SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् उवघायवज्ज तीसं अपुव्वछब्भायबंधवोछिन्ना । जा पयडी तम्मज्झे साउच्चजसेसु खित्तेसु ॥५६३॥ जाया इमाओ बत्तीस तासि मज्झा जसुच्च साय विणा । गुणतीसं अप्पुव्वो देवगईजोगबंधंते ॥५६४॥ साउच्चजसतिगस्स उ रसमुक्कोसं विहेइ सुहुमंते । अह एक्कारस पण तिन्नि तिन्नि य भणेमि जहसंखं ॥ ५६५॥ विगलतिगं सुहुमतिगं निरितिगतिरिमणुयआउ एक्कारा । मणुदुगओरालदुगं संघयणं पढम पंचेए ॥ ५६६॥ एगिंदिय आयावं थावरमिइतिन्नि तिरिदुगं चेव । छेवट्ठतिन्नि सेसा अट्ठहिया होड़ सी देवाउमप्पमत्तो एमाईएण गाहजुयलेण । सुभपगईण विचत्ताए चउदसण्हं तु असुभाणं ॥५६८॥ ता य इमा विगलतिगं सुहुमतिगं निरयतिगं तिरिदुगं च छेवट्टं । एगिंदियथावरगं सेसबिचत्ता पुण सुभाओ ॥५६९॥ तदेवं द्विचत्वारिंशत् शुभप्रकृतीनां चतुर्दशानां त्वशुभप्रकृतीनामुत्कृष्टानुभागबन्धस्वामिन उक्ताः । साम्प्रतं शेषाणामष्टषष्ठ्यशुभप्रकृतीनां तान् विवक्षुराह य ॥५६७॥ साणं चउगइया तिव्वणुभागं करेंति पयडीणं । मिच्छद्दिट्ठी नियमा तिव्वकसा उक्कडा जीवा ॥७४॥ A A A A A A A गा.-७४ २२४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy