्नाई । चउगं परघूसासं तसाइचउगं सनिम्माणं ॥ 614 ॥ पन्नरसेए भणिया इत्थी य नपुंसगं च दो एए । सायासायं थिरसुभजसजुयला हुंति अट्ठे ॥ 615 ॥ मणुदुगविहगदुगुच्चं सुभगसुस्सराएज्जजुयलाई । संघयणा संठाणा सव्वेवि य एस तेवीसा ॥ 616 ॥ अंते मंदणुभागं विहेइ एया हि असुभपयडीओ । एयासि ऐविसुद्धो मंदणुभागो किल vii ॥ 617 ॥ पत्थुयपयडीबंधे एसेव विसुद्धओ इमो होऊ । एत्थुत्तरे वि नेओ पण एक्कारा उ सुगमाओं ॥ 618 ॥ सोलसमंदणुभाग संजमगुणपत्थिओ जयै सुत्ते । अत्थि पयं तस्सत्थो पव्वज्जं संगहिउकामो ॥ 619 ॥ मिच्छो वा विरओ वा विरयाविरओ व पकरई तत्थ । मिच्छाणबंधिथीणतिगिति च अट्ठण्ह पयडीणं ॥ 620 ॥ सुविसुद्धमिच्छदिट्ठीणंतरसमयंमि संजमं सम्मं । जुगवं पि गहिउकामो मंदणुभागाओ पकरेइ ॥ 621 ॥ ऊ स एव अविरयदिट्ठी बीतियकसायचउगस्स । तइयकसायचउगस्स देसजई अंतगो बंधं ॥ 622 ॥ गा.-75 231
Page #248
--------------------------------------------------------------------------
________________ मंदणुभागा पकरै गा.-76 बन्धशतकप्रकरणम् आहारमप्पमत्तो पमत्तसुद्धो उ अरसोगाणं । सोलस माणुसतिरिया सुरनारगतमतमा तिन्नि ॥ 76 ॥ आहारकद्विकमप्रमत्तसंयतोऽनन्तरमेव प्रमत्तभावं प्रतिपित्सुर्जघन्यरसं करोतीति । इदं हि प्रकृतिद्वयं शुभरूपत्वात् सङ्क्लिष्ट एव जघन्यरसं करोति, तद्बन्धकेषु त्वयमेवातिसङ्क्लिष्ट इति भावः । अरतिशोकयोः शुद्धोऽप्रमत्तभावाभिमुखः प्रमत्तयतिर्जघन्यानुभागं करोति, इदं हि प्रकृतिद्वयमशुभत्वात् सर्वविशुद्ध एव जघन्यरसं करोति, तद्बन्धकेषु त्वयमेव सर्वविशुद्ध इति भावः । आयुश्चतुष्टयनरकद्विकदेवद्विकवैक्रियद्विकविकलत्रिकसूक्ष्मापर्याप्तकसाधारणलक्षणाः षोडशप्रकृतीर्मनुष्यास्तिर्यञ्चश्च जघन्यरसाः कुर्वन्ति । अत्र हि तिर्यङ्मनुष्यायुयं वर्जयित्वा शेषाश्चतुर्दशप्रकृतीर्देवनारका भवप्रत्ययादेव न बध्नन्ति । तिर्यङ्मनुष्यायुर्द्वयमपि यदा जघन्यस्थितिकं बध्यते तदा जघन्यरसं क्रियते, देवनारकास्तु तज्जघन्यं न बध्नन्ति, एतत्स्थितिकेषु । तेषामुत्पत्त्यभावात् । तस्मान्नैतत्प्रकृतिषोडशकं देवनारका बनन्ति, अतस्तिर्यङ्मनुष्याणामेव ग्रहणम् । तत्र नारकायुषोऽशुभ-- प्रकृतित्वात् तद्बन्धकेषु सर्वविशुद्धा दशवर्षसहस्रलक्षणजघन्यस्थितिबन्धकाले जघन्यानुभागं तिर्यङ्मनुष्याः कुर्वन्ति । शेषस्य - त्वायुस्त्रयस्य शुभप्रकृतित्वात् तद्बन्धकेषु सर्वसङ्क्लिष्टा आत्मीयात्मीयसर्वजघन्यस्थितिबन्धकाले अमी जघन्यानुभागं 232
Page #249
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् । रचयन्ति । नरकद्विकस्याशुभप्रकृतित्वाज्जघन्यस्थितिबन्धकाले तद्बन्धकेषु सर्वविशुद्धा एते जघन्यानुभागं विदधति । देवद्विकस्य शुभप्रकृतित्वादात्मीयोत्कृष्टस्थितिबन्धकाले तत्प्रायोग्यसङ्क्लिष्टा अमी जघन्यानुभागं बध्नन्ति, अतिसङ्क्लिष्टो नरकादियोग्यं बध्नीयादिति तत्प्रायोग्यसङ्क्लेशग्रहणम्, एवमन्यत्रापि द्रष्टव्यम् । वैक्रियद्विकस्यापि शुभप्रकृतित्वान्नरकगतिबन्धसहितां सर्वोत्कृष्टां स्थितिं बध्नन्तो जघन्यानुभागं निर्वर्त्तयन्ति । विकलत्रिकसूक्ष्मत्रिकयोस्त्वशुभप्रकृतित्वात्तत्प्रायोग्यविशुद्धा अमी सर्वजघन्यानुभागं बध्नन्ति, अतिविशुद्धा मनुष्यादिप्रायोग्यं बध्नन्तीति तत्प्रायोग्यविशुद्धिग्रहणमिति भाविताः षोडशापि प्रकृतयः । 'सुरनारगतमतमा तिन्नि' त्ति तिस्रः सुरनारकास्तिस्त्रश्च तमस्तमका जघन्यरसाः कुर्वन्तीति प्रत्येकं सम्बन्धस्ततश्चेदमुक्तं भवति औदारिकद्विकोद्योतलक्षणास्तिस्रः प्रकृती: सामान्यतः सुरा नारकाश्च सर्वोत्कृष्टसङ्क्लेशे वर्त्तमानास्तिर्यक्प्रायोग्यं बध्नतः सर्वजघन्यरसाः कुर्वन्तीति केवलमौदारिकाङ्गोपाङ्गमीशानादुपरितनाः सनत्कुमारादय एव देवा जघन्यरसं कुर्वन्ति, | नेशानान्ता:, ते हि सर्वोत्कृष्टसङ्क्लेशे वर्त्तमाना एकेन्द्रिययोग्यमेव बध्नन्ति । एकेन्द्रियाणां चाङ्गोपाङ्गं न भवति, अत ईशानान्तदेवानां जघन्यरसाङ्गोपाङ्गनामबन्धासम्भवेन तज्जघन्यरसबध्नकत्वासम्भवः । भवत्वेवं, किन्तु तिर्यङ्मनुष्याः कस्मादिदं प्रकृतित्रयं जघन्यरसं न कुर्वन्ति ? अत्रोच्यते एतत्प्रकृतित्रयं तिर्यग्गतिप्रायोग्यबन्धसहचरितं जघन्यरसं बध्यते, तिर्यग्मनुष्यास्त्वेतावति सङ्क्लेशे वर्त्तमाना नरकगतिप्रायोग्यमेव रचयेयुरिति तेषामिहाग्रहणम् । | तिर्यग्विकनीचैर्गोत्रलक्षणास्तिस्रः प्रकृतीर्जघन्यरसास्तमस्तमस्काऽधः सप्तमपृथ्वीनारकाः कुर्वन्ति । तथाहि कश्चित् सप्तमपृथ्वी गा.-76 233
Page #250
--------------------------------------------------------------------------
________________ गा.-76 बन्धशतकप्रकरणम् नारकः सम्यक्त्वाभिमुखो यथाप्रवृत्तादीनि त्रीणि करणानि कृत्वाऽनिवृत्तिकरणस्य चरमसमये मिथ्यात्वस्य चरमपुद्गलान् वेदयन् प्रकृतकर्मत्रयस्य जघन्यानुभागं बध्नाति । अस्य हि प्रकृतित्रयस्याशुभत्वात् सर्वविशुद्धो जघन्यानुभागं करोति, तद्बन्धकेषु त्वयमेव सर्वविशुद्ध इति सम्यक्त्वाभिमुखादिविशेषणोपादानम् । अन्यस्थानवर्ती त्वेतावत्यां विशुद्धौ वर्तमान उच्चैर्गोत्रं । मनुष्यद्विकादियुक्तं बध्नीयादिति सप्तमपृथ्वीनारकस्यैव ग्रहणम् । अस्यां हि यावत्किञ्चिदपि मिथ्यात्वमस्ति तावद्भवप्रत्ययादेव नीचैर्गोत्रसहचरितस्तिर्यग्गतिप्रायोग्य एव बन्धो भवतीति भाव इति गाथार्थः ॥ 76 ॥ bhA0 अपमत्तजई ओ परिवडिउकामो । सिग्धं पमत्तभावं गिन्हिउकामो किर विहेइ ॥ 623 ॥ मंदरसं आहारगजुयलं पयडीजुगं च एयं तु । सुंदररूवत्ताओ पाणी संकिट्ठगो चेव ॥ 624 ॥ मंदणुभागं पकर तब्बंधकरेसु एस ऐकिट्ठो । अई सोसं अपमत्तभावसमुहो पमत्तजई ॥ 625 ॥ सोलसपुव्वुत्ताओ माणुसतिरिया जयति मंदरसा । एत्थ तिरिनराउदुगं वज्जियसेसाओ चौदसओ ॥ 626 ॥ भववसओ न निरसुरा बंधंती तिरिनराउयदुगंवि । जइया जहन्नठीयं बज्झइ तैया जहन्नरसं ॥ 627 / / किज्जइ सुरनेड्या बंधंति न तं जहन्नाणुभागं । तट्ठीएसुं तेसिं उप्पत्ति अभावओ तम्हा ॥ 628 ॥ बंधंति न निरयसुरा सोलस निरयाउयस्स असुभत्ता । सुविसुद्धा तिरियनरा मंदरसत्तं जहन्नम्मि ॥ 629 ॥ 234
Page #251
--------------------------------------------------------------------------
________________ गा.-76 बन्धशतकप्रकरणम् ठीईए बंधकाले बंधती सेसआउयतिगस्स । सुभपयडित्ता किट्ठा तिरियनरा बंधयंति रसं ॥ 630 ॥ मंदं नरगदुगस्स उ सुविसुद्धा मंदठीइ बंधस्स । समयंमि असुभमत्ता मंदरसत्तं निवत्तंति ॥ 631 ॥ देवदुगस्स सुभत्ता उक्किठीएव बंधकालम्मि । तप्पाओगकिलिट्ठा मंदणुभागं निवत्तंति ॥ 632 ॥ ऐसंकिट्ठो नरगाइजोगयं बंधईय तेणं तु । तज्जोगकेसगहणं एवं अन्नत्थविय नेय ॥ 633 ॥ विउविदुगस्स सुभत्ता नरगैबंधेण सहिय उक्कोसं । ठीबंधंतो मंदं रसं निवत्तेइ विगलतिगं ॥ 634 ॥ suhumatigaMpi'subhattA बंधती तप्पओगसुविसुद्धा । भणिया सोलस पयडी सुरनारगतमतमा तिन्नि ॥ 635 ॥ इय सत्तस्स अमत्थो तिन्नी सुरनारगा तहा तिन्नि । तमतमगा संबंधो इय पत्तेयं हवै कज्जो ॥ 636 ॥ तत्थ य सुरनेड्या उरलदुगुज्जोय तिन्नि पगईओ । उक्किट्ठसंकिलेसे वटुंता तिरियगइजोगे ॥ 637 ॥ बंधंतो मंदरसा कुव्वंती किं तु सणकुमाराई । उरलं अंगोवंगं बंधंति सुरा न हिट्ठिमगा ॥ 638 ॥ ते उक्किट्ठकिलेसे वटुंता एगाक्खजियजोगा । बंधंति इगिदीणं अंगोवंगं न संभवै ॥ 639 ॥ तो अंगुवंगासंभवाओ मंदे रसंमि तव्विसए । बंधो न घड निययं ईसाणंताण देवाणं ॥ 640 ॥ तह एवं पयडितिगं तिरिगइपाओगबंधसहचरियं । मंदरसं बज्झइ तिरिनरा उ एयप्पमाणम्मि ॥ 641 ॥
Page #252
--------------------------------------------------------------------------
________________ गा.-77 बन्धशतकप्रकरणम् वटुंता उ किलेसे निरयगईजोगमेव बंधंति । तो एत्थ तिरिनराणं अग्गहणं तह य तमतमगा ॥ 642 ॥ कुव्वंती मंदरसा तिरिदुगनीगोत्ततिन्नि पयडीओ । जह किर कोई सत्तमपुढवीए नारगो सुद्धो ॥ 643 ॥ मिच्छत्तचरिमपुग्गलवेयणसमयंमि अभिमुहो सम्मे । पत्थुयपयडीण तिग विहेइ मंदाणुभागं ति ॥ 644 ॥ एयं किर पयडितिगं असुभत्ता करेइ मंदाणुभागं । सव्वविसुद्धो तम्हा सम्माभिमुहो तिई भणियं ॥ 645 ॥ अन्नो एय विसुद्धीइ वट्टमाणो उ मणुयदुगउच्चं । बंधै एत्तो गहणं तमतमगयनारगस्सेह ॥ 646 ॥ सो पुण जा मिच्छजुओ नीगोएणं सहेव तिरियगई । जोगं बंधै भवपच्चयाओ एसोत्थ परमत्थो ॥ 647 ॥ एगिदियथावरयं मंदणुभागं करेंति ति गईया । परियत्तमाणमज्झिवपरिणामा नेरइयवज्जा ॥ 77 ॥ नारकान् वर्जयित्वा शेषगतित्रयवतिनो जीवाः परावर्त्तमानमध्यमपरिणामा एकेन्द्रियजातिस्थावरयोजघन्यानुभागं बध्नन्ति । | इदं हि प्रकृतिद्वयमशुभं तत्रापि सङ्क्लिष्टो जन्तुरनयोरुत्कृष्टानुभागं बनाति । अतिविशुद्धस्त्विदमुल्लङ्घयोत्कृष्टानुभागे पञ्चेन्द्रियजातिवसनाम्नी बनातीति आलोच्य मध्यमपरिणामग्रहणम्, अयं च मध्यमपरिणामो यदैकस्मिन्नन्तर्मुहूर्ते एकेन्द्रियजाति 236
Page #253
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् स्थावरनाम्नी बद्ध्वा पुनर्द्वितीयेऽपि अन्तर्मुहूर्ते ते एव बध्नाति तदापि भवति, केवलं तदा अवस्थितपरिणामे तथाविधा विशुद्धिर्न लभ्यते इति मध्यमपरिणामस्यापि परावर्त्तमानताविशेषणम्, इदमुक्तं भवति - यदैकेन्द्रियजातिस्थावरे बद्ध्वा पञ्चेन्द्रियजातित्रसनाम्नी बध्नाति ते अपि बद्ध्वा पुनरेकेन्द्रियजातिस्थावरे बध्नाति तदेवं परावृत्त्य परावृत्य बध्नन् परावर्त्तमानमध्यमपरिणामस्त्प्रायोग्यविशुद्धः प्रस्तुतप्रकृतिद्वयस्य जघन्यानुभागं बध्नातीति । भवत्वेवं, तथापि नारकवर्जनं किमर्थमिति चेत् ? उच्यते, नारकाणां स्वभावादेव प्रस्तुतप्रकृतिद्वयबन्धत्वासम्भवादित्यलं विस्तरेणेति गाथार्थः ॥ 77 ॥ bhA0 एगिंदियथावरगं I गाहाए उ मज्झपरिणामा । जं भणियं तत्थ इमो भावत्थो पयडिदुगमेयं ॥ 648 ॥ अभं अईकिलिट्टो एयणुभागं विहेइ उक्किट्ठे । ऐसुद्धो उ पणिदिय तसं च एवं पयडिजुयलं ॥ 649 ॥ उक्कोसं अणुभागं vii I मज्झिमस्स इह गहणं । परिवत्तमाणया पुण विभावियव्वा इहं एवं ॥ 650 ॥ जझ्या इगिंदिथावरजुयलं बंधित्तु पुणवि बंधेर्3a । पंचिदियजाइतसं पुणो वि एगिंदिथावरगं ॥ 651 ॥ बंधै तया उ परियत्तमाणया इह च सो उ तज्जोगे । सुविसुद्धो पयडिदुगं मंदणुभागं वीत्ति ॥ 652 ॥ गा.-77 237
Page #254
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् आसोहम्मायावं अविरयमणुओ य जयै तित्थयरं । चउगइ उक्कड मिच्छा पन्नरस दुवे विसोहीए ॥ 78 ॥ इह सौधर्मग्रहणेन समश्रेणिव्यवस्थितत्वादीशानोऽपि गृह्यते । ततश्च भवनपत्यादय ईशानपर्यन्ता देवास्तद्बन्धकेषु सर्वसङ्क्लिष्टा एकेन्द्रियप्रायोग्यं बध्नन्त आतपनाम जघन्यानुभागयुक्तं बध्नन्ति, अस्य हि शुभप्रकृतित्वात् सर्वसङ्क्लिष्ट एव जघन्यानुभागं बध्नाति, तद्बन्धकेषु चैत एव सर्वसङ्क्लिष्टा लभ्यन्ते । तिर्यमनुष्या ह्येतावति सङ्क्लेशे वर्त्तमाना नरकादिप्रायोग्यं रचयेयुः, नरकाः सनत्कुमारादिदेवाश्च भवप्रत्ययादेवैतन्न बध्नन्तीति शेषपरिहारेण यथोक्तदेवानामेव ग्रहणम् । 'अविरयमणुओ य जयै तित्थयरं ति चकारोऽनुक्तविशेषणसूचकस्ततश्चाविरतसम्यग्दृष्टिर्नरके बद्धायुष्को नरकोत्पत्त्यभिमुखोऽनन्तरमेव मिथ्यात्वं प्रतिपित्सुर्मनुष्यस्तीर्थकरनाम्नो जघन्यानुभागं बध्नाति, तद्बन्धकेष्वयमेव सर्वसङ्क्लिष्ट इति कृत्वा । विशेषणबहुत्वस्य तु साफल्यं यथोत्कृष्टा स्थितिबन्धाधिकारे 'देवाउयं पमत्तो' इत्यादिगाथाविवरणेऽस्यैव कर्मणो विचारे भावितस्तथाऽत्रापि भावनीयम् । 'चउगर्3a उक्कड मिच्छा पन्नरस त्ति पञ्चेन्द्रियजातितैजसकार्मणप्रशस्तवर्णादिचतुष्कागुरुलघुपराघातोच्छ्वासत्रसबादरपर्याप्तकप्रत्येकनिर्माणमित्येतासां पञ्चदशप्रकृतीनां चतुर्गतिका अपि जीवा मिथ्यादृष्टयः सर्वोत्कटसङ्क्लेशा 1. गाथा 72 / गा.-78 238
Page #255
--------------------------------------------------------------------------
________________ गा.-78 बन्धशतकप्रकरणम् जघन्यानुभागं कुर्वन्ति । एता हि शुभप्रकृतित्वात् सर्वोत्कृष्टसङ्क्लेशैर्जघन्यरसाः क्रियन्ते, तत्र तिर्यङ्मनुष्याः सर्वोत्कृष्टसङ्क्लेशे वर्तमाना नरकगतिसहचरिता एता बध्नन्तो जघन्यरसाः कुर्वन्ति । नारका देवाश्चेशानादुपरि वर्तमानाः सनत्कुमारादयः सर्वसङ्क्लिष्टाः पञ्चेन्द्रियतिर्यक्प्रायोग्या एता बध्नन्तो जघन्यरसाः कुर्वन्ति । ईशानान्तास्तु देवाः सर्वसङ्क्लिष्टाः पञ्चेन्द्रियजातित्रसवर्जाः शेषास्त्रयोदशप्रकृतीरेकेन्द्रियप्रायोग्यं बध्नन्तो जघन्यरसाः कुर्वन्तीति । पञ्चेन्द्रियजातिवसनाम्नी तु विशुद्धा अमी बघ्नन्तीति जघन्यरसो न लभ्यते इति तद्वर्जनम् 'दुवे विसोहीएऽत्ति स्त्रीनपुंसकवेदलक्षणे द्वे प्रकृती चतुर्गतिका अपि मिथ्यादृष्टयो जीवा 'विसोहीएऽत्ति अशुभत्वादनयोस्तत्प्रायोग्यविशुद्ध्या जघन्यरसे कुर्वन्ति, अतिविशुद्धः पुरुषवेदबन्धक: स्यादिति तत्प्रायोग्यविशुद्धिग्रहणमिति गाथार्थः ॥ 78 ॥ bhA0 आसोहम्मयभणणा ईसाणंता उ भवणपभिईओ । तब्बंधगेसुकिट्ठा एगिदियजोगमायावं ॥ 653 ॥ सुभपयैणसंकिट्ठो मंदणुभागं विहेइ इयमाणा । संकेसे तिरियनरा बंधहि नरगाइजोगं ति ॥ 654 ॥ भवपच्चयं न बंधंति नारया नेव सणंकुमाराई । अविरयसम्मो नरगे बद्धाऊ तत्थुपत्तीए ॥ 655 ॥ सम्मुहो मिच्छं पडिवज्जियुज्जुओ माणुसो उ मंदरस । पकरै तित्थगराणं गोत्तं तब्बंधणस्सेसो ॥ 656 ॥ ऐकिट्ठो I किच्चा एत्थ बहुविसेसणाणसाफल्लं । देवाउयं पमत्तो ईगाहाविवरणे जेटे ॥ 657 ॥ ठीबंधाहिग्गारे विभावियं तेण एत्थ भावणिया । नो भणिया संपइ पुण पन्नरस दु अट्ठ तेवीसं ॥ 658 ॥ 232
Page #256
--------------------------------------------------------------------------
________________ गा.-79 बन्धशतकप्रकरणम् पन्नरसाईयाणं कमेण अह भावणा तहिं एया । पन्नरसवि य सुभत्ता सव्वुक्किट्ठसंकिलेसेहिं ॥ 659 ॥ मंदरसा किज्जंति तहि तिरियमणुया उ सव्वुकिट्ठाउ । नरगगईसहचरिया एयाओ बंधयंताओ ॥ 660 ॥ मंदरसा कुव्वंति निरयतैयसुरालयाइया देवा । सव्वक्किट्ठा पंचक्खतिरियजोगा उ बंधंति ॥ 661 ॥ एया मंदरसाओ करंति ईसाणांतया किट्ठा । पंचिंदितसविहीणा एया तेरसवि पयडीओ ॥ 662 ॥ एगिदियपाओगं बंधता ते करंति मंदरसा । पंचिदितसं तु इमे सुद्धा बंधंति तो तत्थ ॥ 663 ॥ मंदरसो नो लब्भइ थीनपुंसा दो विसोहीए । असुभत्ता तज्जोगिय सुद्धा उ विहंति मंदरसा ॥ 664 ॥ सम्मदिट्ठी मिच्छो व अट्ठ परियत्तमज्झिमो जयै । परियत्तमाणमज्झिममिच्छद्दिट्ठी उ तेवीसं ॥ 79 ॥ सातासातस्थिरास्थिरशुभाशुभयश:कीर्त्ययश:कीर्तिलक्षणा अष्टप्रकृतीः सम्यग्दृष्टिमिथ्यादृष्टिर्वा परावर्त्तमानमध्यमपरिणामो जघन्यरसाः करोति । कथमिति चेत् ? उच्यते, इह पूर्वं सातस्य पञ्चदश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिरुक्ताऽसातस्य तु त्रिंशत् । तत्र प्रमत्तसंयतस्तत्प्रायोग्यविशुद्धोऽसातस्य सम्यग्दृष्टि योग्यस्थितिषु सर्वजघन्यानामन्तःसागरोपमकोटाकोटीप्रमाणं स्थिति AAAAAAAAAAAAAAAAAA 1. माश्रित्य । 240
Page #257
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् AAAA बध्नाति, ततोऽन्तर्मुहूर्त्तात् परावृत्त्य सातं बध्नाति, पुनरप्यसातमित्येवं देशविरताविरतमिश्रसास्वादनमिथ्यादृष्टयोऽपि परावृत्त्य सातासाते बध्नन्ति, तत्र च मिथ्यादृष्टिः सातासाते परावृत्त्य तावद् बध्नाति, यावत् सातस्य पञ्चदश सागरोपमकोटाकोटीलक्षणा उत्कृष्टा स्थितिः । ततः परतोऽपि सङ्क्लिष्टतरः सक्लिष्टतमोऽसातमेव केवलं तावद् बध्नाति यावत् त्रिंशत्सागरोपमकोटीकोट्यः । प्रमत्तादपि परतोऽप्रमत्तादयो विशुद्धा विशुद्धतराः सातमेव केवलं बध्नन्ति, यावत् सूक्ष्मसम्पराये द्वादश मुहूर्तास्तदेवं व्यवस्थिते सातस्य समयोनपञ्चदशसागोपमकोटाकोटिलक्षणायाः स्थितेरारभ्यासातेन सह परावृत्त्य बनतो जघन्यानुभागबन्धोचितः परावर्त्तमानमध्यपरिणामस्तावल्लभ्यते, यावत्प्रमत्तगुणस्थानकेऽन्तःसागरोपमकोटाकोटिलक्षणा सर्वजघन्याऽसातस्थितिः । एतेषु हि सम्यग्दृष्टिमिथ्यादृष्टियोग्येषु स्थितिस्थानेषु प्रकृतेः प्रकृत्यन्तरसङ्क्रमे मन्दः परिणामो जघन्यानुभागबन्धयोग्यो लभ्यते नान्यत्र । तथाहि-येऽप्रमत्तादयः सातमेव केवलं बध्नन्ति, ते विशुद्धत्वात्तस्यप्रभूततमनुभागमुपकल्पयन्ति । योऽपि मिथ्यादृष्टिः सातस्योत्कृष्टां स्थितिमतिकान्तोऽसातमेव केवलमुपरचयति, सोऽप्यतिसङ्क्लिष्टत्वात् तस्य प्रभूतं रसमभिनिर्वर्त्तयति । सागरोपमसप्तभागत्रयादिरूपवेदनीयस्थितिबन्धकेष्वेकेन्द्रियादिष्वपि जघन्यानुभागबन्धो न सम्भवति, तथाविधाध्यवसायाभावात्, तस्माद्यथोक्तस्थितिबन्ध एव जघन्यानुभागबन्धसम्भवस्तथाविधपरिणामसद्भावादित्यलं विस्तरेण इति । अस्थिराशुभायश:कीर्तीनां विंशतिसागरोपमकोटीकोट्यः स्थिरशुभयश:कीर्तीनां तु दश सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः पूर्वमेवोक्ता, तत्र प्रमत्तसंयतस्तत्प्रायोग्यविशुद्धोऽस्थिराशुभायश:कीर्तीनां सम्यग्दृष्टियोग्यस्थितिषु सर्वजघन्यामन्तः 241
Page #258
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् सागरोपमकोटीकोटिलक्षणां स्थितिं बध्नाति । ततोऽन्तर्मुहूर्त्ताद्विशुद्धः पुनरपि स्थिरादिका प्रतिपक्षभूताः बध्नाति, ततः पुनरप्यस्थिरादिका इत्येवं परावृत्त्य तावद् बन्धो लभ्यते यावन्मिथ्यादृष्टिगुणस्थाने स्थिरादीनामुत्कृष्टा स्थितिः । एतेषु च सम्यग्दृष्टिमिथ्यादृष्टियोग्येषु स्थितिस्थानेषु जघन्यानुभागबन्धो लभ्यते, नान्यत्र । दशसागरोपमकोटाकोटिपरतो ह्यस्थिरादय एवाशुभप्रकृतयो बहुरसा बध्यन्ते । अप्रमत्तादयस्तु विशुद्धाः स्थिरादिकाः शुभप्रकृतीरेव बहुरसा निवर्त्तयन्ति इति नान्यत्र जघन्यानुभाग आसां लभ्यत इति । शेषभावना तु सातासातवद्वाच्या । 'परियत्तमाण' इत्याद्युत्तरार्द्ध मनुष्यद्विकसंस्थानषट्कसंहननषट्कविहायोगतिद्विकसुभगदुर्भगस्वरदुःस्वरादेयानादेयोच्चैर्गोत्रलक्षणास्त्रयोविंशतिप्रकृतीः परावृत्त्य बध्नन्तश्चतुर्गतिका अपि मिथ्यादृष्टयो मध्यमपरिणामा जघन्यरसाः कुर्वन्ति । सम्यग्दृष्टीनां ह्येतासां परावृत्तिर्नास्ति । तथाहि तिर्यङ्मनुष्यास्तावत्सम्यग्दृष्टयो देवद्विकमेव बध्नन्ति, न मनुष्यादिद्विकानि, संस्थानेषु तु समचतुरस्रमेव रचयन्ति, न शेषाणि, संहननं तु किञ्चिदपि न बध्नन्ति, तथा शुभविहायोगतिसुभगसुस्वरादेयोच्चैर्गोत्राण्येव च बध्नन्ति न प्रतिपक्षान् । देवनारका अपि सम्यग्दृष्टयो मनुष्यद्विकमेव बध्नन्ति, न तिर्यद्विकादिकम् । संस्थानेषु तु समचतुरस्रमेव रचयन्ति, न शेषाणि, संहननेषु तु वज्रर्षभनाराचमेव, विहायोगत्यादिका अपि शुभा एव बध्नन्ति न प्रतिपक्षभूता इति तेषां परावृत्त्यभावान्मिथ्यादृष्टिग्रहणम् । तत्र मनुष्यद्विकस्य पञ्चदशसागरोपमकोटाकोट्य उत्कृष्टा स्थितिः । प्रशस्तविहायोगतिसुभगसुस्वरादेयोच्चैर्गोत्रवज्रर्षभनाराचसमचतुरस्राणां तु दश । एताः । शुभप्रकृतयो आत्मीयात्मीयोत्कृष्टस्थितेरारभ्य प्रतिपक्षप्रकृतिभिः सह तावत्परावृत्त्य बध्यन्ते, यावत्तासामेव प्रतिपक्षप्रकृतीनां गा.-79 242
Page #259
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् सर्वजघन्यान्तः सागरोपमकोटाकोटिलक्षणा स्थितिः । एतेषु स्थितिस्थानेषु परावर्त्तमानमध्यमपरिणाम एतासां जघन्यानुभागं बध्नाति । हुण्डसेवार्त्तयोरपि वामनकीलिकयोरुत्कृष्टस्थितेरारभ्य तावत्परावृत्तिर्लभ्यते यावदात्मीयात्मीयजघन्यस्थितिः । शेष। संहननसंस्थानानामप्यात्मीयात्मीयोत्कृष्टस्थितेरारभ्य सम्भवदितरसंस्थानसंहननैः सह परावृत्तिस्तावल्लभ्यते, यावदात्मीयात्मीयजघन्यस्थितिः । एतेषु स्थितिस्थानेषु मिथ्यादृष्टिः परावर्त्तमानमध्यपरिणामो जघन्यानुभागं बध्नातीति गाथार्थः ॥ 79 ॥ bhA0 सम्मद्दिट्ठी मिच्छो व अट्ठ एयस्स भावणा एवं । तप्पाओगविसुद्धो जई पमत्तो असायस्स ॥ 665 ॥ सम्मद्दिट्ठीबंधं आसज्ज जहन्नियं तु अयराण । अंतो कोडाकोडी बंधर्3a तत्तोन्तरमुहुत्ता ॥ 666 ॥ परियट्टिय पुण सायं पुण अस्सायं इमेण नाएण । पच्छणुपुव्वीए देसविरयपभिई उ पंचजणा ॥ 667 ॥ परियट्टिय परियट्टिय सायासाए करंति तिहि मिच्छो । ततो बंधर्3a जा किल सायस्स उपन्नरस संखा ॥ 668 ॥ अयराण कोडिकोडी उक्किट्ठठिई तओ य परओ वि । किट्टो किट्ठयरो वि य अस्सायं केवलं बंधं ॥ 669 ॥ ता जाव तीससागरकोडाकोडी पमत्त परओ य । अपमत्ताई सुद्धा सुद्धयरा सायमेवेगं ॥ 670 ॥ बंधंति जाव सुहुमे बारमुहुत्ता तओ य एव ठिए । समयूणपन्नरस sAgarakoDAkoDi'sAyassa // 671 // ठीईए आरब्भिय असायपयडीतिबंधयंतस्स । मंदरसबंधौवचिओ परियत्तयमाणमज्झिमओ ॥ 672 ॥ परिणामो ता लब्भइ जाव पमत्ते गुणंमि अयराण । अंतो कोडाकोडी सव्वजहन्ना असायठिई ॥ 673 ॥ A A A A gA.-79 243
Page #260
--------------------------------------------------------------------------
________________ गा.-79 बन्धशतकप्रकरणम् एएसु सम्ममिच्छा उवचियठिठाणपगैसंकमणे । मंदज्झवसाओ मंदबंधजोगो उ संभवै ॥ 674 ॥ तह अपमत्ताईया सुविसुद्धा सायमेव बंधंति । ते तत्थ पभूयरसं करंति जावेस किर मिच्छो ॥ 675 ॥ केवलमसायकिट्ठो विहेइ सो विय पभूयाणुभावं । ऐकिट्ठत्ता पकर्3a तह वेयणियस्स दुविहस्स ॥ 676 ॥ जहन्नठीबंधगेसु एगिदियाइसु वि जहन्नाणुभागे । नो बंधो संभवै तहविहपरिणामविरहाओ ॥ 677 ॥ अथिरासुभाजसाण वि जई पमत्तो विहेइ मंदरसं । इह भावणिया पायं वेयणियस्सेव सव्वावि ॥ 678 ॥ चउगइया मिच्छजिया तेवीसं पुव्वभणियपगईओ । मंदरसा पकरंतो तत्थ नराणं दुगस्सेह ॥ 679 ॥ उक्कोसठिई पनरस कोडाकोडी तहा पसत्थगई । सुसराएज्जं सुभगं गौच्चं आइसंठाणं ॥ 680 ॥ आइमसंघयणं खलु एयासि दसेव कोडिकोडीओ । एया सुभपयडीओ एयासिमुक्कोसगठिईणं ॥ 681 ॥ आरब्भ विपखगपयडियाहिं परियत्तिऊण सह ताओ । बज्झंती जावेयासिमेव पडिवक्खपयडीणं ॥ 682 ॥ सव्वजहन्ना अंतो कोडाकोडीओ लक्खणा य ठिई । ठिट्ठाणेसुं सव्वेसु सययपरियत्तमाणेण ॥ 683 ॥ मज्झिमपरिणामेणं बंधै एयासि मंदाणुभागं । छेवट्ठहुंडवामणकीलियउक्किट्ठगईओ ॥ 684 ॥ आरब्भि य परवित्ती लब्भइ जावप्पणो जहन्नलिई । एवं सेसेसु वि भावणेह सव्वत्थ कायव्वा ॥ 685 ॥ 244
Page #261
--------------------------------------------------------------------------
________________ गा.-80 बन्धशतकप्रकरणम् उक्टेइयरभिन्नं भणियं अणुभागबंधसामित्तं । अह सव्वेयरघाई अघाइपयडी उ कित्तेमि ॥ 686 ॥ उक्तमुत्कृष्टेतरभेदभिन्नमनुभागबन्धस्वामित्वम्, इदानी घात्यघातिप्रकृतिप्ररूपणावसरः, तत्र प्रकृतयः सामान्येन तावत् त्रिधा भवन्ति । सर्वघातिन्यो देशघातिन्योऽघातिन्यश्च तत्र सर्वघातिनीस्तावदाह केवलनाणावरणं दंसणछक्कं च मोहबारसगं । ता सव्वघाइसन्ना हवंति मिच्छत्तवीसैमं ॥ 8 ॥ केवलज्ञानावरणं निद्रापञ्चककेवलदर्शनावरणलक्षणं दर्शनषट्कं मोहनीयकर्मणः सम्बन्धिनः सञ्चलनवर्जा द्वादश कषाया इत्येकोनविंशतिस्तावद्विशतितमं तु मिथ्यात्वमेता विंशतिप्रकृतयः सर्वघातिसञ्ज्ञा भवन्ति, स्वावार्यगुणं सर्वमपि घातयन्तीति कृत्वा । तथाहि केवलज्ञानावरणस्य केवलज्ञानलक्षणो गुण आवार्यस्तं च सर्वमेव तदावृणोति, किन्त्वेकोऽनन्तभागः केवलस्य सर्वजीवानामनावृत्त एवास्ते, तदावरणे अस्य सामर्थ्याभावात् । तर्हि कथं सर्वघातित्वं तस्येति चेत् ? उच्यते, यथा बहलमेघपटले समुन्नते बह्वावृत्तत्वात्सर्वापि सूर्यचन्द्रमसोः प्रभाऽनेनावृत्तेति वचः प्रवर्त्तते । अथवाऽद्यापि काचित् तत्प्रभा प्रसरति । "सुट्ट वि मेहसमुदए होइ पहा caMdasUrANam''iti वचनात्, अनुभवसिद्धत्वाच्च, यथा वा राज्ञाऽस्य सर्वस्वापहारः कृत इति वचन 1. सुष्ट्वपि मेघसमुदये भवति प्रभा सूर्यचन्द्रमसोरिति । 245
Page #262
--------------------------------------------------------------------------
________________ गा.-80 बन्धशतक-A प्रकरणम् प्रवृत्तावपि किञ्चिद् गृहशरीरादिकं तत्रोद्धरितं दृश्यते, एवमत्रापि प्रबलकेवलज्ञानावरणावृतस्यापि केवलज्ञानस्यैकोऽनन्त। भागोऽवतिष्ठते, यदि पुनस्तमप्यावृणुयात् तदा जीवोऽजीवत्वमेव प्राप्नुयात् । सोऽपि चोद्धरितस्तदनन्तभागो मेघावृत्तशेषसूर्यादिप्रभेव कटकुड्यादिभिर्नृपापहृतोद्धरितगृहसारमिव वा दायादादिभिर्मतिश्रुतावधिर्मन: पर्यायज्ञानावरणैरावियते, तथापि च काचिन्निगोदावस्थायामपि ज्ञानमात्राऽवतिष्ठत एवान्यथाऽजीवत्वप्रसङ्गात्, मतिज्ञानादिविषयभूतांश्चार्थान् यन्न जानाति स केवलज्ञानावरणोदयो न भवति, किं तर्हि मतिज्ञानावरणाद्युदय एवेति । केवलदर्शनावरणस्य समस्तवस्तुसामान्यावबोध आवार्यः, तं सर्वं हन्तीति सर्वघात्युच्यते । तदनन्तभागं त्विदमपि सामर्थ्याभावान्नावृणोति । सोऽपि चानावृतोऽनन्तभागश्चक्षुरचक्षुरवधिदर्शनावरणैराव्रियते, शेषो मेघदृष्टान्तादिचर्चस्तथैव । चक्षुर्दर्शनादिविषयभूतांश्चार्थान् यन्न पश्यति, स केवलदर्शनावरणोदयो न भवति, किं तर्हि चक्षुर्दर्शनावरणाद्युदय एव । यद्येवं तर्हि केवलज्ञानकेवलदर्शनावरणक्षयेऽपि मतिज्ञानादिचक्षुर्दर्शनादिविषयाणामर्थानामेव बोधो न प्राप्नोति, तदन्यज्ञानविषयत्वादिति चेत् ? अयुक्तम्, केवलालोकलाभे शेषबोधलाभान्तर्भावात्, ग्रामलाभे क्षेत्रलाभान्त ववदिति । निद्रापञ्चकमपि सर्वं वस्त्ववबोधमावृणोतीति सर्वघाति । यत्तु निद्रावस्थायामपि किञ्चिच्चिकेति (चेतति) तत्र मेघदृष्टान्तादिचर्चस्तथैव । कषायास्तु यथोक्ता द्वादशापि सर्वविरतिरूपं चारित्रं सर्व जन्तीति सर्वघातिनो, यत्तु तेषां प्रबलोदयेऽप्ययोग्याहारादिविरमणं दृश्यते, तत्र मेघादिदृष्टान्तः । मिथ्यात्वं तु सर्वज्ञप्रणीततत्त्वश्रद्धानं सर्वमुपहन्तीति स्र्व्घाति। यत्तु तस्य प्रबलोदयेऽपि मनुष्यद्रव्यादिश्रद्धानं किञ्चिद्देशतो भवति, तत्रापि मेघादिदृष्टान्त इति गाथार्थः ॥ 40 ॥ 246
Page #263
--------------------------------------------------------------------------
________________ गा.-80 बन्धशतकप्रकरणम् bhA0 सव्वग्घाईकेवलगाहाए तह य देसघाईओ । नाणाईगाहाए तहावसेसाइगाहाए ॥ 687 ॥ अग्घाईउ भणिस्सइ अह केवलनाणरूवओ उ गुणो । जाहि किर पयडीहिं आवरियै सव्वघाएण ॥ 688 ॥ नवरं अणंतभागो केवलनाणस्स सव्वजीवाणं । अणआवरिओ चिट्ठइ सया वि किल तस्स भावत्ता ॥ 689 ॥ सव्वघाइत्तणो विहु कोइ गुणो पसरई उ जं भणियं । सुट्ट वि मेहसमुदए होइ पहा चंदसूराणं ॥ 690 ॥ जह वा भूवेणं सव्वदव्वहरणे कए वि किंचि वि य । गिहिसारं उद्धरियं दीसइ तह केवलस्सावि ॥ 691 ॥ उद्धरिओ चिट्ठइ णंतभागसेसो तओ य मेहेहि । आवरियचंदमाईण जह पभा कुट्टिमाईहि ॥ 692 ॥ निवईहि हरियगेहे गेहसारं व गोत्तियाईहिं । मैसुयओहीमणपज्जवेहि नाणेहि तह एत्थ ॥ 693 ॥ जीवस्स आवरिज्जइ तहावि किंची निगोयवत्था जा । होइ तहिं पि चिट्ठइ नाणलवो कोवि जीवस्स ॥ 694 ॥ एहहमेत्ताभावे जिओ वि पावेइ किर अजीवत्तं । मैनाणाईविसए अत्थे किर जन्न याणाइ ॥ 695 ॥ सो केवलनाणस्सावरणो उदओ न होइ पुण किंतु । मैनाणावरणस्स वि उदओ एवं बुहा बिति ॥ 696 ॥ केवलदसणआवरण यंति सामन्नओ य वत्थूणं । जं किर बोहावरणं तं केवलदसणावरणं ॥ 697 ॥ 247
Page #264
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् तस्स वि अणंतभागो चक्खुअचक्खूवहीहि आवरिओ । मेहाइदिट्टंता तहेव एत्थवि य भणियव्वा ॥ 698 ॥ केवलनाणहंसणखयम्मि मैचक्खुमाइभेयाणं । अवबोहो पावै जह गामुवलंभम्मि वत्थूणं ॥ 699 ॥ खेत्ताईण वि लाभो संभवई तह य निद्दपणगस्स । सव्वघाइत्तणे वि हु निद्दावस्थाए जं किंचि ॥ 700 ॥ वेएई मेहाईदिट्टंता हुंति एत्थ ते चेव । निद्दापणकेवलदंसणाण इय छक्यं भणियं ॥ 701 ॥ संजलणवज्जसेसंग कसायबारस उ मोहबारसगं । सव्वविरईयरूवं हणेर्3a सव्वंपि चारितं ॥ 702 ॥ तत्थुदए वि अ जोग्गाहाराईणं जियस्स जा विरई । होइ तहिं मेहाईदिट्ठता एत्थ विन्नेया ॥ 703 ॥ मिच्छत्तं जीवाईतत्ताणं सद्दहाणरूवं । तं सव्वं उवहाणइ जं पुण तस्सवि उदयम्मि ॥ 704 ॥ जीवो नराइदव्वं सद्दहई तत्थ मेहदिट्टंतो । पुव्वं व भावणीओ अह भाई देसाईओ ॥ 705 ॥ इदानीं देशघातिन्य उच्यन्ते नाणावरणचउक्कं दंसणतिगमंतराइए पंच । पणवीस देसघाई संजलणा नोकसाया य ॥ 81 ॥ केवलज्ञानावरणवर्ज्यानि मतिश्रुतावधिमन: पर्यायज्ञानावरणरूपाणि चत्वारि ज्ञानावरणानि, केवलदर्शनावरणवर्ज्यानि चक्षुर s s s s gA.-81 248
Page #265
--------------------------------------------------------------------------
________________ गा.-81 बन्धशतकप्रकरणम् चक्षुरवधिदर्शनावरणरूपाणि त्रीणि दर्शनावरणानि, पञ्चान्तरायाणि, चत्वारः सज्वलनाः, नव नोकषाया एताः पञ्चविंशतिप्रकृतयो देशघातिन्यो विज्ञेयाः । तथा हि मत्याद्यावरणचतुष्कं केवलज्ञानावरणमुक्तं ज्ञानदेशं हन्तीति देशघाति । ज्ञानचतुष्टयविषयभूतानर्थान् यन्न पश्यति, स हि मत्यावरणाद्युदयः, तदविषयभूतास्त्वनन्तगुणान् यन्न पश्यति, स केवलज्ञानावरणस्यैवोदय इति। चक्षुरचक्षुरवधिदर्शनावरणान्यपि केवलदर्शनावरणानावृतदर्शनैकदेशमावृण्वन्तीति देशघातीनि । तथा हि चक्षुरचक्षुरवधिदर्शनविषयभूतानेवार्थानेतदुदयान्न पश्यति, तदविषयभूतांस्त्वनन्तगुणान् केवलदर्शनावरणोदयादेव न पश्यति । दानान्तरायादीनि पञ्चान्तरायाण्यपि देशघातीन्येव । तथा हि दानलाभभोगोपभोगानां तावद्ग्रहणधारणयोग्यान्येव द्रव्याणि विषयः, तानि च समस्तपुद्गलास्तिकायस्यानन्तभागरूपे देश एव वर्त्तन्ते । अतो यदुदयात्तानि पुद्गलास्तिकायदेशवर्तीनि द्रव्याणि दातुं लब्धं भोक्तुमुपभोक्तुं च न शक्नोति, तानि दानलाभभोगोपभोगान्तरायाणि तावद्देशघातीन्येव । यत्तु सर्वलोकवर्तीनि द्रव्याणि न ददाति न लभते न भुङ्क्ते नाप्युपभुङ्क्ते तन्न दानान्तरायाधुदयात्, किन्तु तेषामेव ग्रहणधारणाऽविषयत्वेनाशक्यानुष्ठानत्वादिति मन्तव्यम् । वीर्यान्तरायमपि देशघात्येव तदुदयेऽपि हि निगोदजीवान् आदौ कृत्वा यावत्क्षीणमोहस्तीर्थकरादिस्तावद्वीर्यमल्पं बहु बहुतरं बहुतमं च तारतम्याद्भवत्येवेति देशघातीदम् । यदि पुनः सर्वघाति स्यात् तदा यथैव मिथ्यात्वस्य कषायद्वादशकस्य वा उदये तदावार्यसम्यक्त्वगुणं संयमगुणं च जघन्यमपि न लभते, तथैवैतदुदयेऽपि तदावार्यं जघन्यमपि वीर्यगुणं न लभेत, न चैवं, तस्मादिदमपि देशघातीति स्थितम् । सञ्चलना नोकषायाश्च लब्धस्य चारित्रस्य देशघातिन एव, मूलोत्तरगुणातिचारजनकत्वात् । 249
Page #266
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् तदुक्तम् सव्वे विय ऐयारा संजलणाणं तु उदयओ हुंति । मूलच्छेज्जं पुण hor3a बारसहं कसायाणं ॥ 1 ॥ इति गाथार्थः ॥ 81 ॥ bhA0 केवलनाणविरहियं नाणाइवरणचउक्कयं भणियं । केवलदंसणरहियं भणियं दंसणतिगं चेत्थ ॥ 706 ॥ मैनाणाइचौक्कं केवलआवरणमुक्कनाणस्स । देसे हणईई देस घाइ तह नाणचउगस्स ॥ 707 ॥ विसए भूए अत्थे जं नो पेक्खर्3a तत्थ किर उदओ । मैनाणप्पभिईणं अविसयभूए उ पुण तेसिं ॥ 708 ॥ अत्थे उ जं न पस्सइ सो केवलनाणवरणओ उदओ । एवं केवलदंसणछ ( थ )क्कं नाणस्स देसं तु ॥ 709 ॥ हणइ तो देसघाई विसए दंसणतिगस्स अत्थे उ । जं नो पस्सइ तत्थ उ दंसणतियगस्स उदओ ॥ 710 ॥ सिं अविसयभूतगुणे जं न पस्सए जीवो । तर्हि उदओ केवलदंसणस्स नाणीहिं किर भणिओ ॥ 711 ॥ तह अंतरायपणगे आइमचउगस्स जे उ किर दव्वे । गहणधारणजोगे ते विसए हुंति किर ते वि ॥ 712 ॥ 1. सर्वेऽपि चातिचाराः सज्ज्वलनानां तूदयतो भवन्ति । मूलच्छेद्यं पुनर्भवति द्वादशानां कषायाणाम् ॥ 1 ॥ s s s s s s s A A gA.-81 250
Page #267
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् वट्टेति णंतभागे समत्थपोग्गलनिकायरूवस्स । नो ताई दव्वाई दाउं लद्धुं तहा भोत्तुं ॥ 713 ॥ no sakkar3a to bhannar3a आइमयं अंतराइयचडकं । देसग्घाई जं पुण लोगपवत्ताणि दव्वाणि ॥ 714 ॥ नो देई नो लभए नो भुंजे नोवभुंजए तन्न । दाणलाभाइयाणं उदओ पुण किंतु तेसिं पि ॥ 715 ॥ गहणस्स धारणस्स य निव्विसयत्तं इहं समवसेअं । अहवा वि हु असक्काणुआणाओ वि विन्नेओ ॥ 716 ॥ विरियंतराइयं पि हु देसघाई जओ तदुदयम्मि । जीवा निगोयमाई किच्चा जा खीणमोहो ति ॥ 717 ॥ तित्थगराई ताव उ अप्पा बहुयाइया बहूभेया । तारतमेणं हुंति (य) संजलणा नोकसाया य ॥ 718 ॥ लद्धस्स चरित्तस्स उ मूलुत्तरगुणैयारभावाओ । देसघाई भवंती सुत्तम्मि इमं जओ भणियं ॥ 719 ॥ सव्वे वि य ऐयारा संजलणाणं तु उदयओ हुंति । मूलच्छेज्जं पुण होइ बारसहं कसायाणं ॥ 720 ॥ अवसेसा पयडीओ अघाड्या घाइयाहि पलिभागा । ता एव पुन्नपावा सेसा पावा मुणेयव्वा ॥ 82 ॥ भणितशेषा वेदनीयायुर्नामगोत्रप्रकृतयो ज्ञानदर्शनचारित्रादिगुणानां मध्ये न किञ्चिद् गुणं घातयन्तीत्यघातिन्य उच्यन्ते । गा.-82 251
Page #268
--------------------------------------------------------------------------
________________ गा.-82 बन्धशतकप्रकरणम् केवलं 'घाइयाहिं palibhAga'tti स्वयमघातिन्योऽप्येता घातिनीभिस्सह वेद्यमानास्तत्तुल्या दृश्यन्त इत्यर्थः । यथा स्वयमतस्करस्वभावोऽपि तस्करैः सह वर्तमानस्तस्कर इव दृश्यते । एवमेता अपि घातिनीभिस्सह वेद्यमानास्तदोषा इव भवन्तीति भावः । 'ता एव puNNapAva'tti ता एव घातिस्वरूपाः प्रकृतयः काश्चित्साताद्या द्विचत्वारिंशत्पुण्यप्रकृतयः काश्चिदसाताद्याः पापप्रकृतयो भवन्ति । शेषास्तु पूर्वोक्ताः सर्वदेशघातिन्यः पापप्रकृतय एव मुणितव्याः । अयं च पुण्यपापविभागः प्रकृतीनां पूर्वमभिहितोऽप्यत्र प्रसङ्गतः किञ्चिदुक्त इति गाथार्थः ॥ 82 ॥ bhA0 अवसेसा वेयणियाउनाम तह गोत्तसन्निया पयडी । नाणाईणं मज्झा किंपि गुणं नेव घायंति ॥ 721 ॥ तत्तो अघाइयाओ भन्नंती नवरि घाइयाइहि पि । पलिभागाओ हुंती एत्थ य पलिभागसहस्स ॥ 722 ॥ अयमत्थो किर ताओ अघाइणीओ वि घायणीहिं सह । वेइज्जमाणियाओ तेसिं तुल्ला उ दीसंति ॥ 723 ॥ ता एव पुन्नपावा इह ता अग्घायणीसरूवाओ । पयडीओ काइवि साइयाउ बालीससंखाओ ॥ 724 ॥ पुन्नपगईओ तह एत्थ कावि अस्साइयाउ पयडीओ । पावा भवंति सेसाओ सव्वदेसाण घाईओ ॥ 725 ॥ पावपयडी उ नेया एस विभागो उ पुन्नपावाणं । पुव्वभणिओ वि अत्थो पसंगओ किंचि वुत्तो त्ति ॥ 726 ॥ कृता घात्यघातिप्ररूपणा, साम्प्रतं प्रकृतिष्वनुभागस्थानानि चिन्तयन्नाह 252
Page #269
--------------------------------------------------------------------------
________________ गा.-83 बन्धशतकप्रकरणम् आवरणदेसघायंतरायसंजलणपुरिससत्तरस । चउविहभावपरिणया तिविहपरिणया भवे सेसा ॥ 83 ॥ आवरणेषु देशघातीनि केवलावरणवानि चत्वारि ज्ञानावरणानि, चक्षुरचक्षुरवधिदर्शनावरणलक्षणानि त्रीणि दर्शनावरणानि, पञ्चान्तरायाणि सञ्चलनचतुष्टयं पुरुषवेदश्चेत्येताः सप्तदश प्रकृतयश्चतुविधभावेन चतुविधेनापि पर्यायेण परिणता भवन्ति । एकस्थानिकेन द्विस्थानिकेन त्रिस्थानिकेन चतु:स्थानिकेन च रसेन युक्ता बध्यन्त इत्यर्थः । एकस्थानिकादिस्वरूपं चानुभागस्यादावेव दर्शितम् । तत्रानिवृत्तिबादरगुणस्थानकस्य सङ्ख्येयेषु भागेष्वतिक्रान्तेष्वितः प्रभृत्येतासामशुभत्वादेकस्थानिक । एवानुभागो बध्यते । अत्रान्तरे केवलज्ञानकेवलदर्शनावरणे अपि बध्येते, किन्त्वेते सर्वघातिस्वरूपे सर्वघातिनां च जघन्यपदेऽपि । द्विस्थानिक एव रसो बध्यते, अतस्तयोरत्राग्रहणम् । शेषस्तु द्विस्थानिकादिरूपोऽनुभागः प्रस्तुतप्रकृतीनां मिथ्यादृष्ट्यादिषु लभ्यते । / तत्र पर्वतराजिसमानकोपश्चतुःस्थानिकं बध्नाति, पृथ्वीराजिसमानकोपस्तु त्रिस्थानिकम्, रेणुजलराजिसमानकोपस्तु द्विस्थानिकमिति । 'तिविहपरिणया भवे sesa'tti यथोक्ताः सप्तदश प्रकृतीवर्जयित्वा शेषाः शुभा अशुभा वा प्रकृतयस्त्रिविधपारिणता । भवन्ति । द्विस्थानिकत्रिस्थानिकचतुःस्थानिकलक्षणेन त्रिविधानुभागेन युक्ता बध्यन्त इत्यर्थः । एकस्थानिकरसस्त्वासां न सम्भवत्येव । तथा हि अशुभप्रकृतीनां तावदेकस्थानिकरसो यदि लभ्यते, तदाऽनिवृत्तिबादरसङ्ख्येयभागेभ्यः परत एव, तत्र च 253 AALA
Page #270
--------------------------------------------------------------------------
________________ बन्धशतक गा.-83 AA पूर्वोक्ताः सप्तदश प्रकृतीवर्जयित्वा शेषा अशुभप्रकृतयो न बध्यन्त एव । ये अपि केवलज्ञानदर्शनावरणलक्षणे द्विप्रकृती तत्र बध्येते । तयोरपि सर्वघातित्वाद् द्विस्थानिक एव रसो लभ्यते इत्युक्तमेव । शुभप्रकृतीनां तडएण्कस्थानिकरस: कस्मान्न लभ्यत इति चेत् ? उच्यते, इहासङ्ख्येयलोकाकाशप्रदेशप्रमाणानि सङ्क्लेशस्थानानि भवन्ति, विशुद्धिस्थानान्यप्येतावन्त्येव, यतो यान्येव सङ्क्लिश्यमानः सङ्क्लेशस्थानान्यारोहति, तेष्वेव विशुद्धमानोऽवतरति, ततश्च यथा प्रासादमारोहतां यावन्ति सोपानस्थानान्यवतरतामपि तावन्त्येव तथात्रापीति भावः । केवलं विशुद्धिस्थानानि विशेषाधिकानि । कथमिति चेत् ? उच्यतेक्षपको येष्वध्यवसायस्थानेषु क्षपकश्रेणिमारोहति, तेषु पुनरपि न निवर्त्तते, तस्य सङ्क्लेशाभावाद्, अतस्तानि विशुद्धिस्थानान्येव भवन्ति, न सङ्क्लेशस्थानानीति तैरध्यवसायस्थानैर्विशुद्धिस्थानान्यधिकानि । एवं च स्थितेऽत्यन्तविशुद्धौ वर्त्तमानः शुभप्रकृतीनां चतु:स्थानिकं रसमभिनिवर्त्तयति । अत्यन्तसङ्क्लेशे तु वर्तमानस्य शुभप्रकृतयो बन्ध एव नागच्छन्ति । या अपि नरकप्रायोग्या वैक्रियतैजसकार्मणाद्याः सङ्क्लिष्टोऽपि शुभप्रकृतीर्बध्नन्ति, तासामपि स्वभावात् सर्वसङ्क्लिष्टोऽपि द्विस्थानिकमेव रसं करोति । येषु तु मध्यमेष्वध्यवसायस्थानेषु शुभप्रकृतयो बध्यन्ते, तेषु तासां द्विस्थानिकपर्यन्त एव रसो बध्यते, नैकस्थानिक: मध्यमपरिणामत्वादेवेति न क्वापि शुभप्रकृतीनामेकस्थानिकरससम्भव इति गाथार्थः ॥ 83 ॥ bhA0 संपइ आवरणाई गाहाएणुभागट्ठाणया भणइ । तहिं नाणावरणेसुं देसघाईसरूवेसु ॥ 727 ॥ केवलवज्जा चौरो नाणे नाणम्मि दंसणा तिन्नि । चक्खुअचक्खुओही एयाणी देसघाईणि ॥ 728 / / 254
Page #271
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् पण अंतराय संजलणचउग पुरिसं च ईइ सत्तरसा । चउविहभावपरिणया इयपयस्सेस भावत्थो । 729 ॥ इह हुंतेगरसाई चौरसा सत्तरसेव पयडीओ । सेसा सुहासुहाओ तिपरिणया इगर मोतुं ॥ 730 ॥ अह हेऊकारणनामलक्खिया पच्चयपरूवणया । तदेवं कृता स्थानप्ररूपणा । साम्प्रतं प्रत्ययनिरूपणार्थमाह चौपच्चएगमिच्छत्त सोलस दुपच्चया य पणतीसं । सेसा तिपच्चया खलु तित्थयराहारवज्जाओ ॥ 84 ॥ एका सातालक्षणा प्रकृतिश्चतुः प्रत्यया मिथ्यात्वाविरतिकषाययोगलक्षणैश्चतुर्भिरपि प्रत्ययैर्बध्यत इत्यर्थः । तथाहि -सातं मिथ्यादृष्टौ बध्यत इति मिथ्यात्वप्रत्ययम्, शेषा अपि अविरत्यादयस्तु ये प्रत्ययास्तत्र सन्ति, केवलं मिथ्यात्वस्यैवेह प्राधान्येनेष्टत्वात्ते तदन्तर्गतत्वेनैव विवक्षिताः, एवमुत्तरत्रापि । तदेव सातं मिथ्यात्वाभावेऽप्यविरतिमत्सु सासादनादिषु बध्यत । इत्यविरतिप्रत्ययम्, शेषं तु कषाययोगप्रत्ययद्वयं पूर्ववत्तदन्तर्गतत्वेन विवक्ष्यते, तदेवं मिथ्यात्वाविरत्यभावेऽपि कषाययोगवत्सु प्रमत्तादिषु सूक्ष्मसम्परायावसानेषु बध्यत इति कषायप्रत्ययम्, योगप्रत्ययस्तु पूर्ववदन्तर्गतो विवक्ष्यते । तदेवोपशान्तादिषु गा.-84 255
Page #272
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् केवलयोगवत्सु मिथ्यात्वाविरतिकषायाभावेऽपि बध्यत इति योगप्रत्ययमित्येवमेका सातलक्षणा प्रकृतिश्चतुः प्रत्यया । 'मिच्छत्त सोलस त्ति इह पूर्वं प्रकृतिबन्धविचारे 'सोलसमिच्छत्तंता' इत्यादिगाथावृत्तौ यासां मिथ्यात्वादिषोडशप्रकृतीनां मिथ्यादृष्टावन्त उक्तस्ता मिथ्यात्वप्रत्यया भवन्तीत्यर्थः । तद्भावे बध्यते, तदभावे तूत्तरत्र सास्वादनादिषु न बध्यते इत्यन्वयव्यतिरेकाभ्यां । मिथ्यात्वमेवासां प्रधानं कारणम्, शेषप्रत्ययत्रयं तु गौणमिति भावः । 'दुपच्चया य पणतीसं' ति पूर्वमेव सास्वादनेऽविरते च यासां पञ्चत्रिंशतः प्रकृतीनां बन्धव्यवच्छेद उक्तस्ता द्विप्रत्ययाः मिथ्यादृष्टौ बध्यन्त इति मिथ्यात्वप्रत्यया एताः सास्वादनादिष्वपि बध्यन्त इत्यविरतिप्रत्ययाः, शेषप्रत्ययद्वयं तु गौणम्, तद्भावेऽप्युत्तरत्र तद्बन्धाभावादिति भावः । ' सेसा तिपच्चये ऽत्यादि । तीर्थकरनामाहारकं च वर्जयित्वा भणितशेषाः सर्वा अपि प्रकृतयस्त्रिप्रत्यया भवन्ति । मिथ्यादृष्टिष्वविरतेषु सकषायेषु च सर्वेषु सूक्ष्मसम्परायावसानेषु यथासम्भवं बध्यन्त इति मिथ्यात्वाविरतिकषायलक्षणा प्रत्ययत्रयनिबन्धना भवन्तीत्यर्थः । उपशान्त। मोहादिषु केवलयोगवत्सु योगसद्भावेऽप्येतासां बन्धो नास्तीति योगप्रत्ययो न विवक्ष्यते, अन्वयव्यतिरेकसमधिगम्यत्वात्, कार्यकारणभावस्येति हृदयम् । तीर्थकराहारकनाम्नोस्तु प्रत्ययः "सम्मत्तगुणनिमित्तं तित्थयरं "इत्यादिना पूर्वमेवोक्त इतीह तद्वर्जनम्, अपरं चेह पूर्वं ' रचउपच्चइओ बन्धो' इत्यादिना मिथ्यादृष्ट्यादिगुणस्थानेषु बन्धप्रत्यया उक्ताः । साम्प्रतं तु प्रकृती 1. गाथा 45 / 2. गाथा 44 / 3. गाथा 14 / गा.-84 256
Page #273
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् रेवाश्रित्यामी चिन्तिता इति न पौनरुक्त्यमाशङ्कनीयम् । आह-भवत्वेवं तथाऽप्यनुभावबन्धे विचार्ये प्रकृतीनां प्रत्ययनिरूपणमप्रस्तुतम् सत्यम्, किन्त्वेवं मन्यते यासां प्रकृतीनामिह । ये मिथ्यात्वादयः प्रत्यया उक्तास्तत्सम्बन्धिनोऽनुभागस्यापि त एव प्रत्यया द्रष्टव्यास्तदव्यतिरिक्तत्वात्तस्येति प्रकृतीनां । प्रत्ययनिरूपणद्वारेण तदनुभागस्यैव प्रत्यया निरूपिता द्रष्टव्या इति गाथार्थः ॥ 84 ॥ bhA0 भाइ चौपच्चयाई गाहाए तत्थ किल एगं ॥ 731 ॥ सायं चौपच्चैयं मिच्छाविरईकसायजोगेहिं । हेऊहिं बज्झइ इह जै भणियं तहवि एसत्थो ॥ 732 ॥ सायं मिच्छद्दिट्ठी बंधर्3a I मिच्छपच्चयं चेव । होइ तहिं च किर अविरयाईया ऊण तियगं पि ॥ 733 ॥ तत्थत्थि केवलं इह micchattaM'taragayattaNAneva / एत्थं विवक्खिया एवमुत्तरत्था वि नायव्वा ॥ 734 ॥ तह मिच्छाभावे विहु अविरैमंतेसु सासणासु । सायं जेण निबज्झइ तो अविरयपच्चयं भणियं ॥ 735 ॥ एत्थवि उवरिमजोगपच्चयजुयलं तु गोणवित्तीए । गणयै तह मिच्छत्ताविर भावा सजोगे ॥ 736 ॥ सकसाएसु पमत्ताईसुं सुहुमंतएसु ठाणेसुं । बज्झइ कसायहेऊ इहई पि हु जोगऊजो ॥737॥ सोंतरगओ त्ति उवसममाईसुं जोगपच्चओ चेव । चौपच्चैयं सायं एत्थ इमा भावणाए कया ॥ 738 ॥ गा.-84 257
Page #274
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् मिच्छत्तसोल एत्थं सोलसकम्मत्थयम्मि जा उत्ता । मिच्छत्तपच्चयाओ तब्भावे चेव बज्झति ॥ 739 ॥ तस्साभावम्मि सासणाइठाणेसु नेव बज्झति । सेसं तु पच्चयतिगं होइ परं किंतु तं गोणं ॥ 740 ॥ दुप्पच्चयपणतीसं तत्थय पणवीससासणे पयडी । दस अविरयम्मि मिलिया पणतीसं ता दुपच्चैया ॥ 741 ॥ मिच्छो बंधै मिच्छत्त पच्चया सासणाइसुं एवं । बज्झते I अविरैपच्चैया ताउ विहयंति ॥ 742 ॥ अविरयहेत्ताओ से पच्चयदुगंति इहगोणं । तब्भावंमि किर उत्तरत्थ बंधा अभावाओ ॥743 ॥ सेसा सव्वाओ विय तिपच्चया मिच्छाविरएसुं च । सकसाएसु य सव्वेसु सुहुमठाणावसाणेसु ॥ 744 ॥ मिच्छाविरयकसाया हेउतिगसंभवोत्थि तहि बंधो । उवसंताइसु केवलजोगप्पभवो जैवि बंधो ॥ 745 / / अत्थि तहावि विवक्खा एत्थं न कया अओ इहं भणियं । सेसा तिपच्चया खलु तित्थयराहार पुण हेऊ ॥ 746 ॥ सम्मत्तगुणनिमित्तं तित्थयरं एवमाइवुच्चं पि । भणियं अओ उ भणियं तित्थयराहारवज्जाओ ॥ 747 ॥ चौपच्चओ बंधो पभिईगाहाहिं बंधदारम्मि । पुव्वि गुणठाणेसुं पवन्निया पच्चया इह उ ॥ 748 ॥ पयडी आसज्ज इमे विचितियातो न एत्थ पुणउत्तं । विन्नेयं तह पयडी पच्चयकहणेण तासि पि ॥ 749 ॥ जे अणुभाग सिं पि पच्चया ते वि चेव दट्ठव्वा । पयडीणणुभागाणं एगत्ताओ इमं नेयं ॥ 750 ॥ Po A A A A A A A A A gA.-84 258
Page #275
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् भणियं पच्चयदारं विवागदारं पि संपयं भणिमो । एत्थ इमा पयडीओ चौहा विवागा हवंतेवं ॥ 751 / / पुग्गलविवागिणीओ भवखेत्तविवागिजियविवागीओ । तेहिं पंचयागुरुलहूपभिईगाहाण जुयलेण ॥ 752 ॥ पुग्गलविवागिणीओ भणिही आऊणिमाए गाहाए । भवखेत्तजियविवागीण भणिहिही किंचि वि सरूवं ॥ 753 ॥ उक्तं प्रत्ययद्वारम् । साम्प्रतं विपाकान् विभागतो दर्शयन्नाह-- पंचग छत्तिय छप्पंच दुन्नि पंच य हवंति अट्ठेव । सरिराई फासंता, पयडीओ आणुपुवीए ॥ 85 ॥ अगुरुलहुपराघायोवघायौज्जोवआयवनिमेणं । पत्तेयथिरसुभेयरनामाणि य पोग्गलविवागा ॥ 86 ॥ शरीराद्याः स्पर्शपर्यन्ताः शरीरसंस्थानाङ्गोपाङ्गसंहननवर्णगन्धरसस्पर्शलक्षणा अष्टौ पिण्डप्रकृतयो भवन्तीति पूर्वार्द्ध क्रिया । | कथम्भूता भवन्तीत्याह - पुद्गलविपाका इत्युत्तरगाथान्ते सम्बन्धः । उत्तरभेदानाश्रित्य कियद्भेदाः सन्त्यस्ताः पुद्गलविपाका । भवन्तीत्याह- 'पंचगे ऽत्यादि आनुपूर्व्या यथासङ्ख्यं पञ्चकादिभेदा इत्यर्थः । एतदुक्तं भवति पञ्च शरीराणि षट् संस्थानानि, गा.-85 86 259
Page #276
--------------------------------------------------------------------------
________________ बन्धशतक त्रीण्यङ्गोपाङ्गानि षट् संहननानि पञ्च वर्णाः, द्वौ गन्धौ पञ्च रसाः, अष्टौ स्पर्शा इत्येताः प्रकृतयः पुद्गलेष्वेव विपच्यन्ते इति प्रकरणम् पुद्गलविपाका बोद्धव्याः । शरीरपुद्गलेष्वेवात्मीयां शक्तिं दर्शयन्तीत्यर्थः । तथाहि शरीरनामोदयाच्छरीरतया पुद्गला एव परिणमयन्ति । संस्थाननामोदयादपि तेष्वेवाकारविशेषो भवति, अङ्गोपाङ्गोदयादपि तेष्वेव शिरः पादादिविभागो भवतीत्यादि स्वधिया वाच्यम्, यावत्स्पर्शनामोदयादपि तेष्वेव शरीरपुद्गलेषु कर्कशादिः कश्चित्स्पर्शो भवत्यत एताः पुद्गलविपाकाः । किमेता एव ? नेत्याह- अगुरुलघुपराघातोपघातोद्योतातपनिर्माणानि प्रत्येकादिष्वितरशब्दस्य प्रत्येकमभिसम्बन्धात्प्रत्येकसाधारणस्थिरास्थिरशुभाशुभनामानि च पुद्गलविपाकानि भवन्ति, सर्वेषामप्यमीषां शरीरपुद्गलेष्वेव स्वविपाकदर्शनादिति गाथाद्वयार्थः ॥ 85-86 ॥ bhA0 तहिं पंचयगाहाए सरीरसंठाणाअंगुवंगाणं । संघयणवन्नगंधो रसफासा अट्ठपयडीणं ॥ 754 ॥ उवरिं कमसो नेया संखा पंचय इमो गाहाए । तह एत्थं सरिराई फासंता जैवि किर भणियं ॥ 755 ॥ तह विहु बंधणसंघायणाउ एत्थं न हुंति गणियव्वा । बंधे जेणं ते किर सरीरगहणेण वी गहिया ॥ 756 ॥ तह पंचयगाहाए चालीसं अगुरुलहुयगाहाए । बारस दोहिं वि मिलिएहिं होइ सव्वावि बावन्ना ॥ 757 ॥ जाई एए मझे वन्नाई वीसई किर समत्थि । तहि वन्नाइ चौरो गब्भा सोलस न घेत्तव्वा ॥ 758 ॥ गा.-85 86 260
Page #277
--------------------------------------------------------------------------
________________ गा.-87 बन्धशतकप्रकरणम् पुग्गलविवागिपयडी तो छत्तीसं हवंती संखा । जा अन्नत्थ पढिज्जइ सा किर परमत्थवित्तीए ॥ 759 ॥ शेषप्रकृतयस्तहि किंविपाका इत्याह आऊणि भवविवागा खित्तविवागा य आन्नुपुव्वीओ। अवसेसा पयडीओ जीवविवागा मुणेयव्वा ॥ 47 ॥ भवन्ति जन्तवोऽस्मिन्निति भवो नारकादिपरिणतिविशेषः, स च विग्रहगतेरारभ्य द्रष्टव्यो ऽनेइए नेइएसु उववज्जइत्ति वचनात् तस्मिन् भव एव विपाक उदयो येषां तानि भवविपाकानि नारकादीनि चत्वार्यप्यायूंषि भवन्ति, यथासम्भवं प्राग्भवे । बद्धान्यागामिनि भवे विपच्यन्त इति भावः । क्षेत्रमाकाशं तत्रैव विपाक उदयो ताः क्षेत्रविपाकाश्चतस्रोऽप्यानुपूर्को विग्रहगतावेव । तासामुदयो भवति, नान्यत्रेति भावः । अवशेषाः-भणितशेषा ज्ञानावरणादिप्रकृतयो जीव एव विपाक: स्वशक्त्याविर्भावलक्षणो यासां ता जीवविपाका ज्ञातव्याः, तथाहि-ज्ञानावरणोदयाज्जीव एवाज्ञानी स्यात् न पुनः शरीरपुद्गलेषु तत्कृतः कश्चिदुपघातोऽनुग्रहो वा भवति । एवं दर्शनावरणोदयादपि जीव एवादर्शनी भवति । सातासातोदयादपि स एव सुखी वा दुःखी वा भवति । मोहोदयादप्यदर्शन्यचारित्री वा स एव भवति । एवं गतिजात्युच्छ्वासविहायोगतिसप्रतिपक्षत्रसबादरपर्याप्तकसुभगसुस्वरा 1. नैरयिको नैरयिकेषूत्पद्यते । 261
Page #278
--------------------------------------------------------------------------
________________ बन्धशतक देययशःकीर्त्तितीर्थकरोच्चैर्नीचैर्गोत्रान्तरायपञ्चकलक्षणानामपि प्रकृतीनां उदये सति तदनुभावाज्जीव एव तं तं भावमासादयति, न प्रकरणम् शरीरपुद्गला इत्येताः सर्वा अपि जीवविपाकाः, या अपि पुद्गलभवक्षेत्रविपाका उक्तास्ता अपि वस्तुतो जीवविपाका एव पारंपर्येण जीवस्यैवानुग्रहोपघातकारित्वात् । केवलं तत्तद्विपाकस्य मुख्यतया तत्र विवक्षितत्वात्तत्तद्विपाकव्यपदेश इति गाथार्थ: ॥ 87 ॥ ॥ अनुभागबन्धः समाप्तः ॥ bhA0 एत्थ वि समत्थि एवं तो संदेहो न एत्थ कायव्वो । भवखेत्तविवागीओ सुगमा अह जियविवागीओ ॥ 760 ॥ चउगर्3a विहदुग जाई तसतिग थावरतिगं चऊसासं । सुभगदुभगाइ चौ चौ नीउच्चं सायमस्सायं ॥ 761 ॥ तित्थं सम्मं मीसं पणयालीसं च घाइयपयडीओ । इय अडहत्तरि पयडी जीवविवागा मुणेयव्वा ॥ 762 ॥ ॥ अणुभागबंधो सम्मत्तो ॥ bhA0 भणिओणुभागबंधो संपइ वसरो पएसबंधस्स । तस्साणुओगदारा चत्तारि हवंति ते इमे ॥ 763 ॥ कम्मस्स पएसाणं आयाणविहीओ भागकित्तणया । साईयाइपरूवणसामित्तपरूवणे चेव ॥ 764 ॥ इदानीं क्रमप्राप्तः प्रदेशबन्ध उच्यते तस्य च चत्वार्यनुयोगद्वाराणि तद्यथा - कर्मप्रदेशादानविधिः, भागप्ररूपणा, साद्यादि गा.-87 262
Page #279
--------------------------------------------------------------------------
________________ प्ररूपणा, स्वामित्वप्ररूपणा चेति । तत्र कर्मप्रदेशादानविधौ बन्धशतकप्रकरणम् गा.-88 89 एगपएसो गाढं सव्वपएसेहि कम्मुणो जोग्गं । बंधै जहुत्तहेउं साइयमणाइयं वावि ॥ 88 ॥ पंचरसपंचवन्नेहि संजुयं दुविहगंधचउफासं । दवियमणंतपएसं सिद्धेहि अणंतगुणहीणं ॥ 89 ॥ इह पुद्गलद्रव्यं जीवो बध्नातीति योगः । कथम्भूतमित्याह-'एगपएसो gADhaM'ti एकस्मिन् प्रदेशेऽवगाढमेकप्रदेशावगाढम् । यत्रैव जीवस्यात्मप्रदेशास्तत्रैव यदवगाढं तदेव बध्नाति, न पुनरन्यत्तत्रानीय बध्नाति, इत्यर्थः । यथाहि दहनः स्वक्षेत्रस्थमेव दाह्यमात्मसात्करोति, न व्यवहितमेवं जीवोऽपि स्वक्षेत्रस्थम्, एव द्रव्यमादत्ते, न हि बहिर्वर्तीति भावः । तच्च सर्वैरप्यात्मीयप्रदेशैर्बध्नाति, न त्वेकेन व्यादिभिर्वा, एतदुक्तं भवति-समस्तलोकाकाशप्रदेशराशिप्रमाणा एकस्य जन्तोः प्रदेशा भवन्ति । मिथ्यात्वादिबन्धकारणोदये च सति सर्वं स्वस्वाकाशप्रदेशेभ्यो युगपदेव कर्मद्रव्यं गृह्णन्ति, परस्परं च सर्वेऽप्युप 1. 'pariNayaM'si. 263 AA
Page #280
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् कुर्वन्ति । निबिडसुवर्णश्रृङ्खलावत्परस्परसम्बद्धत्वादेकस्मिन् प्रदेशे चेष्टमाने सर्वेषामपि चेष्टनादतः सर्वैः प्रदेशैः सर्वप्रदेशसन्निहितं द्रव्यं जीवो बध्नातीत्यर्थः । पुनरपि कथम्भूतं तदित्याह - कर्मणो योग्यं कर्मवर्गणान्तर्गतमित्यर्थः । ननु तत्किं सहेतुकं बध्नाति, निर्हेतुकं वा ? इत्याह- 'जहुत्तहेउं 'ति यथोक्तहेतुर्ये पूर्वं मिथ्यात्वादयः सामान्यविशेषा हेतवः प्रोक्तास्तैर्बन्धाति न निर्हेतुकमिति भावः । एतच्च सादिकमनादिकं च बध्नाति । तत्र यो बन्धव्यवच्छेदं कृत्वा प्रतिपत्य पुनस्ता एव प्रकृतीर्बध्नाति तस्य सादिर्बन्धोऽकृतबन्धव्यवच्छेदस्य त्वनादिः । अपिशब्दादभव्यो ध्रुवं भव्योऽध्रुवं बध्नातीत्यपि द्रष्टव्यम् । तच्च द्रव्यं प्रतिस्कन्धं कृष्णादिपञ्चवर्णोपेतं तिक्तादिरसपञ्चकयुक्तं सुरभीतरद्विगन्धं चतुःस्पर्शं च गृह्णाति । तत्र मृदुलघुलक्षणं स्पर्शद्वयं तावदवस्थितं भवति, अपरौ च स्निग्धोष्णौ स्निग्धशीतौ वा रूक्षोष्णौ रूक्षशीतौ वा द्वावविरुद्धस्पर्शो भवतः । प्रज्ञप्त्याद्यभिप्रायात्तु स्निग्धरूक्षशीतोष्णा भवन्ति । कियत्प्रमाणं गृह्णातीत्याह 'अणंतपएसं 'ति अनन्ताः प्रदेशाः पुद्गलाः स्कन्धा यत्र तदनन्तप्रदेशम् । तत्रानन्तकस्य बहुभेदत्वाद् विशेषयति-'सिद्धेहिं अणंतगुणहीणं 'ति उपलक्षणत्वादभव्येभ्योऽनन्तगुणं सिद्धेभ्योऽनन्तगुणहीनं द्रव्यं गृह्णातीत्यर्थः । एतदुक्तं भवत्यभव्येभ्योऽनन्तगुणैः सिद्धेभ्योऽनन्तगुणहीनै: परमाणुभिर्निष्पन्ननेकैकं कर्मस्कन्धं गृह्णाति । तानपि स्कन्धान् प्रतिसमयमभव्येभ्योऽनन्तगुणान् सिद्धानामनन्तभागवर्त्तिन एव गृह्णातीति गाथाद्वयार्थः ॥ 88 ॥ अत्राह नन्वाद्यगाथायां कर्मणो योग्यमिति द्रव्यस्य विशेषणं कृतं तत्किं कर्मायोग्यमपि किञ्चिद् द्रव्यमस्ति ? येनैवं गा.-8889 264
Page #281
--------------------------------------------------------------------------
________________ बन्धशतक विशिष्यते । सत्यमस्ति, तथाहि - कर्मयोग्यायोग्यमपि द्रव्यविभागदर्शनार्थमेव सजातीयपरमाण्वादिद्रव्यसमुदायरूपा वर्गणाः प्ररूप्यन्तेप्रकरणम् इह समस्तलोकाकाशप्रदेशेषु ये केचनैकाकिनः परमाणवो विद्यन्ते तत्समुदायः सजातीयत्वादेका वर्गणा, इयं च स्वाभावाज्जीवानां ग्रहे नागच्छतीति अग्रहणवर्गणेत्युच्यते । एवं द्विप्रादेशिकस्कन्धवर्गणाप्यग्रहणवर्गणा । एवं त्रिचतुष्पञ्चादिप्रादेशिकस्कन्धानामपि वर्गणा वाच्याः, यावत्सङ्ख्यातप्रादेशिकस्कन्धानामपि वर्गणा अग्रहणवर्गणाः, एवमसङ्ख्यातप्रादेशिकस्कन्धानामपीति । अनन्तानन्तप्रादेशिकस्कन्धवर्गणा अप्यनन्ता अतिक्रम्यात्रान्तरेऽनन्तानन्तैरेव परमाणुभिर्निष्पन्नानामेकोत्तरवृद्धिभाजां स्कन्धानां समुदायरूपा अनन्ता औदारिकशरीरनिष्पत्तिहेतुभूता औदारिकवर्गणा भवन्ति । तदनन्तरं द्रव्यमाश्रित्य वृद्धानां परिणामं त्वाश्रित्य सूक्ष्माणामेकोत्तरवृद्धिभाजां स्कन्धानां समुदायरूपा वैकियशरीरनिष्पत्तिहेतुभूता अनन्ता वैक्रियवर्गणा भवन्ति । तदनन्तरं द्रव्यतो वृद्धानां परिणामं त्वाश्रित्य सूक्ष्मतराणामेकोत्तरवृद्धिमतामेव स्कन्धानां समुदायरूपा आहारकशरीरनिष्पत्तिहेतुभूता अनन्ता आहारकवर्गणा । अत्र च जघन्यवर्गणारम्भकस्कन्धस्यानन्तभागे यावन्तोऽणवस्तत्प्रमाणेन विशेषेणोत्कृष्टवर्गणारम्भक एकैकस्कन्धोऽधिको मन्तव्यः, एवमौदारिकवैक्रियवर्गणास्वपि जघन्यवर्गणारम्भकस्कन्धेभ्य उत्कृष्टवर्गणारम्भकस्कन्धानां विशेषाधिकत्वं वाच्यमिति । तदुपरि रूपाधिकस्कन्धैरारब्धा जघन्या अग्रहणवर्गणा, अतीतवक्ष्यमाणाहारकतैजसयोरयोग्यतेति कृत्वा । एवमेता अपि यथोत्तरं एकोत्तरवृद्धिमत्स्कन्धारब्धा अनन्ता अग्रहणवर्गणा भवन्ति । एवं जघन्यवर्गणास्कन्धेभ्यश्चोत्कृष्टवर्गणा स्कन्धा अन्तगुणपरमाण्वारब्धा द्रष्टव्याः । स च गुणकारः सिद्धानामनन्तभागेऽभव्येभ्योऽनन्तगुणो द्रष्टव्यः । वर्गणा अप्येता एतद्गुणकारवृद्धपरमाणुराशिसङ्ख्योपेता गा.-8889 265
Page #282
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् द्रष्टव्याः । एवमुत्तरत्रापि यावन्तो निजनिजगुणकारकेष्वणवो वर्द्धन्ते, वर्गणा अपि तत्सङ्ख्या द्रष्टव्याः, तदुपरि रूपाधिकस्कन्धारब्धा तैजसशरीरनिष्पत्तिहेतुभूता जघन्या तैजसवर्गणा । ततो यथोत्तरमेकैकवृद्धिमत्स्कन्धारब्धा एता अप्यनन्ता वर्गणा वाच्याः । जघन्यवर्गणारम्भकस्कन्धपरमाणुभ्यश्चोत्कृष्टवर्गणारम्भकस्कन्धपरमाणवो विशेषाधिकाः, स च विशेषो जघन्यवर्गणास्कन्धस्यानन्तभागलक्षणस्तदनन्तरं रूपाधिकस्कन्धैरारब्धा जघन्या अग्रहणवर्गणा, अतीतवक्ष्यमाणतैजसभाषायोग्यत्वादेता अपि सगुणकारास्तैजसाहारकान्तरालवर्गणावदनन्ता वाच्याः, तदुपरि रूपाधिकस्कन्धैरारब्धा जघन्या भाषावर्गणा । तत एकोत्तरवृद्धिमत्स्कन्धारब्धा एता अपि भाषानिष्पत्तिहेतुभूता अनन्ता भाषावर्गणा मन्तव्याः । जघन्यस्कन्धादुत्कृष्टस्कन्धस्य च विशेषाधिकत्वं । तैजसवर्गणावद्वाच्यम् । तदुपरि भाषाऽऽनापानवर्गणाऽयोग्यत्वात् पूर्वोक्ताग्रहणवर्गणावत् सगुणकारा अनन्ता अग्रहणवर्गणा बोद्धव्याः । तदुपरि भाषावर्गणावत् अनन्ता आनापानवर्गणा ज्ञेयाः, जघन्यादुत्कृष्टस्कन्धस्य विशेषाधिकत्वमपि तथैव, ततोऽप्युपरि आनापानमनोऽयोग्यत्वात् पूर्ववत्सगुणकारा अनन्ता अग्रहणवर्गणा वाच्याः । तदुपरि आनापानवर्गणावन्मनोनिष्पत्तिहेतुका अनन्ता मनोवर्गणा अवसेया, विशेषाधिकत्वमप्युत्कृष्टस्कन्धानां तथैव । तदुपरि मनः कर्माऽयोग्यत्वात् तथैव सगुणकारा अनन्ता अग्रहणवर्गणा । ज्ञातव्याः । तदुपरि च ज्ञानावरणादिहेतुभूता मनोवर्गणावदनन्ताः कर्मवर्गणा अवगन्तव्याः । विशेषाधिकत्वमप्युत्कृष्टस्कन्धानां तथैव । ततो रूपाधिकस्कन्धैराराब्धा जघन्या ध्रुवा अचित्तवर्गणा, तत एकोत्तरवृद्धिमत्स्कन्धैरारब्धा एता अप्यनन्ताः । जघन्यवर्गणारम्भकस्कन्धादुत्कृष्टवर्गणारम्भकस्कन्धः अनन्तगुणवृद्धः, स च गुणकारः सर्वजीवेभ्योऽनन्तगुणः । एताश्च वर्गणा न गा.-8889 266
Page #283
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् कदाचिल्लोके न भवन्ति अतो ध्रुवा उच्यन्ते । चैतन्यरहितत्वेन त्वचित्ताः । मध्ये च कृतमिदं विशेषणं पूर्वमुत्तरत्र च द्रष्टव्यम् । | सर्वस्यापि पुद्गलराशेरचित्तत्वादिति । ध्रुवत्वविशेषणं तु प्रागपि सर्वत्र द्रष्टव्यम् । तासामपि सर्वदैव लोके सद्भावात्, उत्तरत्र त्विदं न सम्बध्यते, कासाञ्चित्कदाचिदसत्त्वादपि । तथाहि तदुपरि रूपाधिकस्कन्धारब्धा जघन्याऽध्रुवाचित्तवर्गणा भवति । ततो रूपाधिकस्कन्धैरारब्धा एता अप्यनन्ता ध्रुवाचित्तवर्गणावत्सगुणकारा वाच्याः । लोके च कदाचिदेता न भवन्ति अपीत्यध्रुवा उच्यन्ते । तदुपरि त्वेकोत्तरवृद्धिभाजोऽनन्ताः शून्यवर्गणा भवन्ति । गुणकारः सर्वजीवानन्तगुणः पूर्वद्वाच्यः । एताश्च प्ररूपणामात्रम्, द्रव्यस्याभावात् । प्ररूप्यन्ते तर्हि किमर्थमिति चेत् ? उच्यते, अध्रुवाचित्तोत्कृष्टवर्गणाया अनन्तरवक्ष्यमाणप्रत्येकशरीरजघन्यवर्गणायाश्चान्तरे यद्येकोत्तरवृद्धया द्रव्यं लभ्यते, तदैतावत्यो वर्गणा उत्तिष्ठन्त इत्यन्तरालमहत्त्वख्यापनार्थमेताः प्ररूप्यन्ते, न पुनरत्र द्रव्यमस्ति अत एता: शून्यवर्गणाः, एवमुत्तरास्वपि शून्यवर्गणासु समादानं वाच्यम् । तदुपरि एत्तरवृद्धिमत्स्कन्धसमुदायैरारब्धा अनन्ताः प्रत्येकशरीरवर्गणा वाच्या: / अत्र च जघन्यवर्गणास्कन्धाणुभ्य उत्कृष्टवर्गणास्कन्धाणवोऽसङ्ख्येयगुणाः, स च गुणकारः क्षेत्रपल्योपमाङ्ख्येयभागवर्त्तिप्रदेश। राशिरूपः । एताश्च प्रत्येकशरीरिभिः पृथिव्यादिजीवैर्यथासम्भवं यदुपात्तमौदारिकादिशरीरपञ्चकहेतुभूतमौदारिकवैक्रियाहारकतैजसकार्मणनामकर्म तदाश्रयेण वर्त्तन्ते, तदावृत्त्य तिष्ठन्ति । यथा भूमिकादिपुद्गलाः पर्वताश्रयेणेत्यतः प्रत्येकशरीरवर्गणा उच्यन्ते । तदुपरि पुनः साक्षेपपरिहाराः शून्यवर्गणास्तथैव वाच्याः । केवलमत्र गुणकारोऽसङ्ख्येयलोकाकाशप्रदेशराशिरूपः । तदुपरि रूपाधिकैर्यथोत्तरमेकोत्तरवृद्धैश्च स्कन्धैरारब्धा अनन्ता बादरनिगोदवर्गणा वाच्याः । जघन्यस्कन्धेभ्य उत्कृष्टानामणूनाश्रित्या गा.-8889 267
Page #284
--------------------------------------------------------------------------
________________ AI गा.-88 बन्धशतकप्रकरणम् AAAAAAAAAAAAAAAAAAA सङ्ख्यातगुणवृद्धत्वात्, स च गुणकारः क्षेत्रपल्योपमासङ्ख्येयभागः । इह च बादरनिगोदजीवानां यान्यौदारिकादिशरीरनामकर्माणि सम्भवन्ति, तदाश्रयेणैता वर्त्तन्त इति बादरनिगोदवर्गणा उच्यन्ते । तदुपरि पुनरपि अनन्ताः शून्यवर्गणाः, जघन्यवर्गणास्कन्धेभ्यश्चोत्कृष्टवर्गणास्कन्धा अणूनाश्रित्यासङ्ख्यातगुणाः । स च गुणकारोऽङ्गलासङ्ख्येयभागवतिक्षेत्रस्य यावन्त आवलिकासङ्ख्येयभागे समयास्तावन्ति वर्गमूलानि गृह्यन्ते । तत्र चरमवर्गमूले यावन्त आकाशप्रदेशास्तदसङ्ख्येयभागरूपो द्रष्टव्यः, आक्षेपपरिहारौ पूर्ववत् । तदुपरि अनन्ताः सूक्ष्मनिगोदवर्गणाः । जघन्यवर्गणास्कन्धेभ्यश्चोत्कृष्टवर्गणास्कन्धा अणूनाश्रित्यासङ्ख्यातगुणाः । स च गुणकारः आवलिकाऽसङ्ख्येयभागवर्तिसमयराशिमानः, एताश्च सूक्ष्मनिगोदजीवानां यान्यौदारिकतैजसकार्मणनामकर्माणि सम्भवन्ति, तदाश्रयेण वर्तन्ते इति सूक्ष्मनिगोदवर्गणा उच्यन्ते । तदुपरि पुनरपि अनन्ताः शून्यवर्गणा जघन्यवर्गणास्कन्धेभ्यश्चोत्कृष्टवर्गणानां स्कन्धाः अणूनाश्रित्यासङ्ख्यातगुणवृद्धाः, स च गुणकारोऽसङ्ख्येयाकाशश्रेणिप्रदेशराशिमानः प्रतरासङ्ख्येयभाग इति यावदाक्षेपपरिहारौ तथैव । तदुपरि रूपाधिकस्कन्धैरारब्धा जघन्या महास्कन्धवर्गणा, तत एकोत्तरवृद्धिमत्स्कन्धारब्धा एता अप्यनन्ता वाच्याः । जघन्यवर्गणारम्भकस्कन्धेभ्य उत्कृष्टवर्गणारम्भकस्कन्धा अणूनाश्रित्यासङ्ख्यातगुणाः, स च गुणकारः क्षेत्रपल्योपमासङ्ख्येयभागः 'सङ्ख्येयभाग' इति पाठान्तरम् । एताश्च महास्कन्धवर्गणा भूभृत्कूटटङ्काराद्याश्रयेणैव वर्त्तन्त इति प्रतिपत्तव्यम् । अत्र च जघन्यौदारिकवर्गणास्कन्धा अप्यभव्येभ्योऽनन्तगुणैः सिद्धानन्तभागवर्तिभिः पुद्गलैर्निष्पन्ना, वर्गणा अपि औदारिकाद्याः सर्वत्रानन्ता उक्ता इति यथास्थित्या दर्शयितुमशक्त्वात् पञ्चादिपरमाणुनिष्पन्नान् स्कन्धान् प्रत्येकं त्रिप्रमाणा वर्गाश्च परिकल्प्य विनेयानुग्रहार्थमौदारिकवर्गणा आदौ कृत्वा स्थापना दर्शाते वी. 268
Page #285
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् 10 9 8 7 7 7 6 6 6 9 8 8 5 5. 5. औदारिकवर्गणा वैक्रियवर्गणा 10 9 10 55 55 55 58 54 54 54 57 53 53 53 56 प्रत्येकशरीर- शून्यवर्गण वर्गणा 13 13 12 12 11 11 आहारकवर्गणा 37 37 36 36 31 31 31 34 34 34 30 30 30 33 33 33 2929 29 32 32 32 35 35 आनपानवर्गणा अग्रहणवर्गणा मनोवर्गणा 13 16 12 15 11 14 37 36 35 58 58 61 61 57 61 60 60 60 56 56 59 59 59 57 बादरनिगोदवर्गणा अग्रहणवणा 40 39 38 16 16 19 15 15 18 14 14 17 40 40 39 39 38 38 अग्रहणवर्गणा 1919 18 18 17 17 तैजसवर्गणा 64 64 64 63 63 63 62 62 62 शून्यवर्गणा कर्मवर्गणा 22 21 20 22 22 21 21 20 20 अग्रहणवर्गणा 43 43 43 46 46 46 49 42 49 49 52 5252 42 4245 45 45 48 48 48 51 5151 41 44 44 44 47 47 47 50 50 50 41 41 वर्गणा अध्रुववर्गणा शून्यवर्गणा सूक्ष्मतिगोदवर्गणा 67 67 67 70 66 66 66 69 65 65 65 25 25 25 28 28 28 24 23 24 24 27 2727 23 23 26 26 26 भाषावर्गणा अग्रहणवर्गणा 70 70 73 73 73 69 69 72 72 72 68 68 68 71 71 71 शून्यवर्गणा महास्कन्धवर्गणा गा.-8889 269
Page #286
--------------------------------------------------------------------------
________________ गा.-88 बन्धशतकप्रकरणम् अत्र च सिद्धान्तिकाबृहच्चूर्ण्यनुसारेण कार्मग्रन्थिकाश्च केचिदौदारिकवैक्रियाहारकवर्गणानामप्यन्तरद्धयेऽग्रहणवर्गणा इच्छन्ति, | | युक्तं चैतल्लक्ष्यते, यत औदारिकवर्गणाभ्यो वैक्रियवर्गणाः ताभ्योऽपि चाहारकवर्गणाः प्रदेशतोऽसङ्ख्येयगुणा इष्यन्ते, एतच्चान्तरालेऽग्रहणवर्गणाऽन्तरेण नोपपद्यते, परं कर्मप्रकृत्यादिषु केनाप्यभिप्रायेण नोक्ता इत्यस्माभिरपि नाभिहिता इत्याद्यन्यदपि सैद्धान्तिकमतभेदादिकं बहु अत्र वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रफलत्वात्प्रयासस्येति । तदेवमत्र । कर्मवर्गणास्वरूपं द्रव्यं कर्मणो योग्यं, शेषं त्वयोग्यमित्यस्य व्यवच्छेदार्थं कर्मणो योग्यमिति विशेषणम्, तदेवमवसितः कर्मप्रदेशादानविधिः । साम्प्रतं भागप्ररूपणाया अवसरः । तत्र य उपशान्तमोहादिरेकं वेदनीयमेव बध्नाति, स यत्किमपि द्रव्यं गृह्णाति, तदेकस्य वेदनीयस्यैव भवति, अन्यस्य तत्र बन्धाभावात् । यस्तु सूक्ष्मसम्परायः षड्विधं बध्नाति, तेन गृहीतं द्रव्यं षड्भिर्भागैः परिणमति । सप्तविधबन्धकस्य सप्तभिर्भागैरष्टविधबन्धकस्य त्वष्टभिर्भागैः परिणमति ॥ 89 / / bhA0 एगपएसोगाढं ईगाहदुगेण पढमदारं ति । वन्नेइ तत्थ कम्मं जह गिण्हइ तह किर भणइ ॥ 765 ॥ इह एगस्स जियस्स उ लोगागासप्पएसपरिमाणा । hu~ti पएसा ते पुण मिच्छाईबंधहेऊण ॥ 766 / / उदए सव्वेहिं पिय निययपएसेहिं बंधए जीवो । न उ एगदुगाईहिं एगपएसावगाढंति ॥ 767 ॥ जत्थेव उ जीवस्स उ निययपएसा तहिं च किर खेत्ते । जं अवगाढं दव्वं तं गिण्हइ न पुण बाहिरयं ॥ 768 ॥ एगपएसे वावरमाणे सव्वेसि होइ वावारो । ऐनिविडहेमसंकलगडियाण्णोवन्नजुत्ताणं ॥ 769 ॥ 270
Page #287
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् गा.-90 91 तह कम्मवग्गणाणं मज्झगयं बिंति कम्मुणो जोगं । इह गहणजोगाग्गहणवग्गणाणं च भावत्थो ॥ 770 ॥ सयगस्स उ वित्तीओ कम्मप्पयडीओ वा विउसेहिं । विन्नेयं अह साइयमणाइयं वावि इय वयणे ॥ 771 ॥ अविसद्दाओ अधुवं भव्वो उ धुवं च बंधर्3a अभव्वो । चउफासमेत्थ मिउलहुफासदुगमवट्ठियं चेव ॥ 772 ॥ अन्नं च निद्धउण्हा निद्धासीया व रुक्खसीया य । रुक्खा उण्हा अविरुद्धफासजुयसहियचउफासा ॥ 773 ॥ पन्नत्तीभिप्पाया निद्धेयरसीयउण्ह चउफासा । हुतिहि भागपरूवणक्खदारं पवन्नेइ ॥ 774 ॥ अत्राह-ननु ते भागाः कर्मणां समा भवन्ति, विषमा वा इति शिष्यजिज्ञासायां निजगाद आउयभागो थोवो नामे गोए समो तओ अहिओ । आवरणमंतराए तुल्लो अहिओ य मोहे वि ॥ 10 ॥ सव्वुवरि वेयणीए भागो अहिगो य कारणं किंतु । सुहदुक्खकारणत्ता ठिईविसेसेण सेसाणं ॥ 11 ॥ इहायुर्बन्धकालेऽष्टविधं बनन् प्रतिसमयं यदनन्तस्कन्धात्मकं द्रव्यं गृह्णाति, तन्मध्यात्सर्वस्तोको भाग आयुष्करूपतया - 271
Page #288
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् परिणमति । नामगोत्ररूपतया तु यः परिणमति, स स्वस्थाने द्वयोरपि समस्त आयुष्कभागात्त्वधिको विशेषाधिक इत्यर्थः । 'आवरणमंतराए ऽत्ति ज्ञानावरणदर्शनावरणान्तरायरूपतया तु यो भागः परिणमति, स स्वस्थाने त्रयाणामपि तुल्योऽधिकश्च, नामगोत्रापेक्षया विशेषाधिक इत्यर्थः, 'मोहे वित्ति न केवलं पूर्वोक्तकर्मणां भागो विशेषाधिको भवति, मोहनीयेऽपि कर्मणि यो द्रव्यभागः परिणमति सोऽप्यधिक इतीहापि सम्बध्यते, अनन्तरोक्तकर्मत्रयभागापेक्षया विशेषाधिक इत्यर्थः । 'सव्वुवरिं वेयणीए भागो अहिगो यत्ति । वेदनीयकर्मणि यो भागः परिणमति, स सर्वेषामपि शेषकर्मभागानामुपरि वर्त्तते । इदमुक्तं भवतिपूर्वोक्तकर्मभागानां सर्वेषामपि तावन्मोहनीयभाग उपरि जातस्ततोऽपि वेदनीयभाग उपरीति, कथम्भूत इत्याह-अधिको । मोहनीयभागापेक्षयापि विशेषाधिक इत्यर्थः । चकारः पूर्वोक्तभागेभ्योऽपि विशेषार्थ एव । 'कारणं किंतु 'त्ति । अत्र च शिष्यः पृच्छति, किं पुनरिह कारणं येनोक्तक्रमेण कर्मणां भागाधिकत्वं भवतीत्यत्र वेदनीयस्य तद्भागाधिक्ये कारणमाहसुहदुक्खकारणत्त 'ति । सुखदुःखकारणरूपं हि वेदनीयं तद्भागपरिणताश्च पुद्गलाः स्वभावादेव प्रचुराः सन्तः स्वभावकार्यभूते सुखदुःखे स्फुटतरीकर्त्तुमलं, शेषकर्मपुद्गलास्त्वल्पा अपि स्वकार्यं निवर्त्तयन्ति दृष्टं च पुद्गलानां स्वकार्यजनने अल्पबहुत्ववैचित्र्यम् । यथाहि - घृ (ष) ष्ठ्यादिकदशनं बहुतरमुपभुक्तं तृप्तिलक्षणं स्वकार्यमातनोति । मृद्वीकादिकत्वल्पमपि भुक्तं तृप्तिमुपकल्पयति, यथा वा विषं स्वल्पमपि मारणादिकं कार्यं साधयति लेष्ट्वादिकं तु प्रचुरमित्येवमिहाप्युपनयः कार्यः, तस्मात् प्रभूता वेदनीयपुद्गलाः सुखदुःखे साधयन्ति इति सुखदुःखकारणत्वाद्वेदनीयस्य महान् भाग इति स्थितम् । शेषकर्मणां I गा.-9091 272
Page #289
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् 91 | भागस्य हीनाधिकत्वे कारणमाह-'ठीविसेसेणं सेसाणं 'त्ति वेदनीयाच्छेषकर्मणामायुष्कादीनां भागस्य हीनत्वमाधिक्यं वा विज्ञेयं, केनेत्याह-स्थितिविशेषेण हेतुभूतेन, यस्य नामगोत्रादेरायुष्काद्यपेक्षया महती स्थितिस्तस्य तदपेक्षया भागोऽपि महान्, यस्य त्वसौ हीना तस्य सोऽपि हीन इति हृदयम् । ___आह-ननु यदि स्थित्यनुरोधेन द्रव्यवृद्धिस्तायुष्कस्थिते मगोत्रस्थितिः सङ्ख्यातगुणवृद्धेति तयोर्द्रव्यभागोऽपि सङ्ख्यातगुणवृद्धः प्राप्नोति, कथं विशेषाधिक उक्तः ? सत्यमेतत्, किन्तु नारकादिभवप्रायोग्यः सर्वोऽपि नरकगत्यादिकर्मनिवह आयुष्कोदयमूलस्तदुदय एव तस्योदयादत आयुष्कं प्रधानत्वाद् बहुद्रव्यं लभते । यद्येवं तदपेक्षयाऽप्रधानत्वात् नामगोत्रयोर्भागस्य विशेषाधिकत्वं नोपपद्यत इति चेत् ? सत्यम्, किन्तु नामगोत्रे ध्रुवबन्धित्वात् तदपेक्षया बहुतरं द्रव्यमवाप्नुतः, आयुष्कं तु कादाचित्कबन्धत्वादल्पं तदाप्नोति । एतदुक्तं भवति-शेषकर्मोदयाक्षेपकत्वेन प्रधानत्वात् स्थित्यनुरोधेन सङ्ख्यातगुणहीनताप्राप्तावपि नामगोत्रापेक्षया किञ्चिन्न्यूनमेव भागमायुष्कं लभ्यते । नामगोत्रे त्वप्रधानतया हीनताप्राप्तावपि ध्रुवबन्धित्वात् तदपेक्षया विशेषाधिकमेव भागं लभत इति । / ननु तथापि ज्ञानावरणीयाद्यपेक्षया मोहनीयस्य सप्ततिसागरोपमकोटाकोटिलक्षणा स्थितिः सङ्ख्यातगुणेति भागोऽपि तस्य । सङ्ख्यातगुणः प्राप्नोति, कथं विशेषाधिक उक्तः, सत्यम्, किन्त्वेकस्या एव दर्शनमोहलक्षणाया मिथ्यात्वप्रकृतेः सप्ततिसागरोपमकोटाकोटिलक्षणा स्थितिः, चारित्रमोहनीयस्य तु कषायलक्षणस्य चत्वारिंशत्सागरोपमकोटाकोटिलक्षणैव स्थितिरेवं तदनुरोधेन 273
Page #290
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् । विशेषाधिक एव तद्भाग उक्तो दर्शनमोहद्रव्यं तु चारित्रमोहद्रव्यस्यानन्तभाग एव वर्त्तत इति न किञ्चित्तेन वर्द्धत इति । युक्तिमात्रं चैतद्, निश्चयतस्तु सर्वज्ञवचनप्रामाण्यादेवातीन्द्रियार्थप्रतिपत्तिः । भवत्वेवं तथाऽप्येकस्मिन् समये गृहीतद्रव्यस्य कथमष्टधा परिणामः ? कथं चैवं भागादिकल्पना ? इति चेत् ? उच्यते& अचिन्त्यत्वाजीवशक्तेर्विचित्रित्वाच्च पुद्गलपरिणामस्य, जीवव्यतिरिक्तानामपि ह्यन्द्रधनुरादिपुद्गलानां विचित्रा परिणतिर्दृश्यते, किमुत जीवपरिगृहीतानामित्यलं विस्तरेणेति । तदेवं सूत्रकृता मूलप्रकृतीनां भागप्ररूपणा कृता । उत्तरप्रकृतीनां तु |ग्रन्थविस्तरभयादिकात् कुतश्चित्कारणात्तेनासौ न कृतेति । सोपयोगत्वाद्विनेयानुग्रहार्थं सङ्क्षेपतो वयमेव तां ब्रूमः । तत्र ज्ञानावरणस्य पञ्च तावदुत्तरप्रकृतयः, केवलज्ञानावरणलक्षणा एका सर्वघातिनी, शेषास्तु मतिज्ञानावरणाद्याश्चतस्रो देशघातिन्यः । तत्र ज्ञानावरणभागे यद् द्रव्यमागच्छति, तन्मध्ये सर्वघातिनां तीव्ररसेन युक्तं यद् द्रव्यं तदल्पं शेषद्रव्यस्यानन्तभागवत्यैव तच्च केवलज्ञानावरणभागतयैव परिणमति । शेषं तु देशघातिद्रव्यं चतुभिर्भागैर्भूत्वा शेषप्रकृतिचतुष्टयरूपतया परिणमति । दर्शनावरणस्य तु केवलदर्शनावरणं निद्रापञ्चकं चेति षट् सर्वघातिन्यश्चक्षुर्दर्शनावरणाद्यास्तु शेषास्तिस्रो देशघातिन्य इति सर्वा अपि नवोत्तरप्रकृतयः । तत्र दर्शनावरणभागे यदागच्छति द्रव्यं तन्मध्येऽपि सर्वघातिरसयुक्तं शेषस्यानन्तभागवर्त्येव, तच्च षड्भिर्भागैः सम्भूय सर्वघातिषट्प्रकृतिरूपतया परिणमति, शेषं तु देशघातिरसयुक्तं शेषदेशघातिप्रकृतित्रयरूपतया परिणमति । | वेदनीयस्य सातासातरूपे द्वे उत्तरप्रकृती । अत्र चैकस्मिन् कालेऽनयोरेकैव बध्यते । ततो वेदनीयभागलब्धं द्रव्यमेकस्या एव गा. 90 91 274
Page #291
--------------------------------------------------------------------------
________________ गा.-90 बन्धशतकप्रकरणम् । बध्यमानप्रकृतेः सर्वं भवति । मोहनीयस्य मिथ्यात्वं द्वादश कषायाश्चाद्याः सर्वघातिनश्चत्वारः सञ्चलना नव नोकषायाश्च । देशघातिन इत्येताः षड्विंशतिरुत्तरप्रकृतयो बध्यन्ते । तत्र मोहनीयभागे यद् द्रव्यमागच्छति तन्मध्येऽपि सर्वघातिरसयुक्तं द्रव्यं । शेषस्यानन्तभाग एव लभ्यते । तन्मध्यादर्शनमोहलक्षणस्य मिथ्यात्वस्यैको भागो भवति, द्वितीयस्तु चारित्रमोहस्य, स पुनराद्यकषायद्वादशकस्यैव द्वादशभिः भागैः परिणमति । शेषं तु देशघातिद्रव्यं द्विधा परिणमति, कषायरूपतया, नोकषायरूपतया च । कषायरूपतया यत्परिणतं तत्पुनरपि सञ्चलनचतुष्टयभेदाच्चतुर्द्धा परिणमति । नोकषायस्त्वेकस्मिन् काले पञ्चैव बध्यन्ते । तद्यथा-वेदत्रयमध्यादेको वेदो, हास्यरत्यरतिशोकयुगलयोर्मध्येऽन्यतरयुगलम्, भयम्, जुगुप्सा चेत्यतो नोकषायरूपतया यत्परिणतं द्रव्यं तत्पञ्चभिर्भागैः परिणमति । आयुष्कस्य नारकायुष्काद्याश्चतस्र उत्तरप्रकृतय एतासु च मध्ये एकस्मिन् काले एकैव बध्यते, अत आयुष्कभागलब्धं द्रव्यं बध्यमानाया एकस्या एव प्रकृतेर्भवति । नाम्नस्तु सप्तषष्ठिरुत्तरप्रकृतयो बन्धेऽधिक्रियन्ते । तत्र चैकस्मिन् समये त्रयोविंशत्यादिकाः पूर्वोक्तस्वरूपाः प्रकृतयो बध्यन्ते । अतो यावत्य एकस्मिन् काले बध्यमानाः प्रकृतयो भवन्ति, तावद्भिर्भागैर्नामभागलब्धं द्रव्यं परिणमति । वर्णगन्धरसस्पर्शानां च भागे यदागच्छति, तत्पुनरपि विंशत्या भागैः परिणमति । ते हि विंशतिभेदा अपि केवलज्ञानावरणादिवद् ध्रुवबन्धित्वात् सदैव बध्यन्त इति । गोत्रस्योच्चैर्नीचैर्गोत्रलक्षणे द्वे एवोत्तरप्रकृती । अनयोश्चैकस्मिन् काले एकैव बध्यते, अतो गोत्रभागलब्धं द्रव्यं बध्यमानाया एकस्या एव प्रकृतेः सर्वं भवति । अन्तरायस्य तु दानान्तरायाद्याः पञ्चोत्तरप्रकृतयः सदा बध्यन्ते इत्यन्तरायभागलब्धं द्रव्यं पञ्चभिर्भागैः सम्पद्यन्त इति । इह च 275
Page #292
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् यस्या उत्तरप्रकृतेर्बन्धो व्यवच्छिद्यते, तद्भागद्रव्यं यावत्समानजातीया एकापि प्रकृतिर्बध्यते, तावत्तस्या एव तद्भवति, यदा तु समानजातीया अपि सर्वा व्यवच्छिद्यन्ते, न च मिथ्यात्वादेरिवापरा समानजातीया प्रकृतिरस्ति, तदा तद्भागद्रव्यं सर्वमपि स्वमूलप्रकृत्यन्तर्गतानां विजातीयप्रकृतीनामपि भवति । यदा तु ता अपि व्यवच्छिद्यन्ते, तदा सर्वमप्यन्यस्या मूलप्रकृतेर्भवति । अत्र निदर्शनं यथा स्त्यानद्धित्रिकबन्धे व्यवच्छिन्ने तद्भागद्रव्यं समानजातीयत्वान्निद्राप्रचलयोर्भवति । तयोरपि बन्धव्यवच्छेदे - स्वमूलप्रकृत्यन्तर्गतानां चक्षुर्दर्शनावरणादीनां विजातीयानामपि भवति । तेषामपि बन्धव्यवच्छेदे उपशान्ताद्यवस्थायां सर्वं वेदनीयस्यैव भवति । मिथ्यात्वादेस्तु समानजातीया प्रकृतिर्नास्ति अतस्तद्व्यवच्छेदे तद्भागद्रव्यं विजातीयप्रकृतीनामेव क्रोधादीनां भवति, एवमन्यत्रापि स्वधियाऽभ्यूह्यमित्यत्र बहु वक्तव्यम्, तत्तु ग्रन्थविस्तरभयान्नोच्यत इति गाथाद्वयार्थः ॥ 90-91 ॥ bhA0 आउयभागो इच्चाइ गाहजुयलेण तत्थ उवसंतो । AI धरित्तु सव्वे वेयणियं चेव बंधंति ॥ 775 ॥ वेयणियकम्मदव्वं वेयणियस्सेव होइ नन्नेसि । तह सुहुमसंपराओ य छव्विहं बंधए कम्मं ॥ 776 ॥ तेण गिहीयं दव्वं भागेहिं छहि उ परिणमै तह य । सगडविहबंधगाणं सगट्ठभागेहिं परिणमै ॥ 777 ॥ अट्टविहबंधगं पइ आउगभागो इमाइ गाहदुगं । मूलपयडीउ आसज्ज वन्नियं भागदारं ति ॥ 778 ॥ तहिं थोवत्ते तुल्लत्तणंमि अहिगत्तणमि चालणया । भावत्थजुयं सव्वं उत्तरदाणाइयं तह य ॥ 779 ॥ 276
Page #293
--------------------------------------------------------------------------
________________ गा.-92 बन्धशतकप्रकरणम् उत्तरपयडीणं पि हु भागाइपवत्तणे उ सव्वावि । संखेवओ नओत्ता सा नेया सयगवित्तीओ ॥ 780 ॥ किंची पुण विउसेहि समईए एत्थ ऊहियव्वं ति । एत्तो भणेमि संपइ सायाइपरूवणादारं ॥ 781 ॥ तदेवमवसितं भागद्वारम् साम्प्रतं साद्यादिप्ररूपणां चिकीर्षुराह छण्हं पि अणुक्कोसो पएसबंधे चउव्विहो बंधो । सेसतिगे दुविगप्पो मोहाउयसव्वहिं चेव ॥ 12 ॥ अपिशब्द एवकारार्थो भिन्नक्रमश्च । षण्णां ज्ञानावरणदर्शनावरणवेदनीयनामगोत्रान्तरायलक्षणानां कर्मणामनुत्कृष्ट एव । प्रदेशबन्धे चतुर्विधः साद्यनादिध्रुवाध्रुवलक्षणो बन्धो भवति । इह तावद्यत्र सर्वबहवः कर्मस्कन्धा गृह्यन्ते स उत्कृष्टप्रदेशबन्धस्ततः स्कन्धहानिमाश्रित्य यावत्सर्वस्तोककर्मस्कन्धग्रहणं तावत्सर्वोऽप्यनुत्कृष्ट इत्युत्कृष्टानुत्कृष्टप्रकाराभ्यां सर्वोऽपि प्रदेशबन्धः सङ्ग्रहीतः । यत्र सर्वस्तोककर्मस्कन्धग्रहणं स जघन्यप्रदेशबन्धः, ततः एकस्कन्धवृद्धिमादौ कृत्वा यावत्सर्वबहुस्कन्धग्रहणं तावत्सर्वोऽप्यजघन्य इति । जघन्याजघन्यप्रकाराभ्यां वा सर्वोऽपि प्रदेशबन्धः सङ्ग्रहीत इत्यनया परिभाषयाऽमीषां षण्णां कर्मणामनुत्कृष्टः प्रदेशबन्ध साद्यादिचतुर्विकल्पो भवतीत्यर्थः । तथा हि-प्रस्तुतकर्मषट्कविषयः क्षपकस्योपशमकस्य वा सूक्ष्मसम्परायस्य सर्वोत्कृष्टयोगे वर्तमानस्यैकं द्वौ वा समयौ यावदुत्कृष्टः प्रदेशबन्धः प्राप्यते । सूक्ष्मसम्परायो हि 277
Page #294
--------------------------------------------------------------------------
________________ गा.-92 बन्धशतकप्रकरणम् मोहनीयायुःकर्मद्वयं न बध्नाति, किं त्वेतदेव प्रस्तुतकर्मषट्कं बध्नाति, अतो मोहनीयायुर्भागयोरत्रैव कर्मषट्के प्रवेशाद्बहुद्रव्यमिह लभ्यत इति सूक्ष्मसंपरायग्रहणम् । उत्कृष्टश्च प्रदेशबन्धो वक्ष्यमाणनीत्या उत्कृष्टेनैव योगेन भवतीत्युत्कृष्टयोगग्रहणम् । उत्कृष्टयोगावस्थानकालश्चैतावानेव भवतीत्येकद्विसमयग्रहणम् । एवं चोत्कृष्टप्रदेशबन्धं कृत्वा उपशान्तमोहावस्थां चारुह्य पुनः प्रतिपत्योत्कृष्टयोगाद्वाऽत्रैव प्रतिपत्य यदाऽनुत्कृष्टं प्रदेशबन्धं करोति, तदाऽसौ सादिः, एतच्च स्थानमप्राप्तपूर्वाणामनादिः, सदा । निरन्तरं बध्यमानत्वात् । ध्रुवाध्रुवावभव्याभव्ययोः पूर्ववत् । 'सेसतिगे दुविगप्पो ऽत्ति भणितशेषे जघन्याजघन्योत्कृष्टप्रदेशबन्धलक्षणे त्रिके द्विविकल्पः साद्यध्रुवलक्षणो बन्धो भवति । तन्नाऽनुत्कृष्टभणनप्रसङ्गेनोत्कृष्टः सूक्ष्मसम्परायेऽनन्तरं drshitH। स च तत्प्रथमतया बध्यमानत्वात् सादिः । उपशान्ताद्यवस्थायां पुनरनुत्कृष्टबन्धगमने वाऽवश्यं न भवतीत्यध्रुवः । जघन्यः पुनरमीषां षण्णां कर्मणां प्रदेशबन्धोऽपर्याप्तस्य सर्वमन्दवीर्यलब्धिकस्य सप्तविधबन्धकस्य सूक्ष्मनिगोदस्य भवाद्यसमये लभ्यते । जघन्यप्रदेशबन्धो हि जघन्ययोगेन भवतीति वक्ष्यति । स चास्यैव यथोक्तविशेषणविशिष्टस्य लभ्यते । द्वितीयादिसमयेषु त्वसावसङ्ख्येयगुणवृद्धिना वीर्येण वर्द्धत इति भवाद्यसमयग्रहणम् । द्वितीयादिसमयेष्वयमप्यजघन्यं बध्नाति, पुनः सङ्ख्यातेनासङ्ख्यातेन वा कालेन पूर्वोक्तजघन्ययोगं प्राप्य स एव जघन्यं प्रदेशबन्धं करोति, पुनरजघन्यमित्येवं जघन्याजघन्यप्रदेशबन्धयोः संसरतामसुमतां द्वावप्येतौ साद्यध्रुवौ भवतः । 'मोहाउयसव्वहिं ceva'tti मोहायुषोः सर्वस्यैवोत्कृष्टेऽनुत्कृष्टे जघन्येऽजघन्ये च प्रदेशबन्धे ऽदुविगप्पोऽतीहापि सम्बध्यते, द्विविकल्पः साद्यध्रुवलक्षण एव बन्धो भवति । तत्र मिथ्यादृष्टिः सम्यग्दृष्टिआ 278
Page #295
--------------------------------------------------------------------------
________________ गा.-92 बन्धशतकप्रकरणम् 'निवृत्तिबादरान्तः सप्तविधबन्धकाले उत्कृष्टयोगे वर्तमानो मोहनीयस्योत्कृष्टप्रदेशबन्धं करोति, पुनरनुत्कृष्टयोगं प्राप्यानुत्कृष्टं प्रदेशबन्धं करोति, पुनरुत्कृष्टं पुनरप्यनुत्कृष्टमित्येवमुत्कृष्टानुत्कृष्टप्रदेशबन्धयोः संसरतां जन्तूनां मोहस्योत्कृष्टानुत्कृष्टप्रदेशबन्धौ द्वावपि साद्यध्रुवौ भवतः । जघन्याजघन्यौ प्रदेशबन्धौ यथा सूक्ष्मनिगोदादिषु संसरतां जन्तूनां कर्मषट्कस्यानन्तरमेव भावितो, तथात्रापि निर्विशेषं भावनीयौ । आयुष्कस्याध्रुवबन्धित्वादेव तत्प्रदेशबन्ध उत्कृष्टादिचतुर्विकल्पोऽपि साद्यध्रुव एव भवतीति गाथार्थः ॥ 12 ॥ bhA0 छण्हं गाहाए छण्हं मोहाउयविरहियाण पयडीण । अणुक्कोसयीवे( पएस )बंधे सायाइचउव्विहो बंधो ॥ 782 ॥ होइ तत्थ य उवसामगस्स खवगस्स वा वि दसमगुणे । छक्कम्माई बंधंतयस्स मोहणियआऊणं ॥ 783 ॥ भागाण कम्मबंधम्मि संपवेसाउ एत्थ बहु दव्वं । labbhai to दसमगुणो सव्वुक्कोसम्म जोगम्मि ॥ 784 ॥ वट्टमाणस्स एगं दुगं च समयाउ जाव उक्कोसो । होइ पएसबंधो पएसबंधं तमुक्कोसं ॥ 785 ॥ पकरित्ता उवसामगवत्थागयो चिय पुण वि परिवडिय । अहवा तत्थेव ठिओ उक्कोस जोगा उ परिवडिय ॥ 786 ॥ थोवं पएसबंधं तस्स करितस्स साइओ बंधो । तं ठाणमपत्तस्स उ अणाइबंधो मुणेयव्वो ॥ 787 ॥ सेसतिगे उक्कोसे जहन्नाजहन्नयम्मि बंधतिगे । दुविगप्पो साईअधुवलक्खणो होइ किर बंधो ॥ 788 ॥ तत्थ अणुकिट्ठभणणप्पसंगओ सुहुमसंपरायम्मि । भणिओ पएसबंधो उक्कोसो सो य किर पढमं ॥ 789 ॥ 279
Page #296
--------------------------------------------------------------------------
________________ गा.-92 बन्धशतकप्रकरणम् बंधंतस्स उ साई तहोवसंताउ परिवडतस्स । तत्थेवोकिट्ठजोगओ य अणुकिट्ठजोगम्मि ॥ 790 ॥ गच्छंतस्स उकिट्ठो न होइ तो तत्थ अधुवओ बंधो । होइ जहन्नओ पुण छण्हं कम्माण एएसि ॥ 791 ॥ होई पएसबंधो सुहुमनिगोयस्स अप्पजत्तस्स । सव्वाइमंदवीरियलद्धीजुत्तस्स सत्तस्स ॥ 792 ॥ सत्तविहं बंधगस्स उ अजहन्नजोगित्तणे पढमगम्मि । भवसमयम्मि जहन्नो पएसबंधो फुडं होई ॥ 793 ॥ तस्सेव निगोयस्स उ भवदुतितुरियाइएसु समएसु । अजहन्नो सो होई असंखगुणविरियजुत्तस्स ॥ 794 ॥ तो पुण संखेज्जेणं असंखकालेण वा वि पुव्वुत्तं । पाविज्ज जहन्नजोगं स एव बंधं जहन्नं तु ॥ 795 ॥ पकरै पएसबंधं पुण अजहन्नं इमाए रीईए । संसारम्मि अणंते परिब्भमंताण जीवाणं ॥ 796 ॥ अजहन्नजहन्ने पएसबंधे य दोवि किर हुंति । साईय अधुवबंधो अह पभणइ मोहआऊणं ॥ 797 ॥ तत्थ य किर मोहआउयसव्वहिं चेव इय पयस्सत्थो । सव्वत्थ य उक्किट्ठे अणुकिट्ठजहन्नाजहन्ने ॥ 798 ॥ सेसतिगे च इहं पि य दुविगप्पो साइअधुवओ होइ । तहि मिच्छो इयरो वा अनियट्टी बायरो जाव ॥ 799 ॥ सत्तविहबंधकाले उक्कोसजोगम्मि वट्टमाणो उ । मोहणियस्सुक्कोसं पएसबंधं किर विहेइ ॥ 800 ॥ पुणरवि अणुकिट्ठ पि य जोगं पावित्तु कुणै अणुकिटुं । बंधं पुण उक्किट्ठ अणुकिट्ठ पुण वि बंधेर्3a ॥ 801 ॥ AAAAAAAAAAAAAAAAAAAAAAAAA 280
Page #297
--------------------------------------------------------------------------
________________ गा.-93 बन्धशतकप्रकरणम् एवं उक्किट्ठाणुकिट्ठएसु दोसु वि पएसबंधेसु । साइअद्धवरूवा दोवि विगप्पा भवंतेवं ॥ 802 ॥ जह सुहुमनिगोयाइसु एत्थं जीवाण संसरंताण । अजहन्न जहन्नबंधा एत्थेवाणंतरं छन्हें ॥ 803 ॥ कम्माणं परिकहिया तहेव मोहे वि निव्विसेसेणं । विन्नेया दुविगप्पा आउं पुण अधुवबंधता ॥ 804 ॥ उक्किट्ठाई चउविहपएसबंधं पि साइअधुवेहिं । दोहि विगप्पेहि जुयं जीवाण बंधंति संसारे ॥ 805 ॥ सायाइपरूवण त्तिय मूलपयडीण छण्हगाहाए । भणिया संपइ उत्तरपयडीणं सा परूवेइ ॥ 806 ॥ तदेवं कृता मूलप्रकृतीनां साद्यादिप्ररूपणा, साम्प्रतं उत्तरप्रकृतीनां तामाह तीसण्हमणुक्कोसो उत्तरपयडीसु चउविहो बंधो । सेसतिगे दुविगप्पो सेसासु चउविगप्पो वि ॥ 13 ॥ ज्ञानावरणपञ्चकस्त्यानद्धित्रिकवर्जदर्शनावरणषट्कानन्तानुबन्धिवर्जकषायद्वादशकभयजुगुप्सान्तरायपञ्चकलक्षणानामुत्तरप्रकृतिषु मध्ये त्रिंशतः प्रकृतीनामप्यनुत्कृष्टो बन्ध इत्युत्तरेण सम्बन्धः । ततश्चानुत्कृष्टो बन्धः-प्रदेशबन्धः । 'चउविहो ऽत्ति साधनादिध्रुवाध्रुवरूपश्चतुविकल्पोऽपि भवतीत्यर्थः । तथाहि-ज्ञानावरणपञ्चकस्यान्तरायपञ्चकस्य चानुत्कृष्टप्रदेशबन्धो यथा मूलप्रकृतिषट्कस्य साद्यादिचतुर्विकल्पो भावितस्तथा भावनीयः । चक्षुरचक्षुरवधिकेवलदर्शनावरणचतुष्कस्यापि तथैव । केवलं 281
Page #298
--------------------------------------------------------------------------
________________ गा.-93 बन्धशतकप्रकरणम् । तत्र मोहनीयायुर्भागलाभाधिक्यमेवोक्तमत्र तु निद्रापञ्चकभागलाभाधिक्यमपि वाच्यम् । निद्राद्विकस्य त्वविरतसम्यग्दृष्ट्यादयो अपूर्वकरणान्ताः सर्वोत्कृष्टयोगवृत्तयः सप्तविधबन्धकाले एकं द्वौ वा समयावुत्कृष्ट प्रदेशबन्धं कुर्वन्ति । आयुर्द्रव्यभागोऽधिको लभ्यत इति सप्तविधबन्धकग्रहणम्, स्त्यानद्धित्रिकं सम्यग्दृष्टयो न बध्नन्ति, अतस्तद्भागलाभोऽपि भवतीति सम्यग्दृष्टीनामेव ग्रहणम्, मिथ्यादृष्टिसास्वादनौ स्त्यानद्धित्रिकं बनीत इति नेह गृहीतौ, मिश्रस्त्वेतन्न बध्नाति, केवलं वक्ष्यमाणनीत्या तस्योत्कृष्टयोगो न लभ्यत इति सोऽपि नेहाधिकृतः । एते चाविरतसम्यग्दृष्ट्यादयो यदोत्कृष्टयोगाद्बन्धव्यवच्छेदाद्वा प्रतिपत्यानुत्कृष्टं प्रदेशबन्धमुपकल्पयन्ति, तदाऽसौ सादिः । सम्यक्त्वसहितं चोत्कृष्टयोगमप्राप्तपूर्वाणामनादिः ध्रुवाध्रुवौ तथैव । अप्रत्याख्यानावरणकषायचतुष्टस्योत्कृष्टयोगोऽविरतसम्यग्दृष्टिः सप्तविधबन्धक उत्कृष्टं प्रदेशबन्धं करोति । मिथ्यात्वमनन्तानुबन्धिनश्चासौ न बध्नाति अतस्तद्भागद्रव्यमधिकं लभ्यत इत्यस्यैव ग्रहणम् । मिथ्यादृष्टिमिथ्यात्वमनन्तानुबन्धिनश्च, सास्वादनस्त्वनन्तानुबन्धिनो बनातीति तयोरग्रहणम्, मिश्रास्त्वेतानि न बध्नाति, किन्तु तद्ग्रहणे कारणं पूर्वोक्तम् । देशविरतादयस्त्वप्रत्याख्यानावरणान्न बध्नातीति शेषव्युदासेनाविरतसम्यग्दृष्टिरेवाधिकृतः । प्रत्याख्यानावरणचतुष्टयस्योत्कृष्टयोगो देशविरतः सप्तविधबन्धक उत्कृष्टप्रदेशबन्धं करोति, अप्रत्याख्यानावरणानामप्यसावबन्धकोऽतस्तद्भागोऽधिको लभ्यत इति कृत्वा । भयजुगुप्सयोः सम्यग्दृष्टिरविरतादिरपूर्वकरणान्त उत्कृष्टयोगे वर्तमान उत्कृष्ट प्रदेशबन्धं करोति । मिथ्यात्वभागो लभ्यत इति सम्यग्दृष्टिग्रहणम् । कषायभागः पुनः सजातीयत्वात्कषायाणामेव भवति, नैतयोः । मिथ्यादृष्टिस्तु मिथ्यात्वं बध्नातीति मिथ्यात्वभागी न लभ्यत इति 282 AA
Page #299
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् । तस्येहाग्रहणम् । सास्वादनमिश्रयोस्तु लभ्यते मिथ्यात्वभागः, केवलं वक्ष्यमाणनीत्या तयोरुत्कृष्टयोगो न लभ्यत इति तावपि नेहाधिकृतौ । अपूर्वकरणोपरिवर्तिनस्तु भयजुगुप्से न बध्नन्तीत्यपूर्वकरणान्तविशेषणम् । सञ्चलनक्रोधस्यानिवृत्तिबादरः पुंवेदबन्धव्यवच्छिन्ने सञ्चलनक्रोधादिचतुष्टयं बध्नन्नुत्कृष्टयोगे स्थित उत्कृष्टं प्रदेशबन्धं करोति, मिथ्यात्वाद्यकषायद्वादशभागः सर्वनोकषायभागश्च लभ्यत इति कृत्वा । मानसज्वलनस्य स एव सञ्चलनकोधबन्धे व्यवच्छिन्ने मानादिसञ्ज्वलनत्रयं बध्नन्नुत्कृष्टं करोति, क्रोधभागो लभ्यत इति कृत्वा । स एव मानबन्धे व्यवच्छिन्ने मायालोभौ बध्नन्मायाया उत्कृष्टं करोति, मानभागोऽपि लभ्यत इति कृत्वा । स एव मायाबन्धे व्यवच्छिन्ने लोभमेकं बध्नंस्तस्यैवोत्कृष्टं करोति एकं द्वौ वा समयौ । एतच्च विशेषणं प्रागपि द्रष्टव्यम् । समस्तमोहनीयभागस्त्वत्र लभ्यत इति लोभबन्धकस्यैव ग्रहणम् । तदेवमविरतसम्यग्दृष्ट्यादिस्थानेष्वप्रत्याख्यानावरणादिप्रकृतीनामुत्कृष्टः प्रदेशबन्धो दर्शितः । एते चाविरतादयस्तत्तत्प्रकृतीनां बन्धव्यवच्छेदा। दुत्कृष्टयोगाद्वा प्रतिपत्य यदा पुनरनुत्कृष्टप्रदेशबन्धं कुर्वन्ति तदाऽसौ सादिः, तत्स्थानमप्राप्तपूर्वाणामनादिध्रुवाध्रुवौ पूर्ववत् । तदेवं त्रिंशतः प्रकृतीनामनुत्कृष्टः प्रदेशबन्धः साद्यादिश्चतुर्विकल्पोऽपि भावितः । शेषे जघन्यादौ प्राह - 'सेसति दुविगप्पोति भणितशेषेऽनुत्कृष्टजघन्याजघन्यप्रदेशबन्धलक्षणे त्रिके द्विविकल्पः । साद्यध्रुवलक्षणो बन्धो भवतीत्यर्थः, तत्रानुत्कृष्टभणनक्रमेणोत्कृष्टबन्धस्त्रिशतोऽपि प्रकृतीनां सूक्ष्मसम्परायादिषु दर्शितः । स च तत्प्रथमतया बध्यमानत्वात् सादिः । सर्वथा बन्धाभावेऽनुत्कृष्टबन्धसम्भवे चाऽवश्यं न भवतीत्यध्रुवः । जघन्याजघन्यप्रदेशबन्धौ त्वासां त्रिंशतोऽपि प्रकृतीनां यथासूक्ष्म गा.-93 283
Page #300
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् निगोदादिषु संसरतामसुमतां ज्ञानावरणादिमूलप्रकृतीनां साद्यध्रुवौ भावितौ तथाऽत्रापि भावनीयौ । 'सेसासुं चउविगप्पो वित्ति भणितत्रिंशतः शेषासु स्त्यानद्धित्रिकमिथ्यात्वानन्तानुबन्धिचतुष्टयवर्णादिचतुष्कतैजसकार्मणागुरुलघूपघातनिर्माणलक्षणासु सप्तदशसु ध्रुवबन्धिनीषु, पूर्वोक्तरूपासु च त्रिसप्तत्यध्रुवबन्धिनीषूत्कृष्टानुत्कृष्टजघन्याजघन्यलक्षणश्चतुर्विकल्पोऽपि प्रदेशबन्ध । 'दुविगप्पो' त्ती इत्येतदत्रापि सम्बध्यते, द्विविकल्पः सादिरध्रुवश्च भवति । तथा ह्यध्रुवबन्धिनीनामध्रुवबन्धित्वादेवोत्कृष्टादिरूपस्तत्प्रदेशबन्धः सर्वोऽपि साद्यध्रुव एव भवति । स्त्यानद्धित्रिकमिथ्यात्वानन्तानुबन्धिनां सप्तविधबन्धक उत्कृष्टयोगे वर्त्तमानो मिथ्यादृष्टिरुत्कृष्टं प्रदेशबन्धमेकं द्वौ वा समयौ यावत्करोति सम्यग्दृष्टिरेता न बध्नातीति मिथ्यादृष्टिग्रहणम् । मिथ्यात्ववर्जान्येतानि । सास्वादनोऽपि बध्नाति परं वक्ष्यमाणनीत्योत्कृष्टयोगो न लभ्यत इति तस्याग्रहणम् । उत्कृष्टयोगस्यैतावानेव काल इत्येकद्विसमयनियमः । उत्कृष्टयोगात् प्रतिपत्य स एवानुत्कृष्टप्रदेशबन्धं करोति, पुनः स एवोत्कृष्टं पुनरनुकृष्टमित्येवं द्वावप्येतौ । साद्यध्रुवौ । जघन्यप्रदेशबन्धं पुनरेतासां सर्वजघन्यवीर्यलब्धिर्भवाद्यसमये वर्त्तमानः सप्तविधं बध्नन्नपर्याप्तसूक्ष्मनिगोदः करोति । द्वितीयादिसमयेषु च स एवाजघन्यं करोति, कालान्तरेण पुनः स एव जघन्यमित्येतावपि द्वौ साद्यध्रुवौ भवतः । विशेषणसाफल्यादिभावना त्वत्र मूलप्रकृतिवद्वाच्याः । शेषवर्णादिप्रकृतिनवकस्याप्युत्कृष्टानुत्कृष्टौ जघन्याजघन्यौ च प्रदेशबन्धौ साद्यध्रुवौ एवमेव वाच्यौ । नवरमुत्कृष्टयोगो मूलप्रकृतिसप्तकबन्धको नाम्नस्त्रयोविंशतिमुत्तरप्रकृतीर्बध्नन् मिथ्यादृष्टिरुत्कृष्टप्रदेशबन्धको वाच्यः, शेषं तथैव । नाम्नो हि पञ्चविंशत्यादिबन्धग्रहणम् बहवो भागा भवन्तीति त्रयोविंशतिबन्धग्रहणमिति गा.-93 284
Page #301
--------------------------------------------------------------------------
________________ गा.-93 बन्धशतकप्रकरणम् गाथार्थः ॥ 13 ॥ bhA0 तीसन्हं गाहाए नाणपणग अंतराइए पंच । अणबंधिचउगरहियं सेसकसायाण बारसणं ॥ 807 ॥ थीणतिगरहियदसण छगं दुगुंछा भयं च इय तीसं । एएसि अणुक्कोसो सायाइचउव्विहो बंधो ॥ 808 ॥ होई जह एत्थ य मूलपयडिछक्कस्सणुक्कसबंधो । पुद्वि भणिओ तहय इह निव्विसेसोंतरायस्स ॥ 809 ॥ नाणस्स य चउभेओ विन्नेओ दसणस्स चउगे वि । एसेव विही नवरं तहि मोहणियाउभागाणं ॥ 810 ॥ लाभस्स उ अहिगत्तं उत्तं एत्थं तु निद्दपणगस्स । लाभस्स वि अहिगत्तं भणियव्वं तत्थिमो भावो ॥ 811 ॥ निद्दादुगस्स अविरयसम्माईया अपुवकरणंता । सत्तविहबंधकाले सव्वुक्कोसम्मि जोगम्मि ॥ 812 ॥ वटुंता एगं दो वा समया उक्कसं पएसाणं । बंधं करंति तत्थ य आउयभागो तहि अहिगो ॥ 813 ॥ लब्भइ ततो गहणं य सत्तविहबंधगस्स इह पकयं । थीणद्धितिगं पुण सम्मदिट्ठिणो नेव बंधंति ॥ 814 ॥ थीणतिगभागाणं लाभो वि य जेण होइ किर अहिगो । तेणं एत्थं सम्माइयाणगहणं कयं नेयं ॥ 815 ॥ तह थीणतिगं मिच्छो सासाणो वि य पबंधए जेणं । तेणात्थ ते न वुत्ता मिस्सो वि न बंधए एयं ॥ 816 ॥ थीणतिगं नवरं वक्खमाणनीईइ तस्स उक्कोसो । जोगो न लब्भई ई सो विय नेवेत्थ अहिगरिओ ॥ 817 ॥
Page #302
--------------------------------------------------------------------------
________________ गा.-93 बन्धशतकप्रकरणम् एवं ठिए अविरयपभीणो उक्कोसजोगओ जइया । तब्बंधछेयओ वा परिवडियाणुक्कसं बंधं ॥ 818 ॥ पकरंति तया बंधो सो साई सम्मसहियमुक्कोसं । जोगं अपत्तपुव्वाणं होइ अणाइ इह बंधो ॥ 819 ॥ पुव्वंपिव धुवाधुवा बंधा नेया तहा कसायाण । अपच्चक्खाणाण चउक्कगस्स उक्कोसजोगजुओ ॥ 820 ॥ अविरयसम्मो सत्तविहबंधगो उक्कसं कुणै बंधं । एसो नो मिच्छत्तं पढमकसाया य बंधेइ ॥ 821 ॥ ता तब्भागो अहिओ लब्भइ एत्थं अओ इमो गहिओ । जेणं मिच्छो मिच्छं बंधेइ पढमिगकसाया ॥ 822 ॥ सासो पढमकसाए बंधै तेणं इमे उ नो गहिया । मीसदिट्ठिस्स ओ भणियं अग्गहणे कारणं पुव्वं ॥ 823 ॥ देसविरयाइया पुण वीयकसायाओ नेव बंधंति । इय सेसजियच्चाएण सम्मदिट्ठी इहं गहिओ ॥ 824 ॥ तइयकसायचउक्कस्स देसविरओ उ जोगउक्कोसो । सत्तविहबंधगो संविहेइ उक्कोसगं बंधं ॥ 825 ॥ दुइयकसायाण अबंधगो उ एसो अओ उ तब्भागो । एत्थं अहिओ लब्भइ देसविरयस्स उ तो गहणं । / 826 ॥ अविरयसम्माईया अपुव्वकरणंतया उ बंधंतो । वि दुगुच्छभए उक्कोसजोगया उक्कसं बंधं ॥ 827 ॥ बंधंति मिच्छभागो लब्भइई सम्मदिट्ठिणो गहणं । नियजाइत्ता होई कसायभागो कसायाणं ॥ 828 ॥ मिच्छट्टिई मिच्छस्स बंधगो नो लहेइ तब्भागं । इय तस्सागहणं मिस्स-सासणे पुण लहंतेवं ॥ 829 ॥ AAAAAAAAAAAAAAAAAAAAAAAAA 286
Page #303
--------------------------------------------------------------------------
________________ गा.-93 बन्धशतकप्रकरणम् मिच्छत्तीयं भागं नवरं इह वक्खमाणनीईए । तेसिं उक्कडजोगो नो लब्भइ तेण ते एत्थ ॥ 830 ॥ नो भणिया अनियट्टिपभीईया भयदुगुंछपयडीओ । नो बंधंतीह तओ अपुव्वकरणंतया भणिया ॥ 831 ॥ संजलणम्मि य kohassa'niyaTTI पुरिसबंधवुच्छेए । संजलणं कोहाईचउक्कयं किर पबंधंतो ॥ 832 ॥ उक्कसजोगम्मि ठिओ पएसबंधं तु उक्कसं कुणै । मिच्छत्ताइमबारसकसायभागो तहिं अहिओ ॥ 833 ॥ लब्भइ तहेव सव्वाण नोकसायाणमविय भागं सो । लहई अनियट्टी विय कोहपबंधम्मि वोच्छिन्ने ॥ 834 ॥ संजलणगमाणाईतिगं तु बंधंतओ उ माणस्स । संजलणस्सुक्कोसं उक्कसजोगो कुणै बंधं ॥ 835 ॥ सोविय विच्छिन्नम्मि बंधे माणस्स मायलोभाओ । बंधंतो मायाए उक्कोसं पकई बंधं ॥ 836 ॥ अहिगो उ माणभागो लब्भइ सो चेव मायबंधम्मि । वोच्छिन्नम्मि एगं बंधंतो संजलणबंधं ॥ 837 ॥ एगं दो वा समया लोभस्सुक्कोसगं कुणै बंधं । एयं विसेसणं पुण पुव्वंपि य होइ विन्नेयं ॥ 838 ॥ सव्वस्स मोहणीयस्स तत्थ भागो उ लब्भई अहिगो । तो लोभबंधगस्सेव एत्थ गहणं कयं एयं ॥ 839 ॥ एवं अविरड्यसम्माइएसु अपच्चक्खाणपभिईणं । पयडीणं उक्कोसो पएसबंधो इमोभिहिओ ॥ 840 ॥ एए य अविरयाई ताणं पयडीण बंधवुच्छेया । उक्कोसगजोगा वा परिवडिय जया पुणो ते वि ॥ 841 ॥ 287
Page #304
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् कुव्वंति अणुक्कोसं पएसबंधं तया उ सो साई । तं तं ठाणं अप्पत्तपुव्वगाणं पुण अणाई ॥842 ॥ ध्रुवाधुवा पुव्वं पिव एवं तीसाइ एत्थ पयडीणं । सायाइचउविगप्पो भणिओ बंधो अणुक्कोसो ॥843 ॥ सेसतिगे दुविगप्पो इय वयणे सेसओ त्ति उक्कोसो । जहन्नो अजहन्नो विय पएसबंधो तिहा एत्थ ॥ 844 ॥ पत्तेयं दुविगप्पो तत्थ अणुक्कोसभणणपक्कमओ । उक्कोसो वि हु भणिओ पयडीणं एत्थ तीसाए ॥ 845 ॥ सुहुमगुणठाणगाइसु ठाणेसुं तेसु तेसु सो भणिओ । सो पुण तप्पढमतया वि बज्झमाणो हवै साई ॥ 846 ॥ अणुकिट्टबंधभावे बंधाभावेव सव्वहा अधुवो । जहन्नपएसबंधो ऽजहन्नबंधो य एयासिं ॥ 847 ॥ तीसाए पयडीणं सुहुमनिगोएसु संसरंताणं । जह जंतूणं नाणावरणाई मूलपयडीणं ॥ 848 ॥ पत्तेयं दुविगप्पो साईअधुवप्पभेयओ भणिओ । तह भणियव्वो एत्थंपि सोवओगेहि निस्सेसो ॥ 849 ॥ सेसासु चउविगप्पो इयवयणा सेसियाउ तीसाए । अन्ना जा पयडीओ तासुं हवै चउविगप्पो ॥ 850 ॥ ताओ पुण पयडीओ थीणद्धितिगं तहेव मिच्छत्तं । अणंताणुबंधिचउगं वन्नाइचक्कयं च तहा ॥ 851 ॥ तेयकम्मागुरुलहूवघायनिम्माण इई सत्तरसा । धुवबंधिणी उ एया अद्भुवबंधी उपुण एया ॥ 852 ॥ उरलविउव्वाहारगदुगाणि गइजाइखगइ अणुपुवी । संघयणागीतसवीसु सासतित्थायवज्जोयं ॥ 853 ॥ गा.-93 288
Page #305
--------------------------------------------------------------------------
________________ गा.-93 बन्धशतकप्रकरणम् परघायं वेयणियाउगोय हासाइदुजुयलतिवेयं । विग्यावरण विणा एया तेवत्तरि अधुवबंधा ॥ 854 ॥ इय नवई पयडीओ उक्किट्ठणुकिट्ठजहन्नाजहन्नो । चउविहपएसबंधो पत्तेयं होइ दुविगप्पो ॥ 855 ॥ साइअधुवप्पभेया तत्थ य पयडीण अधुवबंधीणं । अद्धवबंधित्ताओ उक्किट्ठाई चउविहो वि ॥ 856 ॥ बंधो दु(चौ)विगप्पोवि I अविसद्दाउ होइ दुविगप्पो । साई तह अधुवो वि तह थीणतिगस्स मिच्छस्स ॥ 857 ॥ अणुबंधीचउगस्स य मिच्छो सत्तविहबंधगो जीवो । उक्कसजोगो एगं दो वा समया कुणै बंधं ॥ 858 ॥ सम्मो पुण एयाई नो बंधै तेण मिच्छगहणंति । सासायणो वि एयाणि मिच्छरहियाणि बंधेइ ॥ 859 ॥ नवरं उक्कसजोगो न लब्भए वक्खमाणनीईए । इय तस्स वि अग्गहणं इगदुसमयनियमओ ओ पुणो ॥ 860 ॥ उक्कसजोगिस्सेव उक्कोसजोगस्स एत्तिओ कालो । उक्कस्सजोगाओ परिवडित्तु सो चेव अणुक्कोसं ॥ 861 ॥ बंधं करेइ पुण सो उक्विटुं पुणणुकिट्ठयं बंधं । एवं साई अधुवा दुवे वि बंधा हवंतेवं ॥ 862 ॥ एयासि पि य पयडीण अप्पजियविरयलद्धिसंजुत्तो । भवपढमे समयम्मी व तो सत्तविहबंधी ॥ 863 ॥ जहन्नपएसबंधं सुहुमनिगोओ करेर्3a सो वि जिओ । भवबीयाइसु समएसु करेर्3a बंधं जहन्नियरं ॥ 864 ॥ कालंतरेण पुणरवि सो वि जहन्नं पुणो वि अजहन्नं । साईअधुवपभेया पत्तेयं हुंति दुविगप्पा ॥ 865 ॥ AAAAAAAAAAAAAAAAAAAAAAAAA 289
Page #306
--------------------------------------------------------------------------
________________ गा.-94 बन्धशतकप्रकरणम् एत्थ विसेसणाणं करणम्मी कारणं तु विन्नेयं । मूलपयडीणमिव सेसयवन्नाइस्स नवगस्स ॥ 866 ॥ उक्किट्ठाणुकिट्ठो जहन्नाजहन्नओ चउविहो वि । पत्तेयं दुविगप्पो साई अधुवो य पुव्वं व ॥ 867 ॥ विन्नेओ नवरं आउवज्ज सत्तण्हमूलपयडीणं । बंधो मिच्छो उत्तरपयडीणं नामसक्काणं ॥ 868 ॥ तेवीसाए बंधं कुव्वंतो उक्कसेसु जोगेसु । वढेंतो उक्कोसगपएसबंधस्स कारि त्ति ॥ 869 ॥ भणियव्वो सेसं पुण तहेव नामस्स एत्थ तेवीसा । पुद्वि भणिया नामस्स पंचवीसाइगहणेणं ॥ 870 ॥ किर हुंति बहूभागा II तेवीसबंधगाणं ति । इय तीसन्हं गाहा वक्खाया तस्समत्तीए ॥ 871 ॥ भणिया सायाइपरूवणाउ अह उक्कसस्स बंधस्स । तदियरबंधस्सेव य सामित्तं एत्थ पभणेइ ॥ 872 ॥ तदेवं कृता साद्यादिप्ररूपणा, साम्प्रतमुत्कृष्टेतरप्रदेशबन्धस्यैव स्वामित्वं चिन्तयन्नाह आउक्कस्स पएसस्स पंच मोहस्स सत्त ठाणाणि । सेसाणि तणुकसाओ बंधै उक्कोसए जोगो ॥ 14 ॥ 'आउक्कस्स पएसस्स paMca'tti आयुष उत्कृष्ट प्रदेशबन्धस्य पञ्च स्वामिनः । एतदुक्तं भवति-मिथ्यादृष्ट्यविरतदेशविरत 290
Page #307
--------------------------------------------------------------------------
________________ गा.-94 बन्धशतकप्रकरणम् प्रमत्ताप्रमत्तलक्षणाः पञ्चैव जनाः 'ऽसेन्नी ukkaDayogI'tyAdigAthAbhaNiSyamANasambhavadvizeSaNaviziSTA आयुष उत्कृष्टप्रदेशबन्धमुप। कल्पयन्ति । मिश्रोऽपूर्वकरणादयश्चायुर्न बध्नन्ति इति नेह गृहीताः । सास्वादनस्तायुर्बन्धात्येव स किमिति न गृहीत इति चेत् ? उच्यते, तत्रोत्कृष्टप्रदेशनिबन्धनोत्कृष्टयोगाभावात् । तथाहि पूर्वमनन्तानुबन्धिनामुत्कृष्टोऽनुत्कृष्टश्च प्रदेशबन्धो मिथ्यादृष्टौ साद्यध्रुव एवोक्तो, यदि तु सास्वादनेऽप्युत्कृष्टयोगो लभ्येत तदा असावप्यनन्तानुबन्धिनो बध्नात्येवातो यथाऽऽविरतादिष्वप्रत्याख्यानावरणादिप्रकृतीनामुत्कृष्टप्रदेशबन्धसद्भावतोऽनुत्कृष्टप्रदेशबन्धः साद्यादिचतुर्विकल्पोऽभिहितस्तथैवानन्तानुबन्धिनां मिथ्यात्वभागलाभात् सास्वादने उत्कृष्टप्रदेशबन्धसद्भावतोऽनुत्कृष्टः साद्यादिचतुर्विकल्पोऽपि स्याद्, न चैवं निर्दिष्टः तस्माज्ज्ञायते अल्पकालभावित्वेन तथाविधप्रयत्नाभावादन्यतो वा कुतश्चिद्धेतोः सास्वादनस्योत्कृष्टयोगो नास्ति । किञ्चानन्तरमेवोत्तरप्रकृतिस्वामित्वे मतिज्ञानावरणादिप्रकृतीनां प्रत्येकं सूक्ष्मसम्परायादिषूत्कृष्टं प्रदेशबन्धमभिधाय भणितशेषप्रकृतीनां मिथ्यादृष्टिमेवोत्कृष्टप्रदेशस्वामिनं निर्देक्ष्यति, न सास्वादनं, यद्वक्ष्यति- सेसपएसुक्कडम्मिच्छो ऽत्ति । अतोऽपि ज्ञायते नास्त्यस्योत्कृष्टयोगसम्भवः । अतो ये सास्वादनमप्यायुष उत्कृष्टप्रदेशबन्धस्वामिनमिच्छन्ति, तन्मतमुपेक्षणीयमिति स्थितम् । 'मोहस्स सत्त ThANANi'tti 1. गाथा 97 / 2. गाथा 96 चतुर्थपादः । 3. 'ato'pyAgamAttasyotkRSTayogAsaMbhavaH'si. 291
Page #308
--------------------------------------------------------------------------
________________ गा.-94 बन्धशतकप्रकरणम् मोहनीयस्योत्कृष्टप्रदेशबन्धस्वामित्वे सप्तगुणस्थानान्यधिक्रियन्ते । इदमत्र हृदयम्-मोहनीयं तावदनिवृत्तिबादरान्ता नव बध्नन्ति । तत्र सास्वादनमिश्रौ वर्जयित्वा शेषाः सप्तजना उत्कृष्टयोगे वर्तमानाः सप्तविधबन्धका मोहस्योत्कृष्टं प्रदेशबन्धं कुर्वन्ति । अन्ये तु सास्वादनमिश्रावपि सङ्ग्रह्य 'मोहस्स नव उ ThANANi'tti पठन्ति, तच्च न युक्तियुक्तम्, यतः सास्वादनस्योत्कृष्टयोगो न लभ्यत इत्युक्तमेव, मिश्रेऽप्युत्कृष्टयोगो न लभ्यते, तथाहि-द्वितीयकषायाणामुत्कृष्टप्रदेशबन्धस्वामिनमविरतमेव निर्देक्ष्यति, यद्वक्ष्यति 'अंजई वीयकसाएऽत्ति । यदि तु मिश्रेऽप्युत्कृष्टयोगो लभ्यते, तदा सोऽपि तत्स्वामितया निर्दिश्येत, न च वक्तव्यम्, मिश्रादल्पतरप्रकृतिबन्धकोऽविरत इत्ययमेव गृहीतः, यतोऽविरतोऽपि मूलप्रकृतीनां सप्तविधबन्धकस्तत्र गृहीष्यते मिश्रोऽपि सप्तविधबन्धक एव, उत्तरप्रकृतीरपि मोहस्य सप्तदशाविरतो बध्नाति, मिश्रोऽप्येतावतीरेव । तस्मादुत्कृष्टयोगाभावं विहाय नापरं तत्परित्यागे कारणं पश्याम इति । मिश्रोऽप्युत्कृष्टयोगाभावात्सप्तैव मोहोत्कृष्टप्रदेशबन्धका इति स्थितम् । भणितशेषाणि ज्ञानावरणदर्शनावरणवेदनीयनामगोत्रान्तरायलक्षणानि षट्कर्माणि तनुकषायः-सूक्ष्मसम्परायः, उत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशान् बध्नाति । सूक्ष्मसम्परायो हि मोहायुषी न बध्नाति अतस्तद्भागोऽधिको लभ्यत इति अस्यैव ग्रहणमिति गाथार्थः ॥ 14 ॥ bhA0 तत्थाउक्कस्स त्ति गाहाए मूलपयडीए सामियबंधे । उक्कोसगम्मि भन्नंति आउकम्मस्स पंच जणा ॥ 873 ॥ 1. गाथा 95 तृतीयपादः । 292
Page #309
--------------------------------------------------------------------------
________________ गा.-94 बन्धशतकप्रकरणम् तेय पुणो मिच्छाविरयदेसविरयाइतिन्निई पंच । पज्जत्ता सत्तुक्कडजोगे बंधंति उक्कोसं ॥ 874 ॥ जीवा पएसबंधं मिस्सो तह पुव्वकरणमाईया । नो बंधंती आउ कैयावि हु तेण नो भणिया ॥ 875 ॥ सासाणो पुण एवं बंधै नवरं तु अप्पकालत्ता । जत्ताभावाउ तहाविहा उ अन्ना वि कुओ वा ॥ 876 ॥ हेऊओ सासायणगुणस्स उक्कस्स जोगसंबंधो । न हवै तत्तो उक्सपएसबंधस्स उ अभावा ॥ 877 ॥ सासायणो न होई सत्त उ ट्ठाणाणिमाणि मोहस्स । मिच्छप्पभिई अनियट्टिबायरता उ नवट्ठाणा ॥ 878 ॥ तं मज्झा दुइयतैयगुणठाणा मोत्तु सेसगा जे उ । सत्तट्टाणा तत्थ ठियाओ सत्तवि जणा बंधं ॥ 879 ॥ उक्कोसं पविहंती चउत्थकम्मस्स तह य सेसाणं । आइमदुतैयछसत्ताट्ठमाणं तु कम्माणं ॥ 880 ॥ पयणुकसाओ सुहुमो उक्कसजोगम्मि वट्टमाणो उ । उक्कोसगबंधं संविहेइ सुहुमो हि मोहाउं ॥ 881 ॥ नो बंधै तो तेसिं भागो अहिगोत्थ लब्भई II । सुहुमस्स कयं गहणं उक्कोसबंधसामित्तं ॥ 882 ॥ मूलपयडीण एयं वुत्तं अह तेसिमेव पभणेइ । जहन्नपएसबंधाण सामियत्तं समासेणं ॥ 483 ॥ तदेवमुक्तं मूलप्रकृतीनामुत्कृष्टप्रदेशबन्धस्वामित्वम्, इदानीं तासामेव जघन्यप्रदेशबन्धस्वामित्वमाह 293
Page #310
--------------------------------------------------------------------------
________________ गा.-95 बन्धशतकप्रकरणम् सुहुमनिगोयापज्जत्तगस्स पढमे जहन्नए जोगे । सत्तण्हं तु जहन्ना आउगबंधे वि आउस्स ॥ 15 ॥ सूक्ष्मनिगोदस्यापर्याप्तकस्य भवप्रथमसमये सर्वजघन्ययोगे च वर्तमानस्यायुर्वर्जसप्तकर्मणामेकं समयं जघन्यप्रदेशबन्धो भवति । विशेषणसाफल्यं पूर्ववद्वाच्यम् । 'आउगबंधे वि Aussa'tti अपिशब्दो भिन्नक्रमे, आयुषोऽपि जघन्यः प्रदेशबन्धोऽस्यैव भवति । कदेत्याह-आयुर्बन्धकाले, एतदुक्तं भवति-अयमेव सूक्ष्मापर्याप्तकनिगोदः सनिजायुषो भागद्वयमतिवाह्य अवशिष्टत्रिभागस्याद्यसमये आयुःसहितमष्टविधं बध्नन्नायुषो जघन्यप्रदेशबन्धं करोति । स्वायुषः प्रथमभागद्वये जीवा आयुरेव न बध्नन्तीति तद्वर्जनम् । अवशिष्टत्रिभागस्यापि द्वितीयादिसमयेष्वसङ्ख्येयगुणवृद्धेन वीर्येणापर्याप्तकास्सर्वेऽपि वर्द्धन्त इत्याद्यसमयग्रहणमिति गाथार्थः ॥ 15 ॥ bhA0 सुहुमगाहाए सव्वं सुगमं नवरं तु सुहुमनिगोओ । अप्पज्जत्तजिओ नियआउगस्स भागदुगेव गए ॥ 884 ॥ तैयभागस्स पढमे समयम्मि आउसहियमट्ठविहं । बंधं बंधंतो आउगस्स जहन्नं कुणै बंधं ॥ 885 ॥ सत्तन्हं पुण पढमे जं भणियं तं भवस्स पढमम्मि । समए एक्कं समयं जहन्नबंधं कुणै जीवो ॥ 886 ॥ उक्किद्वेयरजहन्नपएसबंधस्स सामिणो भणिया । मूलप्पयडीणं अह उत्तर पयडीण संबंधे ॥ 887 ॥ 294
Page #311
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् उक्कियरभेयाण सामिणो अह कमेण पभणेइ । तदेवं मूलप्रकृतीनामुत्कृष्टकस्य जघन्यस्य च प्रदेशबन्धस्वामिन उक्ताः । इदानीमुत्तरप्रकृतीनां तस्य तानभिधित्सुराह सत्तर सुहुमसरागो पंचगमनियट्टि संमगो नवगं । अजई बीयकसाए देसजई तैयए जयै ॥ 96 ॥ ज्ञानावरणपञ्चकदर्शनावरणचतुष्कसातवेदनीययशः कीर्त्यच्चैर्गोत्रान्तरायपञ्चकलक्षणानां सप्तदशप्रकृतीनां सूक्ष्मसम्पराय उत्कृष्टयोगे वर्त्तमान उत्कृष्टप्रदेशबन्धं करोति । मोहायुषी असौ न बध्नातीत्यत्र तद्भागो लभ्यते । अपरं च दर्शनावरणभागो नामभागश्च सर्वोऽपीह यथासङ्ख्यं दर्शनावरणचतुष्टयस्य यशः कीर्तेश्चैकस्या भवतीति सूक्ष्मसम्परायस्यैव ग्रहणम् । 'पंचगमनियट्टित्ति पुरुषवेदसञ्ज्वलनचतुष्टयलक्षणप्रकृतिपञ्चकस्य सर्वोत्कृष्टयोगोऽनिवृत्तिबादर उत्कृष्टप्रदेशं बध्नाति । तत्र पुरुषवेदस्य पुंवेदसञ्ज्वलनचतुष्टयात्मकं पञ्चविधं बध्नन्नसावुत्कृष्टं प्रदेशबन्धं करोति । हास्यरतिभयजुगुप्साभागो लभ्यत इत्यस्यैव ग्रहणम् । सञ्ज्वलनचतुष्टयस्य तु यथा साद्यादिप्ररूपणायां त्रिंशत्प्रकृतिभावनाप्रक्रमे भावना कृता, तथैव द्रष्टव्या । 'सम्मगो नवगं ति सम्यग्गच्छति ज्ञानादिमोक्षमार्गम् इति सम्यग्गः सम्यग्दृष्टिरुत्कृष्टयोगे वर्त्तमानो निद्राद्विकहास्यरत्यरतिशोकभयजुगुप्सातीर्थकरनामलक्षणं प्रकृतिनवकमुत्कृष्टप्रदेशं बध्नन्ति । तत्र निद्राद्विकभावना यथा त्रिंशत्प्रकृतिमध्ये साद्यादिप्ररूपणायां कृता, तथाऽत्रापि गा.-96 295
Page #312
--------------------------------------------------------------------------
________________ बन्धशतक गा.-96 प्रकरणम् सर्वा कार्या । हास्यादिषट्कस्य तु ये ये सम्यग्दृष्टयोऽविरताद्यपूर्वकरणान्तानां मध्ये तद्बन्धकास्ते ते उत्कृष्टयोगे वर्तमाना उत्कृष्टं प्रदेशबन्धमभिनिवर्त्तयन्ति । मिथ्यात्वभागो लभ्यत इति सम्यग्दृष्टिग्रहणम् । तीर्थकरनाम्नोऽप्यविरताद्यपूर्वकरणान्तः सम्यग्दृष्टिमूलप्रकृतिसप्तविधबन्धको, नाम्नस्तु भूयस्कारादिचिन्तावसरे दर्शितस्वरूपां देवगतिप्रायोग्यां तीर्थंकरनामसहितामेकोनत्रिंशतमुत्तरप्रकृतीर्बन्धन्नुत्कृष्टयोगे वर्तमान उत्कृष्टं प्रदेशबन्धं करोति । मिथ्यादृष्टिरेतन्न बध्नातीति सम्यग्दृष्टिग्रहणम् । तीर्थकरनामसहिताश्च त्रयोविंशत्यादिकाः पूर्वोक्तरूपा नाम्न उत्तरप्रकृतयो न बध्यन्ते । त्रिंशदेकत्रिंशबन्धौ तु पूर्वोक्तनीत्या तीर्थकरनामसहितौ बध्येते, केवलं तत्र भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यत इति शेषपरिहारेणैकोनत्रिंशत्प्रकृतिबन्धग्रहणम् । 'अजई बीयकसाए' इत्यादि, अयति:-अविरतसम्यग्दृष्टिद्वितीयानप्रत्याख्यानावरणकषायान्, देशयति: देशविरतिस्तृतीयान् प्रत्याख्यानावरणकषायान्, यतते अनेकार्थत्वाद् बध्नात्युत्कृष्टप्रदेशानिति प्रक्रमाद् गम्यते । भावार्थस्त्विह सर्वोऽपि यथा साद्यादिप्ररूपणायां त्रिंशत्प्रकृतिमध्ये प्रोक्तस्तथा वाच्य इति गाथार्थः ॥ 16 ॥ bhA0 सत्तरसमाइयाहिं गाहाहिं चौहि संखेवा ॥ 888 ॥ विग्धं नाणावरणं पणगं दंसणचउक्क सा उच्च । जसकीत्ति सत्तरसणं सुहुमो उक्किट्ठजोगे य । / 889 ॥ वटुंतो उक्कोसं पएसबंधं करेइ मोहाउं । नो बंधर्3a तो तेसिं णं लब्भइ तह य सेसस्स ॥ 890 ॥ अब्बज्झमाणदंसणपणगस्स भागो उ दंसणचउक्के । सेसनामस्स भागो जसकित्तीए हवै अहिगो ॥ 891 ॥ 296
Page #313
--------------------------------------------------------------------------
________________ बन्धशतकप्रकरणम् इय हेऊओ सुहुमगगहणं पुंवेयसंजलचउक्कं । इय पणगस्स नियट्टी उक्सजोगो उ उक्कोसं ॥ 892 ॥ बंधं विहेइ तत्थ य इय पंचप्पयडिबंधगो बंधं । पुंवेयस्सुक्कोसं बंधं पकरेइ तत्थ वि य ॥ 893 ॥ हासङ्भयदुगुंछा भागो अहिगो उ लब्भई तत्थ । ईतग्गहणं संजलणाणं सायाइकहणम्मि ॥ 894 ॥ जह तीसैपगईणं कहणावसरम्मि भावणा पकया । तह इहई पि हु नेया तह सम्मो पगडिनवगस्स ॥ 895 ॥ निद्ददुगं हासाईछक्कं तित्थयरमेव नवगंति । उक्कोसपएसं संविहेइ तहिं निंदनिद्ददुयगस्स ॥ 896 ॥ जह तीसइ पगडीणं मज्झे सायाइकहणवसरम्मि । भणिओ भागो तह इह सव्वो वि हु होइ भणियव्वो ॥ 897 ॥ हासाइछक्गस्स उ जे जे सम्माइनियट्टियंताणं । मज्झम्मि तब्बंधं करंति ते ते उ उक्कोसे ॥ 898 ॥ जोगम्मि वट्टमाणा उक्कसबंधं करंति तत्थ ठिया । मिच्छविभागो लब्भइ I सम्मद्दिट्ठिणो गहणं ॥ 899 ॥ तित्थयरस्स उ अविरयपभिई जीवो अपुव्वकरणंतो । सम्मो मूलप्पगडीसगविहबंधंमि उज्जुत्तो ॥ 900 ॥ भूयक्काराइचिंतावसरे नामस्स दरिसियसरूवं । देवगईपाओग्गं तित्थयरसुनामसहियाए ॥ 901 ॥ एगुणतीसं उत्तरपगईबंधम्मि वट्टमाणो उ । उक्कडजोगो उक्कसपएसबंधं किर विहेई ॥ 902 ॥ मिच्छट्ठिई एया न बंधै तेण सम्मजियग्गहणं । तित्थयरनामसहिया तेवीसैपभीया पुव्वं ॥ 903 ॥ 297
Page #314
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् जाओ भणिया नामस्सुत्तरपयडीओ ता न बज्झते । तीसिगतीसैबंधो पुव्वं भणियाइ नीइए ॥ 904 ॥ तित्थयरनामसहिओ बंधंती नवरि तत्थ भागाणं । बाहुल्लत्ता उक्कसपएसबंधो na labbhar3a to // 905 // ईसेसगपरिहारा इह एगुणतीसइए गहणंति । पकयं अजओ वीए देसजई तैयए जय ॥ 906 ॥ धाऊण अणेगत्थत्तगओ जयै त्ति बंधई जीवो । उक्कोसपएसं इह भावत्थो तीसपयडीणं ॥ 907 ॥ मज्झे सायाईणं कहणावसरे जहेव किर भणिओ । तहय इहंपि हु वच्चो तेरस बहुप्पएसा सम्मो मिच्छो व कुणै पयडीओ । आहारमप्पमत्तो सेसपएसुक्कडं मिच्छो ॥ 97 ॥ असातवेदनीयमनुष्यायुर्देवायुर्देवद्विकवैक्रियद्विकसमचतुरस्रवज्रर्षभनाराचप्रशस्तविहायोगतिसुभगसुस्वरादेयलक्षणास्त्रयोदश प्रकृतीः सम्यग्दृष्टिर्मिथ्यादृष्टिर्वा बहुप्रदेशाः - उत्कृष्टप्रदेशाः करोति । तथा ह्यसातं यथा मिथ्यादृष्टिः सप्तविधबन्धको बध्नाति, | तथा सम्यग्दृष्टिरपि सप्तविधबन्धक एवैतद् बध्नाति अतः प्रकृतिलाघवादिविशेषाभावादुत्कृष्टयोगौ द्वावप्येतदुत्कृष्टप्रदेशबन्धं कुरूतः । देवमनुष्यायुषोरप्यष्टविधबन्धकौ उत्कृष्टयोगे वर्त्तमानौ द्वावप्यविशेषेणोत्कृष्टप्रदेशबन्धं कुरुत: / शेषास्तु वज्रर्षभ गा.-97 298
Page #315
--------------------------------------------------------------------------
________________ बन्धशतक नाराचवर्जा नवनामप्रकृतयो नाम्नोऽष्टाविंशतिबन्धकाल एव बन्धमागच्छन्ति, नाधस्तनेषु पूर्वोक्तरूपेषु त्रयोविंशतिपञ्चविंशतिप्रकरणम् षड्विंशतिबन्धेषु । तां चाष्टाविंशति देवगतिप्रायोग्यां सम्यग्दृष्टिर्मिथ्यादृष्टिश्च बध्नाति एतावत्यो देवगतिप्रायोग्याष्टाविंशतिबन्ध सहचरिता एता नव प्रकृतीनिर्वर्त्तयन्तौ सप्तविधबन्धकौ द्वावप्युत्कृष्टयोगावविशेषेणोत्कृष्टप्रदेशा विधत्तः । केवलं तत्र भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यत इत्यष्टाविंशतिसहचारित्वेन ग्रहणम् । वज्रर्षभनाराचस्यापि सम्यग्दृष्टिमिथ्यादृष्टिर्वा . सप्तविधबन्धको नाम्नो वज्रर्षभनाराचसहितामेकोनत्रिंशतं निर्वर्त्तयन्नुत्कृष्टयोगेन उत्कृष्टप्रदेशबन्धं करोति । एकोनत्रिंशतो ऽधस्तनबन्धेष्विदं न बध्यते । त्रिंशद्बन्धे तु बध्यते, केवलं भागबाहुल्यात् तत्रोत्कृष्टयोगेन तत्रोत्कृष्टप्रदेशबन्धो न लभ्यत । इत्येकोनत्रिंशद्बन्धस्यैव ग्रहणमिति सम्यग्दृष्टिमिथ्यादृष्ट्योरविरोधेन भावितस्त्रयोदशानामपि प्रकृतीनामुत्कृष्टः प्रदेशबन्धः । 'आहारमप्पमत्तो ऽति अप्रमत्तग्रहणेनाप्रमत्तयतिरपूर्वकरणश्च गृह्यते, द्वयोरपि प्रमादरहितत्वाविशेषात् । ततश्चैतौ द्वावपि । देवद्विकपञ्चेन्द्रियजातिवैक्रियद्विकसमचतुरस्रपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुस्वरादेययशः कीर्तिरित्येता एकोनविंशतिर्वर्णादिचतुष्कतैजसकार्मणागुरुलघूपघातनिर्माणमित्येता नाम्नो नव ध्रुवबन्धिन्य आहारकद्विकं । चेत्येतद्देवगतिप्रायोग्यं त्रिंशन्नामोत्तरप्रकृतिकदम्बकं बध्नन्तौ उत्कृष्टयोगे स्थितौ आहारकद्विकमुत्कृष्टप्रदेशं बध्नीतः । | तीर्थकरनामसहिते एकत्रिंशद्बन्धेऽप्येतद् बध्यते, किन्तु तत्र भागबाहुल्यान्न गृह्यते । 'सेसपएसुक्कडं मिच्छोऽत्ति भणितचतुः OM पञ्चाशत्प्रकृतिभ्यः शेषाणां स्त्यानद्धित्रिकमिथ्यात्वानन्तानुबन्धिचतुष्टयस्त्रीनपुंसकवेदनारकतिर्यगायुष्कनरकद्विकतिर्यग्विकमनुष्य गा.-97 299
Page #316
--------------------------------------------------------------------------
________________ गा.-97 बन्धशतकप्रकरणम् द्विकजातिपञ्चकौदारिकद्विकतैजसकार्मणादिवर्जसंस्थानसंहननदशकवर्णादिचतुष्कागुरुलघूपघातपराघातोच्छ्वासातपोद्योतप्रशस्तविहायोगतिसप्रतिपक्षत्रसबादरपर्याप्तप्रत्येकस्थिरशुभानि दुर्भगदुःस्वरानादेयायश:कीर्तिनिर्माणनीचैर्गोत्राणि चेत्येतासां षट्षष्टिप्रकृतीनां कदम्बकं प्रदेशोत्कटमुत्कृष्टप्रदेशं मिथ्यादृष्टिरेव करोति । तथाहि-मनुष्यद्विकपञ्चेन्द्रियजात्यौदारिकद्विकतैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातपराघातोच्छासत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभायश:कीर्तिनिर्माणलक्षणा पञ्चविंशतिप्रकृतीर्मुक्त्वा शेषा एकचत्वारिंशत्सम्यग्दृष्टेर्बन्ध एव नागच्छन्ति । सास्वादनस्तु काश्चिद् बध्नाति, परं तस्योत्कृष्टयोगो न लक्ष्यते । अत एता एकचत्वारिंशत्प्रकृतीमिथ्यादृष्टिरेवोत्कृष्टयोगे वर्तमानौ मूलप्रकृतीनां नामोत्तरप्रकृतीनां च यथासम्भवमल्पतरबन्धक उत्कृष्टप्रदेशाः करोति । अपि चोक्तस्वरूपाः पञ्चविंशतिप्रकृतयः सम्यग्दृष्टेबन्धे समागच्छन्ति । तास्वपि मध्ये औदारिकतैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातबादरप्रत्येकास्थिराशुभायश:कीर्तिनिर्माणलक्षणानां पञ्चदशप्रकृतीनामपर्याप्तैकेन्द्रिययोग्यो नाम्नस्त्रयोविंशतिप्रकृतिनिष्पन्नो यः पूर्वं दर्शितो बन्धस्तेनैव सह बध्यमानानामुत्कृष्टः प्रदेशबन्धो लभ्यते, नोत्तरैः पञ्चविंशत्यादिबन्धैर्भागबाहुल्यात् । शेषाणां तु मनुष्यद्विकपञ्चेन्द्रियजात्यौदारिकाङ्गोपाङ्गपराघातोच्छासत्रसपर्याप्तस्थिरशुभलक्षणानां दशप्रकृतीनां यथासंभवं पर्याप्तैकेन्द्रियापर्याप्तत्रसयोग्यं पञ्चविंशतिबन्धेनैव सह बध्यमानानामुत्कृष्टः प्रदेशबन्धो लभ्यते, नोत्तरैः षड्विंशत्यादिबन्धैर्भागबाहुल्यादेव । नाप्यधस्तनेन त्रयोविंशतिबन्धेन, तत्रैतासां बन्धाभावादेव । तौ च त्रयोविंशतिपञ्चविंशतिबन्धौ सम्यग्दृष्टेन भवतो देवपर्याप्तमनुष्यप्रायोग्यबन्धकत्वात् तस्येति । अत 300 AA AAA
Page #317
--------------------------------------------------------------------------
________________ बन्धशतक गा.-97 प्रकरणम् एतासामपि पञ्चविंशति-प्रकृतीनां यथोक्तप्रकारेण त्रयोविंशत्या पञ्चविंशत्या च सह बध्यमानानां सप्तविधबन्धक उत्कृष्टयोगो । मिथ्यादृष्टिरेवोत्कृष्टं प्रदेशबन्धं करोतीति युक्तमुक्तम् । 'सेसपएसुक्कडं मिच्छोऽत्तीति गाथार्थः ॥ 17 ॥ bhA0 अह तेरसईइ गाहाए ॥ 908 ॥ अस्सायमणुयदेवाउदेवदुविउवियजुयलसमचौरं । आइमसंघयणं सुभगइ सुभगं सूसराएज्जं ॥ 909 ॥ एयासि पयडीणं सम्मो मिच्छो व उक्कसं बंधं । कुणई तत्थ असायं जह मिच्छो सत्तविहबंधो ॥ 910 ॥ बंधै तह सम्मो वि हु एरिसओ चेव बंधई एयं । उक्कसजोगो तह देवमणुयआऊण अट्ठविहो ॥ 911 ॥ अट्ठविहे बंधमी वट्टतो उक्सम्मि जोगम्मि । उक्सपएसबंधं पकुणंती सम्ममिच्छजिया ॥ 912 ॥ सेसा आइमसंघयणवज्जिया नव उ नाम पयडीओ । आगच्छंती बंधं अडवीसैबंधकाले वि ॥ 913 ॥ नो हेट्ठिम्मेसु तियपणछवीसैबंधएसु सा य पुणो । अट्ठावीसा सुरगइजोग्गा सम्मो य मिच्छो य ॥ 914 ॥ बंधंती तो सुरगइ पाउग्गडवीसबंधसहचरिया । एया नव पयडीओ करेइ उक्किट्ठबंधो उ ॥ 915 ॥ सगबंधुक्कसजोगो सम्मो मिच्छोय इगुणतीसाई । बंधेसु वि नवपयडी एया बंधेई नवरं तु ॥ 916 ॥ भागाण बहुत्तणओ तत्थुक्कोसो न लब्भए बंधो । तो अडवीसइ सहचारिभावओ एसि गहणं तु ॥ 917 ॥ 301
Page #318
--------------------------------------------------------------------------
________________ गा.-97 बन्धशतकप्रकरणम् आइमसंघयणस्स वि सम्मो मिच्छो व पुव्वगुणजुत्तो । नारायसहियनामस्सेगुणतीसाउ पयडीओ ॥ 918 ॥ बंधतो उक्कोसं बंधं पकरेड इगुणतीसाए । हिट्ठट्ठाणेसु एय नो बज्झइ तीसबंधे तु ॥ 919 ॥ बज्झइ नवरं तु तहिं भागाण बहुत्तणाउ उक्कोसो । नो बंधै लब्भइ ईगुणतीसैबंधगहणंति ॥ 920 ॥ आहारमप्पमत्तो एत्थ उ अपमत्तभणणओ नियट्टी । अपमत्तो विय गहिओ दोन्नि वि एए उ नामस्स ॥ 921 ॥ आहारजुयलसहियाओ तीसई पयडीओ निद्दिट्टा । बंधंता आहारगदुगस्स उक्कोसयं बंधं ॥ 922 ॥ पकुणंतुक्कसजोगा तित्थयरजुयंमि एक्कतीसाए । बंधेवि बज्झइ इमं नवरं भागाण बहुयत्ता ॥ 923 ॥ नो तत्थ भणिय इईमं सेसपएसुक्कडं ति इह सेसा । पुव्वप्पवन्नियाणं चौपन्ना एत्थ पयडीणं ॥ 924 ॥ उद्धरिया जा पयडी ताओ पुव्वं थिणद्धितिगमिच्छं । णंताणुबंधिचउगं थीसंद तिरियनरगाऊ ॥ 925 ॥ नरगदुगं तिरियदुर्ग नरदुगपणजाइउरलजुयलं च । तेययकम्मय आइमरहिया संठाणसंहणणा ॥ 926 ॥ वन्नाइचउअगुरुलहूस्सासुवघायपरघायायवं । उज्जोयसुहाविहगइतसबायरपज्जपत्तेयं ॥ 927 ॥ थिरसुभैयछक्कं चिय सप्पडिवक्खं तहा य दुभगं च । दुस्सरणएज्जजसकीत्तिनिमिण तह नीयगोयं च ॥ 928 ॥ इय छावट्ठी पयडी उक्कोसपएसियाओ पकरेर्3a । मिच्छो तत्थ य मणुदुगुपंचिंदियौरलदुगमेव ॥ 929 ॥ 302
Page #319
--------------------------------------------------------------------------
________________ गा.-97 बन्धशतकप्रकरणम् तेयगकम्मगवन्नाइचउअगुरुलहुवघायपरघायं । ऊसासं तसबायरपज्जं पत्तेयथिराथिरं ॥ 930 ॥ सुभजुयलाजसनिमिणं एयाओ पंचवीसईपयडी । भोत्तुं सेसिगचत्ता पयडीओ सम्मदिट्ठिस्स ॥ 931 ॥ मा गच्छंती बंधे काओ वि सासायणो पुण बंधे । नवरं तत्थुक्कोसो जोगो नो लब्भई तेणं ॥ 932 ॥ इगचत्तालीसाए पयडीणं मिच्छदिट्ठिओ जीवो । मूलपयडीण नामस्सुत्तरपयडीण जह जोगं ॥ 933 ॥ अप्पयरबंधगो उक्कसंमि जोगंमि वट्टमाणो उ । उक्कसबंधं पकर जाओ भणियस्स रूवाओ ॥ 934 ॥ पणवीसइ पगडीओ सम्मद्दिट्ठिस्स हुंति बंधम्मि । तासु वि मज्झे उरालयतेयकम्मैगपयडीओ ॥ 935 ॥ वन्नाइचउअगुरुलहूवघायं बायरं च पत्तेयं । अथिरासुभाऽजसं पि य निमेणपन्नरसपयडीणं ॥ 936 ॥ अप्पज्जेगिदिजोग्गनामस्स तिवीसईहि पयडीहिं । निष्फन्नो जो पुव्वं भणिओ बंधो उ तेणेव ॥ 937 ॥ बज्झमाणेणं समगं पाविज्जइ उक्कसो इहं बंधो । उवरिमगेसुं पणवीसपभीबंधेसु भागाणं ॥ 938 ॥ बाहुल्लत्ता नो लब्भई उ तह सेसगाण एयाण । मणुदुगपणिदिजाईओरालिअंगुवंगं च ॥ 939 ॥ परघूसासतसं पि य थिरपज्जंसुभा जसं ] च इयदसगं । जह जोगं पज्जत्तेगिदिय अपज्जत्तयतसाणं ॥ 940 ॥ 303
Page #320
--------------------------------------------------------------------------
________________ गा.-97 बन्धशतकप्रकरणम् जोगेणं पणवीसैबंधेण सहेव बज्झमाणेणं । उक्सबंधो लब्भइ छव्वीसैपभीबंधेसु ॥ 941 ॥ नो लब्भइ भागाणं पौरत्ता नविय हेट्ठिमे बंधे । तेवीसैमे तत्थ य एयासि बंधविरहाओ ॥ 942 ॥ ते विय तेवीसपणवीसईयबंधा उ सम्मदिट्ठिस्स । न भवंति देवपज्जत्तमणुयपाओगबंधस्स ॥ 943 ॥ बंधग्गत्ताओ तस्स य तो एसिपि पंचवीसाए । पयडीणं भणियकमा तेवीसा पन्नवीसाए ॥ 944 ॥ बज्झमाणेणं समगं उक्कसजोगो उ सत्तविहबंधी । उक्किटुं पकरेई मिच्छट्टिई जिओ बंधं ॥ 945 ॥ इय उत्तरपयडीणं उक्किट्ठपएसबंधसामित्तं । वुत्तं संपइ इयरं पयडीणं बंधसामित्तं ॥ 946 ॥ कमपत्तं पि य मोत्तुं वैचित्तत्ताओ गंधकारा णं । भणीणं केरिसओ जंतू उक्सपएसाणं ॥ 947 ॥ बंधं पकर्3a तह केरिसो य इयराण कुणै बंधंति । सामन्नलक्खणं इहय ताव दुन्हं पि भणेइ ॥ 948 ॥ तदेवमुत्तरप्रकृतीनामुत्कृष्टप्रदेशबन्धस्वामित्वमुक्तमिदानीं तासामेव जघन्यप्रदेशबन्धस्वामित्वं क्रमप्राप्तमप्यनभिधाय विचित्रत्वाद् ग्रन्थकारभणितीनां कीदृशो जन्तुरुत्कृष्ट प्रदेशबन्धं करोतीति कीदृशश्च जघन्यमित्येतत्सामान्यलक्षणं तावदाह 304
Page #321
--------------------------------------------------------------------------
________________ गा.-98 बन्धशतकप्रकरणम् सन्नी उक्कडजोगी पज्जत्तो पयडिबंधमप्पयरो । कुणै पएसुक्कोसं जहन्नयं जाणविवरीयं ॥ 98 ॥ इह मनोविकल्पलब्धिः सञत्युच्यते, सा यस्यास्त्यसौ सञी, स प्रदेशबन्धमुत्कृष्टं करोतीति सण्टङ्कः उत्कृष्टप्रदेशबन्धो हि तीव्रचेष्टस्य भवति । चेष्टा च समस्तजीवराशिमध्ये सचिन एव तीव्रा भवतीत्यस्य ग्रहणम् । ननु सञी किं सर्वोऽपि तमुत्कृष्टं करोति ? नेत्याह-'पजत्तोऽत्ति यथायोगं सम्बन्धः, अपर्याप्तात्पर्याप्तस्य तीव्रचेष्टत्वादिति भावः । स चाल्पव्यापारोऽपि भवतीत्याह-'ukkaDajogi'tti सर्वोत्कृष्टयोगे व्यापारे वर्तमान इत्यर्थः । एवंभूतोऽपि यदि बह्वीनां ज्ञानावरणादिप्रकृतीनां बन्धको भवति, तदा भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यत इत्याह-'पयडिबंधमप्पयरोऽत्ति प्रकृतिबन्धमाश्रित्याल्पतरो विवक्षित। प्रकृतिबन्धकेष्वल्पप्रकृतिबन्धक इत्यर्थः । एतावद्विशेषणविशिष्ट एव जन्तुरुत्कृष्टप्रदेशबन्धं करोति । अतः पूर्वोक्तोत्कृष्टप्रदेशबन्धकजन्तूनामनुक्तान्यप्येतानि विशेषणानि द्रष्टव्यानि । 'जहन्नयं जाण vivarIya'tti उक्तविपरीते जन्तौ जघन्यकं प्रदेशबन्धं जानीहि इदमुक्तं भवति-असञी जघन्ययोगो लब्ध्यपर्याप्तको विवक्षितप्रकृतिबन्धकेषु बहुप्रकृतिबन्धको मूलोत्तरप्रकृतीनां । जघन्यं प्रदेशबन्धं करोति । अतो वक्ष्यमाणजघन्यप्रदेशबन्धकजन्तूनामेतानि विशेषणानि द्रष्टव्यानीति गाथार्थः ॥ 98 ॥ bhA0 सन्नी गाहा सुगमा अह पत्थुय उत्तराण पयडीणं । पभणइ य जहन्नबंधसामित्तं घोलगाहाए ॥ 949 ॥ इदानी प्रकृतमेवोत्तरप्रकृतीनां जघन्यप्रदेशबन्धस्वामित्वमभिधित्सुराह
Page #322
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् घोलणजोगि असन्नी बंधै चौ दुन्नि अप्पमत्तो य । पंचासंजयसम्मो भवाइ सुहुमो भवे सेसा ॥ 99 ॥ नरकदेवायुषी नरकद्विकं चेत्येताश्चतुः प्रकृतीर्घोलमानयोगः- परावर्त्तमानयोगोऽसञ्ज्ञी बध्नाति । जघन्यप्रदेशा इति प्रक्रमाल्लभ्यते । तथाहि पृथिव्यादयश्चतुरिन्द्रियावसाना देवनारकेषूत्पत्त्यभावादेतत्प्रकृतिचतुष्टयं न बध्नन्तीति नेहाधिक्रियन्ते । असञ्ज्ञी अपि अपर्याप्तकस्तथाविधसङ्क्लेशविशुद्ध्यभावान्नैतद् बध्नात्यतः सूत्रे सामान्योक्तावपि पर्याप्तकोऽसौ द्रष्टव्यः । सोऽपि यद्येकस्मिन्नेव वाग्योगे काययोगे वा चिरमवतिष्ठमानो गृह्येत तदा तीव्रचेष्टा भवेत्, योगात् योगान्तरं पुनः सङ्क्रामतः स्वभावादल्पा चेष्टा भवतीति परावर्त्तमानयोगस्य ग्रहणम् । ततश्च परावर्त्तमानयोगोऽष्टविधं बध्नन् पर्याप्तोऽसञ्ज्ञी स्वप्रायोग्यसर्वजघन्यवीर्ये स्थितः प्रस्तुतप्रकृतिचतुष्टयस्यैकं चतुरो वा समयान् यावजघन्यप्रदेशबन्धं करोतीति परमार्थः । पर्याप्तजघन्ययोगस्योत्कृष्टतोऽपि चतुः समयावसानत्वादुत्तरत्राप्येष कालनियमो द्रष्टव्यः । ननु पर्याप्तसञ्ज्ञी किमिति प्रस्तुतप्रकृतिचतुष्टयं न बध्नातीति चेत् ? उच्यते, प्रभूतयोगत्वाजघन्योऽपि हि पर्याप्तसञ्ज्ञियोगः पर्याप्तासयुत्कृष्टयोगादप्यसङ्ख्येयगुण इत्यलं विस्तरेण । 'दुन्नि अप्पमत्तो ऽति 'घोलणयोगि 'त्येतद् अत्रापि सम्बध्यते । ततश्च परावर्त्तमानयोगोऽष्टविधबन्धकः स्वप्नयोग्य गा.-99 306
Page #323
--------------------------------------------------------------------------
________________ बन्धशतक गा.-99 प्रकरणम् । सर्वजघन्यवीर्ये व्यवस्थितो नाम्न एकत्रिंशत्प्रकृतीबंध्नन्नप्रमत्तयतिराहारकद्विकं जघन्यप्रदेशं बध्नाति । त्रिंशबन्धेऽप्येतद् बध्यते, परं तत्राल्पा भागा इत्येकत्रिंशद्बन्धग्रहणम् । एतच्च प्रकृतिद्वयमन्यत्र न बध्यत इत्यप्रमत्तयतिग्रहणम् । शेषं पूर्ववत् । 'पंचासंजयसम्मो bhavAi'tti देवद्विकवैक्रियद्विकतीर्थकरनामलक्षणाः पञ्चप्रकृतीर्भवाद्यसमये वर्तमानोऽविरतसम्यग्दृष्टिजघन्यप्रदेशाः करोति । तथाहि-कश्चिन्मनुष्यः तीर्थकरनाम बद्ध्वा देवेषूत्पन्नः प्रथमसमये एव मनुष्यगतिप्रायोग्यां पूर्वदर्शितां - नामप्रकृतित्रिंशतं बध्नतः मूलप्रकृतिसप्तविधबन्धकोऽविरतसम्यग्दृष्टिः स्वप्रायोग्यजघन्यवीर्ये स्थितस्तीर्थकरनाम जघन्यप्रदेश बनाति । नारकोऽपि श्रेणिकादिवदेतबन्धकः सम्भवति, परमिह देवोऽल्पयोगत्वादनुत्तरवासी गृह्यते । नारकेषु एवम्भूतो जघन्ययोगो न लभ्यते, अतस्तेषूत्पन्नो नेह गृहीतः । तिर्यञ्चस्तु तीर्थकरनाम न बध्नन्तीत्युपेक्षिताः । मनुष्यास्तु भवाद्यसमये तीर्थकरनामसहितां नाम्न एकोनत्रिंशतमेव बध्नन्ति, अतस्तत्राल्पा भागा भवन्ति । एकत्रिंशबन्धस्तु तीर्थकरनामसहितः संयतस्यैव भवति, तत्र च वीर्यमल्पं न लभ्यते । अन्येषु नामबन्धेषु तीर्थकरनामैव न बध्यते, अतः शेषपरिहारेण त्रिंशबन्धकस्य देवस्यैव ग्रहणम् । देवद्विकवैक्रियद्विकयोस्तु बद्धतीर्थकरनामा देवनारकेभ्यश्च्युत्वा समुत्पन्नो मूलप्रकृतिसप्तविधबन्धको भूयस्कारादिचिन्तावसरदर्शितस्वरूपां तीर्थकरनामसहितां देवगतिप्रायोग्यां नामैकोनत्रिशति निर्वर्तयन् स्वप्रायोग्यसर्वजघन्यवीर्ये व्यवस्थितो भवाद्यसमये वर्तमानो मनुष्यो जघन्यं प्रदेशबन्धं करोति । देवनारका हि तावद्भवप्रत्ययादेवैतत्प्रकृतिचतुष्टयं न बजन्तीति नेहाधिकृताः । तिर्यञ्चस्त्वकर्मभूमिजा भवादिसमयेऽपि बध्नन्त्येतत्, केवलं ते देवगतिप्रायोग्यामष्टाविंशतिमेव । AAAA 307
Page #324
--------------------------------------------------------------------------
________________ गा.-99 बन्धशतकप्रकरणम् पूर्वदर्शितस्वरूपां रचयन्ति, नैकोनत्रिंशदादिबन्धास्तेषां तीर्थकराहारकसहितत्वात्, तिरश्चां च तदबन्धकत्वादतस्तेषु भागा अल्पा लभ्यन्त इति तेऽपीह नाधिक्रियन्ते । मनुष्यस्याप्यष्टाविंशतिबन्धकस्य भागा बहवो न लभ्यन्ते । त्रिंशदेकत्रिंशद्बन्धौ तु देवगतिप्रायोग्यौ संयतस्य भवतस्तत्र च वीर्यमल्पं न लभ्यते । अन्ये तु देवगतिप्रायोग्या नाम्नि बन्धा एव न सन्तीत्यालोच्यैकोनत्रिंशद्बन्धकस्य मनुष्यस्यैव ग्रहणम् । ननु तिर्यक्षु पर्याप्तासज्ञी देवगतिप्रायोग्यमेतत् प्रकृतिचतुष्टयं बध्नाति, स कस्मादिह नाङ्गीकृतः ? उच्यते, प्रभूतयोगत्वात्, अपर्याप्तसज्ञियोगात् हि पर्याप्तासज्ञियोगो जघन्योऽप्यसङ्ख्येयगुणः । 'सुहुमो भवे sesa'tti 'भवाइ' इत्येतदत्रापि । सम्बन्ध्यते । भणितैकादशप्रकृतिभ्यः शेषाः नवोत्तरशतलक्षणाः प्रकृतीराश्रित्य सर्वजघन्यवीर्यलब्धियुक्तो यथासम्भवं बह्वीः प्रकृतीबंधनन् भवाद्यसमये वर्तमानः सूक्ष्मापर्याप्तनिगोदजीवो भवति जघन्यप्रदेशबन्धकः इति शेषः । सर्वासामप्यत्र बन्धसद्भावात्, सर्वजघन्यवीर्यस्य चात्रैव भावादिति गाथार्थः ॥ 19 ॥ bhA0 घोलणजोगो परियत्त-माणजोगो असन्निओ जीवो । जहन्नपएसा बंधै चौपयडी ता उ पुण एया ॥ 950 ॥ नरगदुगं नरयाउं देवाउं तह य पुढविमाईया । चौरिदियावसाणा देवेसुं तह य नरएसुं ॥ 951 ॥ उप्पत्तिअभावाओ इय पयडिचउक्कयं न बंधंति । asanni'pajjatto तह संकेसविसुद्धिविरहा उ ॥ 952 ॥ एयं पयडिचउक्कं नो बंधै तेण उच्चरियनाया । असन्नी पज्जत्तो सुत्तेऽणुत्तो वि दट्ठव्वो ॥ 953 ॥ 308
Page #325
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् सोवि य इगजोगट्ठिओ उक्कडजोगो भवेज्ज तेणुत्तं । घोलणजोगो अट्ठविहबंधगो सव्वलहुविरिओ ॥ 954 ॥ पत्थुयपयडिचउक्कस्सेगं चौरो व समया जा । जहन्नपएसबंधं पकरेई एस परमथो ॥ 955 ॥ पज्जत्तजहन्नजोगो सव्वुक्कोसो वि समयचउगं जा । एसेव कालनियमो उत्तरसुत्ते वि वो ॥ 956 ॥ पज्जत्तसन्निजोगो जहन्नो वि हु पज्जामणजीवस्स । उक्कसजोगाओ वि हु असंखगुणिओ त्ति किर होइ ॥ 957 ॥ तो पौरजोगभावा पज्जत्तगसन्निणो न गर्हति । पकयं सुत्ते तह किर बंधै दुन्नेव अपमत्तो ॥ 958 ॥ घोलणजोगी अट्ठविहबंधगो त्ति सपओग्गलहुविरिओ । अपमत्तो बंधंतो नामस्सिगतीसपयडीओ ॥ 959 ॥ जहन्नपएसं बंधै आहारदुगं ति तीसबंधे वि । एवं बज्झर्3a नवरं अप्पा भागा तहिं हवंति ॥ 960 ॥ इय एक्कतीसबंधग्गहणं अपमत्तसंजयावन्नो । बंधै आहारदुगं तह पंचासंजयसम्मोति ॥ 969 ॥ अविरयसम्मो पयडी देवदुगविउव्विजुयलतित्थयरं । पंच इमाओ भवपढमगम्मि समयम्मि वट्टंतो ॥ 962 ॥ जहन्नपएसा पकर्3a तत्थ नरो कोइ तित्थयरनामं । बंधिय देवभवम्मी उववन्नो पढमसमयम्मि ॥ 963 ॥ मणुयगईपाओगा पुव्वुत्ता नामपयडिओ तीसं । बंधंतो मूलिल्लिगपयडीओ सत्त बंधंतो ॥ 964 ॥ अविरयसम्मो नियजोगजहन्नविरिओ उ तित्थयरनामं । जहन्नपएसं बंधै परमिह अइअप्पविरित्ता ॥ 965 ॥ गा.-99 309
Page #326
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् णुत्तरवासी गेज्झो तह नेरइओ वि तित्थयरनामं । बंधै नवरं तत्थ य जहन्नजोगो उ एरिसओ ॥ 966 ॥ नो लब्भइ तेण तओ नरयुप्पत्तेण नेह अहिगारो । तिरिया नो तित्थयरस्स बंधगा तेण नो गहिया ॥ 967 ॥ मणुया उ भवाइमए समए तित्थयरनामसहियाओ । नामिगुणतीसपयडी बंधंती किंतु तहि अप्पा ॥ 968 ॥ भागा भवंति तेणिगुणतीसबंधो न एत्थ संगहिओ । तित्थयरसहियनामिगतीसा बंधे जईणेव ॥ 969 ॥ तत्थप्पं पुण विरियं नो लब्भइ सेसएसु नामस्स । बंधेसुं तित्थयरं न अत्थि तेणुच्चरियनाया ॥ 970 ॥ तीसैबंधो देवस्स चेव भवआइमम्मि समयम्मि । घेप्पर्3a तित्थयरस्स उ तह सुरखेउव्वियदुगाणं ॥ 971 ॥ बद्धतित्थयरनामा नेरइयसुरेहि चविय उप्पन्नो । सत्तविहबंधगो भूयक्कारपभीणवक्खाणे ॥972 ॥ वन्नियरूवं तित्थयरसंजुयं सुरगईइ पाओगं । नामिगुणतीसपयडीनिव्वत्तंतो सपाओगं ॥ 973 ॥ ऐलहुजहन्नविरिए ववत्थिओ जम्मआइसमयम्मि । पवट्टमाणो मणुओ जहन्नबंधं निवत्तेइ ॥ 974 ॥ पयडिचउक्कं एयं भवपच्चयओ सुरा व नेरइया । बंधंति नेव तेणिह नाहिगया तह य तिरियाओ ॥ 975 ॥ अकम्मभूमिसमुत्था जम्माइमसमयए निबंधंति । एयं नवरं ते सुरगर्3अजोगडवीसपडीओ ॥ 976 ॥ पुव्वुत्तसरूवाओ विरयंती न गुणतीसपभिईया । बंधट्टाणा जं ते तित्थयराहारदुगसहिया ॥ 977 ॥ A A A A A A gA.-99 310
Page #327
--------------------------------------------------------------------------
________________ गा.-99 बन्धशतकप्रकरणम् बझंते तिरियाण उ तित्थयराहारसंभवो नत्थि । बंधं तो किर तेसुं लब्भंते अप्पभागाओ ॥ 978 ॥ इगतीसा वि य बंधा सुरगइजोगा उ संजयस्सेव । हुंती जहुत्तवीरियाभावओ ते वि नो गेज्झा ॥ 980 ॥ सुरगइजोगा नामे अन्ने बंधा वि संति नो केइ । इयपरिभाविय इगतीस (इगुणतीस) बंधगस्सेव मणुयस्स ॥ 981 ॥ गहणं कयंति तिरिओ पज्जासन्नी उ सुरगईजोगा । एयं पयडिचउक्कं बंधै नवरं तहिं विरियं ॥ 982 ॥ बहुगं तेण न गेज्झो जेणं अप्पज्जसन्निजोगा उ । जोगो पज्जत्तासन्निस्स उ खुड्डोवि असंखगुणो ॥ 983 ॥ सुहुमो भवे सेसा इमस्स वयणस्स उ एस भावत्थो । पत्थुयगाहुत्ताणं पयडीण इगारसाणं जा ॥ 984 ॥ सेसा नवुत्तरस्सयरूवा पयडीउ आसज्ज । सुहुमो निगोयजीवो अप्पज्जो अप्पविरिओ य ॥ 985 ॥ भवपढमगसमयम्मी पवट्टमाणो उ बंधगो होइ । जहन्नाण पएसाणं अज्झाहारो इमो कज्जो ॥ 986 ॥ पयडीण बंधभावा सव्वासिं सव्वाप्पविरियस्स । एत्थेव य सब्भावा एसो बंधाइमो होइ ॥ 987 ॥ सत्तरस सुहुमप्पभिई गाहाचउगं इमं समक्खायं । तब्भणणाओ एस पएसाण गहणविहीदारं ॥ 988 ॥ अह पयडीण ठिईणं अणुभागाणं तहा पएसाणं । बंधं कुणंति जीवा हेऊहिं जेहिं ते भणिमो ॥ 989 ॥ अत्राह-ननूक्तो भवद्भिः कर्मप्रदेशादानविध्यादिभिः द्वारैः स्वरूपतः प्रदेशबन्धः परं कस्माद्धेतोरमुं जीवः करोतीति वक्तव्यमिति प्रश्नमाशय प्रदेशबन्धस्य प्रसङ्गतः पूर्वोक्तानां प्रकृतिस्थित्यनुभागानां च हेतून्निरूपयन्नाह 311
Page #328
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् जोगा पयडिपएसं ठीअणुभागं कसायओ कुणै । कालभवखित्तवेक्खो उदओ सविवाग अविवागो ॥ 100 ॥ योगः पूर्वोक्तशब्दार्थः शक्तिरुत्साहः पराक्रमः वीर्यमिति यावत्, तस्मात् योगात् प्रकरणं प्रकृतिः, कर्मणां ज्ञानावरणादिस्वभावः । प्रकृष्टाः पुद्गलास्तिकायदेशाः प्रदेशाः, कर्मवर्गणान्तःपातिनः कर्मस्कन्धाः । प्रकृतयश्च प्रदेशाश्च प्रकृतिप्रदेशमिति समाहारः । तज्जीवः करोतीति सम्बन्धः । प्रकृतिप्रदेशयोर्योगो हेतुरित्यर्थः । एतदुक्तं भवति यद्यपि पूर्वं मिथ्यात्वाविरतिकषाययोगाः सामान्येन कर्मणो बन्धहेतव उक्ताः, तथाप्याद्यकारणत्रयाभावेऽप्युपशान्तमोहादिषु केवलयोगसद्भावे वेदनीयलक्षणप्रकृतिस्तत्प्रदेशाश्च बध्यन्ते । अयोग्यवस्थायां तु योगाभावे न बध्यन्त इत्यन्वयव्यतिरेकाभ्यां ज्ञायते प्रकृतिप्रदेशबन्धयोर्योग एव प्रधानं कारणम् । नन्वयं योगः किं स्वरूप: ? कियान् भवति ? सर्वजीवानां च सदृशो विसदृशो वा भवति ? इत्यत्राभिधीयते । योगस्तावत् जीवस्य वीर्यमुच्यते इत्यसकृदुक्तम् । तत्र सूक्ष्मनिगोदस्यापि सर्वजघन्यवीर्यलब्धियुक्तस्य प्रदेशाः केचिदल्पवीर्याः OM केचित्तु बहुबहुतरबहुतमादिवीर्योपेताः । तत्र सर्वजघन्यवीर्ययुक्तस्यापि प्रदेशस्य सम्बन्धिवीर्यं प्रज्ञाछेदेन च्छिद्यमानसङ्ख्येय। लोकाकाशप्रदेशप्रमाणान् भागान् प्रयच्छति । तस्यैवोत्कृष्टवीर्ययुक्ते प्रदेशे यद्वीर्यं तदेतेभ्योऽसङ्ख्येयगुणान् भागान् प्रयच्छति । उक्तं च गा.-100 312
Page #329
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् 'पन्नाए छिजन्ता असंखलोगाण जत्तिय पएसा । तत्तिय वीरियभागा जीवपएसम्म एक्वेक्वे ॥ 1 ॥ सव्वजहन्ने विरिए जीवपएसंमि एत्तिया संखा । तत्तो असंखगुणिया बहुविरिए जियपएसम्म ॥ 2 ॥ ति तत्र जघन्यवीर्यभागेन युक्तानां तत्प्रदेशानां समुदायः समानजातीयात्वादेका वर्गणा, एकेन वीर्यविभागेनाधिकानां तत्प्रदेशानां समुदायो द्वितीया वर्गणा, वीर्यभागद्वयाधिकानां तत्प्रदेशानां समुदायस्तृतीया वर्गणा, एवमेकस्या आकाशश्रेणेरसङ्ख्येयभागे यावन्तः प्रदेशाः तावत्यः एकोत्तरवृद्धिक्रमेण वर्गणा वाच्याः । ताश्चासत्कल्पनया षट् स्थाप्यन्ते । जघन्यवर्गणाप्रदेशाश्चासङ्ख्येयवीर्यभागान्विता अप्यसत्कल्पनया दशभागान्विताः स्थाप्यन्ते । ते च प्रदेशा एकैकस्यां वर्गणायामसङ्ख्येयप्रतरप्रदेशमाना अप्यसत्कल्पनया त्रयस्त्रयः स्थाप्यन्ते । इदमेकं वीर्यस्पर्द्धकम् । इत ऊद्धर्वमेकेन द्व्यादिभिर्वीर्यभागैरधिकास्तत्प्रदेशा न लभ्यन्ते । किं तर्हि ? असङ्ख्येयलोकाकाशप्रदेशतुल्यैरेव वीर्यभागैरधिकास्तत्प्रदेशाः प्राप्यन्ते, अतस्तेषामपि समानवीर्यभागानां समुदायो द्वितीयस्पर्द्धकस्याद्या वर्गणा, तत एकेन वीर्यभागेनाधिकानां समुदायो द्वितीया वर्गणा, एवमेकोत्तरवृद्धिक्रमेणैता अपि श्रेण्यसङ्ख्येयभागवर्त्तिप्रदेशराशिमाना वाच्याः । एतासामपि समुदायो द्वितीयं 1. प्रज्ञया छिद्यन्ता असङ्ख्यातलोकानां यावन्तः प्रदेशाः । तावन्तो वीर्यविभागाः जीवप्रदेश एकैकस्मिन् ॥ 1 ॥ सर्वजघन्ये वीर्ये जीवप्रदेशे एतावन्तः सङ्ख्याः । ततोऽसङ्ख्येयगुणिताः बहुवीर्ये जीवप्रदेशे ॥ 2 ॥ 15 15 15 14 14 14 | 13 | 13 | 13 12 12 12 11 11 11 10 10 10 गा.-100 313
Page #330
--------------------------------------------------------------------------
________________ गा.-100 बन्धशतकप्रकरणम् वीर्यस्पर्द्धकम् । इत ऊर्ध्वं पुनरप्येकोत्तरवृद्धिर्न लभ्यते, किं तर्हि ? असङ्ख्येयलोकाकाशप्रदेशतुल्यैरेव वीर्यभागैरधिकास्तत्प्रदेशाः प्राप्यन्ते, अतस्तेनैव क्रमेण तृतीयं स्पर्द्धकमारभ्यते । पुनस्तेनैव क्रमेण चतुर्थं पुनः पञ्चममित्येवमेतान्यपि वीर्यस्पर्द्धकानि श्रेण्यसङ्ख्येयभागवर्तिप्रदेशमानानि वाच्यानि । एतेषां च [एतावतां] स्पर्धकानां समुदाय एकं योगस्थानकमुच्यते । इदं तावदेकस्य सूक्ष्मनिगोदस्य भवाद्यसमये सर्वजघन्यवीर्यस्य योगस्थानकमभिहितम् । तदन्यस्य तु किञ्चिदधिकवीर्यस्य जन्तोरनेनैव क्रमेण द्वितीयं योगस्थानकमुत्तिष्ठति । तदन्यस्य तु तेनैव क्रमेण तृतीयम् । तदन्यस्य चतुर्थमित्यमुना क्रमेणैतान्यपि योगस्थानानि नानाजीवानां । कालभेदेनैकैकजीवस्य वा श्रेणेरसङ्ख्येयभागवर्तिप्रदेशराशिमानानि भवन्ति । ननु जीवानामनन्तत्वात्तद्भेदात् योगस्थानान्यनन्तानि कस्मात् न भवन्ति ? नैतदेवम्, यत एकैकस्मिन् सदृशे योगस्थाने । अनन्ताः स्थावरजीवा वर्तन्ते, त्रसास्त्वेकैकस्मिन् सदृशे योगस्थाने असङ्ख्याता वर्तन्ते, तेषां चैकैकमेव विवक्षितमतो विसदृशानि यथोक्तमानान्येव योगस्थानानि भवन्ति । तत्र पर्याप्ताः सर्वेऽपि स्वप्रायोग्ये सर्वजघन्ययोगस्थाने तु जघन्यतः समयमुत्कृष्टतश्चतुर: समयान् यावद् वर्त्तन्ते । ततः परमन्ययोगस्थानमुपजायते । स्वप्रायोग्ये सर्वजघन्ययोगस्थाने तु जघन्यतः समयमुत्कृष्टतस्तु द्वौ समयौ, मध्यमेषु तु जघन्यतः समयमुत्कृष्टतस्तु क्वचित् त्रीन्, क्वचिच्चतुरः, क्वचित्पञ्च, क्वचित् षट्, क्वचित्सप्त, क्वचित् त्वष्टौ समयान् या वद्वर्त्तन्ते । अपर्याप्तास्तु सर्वेऽप्येकस्मिन् योगस्थाने एकमेव समयमवतिष्ठन्ते । ततः परमसङ्ख्येयगुणवृद्धेषु प्रतिसमयमन्यान्ययोगस्थानेषु सङ्कामन्ति । अयं चैतावानपि योगो मन:प्रभृतिसहकारिकारणवशात् 314
Page #331
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् । सङ्क्षिप्य सत्यमनोयोगादिभेदभिन्नः पूर्वं पञ्चदशधा प्रोक्तस्तदेवमुक्तस्वरूपयोगे जघन्ये जघन्यं मध्यमे मध्यममुत्कृष्टे तुत्कृष्टं प्रदेशबन्धं जीवः करोतीति स्थितम् । 'ठीअणुभागं कसायओ कुणै 'त्ति स्थानं स्थितिः कर्मणोऽन्तर्मुहूर्त्तादिसप्ततिसागरोपमकोटीकोटिपर्यन्तमवस्थानमित्यर्थः । अनु पश्चाद् बन्धोत्तरकालं भजनमनुभवनं यस्यासावनुभागः, इक्षुयष्टेरिव कर्मणो रस इत्यर्थः । स्थितिश्चानुभागश्च । स्थित्यनुभागमितीहापि समाहारस्तज्जीवः कषायवशात् करोति निर्वर्त्तयतीत्यर्थः । कषायाः पूर्वोक्तशब्दार्थस्वरूपसङ्ख्यास्तज्जनितो जीवस्याध्यवसायविशेषः कषायशब्देनेहोच्यते । कषाया ह्युदीर्णा नानाजीवानां कालभेदेन एकजीवस्य वा सर्वजघन्याया अपि ज्ञानावरणादिकर्मस्थितेर्निर्वर्त्तकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यन्तर्मुहूत्तिकान्यध्यवसायस्थानानि जनयन्ति । समयाधिकतज्जघन्यस्थितिकानि तु त एव तेऽभ्यस्तानि विशेषाधिकानि जनयन्ति । द्विसमयाधिकतजघन्यस्थितिजनकानि पुनस्त एवानन्तरेऽभ्यस्तानि विशेषाधिकानि जनयन्ति । त्रिसमयाधिकतजघन्यस्थितिजनकानि तु त एवानन्तरेऽभ्यस्तानि विशेषाधिकानि एवं समयोत्तरवृद्धतजघन्यस्थितिजनकानि विशेषाधिकानि तावत् वाच्यानि यावत्ते एव कषायाः समयोनोत्कृष्टज्ञानावरणादिस्थितिजनकाध्यवसायस्थानेभ्यः सर्वोत्कृष्टस्थितिजनकाध्यवसायस्थानानि विशेषाधिकानि निवर्त्तयन्ति एतानि च सर्वाण्यपि मीलितान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्येव भवन्ति । अमीषां च स्थापनादिकिञ्चिद्विशेषस्वरूपं यथा "उक्कोससंकिलेसेण 1. गाथा 61 उत्तरार्द्धम् । गा.-100 315
Page #332
--------------------------------------------------------------------------
________________ आ गा.-100 बन्धशतकप्रकरणम् । ईसि ahamajjhimeNAvI'ti गाथादलविवरणे पूर्वमुक्तं तथा द्रष्टव्यम् । तदेवमेतैः कषायजनिताध्यवसायस्थानैर्जन्यत्वात्कर्मणः स्थितिः कषायप्रत्ययात् सिद्धाः । तेषामेव कषायाणां सम्बन्धि यद्दलिकमुदयप्राप्तं तत्र यदनुभागस्थानकमुदेति, तेन जीवस्य योऽध्यवसायो जन्यते, यद्वशेन बध्यमानकर्मणामनुभागो निष्पद्यते । तथा ह्यनुभागस्यैकपरमाणुगतभागादिका स्पर्द्धकावसाना प्ररूपणा यथाऽनिवृत्तिबादरगुणस्थाने कृता, तथा द्रष्टव्या । तेषां चानुभागस्पर्द्धकानां सिद्धानन्तभागवर्तिनामभव्येभ्योऽनन्तगुणानां समुदाय: प्रथममनुभागस्थानकं भवति, अन्येषु त्वधिकरसेषु स्कन्धेषु तेनैव क्रमेण द्वितीयं तावत्प्रमाणमेवानुभागस्थानकमुत्तिष्ठति । अन्येषु त्वधिकरसेषु स्कन्धेषु तेनैव क्रमेण तृतीयमनुभागस्थानकमुत्तिष्ठतीत्येवं सर्वेष्वपि कषायकर्मस्कन्धेष्वसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यनुभागस्थानानि भवन्ति । ज्ञानावरणादिसमस्तकर्मस्कन्धेष्वप्येतावन्त्येवामूनि भवन्ति । परं तावदिह कषाया एव कारणत्वेन विचारयितुं प्रक्रान्ता । तत्र जघन्यानुभागस्थानानि उत्कृष्टतश्चतुर: समयान् यावदुदये समागच्छन्ति । मध्यमानि तु कानिचित् त्रीनपराणि चतुरोऽन्यानि पञ्चाऽन्यानि षडपराणि सप्ताऽन्यानि त्वष्टौ समयान् यावदुत्कृष्टत उदये समागच्छन्ति । उत्कृष्टानुभागस्थानानि तूत्कृष्टतो द्वौ समयौ यावदुदये समागच्छन्ति । ततः परं सर्वत्राऽन्यत्परावर्त्तते । जघन्यतस्तु सर्वाण्यपि समयस्थितान्येव भवन्ति, अतस्तजन्यो जघन्यमध्यमोत्कृष्टभेदभिन्नोऽध्यवसायोऽप्येतावत्कालस्थितिक एव भवति । तेन च जघन्यादिभेदेनाध्यवसायवैचित्र्येण बध्यमानकर्मानुभागो जघन्यादिभेदविचित्रो जन्यते । अतः kaSAyAnubhAgajanitAdhyavasAyavaicitryanirvaya'tvAt कर्मणामनुभागः कषायप्रत्ययः सिद्धः । मिथ्यात्वाविरतिकारणद्वयाभावेऽपि हि 316 AAA
Page #333
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् कषायसद्भावे प्रमत्तादिषु स्थित्यनुभागबन्धौ भवतः कषायाभावे तूपशान्तमोहादिषु न भवत इतीहाप्यन्वयव्यतिरेकाभ्यां ज्ञायते स्थित्यनुभागबन्धयोः कषायाः प्रधानं कारणम् । अत्रोक्तमप्यर्थमनवगच्छन्नाह - ननु पूर्वं मिथ्यात्वाविरतिकषाययोगा बन्धहेतवः उक्ताः अत्र तु प्रकृत्यादिचतूरूपस्यापि कर्मणो योगकषायरूपं कारणद्वयमेवोक्तमिति कथं न पूर्वापरविरोध: ? ननूक्तमत्र यदुतान्वयव्यतिरेकानुविधायित्वेन योगाः कषायाश्च प्रधानं कारणम्, तेषां तु योगकषायाणां सहकारिकारणत्वेन व्याप्रियमाणत्वात् मिथ्यात्वाविरत्योरन्येषां च ज्ञानावरणादिकर्मदेश क्षेत्रकालादीनां कारणत्वमनिवारितमेवातः पूर्वोक्तमपि विवक्षयाऽदुष्टमेवेत्यलं विस्तरेण । तदेवं व्याख्यातं पूर्वार्द्धम्, तद्व्याख्याने च पूर्वमनेकस्थानेष्वस्यां च गाथायामुत्तरत्र चाल्पबहुत्वचिन्तायामतिशयोपयोगित्वात् प्ररूपितानि । योगस्थानस्थितिबन्धाध्यवसायास्थानानुभागबन्धाध्यवसायस्थानानि लेशतः, विस्तारार्थिना तु कर्मप्रकृतिरन्वेषणीयेति । साम्प्रतमित्थं बद्धस्य कर्मण उदयो यथा भवति, तथा सङ्क्षेपतो दर्शयिषुराह - 'कालभव' इत्यादि । इह तावत् मूलप्रकृतयो ध्रुवोदया उत्तरप्रकृतयोऽपि jJAnAvaraNapaJcakacakSuracakSuravadhikevaladarzanAvaraNamithyAtvataijasakArmaNavarNAdicatuSkAgurulaghusthirAsthiraOM शुभाशुभनिर्माणान्तरायपञ्चकलक्षणाः सप्तविंशतिः ध्रुवोदया एव सर्वेषां जन्तूनामुदयव्यवच्छेदादर्वागेतत् प्रकृत्युदयः कालभवादिनिरपेक्षो निरन्तरं भवत्येवेत्यर्थः । शेषाणां तु निद्रापञ्चकाद्युत्तरप्रकृतीनां कालभवक्षेत्रापेक्ष उदयः प्रवर्त्तते । तथाहि। निद्रावेदादीनां प्रायो रजन्यादिकाले उदयो भवतीति कालापेक्षत्वम् । नारकतिर्यङ्मनुष्यदेवभवैकानायोग्यानि च नरकगत्यादीनि गा.-100 317
Page #334
--------------------------------------------------------------------------
________________ AT गा.-100 बन्धशतकप्रकरणम् । तु तं तं भवं प्राप्योदयमागच्छन्तीति भवापेक्षित्वम् । आनुपूर्व्याधुदयश्च क्षेत्रापेक्षः पूर्ववदेवेत्यर्थः । कोऽपि निद्रोदयः कालं ग्रीष्मं, भवं पृथिव्यादिकं, क्षेत्रं सजलादिकं, प्राप्यातिशयेन प्रवर्त्तत इति कालादित्रयापेक्षः । एवमन्यत्रापि स्वधिया भावनीयम् । उपलक्षणं चैतद्, अन्यथा द्रव्यभावाद्यपेक्षोऽपि प्रकृतीनामुदयो भवत्येव । तथाहि-स एव निद्रोदयो भक्षितमाहिषदधिवृन्ताकादिद्रव्यस्य तत्तद्रव्यमपेक्ष्य भवन् द्रव्यापेक्षश्चित्तस्वास्थ्यादिभावमपेक्ष्य भवन् भावापेक्षः । एवं स्रक्चन्दनाङ्गरागारोग्यत्वादिद्रव्यभावापेक्षः साताद्युदयोऽपि भावनीयः, तदेवं सक्षेपेणोदयः प्रोक्तः । अथवा सङ्क्षिप्ततरप्रकारेण द्विविध उदयः, सविपाकोऽविपाकश्च । यत्र स्वस्वभावव्यस्थितं स्वरूपेणैव वर्णादि इत्यसौ सविपाकोदयो, यथा मनुष्यस्य मनुष्यगतिपञ्चेन्द्रियजात्यादितद्भवप्रायोग्यकर्मोदयः । यत्र तु प्रायो निरसीकृतं स्तिबुकसङ्क्रमसङ्क्रान्तं परप्रकृतिभावेन कर्म वेद्यते, सोऽविपाकोदयो, यथा तस्यैव मनुष्यस्य मनुष्यगतिभावेन वेद्यमानानां नरकतिर्यग्देवगतीनामुदयः । तस्मात् स्वरूपेण पररूपेण वा वेदितमेव कर्म क्षीयते नान्यथेति गाथार्थः ॥ 10 ॥ bhA0 जोगागाहा जोगो हेऊ पयडीण तह पएसाणं । जं भणियं तहि मिच्छावीकसाया वि हेउ त्ति ॥ 990 ॥ जैवि हु सामन्नेणं भणिया उ तहावि तेसि विरहे वि । उवसंताइगुणेसुं केवलजोगस्स भावे वि ॥ 991 ॥ वेयणियकम्मपगई तस्स पसाया य जेण बझंते । चौदसमगुणे जोगाभावे पुण नेव बझंति ॥ 992 ॥ इय अन्नयवैरेगाओ पयडीणं पएसाणं । बंधस्स जोग एव हि पमुहं किर कारणं होई ॥ 993 ॥ 318
Page #335
--------------------------------------------------------------------------
________________ आ गा.-100 बन्धशतकप्रकरणम् जोगसरूवं च इमं भणंति सुहुमस्स किर निगोयस्स । अह थोवविरियलद्धीजुयस्स जे किर जियपएसा ॥ 994 ॥ केइ वि य अप्पविरिया केइ वि बहुबहुतमाइविरियजुया । तहि सव्वाप्पवीरियजुत्तस्स वि किर पएसस्स ॥ 995 ॥ जं होई किर विरियं तं पन्नाछेयणेण छिज्जंतं । अस्संखलोग आगासदेससंखा उ भागाओ ॥ 996 ॥ देई तस्सेवोक्किट्ठविरियजुत्तंमि किर पएसम्मि । जं विरियं तं तेसिं अस्संखगुणं जओ उत्तं ॥ 997 ॥ पन्नाए छिज्जंता असंखलोगाण जत्तियपएसा । तत्तियविरियविभागा जीवपएसम्मि एक्केके ॥ 998 ॥ सव्वजहन्नगविरिए जीवपएसम्मि एत्तिया संखा । तत्तो असंखगुणिया बहुविरिए जियपएसम्मि ॥ 999 ॥ वीरियवग्गणफड्डगासंखगुणणेण जोगठाणेगं । ते अस्संखा तेसिं भावत्थो वित्तिओ नेओ ॥ 1000 ॥ पज्जत्ता सव्वेवि हु जहन्नजोगम्मि निययजोगम्मि । जहन्नेणेगं समयं हुतुक्कोसं तु चउसमया ॥ 1001 ॥ जहन्नेणं इगसमयं उक्कोसेणं तु दुन्नि उक्कोसे । मज्झिमजोगम्मि जहन्नओ उ समयं तहुक्कोसं ॥ 1002 ॥ कैया बितिचौपंचछसगट्ठसमयाउ जाव वट्टते । अपज्जतया उ सव्वे एगम्मि जोगठाणम्मि ॥ 1003 ॥ इगसमयमेव अच्छंति तो असंखेज्जगुणपवुड्डीए । पैसमयं उक्कोसगजोगट्ठाणेसु वटुंति ॥ 1004 ॥ ठिडणुभागं वयणे ठीअणुभागाण किर कसाया उ । बंधस्स हेउणो किर हवंति तहिं ठिठाणेण ॥ 1005 ॥ 319
Page #336
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् किंचि सरूवं एवं नाणा जीवाण किर जया हुंति । उदयम्मि सम्पराया नाणावरणाइकम्माणं ॥ 1006 ॥ ठी निव्वत्तणगाणि तया संखयाण लोगाण । जे आगासपएसा असंखया तप्पमाणाई ॥ 1007 ॥ अंतोमुहुत्तमेतज्झवसायट्ठाणगाणि जणयंति । तो समयाहियजहन्नट्ठीए जणगाणि उकसाया ॥ 1008 ॥ तेहिं तो ताणि विसेसहियाणि तओ उ दुसमयहियाए । ठीईए जणगाणि उ विसेसाहियाणि जावंति ॥ 1009 ॥ एवं तिसमयपभिई अहियठिईए विसेसाहियाणि । भणियव्वाणि य एवं सव्वुक्कोसा ठिई जाव ॥ 1010 ॥ ते वि असंखलोगागासपएसप्यमाणया कमसो । ठिर्3अबंधज्झवसायट्ठाणाणि विसेसवुड्ढाणि ॥ 1011 ॥ हुतिय ते विय विज्जंता किर वि समचौरसं खेत्तं । दरिसंती तहि पढमयपंतीइ असंखयाणं तु ॥ 1012 ॥ चत्तारि तओ बीयाइ पंच तैयाइ छच्च एगाई । जा उक्कोसा उ ठिई अट्ठहि बिंदूहि निप्पन्ना ॥ 1013 ॥ एवं कसायजणियज्झवसायट्ठाणगेहि जणियत्ता । कम्मट्ठिईकसायकारणिया सिद्धा वयंति त्ति ॥ 1014 ॥ सिंपि कसायाणं जं दलिय उदयपत्तयं अत्थि । तं अणुभागट्ठाणं उदेइ तेणं जियस्सेव ॥ 1015 ॥ जोऽज्झवसाओ जणयै तस्स वसेणं तु बज्झमाणेण । कम्माणं अणुभागो निप्फज्जइ तहि परूवणया ॥ 1016 ॥ अणुभागाणं जा इगपरमाणू पगर्3अभागपभिईया । फडुगपज्जवसाणा सा सव्वावित्तिओ नेया ॥ 1017 ॥ गा.-100 320
Page #337
--------------------------------------------------------------------------
________________ गा.-100 बन्धशतकप्रकरणम् अनुभागफड्डगाणं सिद्धाणमणंतभागवत्तीणं । अभिवियणंतगुणाणं अणुभागट्ठाणयं पढमं ॥ 1018 ॥ होई अहिगरसेसुं तेणेव कम्मेण कम्मखंधेसु । बीयमणुभागट्ठाणं एवं तैयं पि विन्नेयं ॥ 1019 ॥ एवं किर सव्वेसुं वि कसायरसेसु कम्मखंधेसु । अस्संखयमाणाई भवंति अणुभागठाणाई ॥ 1020 ॥ नाणावरणाइसुपि कम्मक्खंधेसु इय पमाणाइं । हुंति परमिह कसाया कारणभावेण वक्खाया ॥ 1021 ॥ तहिं जहन्नाणुभागठाणा जहन्नेण एगसमयं तु । चउसमगा उक्कोसेण hu~ti तह ठाणगा जेट्ठा ॥ 1022 / / जहन्नेणं इगसमयं उक्कोसेणं तु दुन्नि समयाउ । मज्झिमठाणे उ जहन्नओ उ समयं तहुक्कोसं ॥ 1023 ॥ कैया वितिन्नि चौरो समया जावट्ट हुंति उक्कोसं । एय परं सव्वत्थवि अन्नं परिवत्तए ठाणं ॥ 1024 ॥ एवं किर तज्जणिओ जहन्नाईभेयभिन्नओ सव्वो । एवैयकालठीओ अज्झवसाओ य किर होइ ॥ 1025 ॥ तेण जहन्नाइभेयज्झवसायविचित्तयाए अणुभागो । बझंतकम्मत्तणओ जणयै जहन्नाइभेएहिं ॥ 1026 ॥ नाणाभेओ तो किर कसायाणुभागज्झवसायाण । वैचित्तेणं निव्वित्तियाण कम्माण अणुभागो ॥ 1027 ॥ होई कसायपच्चय सव्वो I वन्नियं तहिं बंधे । कारणजुयलं भणियं मिच्छत्तं अविरई चेव ॥ 1028 ॥ पुट्वि सामन्नेणं भणियं जैवि हु तहा वि किर तेसिं । विरहे वि पमत्ताइसुहुमंतेसुं किर कसाएसु ॥ 1029 ॥ AAAAAAAAAAAAAAAAAAAAAAAAA 321
Page #338
--------------------------------------------------------------------------
________________ गा.-100 बन्धशतकप्रकरणम् ठीअणुभागा हुंती उवसंताई कसायविरहम्मि । ठीअणुभागा न हुंति इय अन्नयवैयरेएहिं ॥ 1030 ॥ ठीए अणुभागाणं हुंति कसाया पहाणकारणयं । एवं जोगकसाया बंधस्स चउव्विहस्सावि ॥ 1031 ॥ हुंदुत्तमकारणयं तेर्सि सहकारिकारणत्तेणं । वावरमाणाण इहं मिच्छाविरईण अन्नेसि ॥ 1032 ॥ नाणावरणाईणं तह दव्वखेत्तकालमाईणं । सहकारिकारणत्तं अनिवारियमेव इह होइ ॥ 1033 ॥ पुव्वदलं वक्खायं जोगा एमाइयाइ गाहाए । तव्वक्खाणे पुव्वं अणेगठाणेसु तह एत्थ ॥ 1034 ॥ तह उत्तरत्थ अप्पयबहुत्तचिंताइसोवओगित्ता । जोगट्ठामा तह ठीबंधज्झवसायठाणाओ ॥ 1035 ॥ अणुभागबंधज्झवसायठाणा लेसओ उवक्खाया । कम्मपयडिचुन्नीओ वित्थरस्थीहिं तु नेया ॥ 1036 ॥ एवं च विसेसेणं बंधचउक्कस्स हेयवो भणिया । अह बद्धकम्मौदयो जै होई तह उ संखेवा ॥ 1037 ॥ पभणई कालभवाईगाहाअद्धेण तत्थ मूलिल्ला । पयडीओ धुवौदया उत्तरपयडी उ पुण एया ॥ 1038 ॥ आवरणाणं दसगं दसणचउमिच्छतेयकम्मइगं । वन्नाइ चउगगुरुलहुथिरदुगसुभजुयलनिम्माणं ॥ 1039 ॥ इय सत्तवीसपयडी धुवौदया एव सव्वजंतूणं । उदयववछेयआरा कालभवाईण निरवेक्खो ॥ 1040 ॥ इय पयडीणं उदओ निरंतर होइ सेसयाणं तु । निद्दापणगाईणं तु कालभवखेत्तसावेक्खो ॥ 1041 ॥ 322
Page #339
--------------------------------------------------------------------------
________________ गा.-100 बन्धशतकप्रकरणम् जेणं निद्दावेयाईयाण पाएण रयणिकालम्मि । उदओ होई कालावेक्खत्तं तह य नरएसुं ॥ 1042 ॥ तिरिमाणुसदेवेसुं एगतेणेव तेसि जोगाणि । नरगगैयाणि गईपभिईणि कम्माणि तम्मि भवे ॥ 1043 ॥ आगच्छंती उदयं भवआवेक्खत्तणं इमं कहियं । अणुपुवीए उदओ खेत्तावेक्खो मुणेयव्वो ॥ 1044 ॥ अहवा निदाउदओ एगोविहु पप्प गिम्हकालं तु । पुढवाइभवं खेत्तं सजलाईयं च संपप्प ॥ 1045 ॥ वट्टै य विसेसेणं इईकालाइतिगवेक्खत्तं । अन्नत्थवि आजोज्जं बुहेहि उवलक्खणं चेयं ॥ 1046 ॥ तेण स एव हि निद्दा उदओ कस्सवि य माहिसे दहिए । वाइगणे य असिए तद्दव्वमवेक्ख जा निंदा ॥ 1047 ॥ नीरोगमणसमाहित्तणेण निंदाए जो भवे उदओ । भावावेक्खो स भवै एवं अन्नं पि विन्नेयं ॥ 1048 ॥ सविवागो अविवागो दुविहो उदओ उ तत्थ सविवागो । नियनियरूवठियं जं कम्मं तेणेव रूवेणं ॥ 1049 ॥ उदयम्मी आगच्छइ सो सविवागो त्ति जह मणुस्सगई । पंचिंदियजाईवि य तब्भवपाओगकम्मुदओ ॥ 1050 ॥ जत्थ किर थिबुगसंकमसंकंतं अवरपयडिभावेणं । वेइज्जइ कम्मंसो होई अविवागौदओ त्ति ॥ 1051 ॥ जह तस्सेव नरस्स उ वेइज्जमाणेण माणुसगईए । रूवेणं नारयतिरिदेवगईणं भवे उदओ ॥ 1052 ॥ जोगा पयडिपएसा कसायजणियठीए य बंधस्स । ठाणाणि य ठीविसेसाणुभागज्झवसायठाणाणि ॥ 1053 ॥ 323
Page #340
--------------------------------------------------------------------------
________________ गा.-101 बन्धशतकप्रकरणम् 102 अणुभागपलिच्छेया एवं एयाण सत्तठाणाण । कारणकज्जविभागो जह होइ तहा निसामेह ॥ 1054 ॥ तत्थ किर जोगठाणाणि कारणं पयडिओ पएसा । तक्कजं तह ठीबंधज्झवसायस्स ठाणाणि ॥ 1055 ॥ हुंतीह कारणं तह ठिईविसेसा उ तस्स कज्जंति । अणुभागज्झवसायट्ठाणाणि य कारणं हंति ॥ 1056 ॥ अणुभागो तक्कज्जं I सत्तन्हं तु इह पयत्थाणं । अन्नोन्नं अप्पबहुत्तवित्तणत्थं इमं आह ॥ 1057 ॥ तदेवमत्र योगस्थानानि कारणम्, प्रकृतिप्रदेशाश्च तत्कार्यमित्युक्तम् । तथा स्थितिबन्धाध्यवसायस्थानानि कारणम्, स्थितिविशेषाश्च तत्कार्यम् । अनुभागबन्धस्थानानि कारणम्, अनुभागश्च तत्कार्यमित्यप्युक्तम् । अत एतेषां सप्तानामपि पदार्थानां परस्परमल्पबहुत्वं चिन्तयन्नाह सेढिअसंखेज्जइ जोगट्ठाणाणि हुंति स्व्वाई। तेसिमसंखेज्जगुणो पयडीणं संगहो सव्वो ॥ 101 ॥ तासिमसंखेज्जगुणा ठिईविसेसा हवंति नायव्वा । ठीबंधज्झवसाणाणि असंखगुणाणि एत्ताओ ॥ 102 ॥ 324
Page #341
--------------------------------------------------------------------------
________________ गा.-103 बन्धशतकप्रकरणम् 104 तेसिमसंखेज्जगुणा अणुभागे हुंति बंधठाणाणि । एत्तो अणंतगुणिआ कम्मपएसा मुणेयव्वा ॥ 103 ॥ अविभागपलिच्छेआ अणंतगुणिया हवंति इत्तो य । सुयपवरदिट्ठिवाए विसिट्ठमइओ परिकहति ॥ 104 ॥ एकस्याः समयप्रसिद्धाकाशश्रेणेरसङ्ख्येयभागे' यावन्तः प्रदेशास्तत्सङ्ख्यानि योगस्थानानि सर्वाण्यपि भवन्ति । तानि चोत्तरपक्षापेक्षया स्तोकानीति शेषः, यथा चैतान्येतावन्ति भवन्ति, तथाऽनन्तरगाथायां सविस्तरमुक्तमिति नेहोच्यते । तेभ्यश्च । योगस्थानेभ्योऽसङ्ख्येयगुणो ज्ञानावरणादिप्रकृतीनां सर्वोऽपि सङ्ग्रह: समुदायो मीलक इत्यर्थः । अयमत्र भावार्थ:-इह तावदावश्यकादिष्ववधिज्ञानदर्शनयोः क्षयोपशभेदादसङ्ख्येयभेदा उक्ताः "संखाइआओ खलु ओहीनाणस्स सवपयडीओ" इत्यादिवचनात् । ततश्चैतदावरणबन्धस्याऽपि एतावन्तो भेदा भवन्त्येव, बद्धस्यैव क्षयोपशमोपपत्तेरिति । तथाहि-अवधारणं कश्चित् जीवो देशक्षेत्रकालभावभेदादन्यादृशं बध्नाति कश्चित्तु अन्यादृशम्, उदेत्यपि कस्यचिदन्यथा कस्यचित्त्वन्यथेति । एवं 1. सङ्ख्यातीताः खल्ववधिज्ञानस्य सर्वाः प्रकृतयः । 325
Page #342
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् नानाजीवेषु मतिज्ञानावरणादीनां शेषाणामप्यावरणानाम् । तथाहि - अन्यासामपि सर्वासां मूलोत्तरप्रकृतीनां देशक्षेत्रकालभावभेदेन बन्धवैचित्र्यादुदयवैचित्र्यात् चासङ्ख्येयभेदा भवन्ति । चतसृणामानुपूर्वीणां बन्धोदयवैचित्र्येणासङ्ख्येयभेदा भवन्ति । ते च लोकस्याऽसङ्ख्येयभागवर्त्तिप्रदेशराशितुल्या इति चूर्णिकारोक्तो विशेषः । ननु जीवानामनन्तत्वात् तेषां बन्धोदयवैचित्र्येणानन्ता अपि प्रकृतिभेदाः कस्मान्न भवन्ति ? नैतदेवम्, सदृशानां बन्धोदयानामेकत्वेन विवक्षितत्वात्, विसदृशास्त्वेतावन्त एव तद्भेदा भवन्ति । ते च भेदाः प्रकृतिभेदत्वात् प्रकृतय उच्यन्ते । तासामसङ्ख्येयभागानां प्रकृतिनां सङ्ग्रहः समुदायो योगस्थानेभ्यो ऽसङ्ख्येयगुणो, यत एकैकस्मिन् योगस्थाने वर्त्तमानैर्नानाजीवैः कालभेदादेकजीवेन वा सर्वेऽप्येताः प्रकृतय बध्यन्त इति ॥ 101 ॥ ताभ्यश्च प्रकृतिभ्यः स्थितिविशेषाः - अन्तर्मूहूर्त्तसमयाधिकान्तर्मूहूर्त्तद्विसमयाधिकान्तर्मूहूर्त्तलक्षणाः, असङ्ख्यातगुणा भवन्ति ज्ञातव्याः, एकैकस्याः प्रकृतेरसङ्ख्येयैः स्थितिविशेषैर्बद्ध्यमानत्वात् । एकमेव हि प्रकृतिभेदं कश्चिजीवोऽन्येन स्थितिविशेषेण बध्नाति, अन्यस्त्वन्येन, अपरस्त्वन्येन इत्येवमेकस्याऽपि प्रकृतिभेदस्यासङ्ख्याताः स्थितिविशेषा भवन्ति । अतः प्रकृतिभेदेभ्यः स्थितिविशेषा असङ्ख्यातगुणा इति । 'ठिर्3अबंधे- 'त्यादि स्थिति: कर्मणोऽवस्थानशक्ति, तस्या बन्धः स्थितिबन्धः, अध्यवसानानि- अध्यवसायास्त्विह जीवपरिणामविशेषाः । तिष्ठन्ति जीवा येष्विति स्थानानि अध्यवसाया एव स्थानानि अध्यवसायस्थानानि, स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानान्यनन्तरगाथोक्तस्वरूपाणि, गा. 103104 326
Page #343
--------------------------------------------------------------------------
________________ गा.-103 बन्धशतक-A प्रकरणम् 104 स्थितिविशेषेभ्यस्तान्यसङ्ख्येयगुणानि, यतः सर्वजघन्योऽपि स्थितिविशेषोऽसङ्ख्येयलोकाकाशप्रदेशप्रमाणैरध्यवसायस्थानैर्जन्यते, - | | उत्तरे तु स्थितिविशेषास्तैरेव यथोत्तरविशेषवृद्धैर्जन्यन्तेऽतस्तेभ्यस्तान्यसङ्ख्यातगुणानि सिद्धानि ॥ 102 ॥ ___ 'तेसिमसंखेजेऽत्यादि इह 'अनुभागे' इत्यत्र एकारोऽलाक्षणिको ऽबंधठाणाणीत्यत्रापि अध्यवसायशब्दो लुप्तो दृष्टव्यो, 'huMtI'tyasyApi व्यवहितसम्बन्धः । ततश्चानु पश्चात् बन्धोत्तरकालम्, भज्यते सेव्यतेऽनूभूयत इत्यनुभागो रसस्तस्य बन्धोऽनुभागबन्धः, अध्यवसायस्थानानीति पूर्ववत् । अनुभागबन्धस्य कारणभूतान्यध्यवसायस्थानान्यनुभागबन्धाध्यवसायस्थानानि । स्थितिबन्धाध्यवसायस्थानेभ्यस्तान्यसङ्ख्येयगुणानि भवन्ति । स्थितिबन्धाध्यवसायस्थानं ह्येकैकमन्तर्मुहूर्तमुक्तम् । अनुभागबन्धाध्यवसायस्थानं त्वेकैकं जघन्यत:सामयिकमुत्कृष्टतस्त्वष्टसामयिकान्तमेवोक्तम्, अत एकस्मिन्नपि नगरकल्पे स्थिति। बन्धाध्यवसायस्थाने तदन्तर्गतानि नगरान्तर्गतोच्चैर्नीचैर्गृहकल्पानि नानाजीवान् कालभेदेनैकजीवं वा समाश्रित्यासङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यनुभागबन्धाध्यवसायस्थानानि भवन्ति । तथाहि-जघन्यस्थितिजनकानामपि स्थितिबन्धाध्यवसायस्थानानां मध्ये यदाद्यं सर्वलघुस्थितिबन्धाध्यवसायस्थानं तस्मिन्नपि देशक्षेत्रकालभावजीवभेदानामसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि अनुभागबन्धाध्यवसायस्थानानि प्राप्यन्ते, द्वितीयादिषु तान्यप्यधिकान्यधिकतराणि प्राप्यन्ते इति सर्वेष्वपि स्थितिबन्धाध्यवसायस्थानेषु । तेषु भावना कार्या । अतस्तेभ्यस्तान्यसङ्ख्येयगुणानीति स्थितम् 'एत्तो अणंतगुणिआ' इत्यादि । एतेभ्योऽनुभागबन्धाध्यवसायस्थानेभ्यः कर्मस्कन्धा अनन्तगुणा मुणितव्याः, यत एते सिद्धानन्तभागेऽभव्येभ्योऽनन्तगुणाः प्रतिसमयं गृह्यन्त 327
Page #344
--------------------------------------------------------------------------
________________ गा.-103 बन्धशतकप्रकरणम् 104 इत्युक्तम्, अनुभागबन्धाध्यवसायस्थानानि तु सर्वाण्यप्यसङ्ख्येयान्येवोक्तानि, अत एतेभ्यः तेषामनन्तगुणता सिद्धैवेति ॥ 103 ॥ 'अविभागेऽत्यादि 'इह क्षीरनिम्बरसाद्यधिश्रणैरिवानुभागबन्धाध्यवसायस्थानैः तन्दुलेष्विव कर्मपुद्गलेषु रसो जन्यते, सचैकस्यापि परमाणोः सम्बन्धी केवलिप्रज्ञयाच्छिद्यमानः सर्वजीवानामनन्तगुणानविभागपलिच्छेदान् प्रयच्छति । यस्माद्भागादतिसूक्ष्मतयाऽन्यो भागो नोत्तिष्ठति, सोऽविभागपलिच्छेद उच्यते । एवंभूतस्यानुभागस्याविभागाः पलिच्छेदाः सर्वकर्मस्कन्धेषु प्रतिपरमाणु सर्वजीवानन्तगुणाः प्राप्यन्ते । तदुक्तम् गहणसमयम्मि जीवो उप्पाएइ उ गुणे सप्पच्चयओ । सव्वजियाणंतगुणे कम्मपएसेसु सव्वेसु ॥ 1 ॥ गुणशब्देनेहाविभागपलिच्छेदा उच्यन्ते, शेषं सुगमम् । कर्मप्रदेशाः पुनः प्रतिस्कन्धं सर्वेऽपि सिद्धानामप्यनन्तभाग एव वर्त्तन्ते । अतस्तेभ्योऽप्यविभागलिच्छेदा अनन्तगुणाः सिद्धाः । नन्वेतदल्पबहुत्वं किं त्वया स्वत एवोत्प्रेक्षितमथान्येन केनचित्कथितमित्याह- 'सुयपवरो' इत्यादि, दृष्टीनां समस्तदर्शनानां वादो विचारो यत्र स दृष्टिवादः, श्रुतं-द्वादशाङ्गम्, | तन्मध्येऽनेकातिशयसम्पन्नत्वेन प्रवर:-प्रधानः, स चासौ दृष्टिवादश्च श्रुतप्रवरदृष्टिवादः तस्मिन् श्रुतप्रवरदृष्टिवादे, विशिष्टमतयःतीर्थकरगणधराः, परिकथयन्त्येतत्, न पुनः मया स्वयमुत्प्रेक्षितमिति ॥ 104 ॥ 1. 'णियपरिणामेण जणइ रसाणू (निजपरिणामेन जनयति रसाणून्) इति सि. / 2. ग्रहणसमये जीव उत्पादयति तु गुणान् स्वप्रत्ययतः । सर्वजीवानन्तगुणान् कर्मप्रदेशेषु सर्वेषु ॥ 1 ॥ 3. 'एव विवक्षि' सि. 328
Page #345
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् bhA0 सेढिअसंखेज्जपभीगाहचक्कं ति तासि भावणिया । समयपसिद्धिगआगास-सेढि अस्संखभागम्मि ॥ 1058 / / जत्तियमेत्तपसा तत्तियमेत्ताणि जोगठाणाणि । ताणि य सव्वाणि उत्तरपयावेक्खाए थोवाणि ॥ 1059 ॥ तेहि असंखगुणाओ पयडीओ हुंति जेण एक्केके । जोगट्टाणे नाणाजीवेहिं वट्टमाणेहिं ॥ 1060 ॥ कालभेएणं एगेण वावि जीवेण कम्मपयडीओ । सव्वाओ बज्झते इय पयडीणं असंखत्तं ॥ 1061 ॥ पयडीण असंखगुणा ठिई विसेसाउ तस्सरूवमिणं । ठीबंधं तो कोई अंतमुहुत्तं पबंधेर्3a ॥ 1062 ॥ तंपि य समयब्भहियं कोई दुसमयहियं पबंधेर्3a । केवि पुणो बहु इच्चाइ लक्खणा ठिर्3अविसेसाउ ॥ 1063 ॥ भन्नंति तर्हि पयडी एक्केक्का वि हु असंखमाणेहिं । ठीविसेसेहिं बज्झइ जेणं एगा वि किर पयडी ॥ 1064 ॥ कोइ जिओ अन्नेणेव ठीविसेसेण बंधई अन्नो । अन्नेण ठीवेसेसेण एवमाईहिं भेएहिं ॥ 1065 ॥ एगाइएवि पयडीए ठीविसेसा उ हुंतसंखेज्जा । पयडि सया तो एवं च ठीविसेसा असंखेज्जा ॥ 1066 ॥ तेहिं तो ठिड्रबंधज्झवसाणाऊ असंखगुणियाओ । तेसि सरूवं तु इमं कसायजणिया उ जीवस्स ॥ 1067 ॥ जे परिणामविसेसा तेसिं तो ठाणाणि जाणि किर हुंति । ताणि य ठिड्बंधज्झवसाणाणि भांति समयन्नू ॥ 1068 ॥ ताणि य कारणभूया ठिईपबंधस्स कज्जरूवस्स । ताणि असंखगुणाई ठीविसेसाण भणियाणि ॥ 1069 ॥ गा. 103 104 329
Page #346
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् जेण ऐजहन्नो वि हु ठिईविसेसो असंखलोयाण । आगासपएसाण समेहिज्झवसाणठाणेहि ॥ 1070 ॥ निप्फाइज्जइ तस्सुत्तरुत्तरा तेहि चेव ठाणेहिं । कमसो विसेसवुड्डेहि ठीविसेसा जणिज्जंति ॥ 1071 ॥ तो तेहिं तो ताणि य अस्संखगुणाणि हुंति सिद्धाणि । तेसि असंखाणुभागबंधज्झवसायठाणाओ ॥ 1072 ॥ अणु पच्छा बंधोत्तरकालं भज्जंति अणुभविज्जंति । जेणं ते अणुभागा रस त्ति जो तेसि किर बंधो ॥ 1073 ॥ सो किर अणुभागबंधो तस्सज्झवसायठाणया ते उ । अणुभागबंधज्झवसायठाणया कारणभूयाणि ॥ 1074 ॥ कज्जरूवस्स अणुभागबंधनामस्स हुंतसंखगुणा । ठीबंधज्झवसाणं जेणं एगेगमवि भणियं ॥ 1075 / / अंतमुहुत्तपमाणं बंधज्झवसायठाणयं तु पुणा । अणुभागाणेक्वेक्कं जहन्नयं होइ सामइयं ॥ 1076 ॥ उक्किट्ठओ उ अट्ठसमयमाणं जेण ठीबंधस्स । अज्झवसायट्ठाणे एगम्मि वि नगरसरिसम्मि ॥ 1077 ॥ तम्मज्झगया अणुभागबंधज्झवसायठाणया हुंति । नगरंतोगयबहूच्चनीय आवाससरिसाणि ॥ 1078 ॥ नाणाजीवे आसज्जकामभेएण एगजीवं वा । आसज्जासंखेज्जगलोगागासप्पएसाणं ॥ 1079 ॥ परिमाणाणि अणुभागबंधज्झवसायाणि य हुंति । तेसिं ठवणसरूवं बुहेहि चुन्नीउ विन्नेयं ॥ 1080 ॥ तह ठीबंधज्झवसायठाणमज्झे जहन्नगठिईए । जणगाण वि जं पढमं सव्वेसिं लहुयरं ठाणं ॥ 1081 ॥ A A A A gA.-103104 330
Page #347
--------------------------------------------------------------------------
________________ गा.-103 बन्धशतकप्रकरणम् 104 ठिबंधज्झवसायाण संतियं तंमि देसखेत्ताणं । तह कालभावजीवाण भेयौ असंखलोयाणं ॥ 1082 ॥ आगासपएससमा ठाणा अणुभागबंधया हुंति । ठीबंधट्ठाणेसुं दुइयाइसु अहिगाहिगाणि ॥ 1083 ॥ अणुभागट्ठाणाणि य लब्भंति तओ उ तेहि किर ताणि । असंखेज्जगुणाई अणुभागट्ठाणाणि I सिद्धं ॥ 1084 ॥ एएसिणंतगुणिया कम्मपएसा भवंति जेणेह । सिद्धाणणंतभागे अभव्वेहि अणंतगुणिया उ ॥ 1085 ॥ पैसमयं जीवेहिं य संगहिज्जति आगमे भणियं । अणुभागज्झवसायट्ठाणाणि य पुण समत्था वि ॥ 1086 ॥ अस्संखेया भणिया तेहिं तो जेण कम्मदेसाण । अणंतगुणत्तं सिद्धं एत्तोऽविभापलिच्छेया ॥ 1087 ॥ अणंतगुणिया हवंति इह दिटुंतो इमो उ विन्नेओ । जह सरसखीरपिचुमंदतणयरसथालियासु इव ॥ 1088 ॥ अणुभागबंधज्झवसायट्ठाणेहिं तु तंदुलेसु इव । कम्मपरमाणुसु रसो जणयै एगेगयस्स वि य ॥ 1089 ॥ सो परमाणुस्स रसो केवलिपन्नाए छिज्जमाणो उ । सव्वजियणंतगुणिया जत्थ अविभागपलिच्छेया ॥ 1090 ॥ ऐसुहुमयाइ जाओ भागाओ नेव उट्ठई भागो । अन्नो सो अविभागपलिच्छेओ होइ नायव्वो ॥ 1091 ॥ अणुभागस्स विभागो पलिछेया एयरूवया एए । परमाणु परमाणुं par3a सव्वेसु कम्मखंधेसुं ॥ 1092 ॥ सव्वेसिं जीवाणं भवत्थाभवत्थयाणणंतगुणा । अविभागपलिच्छेया संपत्ता तो जओ भणियं ॥ 1093 ॥
Page #348
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् गहणसमयम्मि जीवो उप्पाएइ उ गुणे सपच्चयओ । सव्वजियानंतगुणे कम्मपएसेसु सव्वेसु ॥ 1094 ॥ कम्माण पसा पुण सिद्धाण विणंतयम्मि भागम्मि । सव्वे वि हु वट्टंते अओ उ कम्मपएसाणं ॥ 1095 ॥ अविभागपलिच्छेयाणंतगुणा हुंति इई सिद्धमिणं । एत्तो अप्पबहुत्तं गंथे जत्थत्थि तं आह ॥1096 ॥ सुयपवरदिट्टिवाए गाहोत्तरद्वेण तत्थ सुयपवरं । उत्तमसुत्तं जं किर दिट्ठीवायाभिहं अंगं ॥ 1097 ॥ तम्मि विसिमईया जिणगणहरपभीया परिकर्हति । इय सेढिअसंखाईगाहाचउगंपि वक्खायं ॥ 1098 ॥ तव्वक्खाणे य समत्थिओ उ एसो पएसबंधी त्ति । तस्स समीत्तीए गयं बंधविहाणाभिहं दारं ॥ 1099 ॥ तब्भणणा उवओगा जोगविहीपभीदारगाहदुगं । गंथारंभावसरे जं भणियं तंपि वक्खायं ॥ 1100 ॥ एत्तो तिन्नपइन्नो पकरणकारो इमस्स गंथस्स आहुवसंहरणत्थं एसो बंध गाहाहिं ॥ 1101 ॥ व्याख्यातं प्रस्तुतगाथाचतुष्टयम् । तद्व्याख्याने च समाप्तः प्रदेशबन्धः, तत्समाप्तौ च भणितं बन्धविधानद्वारम्, तद्भणनेनैव । समाप्तं ग्रन्थप्रारम्भे यत्प्रतिज्ञातं 'उवयोगाजोगविहि' इत्यादि द्वारगाथाद्वयमिति । साम्प्रतं निष्प्रत्यवायनिस्तीर्णस्वप्रतिज्ञो ग्रन्थकार उपसंहरन्नाह गा.-103 104 332
Page #349
--------------------------------------------------------------------------
________________ गा.-105 बन्धशतकप्रकरणम् एसो बंधसमासो पिंडुक्खेवेण वन्निओ कोवि । कम्मप्पवायसुयसागरस्स निस्संदमेत्तो य ॥ 105 ॥ एषः पूर्वोक्तो बन्धसमासो बन्धसङ्क्षपः, कोऽपि-कियन्मात्रोऽपि, वर्णितः-भणितः, केनेत्याह piMDukkheveNa'tti | पिण्डस्य-पिण्डितस्य यथास्थितस्य, कर्मप्रकृतिश्रुतविशेषादुत्क्षेपः तेन, एतदुक्तं भवति-यथा कर्मप्रकृतौ वर्णितः तथैव मयापि, न स्वमनीषिकया । कथंभूतो बन्धसमास इत्याह-जलघटादीनामिव निष्पन्दमात्रोऽत्यल्प इत्युक्तं भवति । कस्य निष्पन्द इत्याहकर्मणः प्रवादः-प्रकृष्टं भणनं यत्र तत् कर्मप्रवादः । कर्मप्रकृतिलक्षणश्रुतं तदेव महत्त्वात् सागरः कर्मप्रवादश्रुतसागरः तस्येति । अस्य च बन्धसमासस्याल्पस्य तस्मादुद्धृत्य भणने कारणमादावेवोक्तमिति गाथार्थः ॥ 105 ॥ bhA0 एसो बंधसमासो बंधविहाणस्स कोइ संखेवो । पडुक्खेवेणं वन्निओ त्ति एयस्स एसत्थो ॥ 1102 ॥ कम्मप्पयडिसुयाओ पिंडस्स य पिडियस्स बंधस्स । जहठियसरूवगस्स य इय पज्जायंतरगयस्स ॥ 1103 ॥ उक्खेवो उद्धारो पिंडुक्खेवो त्ति तेण संमिलिओ । पज्जाओ एसो किर जहठियौद्धाररूवेण ॥ 1104 ॥ कम्मप्पयडिसुयाओ इमं कैमेत्तो य वन्निओ भणिओ । नो समईए किंपिव भणिओ एसोत्थ परमत्थो ॥ 1105 ॥ 333
Page #350
--------------------------------------------------------------------------
________________ गा.-106 बन्धशतकप्रकरणम् कम्मस्स पगरिसेणं वाओ भणणं ति जत्थ तं भणियं । कम्मपवायं कम्मप्पयडिसुयं तंपि गरुयत्ता ॥ 1106 ॥ सागरमिव तस्सेगो बंधसमासो निसंदमेत्तो उ । भणिओ इई संबंधो अह गव्वं परिहरिउकामो य ॥ 1107 ॥ इदानीमाचार्य एवात्मनो गर्वं परिजिहीर्घर्मत्तोऽप्यन्ये निपुणमतयो जिनशासनेऽनेकशः सन्तीति दर्शयितुं छद्मस्थस्य बुद्धिः कदाचिदन्यथापि भवतीत्येतच्च प्रचिकटयिषुराह बंधविहाणसमासो रइओ अप्पसुयमंदमइणा उ । तं बंधमोक्खनिउणा पूरेऊणं परिकहिंतु ॥ 106 ॥ बन्धस्य प्रकृत्यादेः, विधानानि-भेदाः, तेषां समासः-सक्षेपः, उक्तविधिना रचितो ग्रथितो मयेति गम्यते । कथंभूतेन मयेत्याह-'appasuya'tti प्रसिद्धशब्दार्थोऽल्पश्रुतेन, तथाभूतोऽपि कश्चित् प्रज्ञया तीक्ष्णो भवतीत्याह-मन्दमतिना च ततो विज्ञापयाम्यहं तं मदुक्तं बन्धसमासं सिद्धान्तभणितात् तद्वैपरीत्यसम्भवे ऊनातिरिक्तसंभवे च 'बंध mokkhaniuNa'tti बन्धःउक्तस्वरूपः, मोक्षः बन्धाभावस्वरूपस्तत्र निपुणाः जिनवचनान्तस्तत्त्वकुशलाः पूरयित्वा समञ्जसं कृत्वा, शिष्येभ्यः परिकथयन्तु-प्ररूपयन्त्विति गाथार्थः ॥ 106 ॥ bhA0 पगरणकत्ता पभणइ बंधविहाणप्पयाइया गाहा । सा सुगमा नवरं पुण बंधविहाणा उ बंधस्स ॥ 1108 ॥ की.44 334
Page #351
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् भेया तेसि समासो संखेवो अह इमस्स गंथस्स । सोयाराणं सुयणंमि जं फलं तं निसामेह ॥ 1109 ॥ प्रस्तुतग्रन्थाध्ययने श्रोतृजनस्य यत्फलं तद्दर्शयितुमाह इयकम्मपयडिपगयं संखेवुद्दिट्ठनिच्छियमहत्थं । जो उवजुंजइ बहुसो सो नाही बंधमोक्खत्थं ॥ 107 ॥ इति पूर्वोक्तं कर्मप्रकृतिश्रुतप्रगतं कर्मप्रकृतिश्रुतान्तर्गतं शतकमिति शेषः । कथम्भूतमित्याह - 'सङ्क्षेपोद्दिष्टम्' सङ्क्षेपकथितम् । पुनः कथम्भूतमित्याह निश्चितः प्रमाव्यभिचारी महानपरिमितोऽर्थो यत्र तं निश्चितमहार्थम् । अनेन हि परिज्ञातेन दृष्टिवादाद्यन्तर्गतः सर्वोऽपि कर्मविचारो एतदनुसारतो ज्ञायन्त इत्यस्य सङ्क्षेपोद्दिष्टस्यापि महार्थता । एवम्भूतं चामुं यो बहुश: 'उपयोक्ष्यते' अध्ययनगुणन श्रवणचिन्तनधारणव्याख्यानादिसारेण पुनः पुनरूपयोगं नेष्यति स बन्धस्य पूर्वोक्तस्वरूपस्य मोक्षस्य च कर्माष्टकप्रध्वंसलक्षणस्यार्थं ज्ञास्यति । ज्ञात्वा च विशुद्धमानान्त: करणो बन्धस्य सर्वदुः खरूपत्वात् कारणानां परित्यागे, मोक्षस्य च सर्वोत्तमसुखरूपत्वात् तत्कारणानामुपादाने यत्नं करिष्यति । तं च कृत्वा प्रज्वलितप्रकृष्टावबोधप्रदीपविघटितमोहान्धकारनिकरः समुच्छलितालब्धपूर्वदुर्वारवीर्यप्रसरः शुक्लध्यानकुठारधारसम्पातसञ्चूर्णितकर्मसंहतिनिगडो गा.-107 335
Page #352
--------------------------------------------------------------------------
________________ बन्धशतक गा.-107 प्रकरणम् । विपाटितातिनिबिडरागद्वेषकपाटसम्पुटो विनिर्दलितातिदुष्टसन्निहितकषायसुभटाभिमानो विनिर्गत्य चिरकृतावस्थितिसंसारचारकगृहान्मुक्तजन्तुनिवासयोग्यं नि:शेषभयविप्रमुक्तं निःसीमसुखसन्दोहास्पदं यावदिप्सितं सुविशुद्धं सिद्धिसौधमध्यास्त इति गाथार्थः ॥ 107 ॥ ॥ इति विनेयहिता नाम शतकवृत्तिः समाप्ताः ॥ bhA0 इय गाहाए एवं भावत्थं परिकहति सुत्तधरा । जह दिट्ठिवायांगे अग्गेणीए दुइयपुव्वे ॥ 1110 ॥ पणिधिकप्पाभिहम्मि पंचमवत्थुम्मि कम्मपयडि त्ति । इय नामेण पसिद्धति पाहुडं सुयविसेसो त्ति ॥ 1111 ॥ आसि तओ ठाणाओ उद्धरिओ एस सयगगंथो त्ति । सिवसम्मसूरिणाणेगवायजयलद्धसद्देण ॥ 1112 ॥ इय कम्मपयडिपगयंति कम्मपयडीउ सुयविसेसाओ । अंतरगयंति समयं गंथं ई वक्कसेसो त्ति ॥ 1113 ॥ संखेवेणुट्ठि कहियं तह निच्छियं अवभिचारि । पहुयत्थं ति महत्थं जो उवजुज्जेइ बहुसो त्ति ॥ 1114 ॥ जो उवओगं पुण पुण नेइस्सइ चिंतणाइदारेणं । सो नाही जाणिस्सइ अत्थं बंधस्स मोक्खस्स ॥ 1115 ॥ अत्थं परमत्थं पुण बंधो कम्माण दुक्खहेउ त्ति । जीवाणं मोक्को पुण सासयसिवमोक्खसंजणगो ॥ 1116 ॥ 336
Page #353
--------------------------------------------------------------------------
________________ गा.-107 बन्धशतकप्रकरणम् अत्थं च इमं नाउं बंधस्स उ कारणेण परिचाओ । मोक्खस्स कारणेणं गहणे जत्तं करिस्संति ॥ 1117 ॥ तं काऊणं निद्दड्डाट्ठकम्भिधणा महासत्ता । निस्सेसभयविमुक्का ऐरा सिद्धि लहिस्संति ॥ 1118 ॥ प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र संरचितः । न पुनः स्वमनीषिकया तथापि यत्किञ्चिदिह वितथम् ॥ 1 ॥ सूत्रमतिलय लिखितं, तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः ॥ 2 ॥ छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य ? / सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ॥ 3 ॥ कृत्वा यदृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ॥ 4 ॥ श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः ॥ 1 ॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीद्रफलवृन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति ॥ 2 ॥ एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधिस्तुङ्गत्वप्रकृतिक्षमाधरपतिः सौम्यत्वतारापतिः । सम्यग्ज्ञानविशुद्धसंयमतपः स्वाचारचर्यानिधिः, शान्तः श्रीजयसिंहसूरिरभवन्निःसङ्गचूडामणिः ॥ 3 ॥ रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये, यद्गुणग्रहणे प्रभुः ॥ 4 ॥ 337
Page #354
--------------------------------------------------------------------------
________________ गा.-107 बन्धशतकप्रकरणम् श्रीवीरदेवविबुधैः, सन्मन्त्राद्यतिशयप्रचूरतोयैः । द्रुम इव यः संसिक्तः कस्तद्गुणकीर्तने विबुधः ॥ 5 ॥ तथाहि-आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वापि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्राम्बुधिनिर्यदुज्वलवचःपीयूषपानोद्यतैर्गीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः ॥ 6 ॥ कृत्वा येन तपः सुदुष्करतरं विश्वं प्रबोध्य प्रभोस्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीर्यैर्गुणैः । शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं, यस्याशास्वनिवारितं विचरति श्वेतांशुगौरं यशः ॥ 7 ॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं, पवित्रितं येन भुवनतलम् ॥ 8 ॥ विस्फूर्जत्कलिकालदुस्तरतमःसन्तानलुप्तस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरश्चिरन्तनमुनिक्षुण्णः समुद्द्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥ 9 ॥ तच्छिष्यलवप्रायैरगीतार्थैरपि शिष्टजनतुष्ट्यै । श्रीहेमचन्द्रसूरिभिरियमनुरचिता शतकवृत्तिः ॥ 10 ॥ bhA0 सिविद्धमाणगणहरसीसेहि विहारुगेहि सुहबोहं । एयं सिरिचक्केसरसूरिहिं सयगगुरुभासं ॥ 1119 ॥ गुणहरगुणधरनामगनिययविणेयस्स वयणओ इयं । सुयणे सुणंतु जाणंतु बुहजणा तह विसोहंतु ॥ 1120 ॥ सत्तनवरुद्दमियवच्छरम्मि विक्कमनिवाउ वट्टते । कत्तियचउमासदिणे गोल्लविसयविसेसणे नयरे ॥ 1121 ॥ 338
Page #355
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् दहिवद्दम्मी सिरिसिद्धरायभूवैपसायगेहस्स । अन्नदेवनिवइणो सुहरज्जे वट्टमाणम्मि ॥ 1122 ॥ निष्फत्तिमुवगयमिणं ता नंदौ जाव सिद्धिसुहमूले । तियलोक्कपायडजसो जिणवरधम्मो जए जयै ॥ 1123 ॥ एवं आदित गाथा श्लोकमानेन 1423 श्रीसंविग्नविहारश्रीवर्द्धमानसूरिपादपद्मोपजीविश्रीचक्रेश्वरसूरिविरचितं शतकबृहद्भाष्यं समाप्तमिति । A A A A A A A A A A A gA.-107 339
Page #356
--------------------------------------------------------------------------
________________ परिशिष्ट-1 बन्धशतकप्रकरणम् परिशिष्ट-1 ॥shrii लघुशतकभाष्यम् ॥ णमिऊण जिणं वुच्छामि बंधसयगे चउण्ह बंधाणं । दाराणि तहा संखामित्तनिविट्ठा उ पयडीओ ॥ 1 ॥ पढमपए पगइए (पगैबंधे) साइआई भुयग्गारमाइ सामित्तं । साईआई सुहासुहपच्चयं सामिणो बीए ॥ 2 ॥ तह साआइ पच्चय सुहासुहं सामि घाइय अघाई । भन्नति ठाण पच्चय विवागभेया य रसबंधे ॥ 3 ॥ कम्मपएसग्गहणविहि भाग तह साइआइ सामित्तं । भन्नै पएसबंधे ThiibaMdha'TThArasa इमाओ ॥ 4 ॥ संजलण नाण दंसणचक्क विग्याणि पन्नरस एया । नरतिरिनरयाउविगलसुहुमतिगविउव्विछक्काणि ॥ 5 ॥ छेवटुं उज्जोयं तिरिओरालियदुगाणि "छप्पयडी । "तिन्नि पयडी उ आयवथावरएगिदिजाईओ ॥ 6 ॥ छप्पयडी उ विउव्वियछक्कं इत्तोऽणुभागबंधम्मि । अगुरुलहु कम्मतेयगसुवन्न चौ निमिण अट्ठ इमा ॥ 7 ॥ मिच्छ कसाय दुगुंछा भय दंसण नाण विग्ध उवघाया । असुभा चौ वन्नाई 'तेयालीसा इमा होइ ॥ 8 ॥ 1. स्थितिबन्धे, 2. 'aTThArasapayaDINaM'ti पञ्चपञ्चाशत्तमगाथायामुक्ता अष्टादश प्रकृतयः, 3-4-5 'pannarasaNha'ti एकषष्ठितमगाथोक्ताः प्रकृतयः, 6. 'chahamasannI'tti चतुःषष्ठितमगाथोक्ताः 7-8. 'aTThaNha'tti सप्तषष्टितमगाथोक्ताः, 340
Page #357
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् सायतिरिमणुसुराउगनरदुग सुरदगपणिदि तणुपणगं । समचौरंसागुरुलहुसुखगैपरघायौज्जोयं ॥ 9 ॥ तित्थगरोस्सायवनिम्मिणुवंगाणि तह आइसंघयणं । सुपसत्थवन्नचउतसदसोच्चगोयंति 'बायाला ॥ 10 ॥ समचउगुरु लहुसुखगइतसाइदसगं इय बायालीस सुहपयडी ॥ 9 ॥ नरयाउ नरयतिरिदुग ( इग) विगलजाइअसुहखगइ 'साया । उवघायथावरदसगमपढमसंठाणसंघयणा ॥ 10 ॥ नीय तह सम्मामीसरहियघाईणि तहणिट्टवन्नाई । इय असुभा " बासीई पणिदिउस्सास देवदुगा ॥ 11 ॥ तणुअंगुवंग ओरालियरेहि तसदससायसमचरं । निमिणुच्चतित्थपरघाय अगुरुवरखगैवन्नचऊ ॥ 12 ॥ इय "बत्तीसेगारस" नरतिरिनरयाउविगलसुहुमतिगा । नरयदुग पंच आइमसंघयणमणुयदु दूरालं ॥ 13 ॥ आयवैगिंदिथावरतिन्नि उ छेवट्ठ तिरिदुगा तिन्नि । चौदस चौदंसण नाणविग्घपण " परिससंजणा ॥ 14 ॥ 1 इक्कारस निद्ददुगं कुवन्नचौहासरड्भयदुगंछा । तह उवघायं "सोलस मिच्छाइमबारसकसाया ॥ 15 ॥ 9-10. 'बायालं पि' त्ति सप्ततितमगाथोक्ताः, 11-12. 'devAu'tti द्विसप्ततितमगाथोक्ताः 13-15. 'पंच सुरसम्मदिट्ठी' त्ति त्रिसप्ततितमगाथोक्ताः, 16-17-18. 'चोद्दस 'त्ति पञ्चसप्ततितमगाथोक्ताः, Po 8. परिशिष्ट - 1 341
Page #358
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् तह थीणतिगं "सोलस विउव्विछकं (अट्ठग) उ सुहुमविगलतिगा । सुरनारयाण नरतिरियाऊ उज्जोय उरलदुगतिन्नि मेचिरिसा ( सुरनिरया ) ॥ 16 ॥ तिरियदुगनीयतिन्नि? उ मंदरसाओ कुणंति तमतमगा । तसबहु चौ सुवन्नचौ तेयकम्मपंचिंदि परघाया ॥ 17 ॥ अगुरुलहुनिमिणसासा पनरस नपुमिच्छदुन्नि जससाया । थिरसुभसेयर 24अट्ठ उ तेवीसं खगैमणुयदुगा ॥ 18 ॥ आइज्ज सुभगसूसरसेयरसंठाणसंघयणउच्चं । 26एगं सायं सोलस" मिच्छंमि तौ मिच्छंते बंधुवुच्छिन्ना ॥ 19 ॥ सासणाविरयवुच्छिन्नबंध " पणतीस तहय सरीराई । कमसो तणु संद्वाणंगवंगसंघयणवन्नाई ॥ 20 ॥ थीणतिगवज्जदंसण अणरहियकसाय भय दुगंछा य । नाणंतराय तीसं पएसबंधंमि पुण नेया ॥ 21 ॥ 19-21. 'आहारमप्पमत्तो ऽत्ति षट्सप्ततितमगाथोक्ताः, 22-23. 'आसोहम्मायवत्ति अष्टसप्ततितमगाथोक्ताः, 24-25 सम्मद्दिट्ठी 'त्ति एकोनाशीतितमगाथोक्ताः, 26-27-28 'caupaMcaya'tti चतुरशीतितमगाथोक्ताः, 29. 'paMcaya'tti पञ्चाशीतितमगाथोक्तसङ्ख्यावाच्यार्थक्रमः, 30. 'तीसह 'त्ति त्रिनवतितमगाथोक्ताः, 31-32. 'Aukkassa'tti चतुर्नवतितमगाथोक्तानि गुणस्थानानि, 33-35. सत्तर सुहुमरागोऽत्ति षण्णवतितमगाथोक्ताः, परिशिष्ट - 1 342
Page #359
--------------------------------------------------------------------------
________________ परिशिष्ट-1 बन्धशतकप्रकरणम् बहुदलियाउग मोहे घिणंति 31पण 32सग न मीससासाणा । सुहुमवै जोगसतरस पण पुंसंजलण 35नव तित्थं ॥ 22 ॥ निद्ददुगं हासछगं तेरस समचौरवज्जरिसहाणि । सूसरसुभगाइज्जा विउव्विसुरदुगसुरनराऊ ॥ 23 ॥ सुखगइअसाय degcauhA सुराउनरयाउनारयदुगाणि । "दुन्नि य आहारदुगं पंच सुरविउव्विदुगतित्थं ॥ 24 ॥ इतिलघुशतकभाष्यं समाप्तम् ॥ 36. 'terasa'tti सप्तनवतितमगाथोक्ता, 37-38-39. 'gholaNajogi'tti नवनवतितमगाथोक्ताः । 343
Page #360
--------------------------------------------------------------------------
________________ परिशिष्ट-2 बन्धशतकप्रकरणम् परिशिष्ट-2 यन्त्राणि मार्गणास्थानकानि नरकगति तिर्यंचगति । मनुष्यगति देवगति स्पर्शनेन्द्रिय रसनेन्द्रिय मार्गाणास्थानेषु जीवभेदा गुणस्थानकानि च, गाथा 5-10 जीवभेदाः गुणस्थानकानि संज्ञी पर्या. संज्ञी अपर्या. सर्वजीवभेदाः संज्ञी पर्या. संज्ञी अपर्या. सर्वगुणस्थानकानि संज्ञी पर्या. संज्ञी अपर्या. सर्वजीवभेदाः । द्वि., त्रि., चतु., संज्ञी, असंज्ञी-पर्या., अपर्या., 1,2 OM3 344
Page #361
--------------------------------------------------------------------------
________________ परिशिष्ट-2 बन्धशतकप्रकरणम् 1,2 घ्राणेन्द्रिय चक्षुरिन्द्रिय श्रवणेन्द्रिय पृथ्वीकाय अप्काय तेजस्काय वायुकाय वनस्पतिकाय त्रसकाय मनोयोग वचनयोग काययोग त्रि. चतु. असंज्ञी संज्ञी - पर्या, अपर्या. 1, 2 चतु, असंज्ञी संज्ञी - पर्या., अपर्या. 1,2 संज्ञी असंज्ञी - पर्या., अपर्या. सर्वगुणस्थानकानि सूक्ष्म, बादर - पर्या. अपर्या. सूक्ष्म, बादर - पर्या, अपर्या. सूक्ष्म, बादर - पर्या. अपर्या. सूक्ष्म, बादर - पर्या, अपर्या. सूक्ष्म, बादर - पर्या. अपर्या. द्वि., त्रि., चतु., असंज्ञी, संज्ञी - पर्या, अपर्या... | सर्वगुणस्थानकानि संज्ञी पर्या. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13 द्वि., त्रि., चतु., असंज्ञी, संज्ञी पर्या. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13 सर्वजीवभेदाः 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13 345
Page #362
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् 19. पुरुषवेद 20. स्त्रीवेद 21. नपुंसकवेद 22. क्रोध 23. मान 24. माया 25. लोभ 26. मतिज्ञान 27. श्रुतज्ञान 28. अवधिज्ञान 29. मनः पर्यवज्ञान 30. केवलज्ञान संज्ञी, असंज्ञी संज्ञी, असंज्ञी सर्वजीवभेदाः सर्वजीवभेदाः सर्वजीवभेदाः सर्वजीवभेदाः सर्वजीवभेदाः संज्ञी, असंज्ञी संज्ञी, असंज्ञी संज्ञी, असंज्ञी संज्ञी, पर्या., संज्ञी, पर्या., - - - पर्या., अपर्या पर्या., अपर्या पर्या., अपर्या पर्या., अपर्या पर्या., अपर्या 1, 2, 3, 4, 5, 6, 7, 8, 9 1, 2, 3, 4, 5, 6, 7, 8, 9 1, 2, 3, 4, 5, 6, 7, 8, 9 1, 2, 3, 4, 5, 6, 7, 8, 9 1, 2, 3, 4, 5, 6, 7, 8, 9 1, 2, 3, 4, 5, 6, 7, 8, 9 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 4, 5, 6, 7, 8, 9, 10, 11, 12 4, 5, 6, 7, 8, 9, 10, 11, 12 4, 5, 6, 7, 8, 9, 10, 11, 12 6, 7, 8, 9, 10, 11, 12 13, 14 आ आ आ आ परिशिष्ट - 2 346
Page #363
--------------------------------------------------------------------------
________________ परिशिष्ट-2 बन्धशतकप्रकरणम् सर्वजीवभेदाः सर्वजीवभेदाः संज्ञी-पर्या., अपर्या. संज्ञी पर्या. 6, 7, 8, 9 6, 7, 8, 9 मतिअज्ञान श्रुताज्ञान विभङ्गज्ञान सामायिक संयम छेदोपस्थापनीयसंयम परिहारविशुद्धिसंयम सूक्ष्मसंपरायसंयम यथाख्यात संयम देशविरति संयम अविरति चक्षुदर्शन अचक्षुदर्शन 11, 12, 13, 14 संज्ञी पर्या. संज्ञी पर्या. संज्ञी पर्या. सर्वजीवभेदाः चतु., असंज्ञी., संज्ञी - पर्या. सर्वजीवभेदाः 1, 2, 3, 4 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12 347
Page #364
--------------------------------------------------------------------------
________________ परिशिष्ट-2 बन्धशतक- प्रकरणम् 4, 5, 6, 7, 8, 9, 10, 11, 12 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12 13, 14 1, 2, 3, 4 1, 2, 3, 4 1, 2, 3, 4 43.| अवधिदर्शन संज्ञी - पर्या., अपर्या मतांतर 44. केवलदर्शन संज्ञी, पर्या. 45. कृष्णलेश्या सर्वजीवभेदाः 46. नीललेश्या सर्वजीवभेदाः कापोतलेश्या सर्वजीवभेदाः तेजोलेश्या संज्ञी - पर्या., अपर्या. पद्मलेश्या संज्ञी - पर्या., अपर्या. शुक्ललेश्या संज्ञी - पर्या., अपर्या. भव्य सर्वजीवभेदाः अभव्य सर्वजीवभेदाः क्षायोपशामिकसम्यक्त्व । संज्ञी - पर्या. अपर्या. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13,14 348
Page #365
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् 54. औपशमिकसम्यक्त्व 55. वेदकसम्यक्त्व 56. क्षायिकसम्यक्त्व 57. सास्वादन 58. मिश्र 59. मिथ्यात्व 60. संज्ञा 61. असंज्ञी 62. आहारक 63. अनाहारक संज्ञी पर्या. संज्ञी संज्ञी पर्या., पर्या., अपर्या अपर्या बादर एके द्वि. त्रि, चतु, असंज्ञी-अपर्या संज्ञी पर्या. सर्वजीवभेदाः संज्ञी पर्या., अपर्या. सर्वजीवभेदाः सर्वजीवभेदाः - - सूक्ष्म एके., बादर एके., द्वि., त्रि., चतु., असंज्ञी अपर्या., संज्ञी पर्या, अपर्या = 4, 5, 6, 7, 8, 9, 10, 11 4, 5, 6, 7 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14 3 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12 1, 2 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13 1, 2, 4, 13, 14 आ आ आ आ आ आ परिशिष्ट - 2 349
Page #366
--------------------------------------------------------------------------
________________ परिशिष्ट-2 बन्धशतकप्रकरणम् जीवस्थानकेषु उपयोगा योगाश्च गाथा 6-7 उपयोगाः |जीवस्थानानि 1. सू. अप. एके. सू. पर्या. एके. अप. एके. बा. पर्या. ऐके. 5. | द्वि. अपर्या. | द्वि. पर्या, 7. | त्रि. अपर्या. मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन योगाः औदारिकमिश्रकाय., कार्मणकाय. औदारिककायोग औदारिकमिश्रयोग., कार्मणकाय औदा. काय. वै. मिश्र काय., वै. काय. औदा. मिश्र काय., कार्मणकाय. औदा. काय, असत्यामृषा वचन. औदा. मिश्र काय., कार्मण काय. 350
Page #367
--------------------------------------------------------------------------
________________ 5 परिशिष्ट-2 बन्धशतकप्रकरणम् त्रि. पर्या. | चतुः. अपर्या. 10. चतु. पर्या. असंज्ञी अपर्या. | असंज्ञी पर्या. 13. संज्ञी अपर्या. 14. संज्ञी पर्या मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन, चक्षुदर्शन मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन, चक्षुदर्शन मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन सर्वे उपयोगाः औदा. काय., असत्यामृषा वचन. औदा. मिश्र काय., कार्मण काय. औदा. काय., असत्यामृषा वचन. औदा. मिश्र काय, कार्मण काय. औदा. काय. असत्यामृषा वचन. औदा. मिश्र काय., कार्मण काय. सर्वे योगाः 351
Page #368
--------------------------------------------------------------------------
________________ परिशिष्ट-2 बन्धशतकप्रकरणम् गुणस्थानकेषु उपयोगा योगाश्च गाथा 11-12 योगाः । गुणस्थानकानि मिथ्या. | आहा. द्विकं विना = 13 आहा. द्विकं विना = 13 सास्वा. मिश्र मनसः-4, वचसः 4, औदा. काय, वै. काय. = 10 उपयोगाः मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन, चक्षुदर्शन मतांतरे अवधिदर्शन मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन चक्षुदर्शन मतिअज्ञान, श्रुताज्ञान, अचक्षुदर्शन चक्षुदर्शन अवधिदर्शन मतिज्ञान, श्रुतज्ञान, अचक्षुदर्शन चक्षुदर्शन अवधिदर्शन मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, अचक्षुदर्शन चक्षुदर्शन, अवधिदर्शन मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मनःपर्यवज्ञान, अचक्षुदर्शन, चक्षुदर्शन, अवधिदर्शन अविरत आहा. द्विकं विना = 13 5. | देशविरति 6. प्रमत्त. मनसः = 4, वचसः = 4 औदा. काय. = 9 मनसः = 4, वचसः = 4 औदा. काय. आहा. द्विक = 11 352
Page #369
--------------------------------------------------------------------------
________________ 7. | अप्रमत्त. मनसः = 4, वचसः = 4 औदा. काय. = 9 | परिशिष्ट-2 बन्धशतक- प्रकरणम् 8. अपूर्व. मनसः = 4, वचसः = 4 औदा. काय. = 9 | अनिवृत्ति. | मनसः = 4, वचसः = 4 औदा. काय. = 9 सूक्ष्म. मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मन:पर्यवज्ञान, अचक्षुदर्शन, चक्षुदर्शन, अवधिदर्शन मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मनःपर्यवज्ञान, अचक्षुदर्शन, चक्षुदर्शन, अवधिदर्शन मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मन:पर्यवज्ञान, अचक्षुदर्शन, चक्षुदर्शन, अवधिदर्शन मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मनःपर्यवज्ञान, अचक्षुदर्शन, चक्षुदर्शन, अवधिदर्शन मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मन:पर्यवज्ञान, अचक्षुदर्शन, चक्षुदर्शन, अवधिदर्शन मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मन:पर्यवज्ञान, अचक्षुदर्शन, चक्षुदर्शन, अवधिदर्शन केवलज्ञान, केवलदर्शन मनसः = 4, वचसः = 4 औदा. काय. = 9 11. उपशान्त. मनसः = 4, वचसः = 4 औदा. काय. = 9 12. क्षीणमोह मनसः = 4, वचसः = 4 औदा. काय. = 9 | सयोगी सत्यमनो., असत्यामृषामनो., सत्य वच., असत्यामृषावच औदा. द्विक, कार्मण. = 7 14. अयोगी केवलज्ञान, केवलदर्शन 353
Page #370
--------------------------------------------------------------------------
________________ परिशिष्ट-2 बन्धशतकप्रकरणम् गुणस्थानकेषु बन्धहेतवः गाथा 14-15 मूलभेदाः उतरभेदाः th 50 ल्ह् ल्ल्ह् ल्ल्ह् ल्ल्ह् ल्ह् गुणस्थानकानि मिथ्यात्व सास्वान मिश्र अविरतसम्यग्दृष्टि देशविरति प्रमत्तसंयत अप्रमत्तसंयत अपूर्व अनिवृत्तिबादर सूक्ष्म, सम्पराय उपशान्त, मोह क्षीणमोह, सयोगीकेवली अयोगीकेवली WWWWook lh bh lh lh my hm pr p| 354
Page #371
--------------------------------------------------------------------------
________________ परिशिष्ट-2 बन्धशतकप्रकरणम् गुणस्थानकेषु बन्धोदयोदीरणा: गाथा 27, 28, 29, 30, 31, 32 उदयः N उदीरणा गुणस्थानकानि मिथ्यात्व V सास्वान W मो AAAAAAAAAAAAAAAAAAAAAAAAA 0 मिश्र अविरत देशविरति प्रमत्तसंयत अप्रमत्तसंयत अपूर्व. 0 0 ) 0
Page #372
--------------------------------------------------------------------------
________________ बन्धशतक प्रकरणम् 9. अनिवृत्तिबादर 10. सूक्ष्मसम्पराय 11. उपशान्तमोह 12. क्षीणमोह 13. सयोगीकेवली 14. अयोगीकेवली 1 अबन्धक 8 8 4 4 65. 5 52 2 अनुदारकः A s s s s s s pariziSTa - 2 356
Page #373
--------------------------------------------------------------------------
________________ बन्धशतक परिशिष्ट-3 परिशिष्ट-3 प्रकरणम् AAAAAAAAAAAAAAAA अक्खरसण्णीसम्मं सादीयं अप्रमत्तयतिना अणबंधोदयमाउगबंधकालं अरण्यमेतत् सविताऽस्तमागतो असीसयं किरियाणं (सूत्रकृताङ्गनिर्यु0 119) आगमश्चोपपत्तिश्च आहारसरीरिदियऊसास इगिविगलिंदियजाई उवसंतं जं कम्म उवघायमप्पसत्था विहगगई 109 | उसंतो उ पुहुत्तं एए च्चिय पुव्वाणं एकस्मिन्नपि तत्त्वे एकादहिगे पढमो एयाओ सव्वाओ एस असंजयसंमो ओहिदसणाणागारोवउत्ता णं भन्ते ! किं नाणी अन्नाणी ? (प्रज्ञप्तिः -8-102-129) औदारिकप्रयोक्ता (प्रशमरति-276) कक्खडमिउगुरुलहुया 216 / 357
Page #374
--------------------------------------------------------------------------
________________ परिशिष्ट-3 बन्धशतकप्रकरणम् कम्मविवागा कम्मण कार्मणशरीरयोगी (प्रशमरति-277) | कालं उज्जमई जहन्न (जीतकल्पभाष्य) किण्हा नीला लोहिय । क्षायोपशमिकानी गइ इंदिए य काए गत्यर्थाकर्मकः गण्ठि त्ति सुदुब्भेओ गहणसमयम्मि जीवो जत्थ मैनाणं जलमिव पसंतकलुसं जा गण्ठी ता पढम जाणइ पासइ ते ऊ (जीतकल्पभाष्य) जावैया नयवाया जे वेअइ ते बंधेइ जो उवसम्मसम्मद्दिट्ठी (बृहच्चूर्णि:) जोएण कम्मएणं आहारेई (सूत्रकृताङ्गनियुक्ति:-177) जं सामन्नग्गहणं छब्भूयगारबंधा ठिईअणुभागं कसायओ कुणै तसबायरपज्जत्तं तित्तगकडुयकसाया तुल्लं वित्थडबहुलं ते णं भंते ! असन्नि (प्रज्ञप्ति:-24.1.20) 358
Page #375
--------------------------------------------------------------------------
________________ 133 परिशिष्ट-3 बन्धशतकप्रकरणम् । 26, 62 143 147 तेयाकम्मं च इमा दुभगं नाम तह दूसरं च नपुंसके भावे क्तः न सम्ममिच्छो कुणै कालं नव भूयगारबंधा नाणावरणे तह आउयम्मि नाणंतरायदसगं नासेइ तओ खवगो नियट्टिअनियट्टिबायर नेरइए नेरइसु उवज्जइ पज्जयाक्खरपयसंघाया पन्नाए छिज्जंता पणपन्नाए पण्ण पयमक्खरं पि एक पि परिमियमुवसेवंतो पंच य नाणावरणा पुंसि सञ्ज्ञा प्रियादर्शनमेवास्तु प्रेक्षावतां प्रवृत्यर्थम् बज्झइ तं तु भगवओ बहुबहुविध बायररागेण कया सुहुमो वेएइ बायालीसं एया उ चेव जाणाहि बुद्धीए छिज्जमाणो 261 107 313
Page #376
--------------------------------------------------------------------------
________________ 48 परिशिष्ट-3 बन्धशतकप्रकरणम् बुद्धीए छिज्जमाणो बंधट्ठाणा चौरो बंधं अविरैहेऊ भूयोगारग्गहणे वेद्यमानमेव सत्यं वच्मि हितं वच्मि सम्मैंसणसहिओ सम्मामिच्छादिट्ठी सव्वजहन्ने विरिए सब्बप्पमायरहिया सव्वे वि य ऐयारा सव्वोवसमो मोहस्सेव सामाइयसंजएणं भन्ते ! कैसु लेसासु होज्जा (प्रज्ञप्तिः-25.90.105) सायं तिरिमणुदेवाउयं च सुटुवि मेहस्स समुदए सुहुमकिरियं सजोगी सक्षेपात्कथ्यते संखाइआओ खलु संयमवतो तदुदयो संघयणादिसुभगतिअंगोवंगाई हलश्च 360