________________
गा.-९७
बन्धशतकप्रकरणम्
तेयगकम्मगवन्नाइचउअगुरुलहुवघायपरघायं । ऊसासं तसबायरपज्जं पत्तेयथिरअथिरं ॥९३०॥ सुभजुयलअजसनिमिणं एयाओ पंचवीसईपयडी । भोत्तुं सेसिगचत्ता पयडीओ सम्मदिट्ठिस्स ॥९३१॥ मा गच्छंती बंधे काओ वि सासायणो पुण बंधे । नवरं तत्थुक्कोसो जोगो नो लब्भई तेणं ॥९३२॥ इगचत्तालीसाए पयडीणं मिच्छदिट्ठिओ जीवो । मूलपयडीण नामस्सुत्तरपयडीण जह जोगं ॥९३३॥ अप्पयरबंधगो उक्कसंमि जोगंमि वट्टमाणो उ । उक्कसबंधं पकर जाओ भणियस्स रूवाओ ॥९३४॥ पणवीसइ पगडीओ सम्मद्दिट्ठिस्स हुंति बंधम्मि । तासु वि मज्झे उरालयतेयकम्मइगपयडीओ ॥९३५॥ वन्नाइचउअगुरुलहुउवघायं बायरं च पत्तेयं । अथिरासुभाऽजसं पि य निमेणपन्नरसपयडीणं ॥९३६॥ अप्पज्जेगिदिजोग्गनामस्स तिवीसईहि पयडीहिं । निष्फन्नो जो पुव्वं भणिओ बंधो उ तेणेव ॥९३७॥ बज्झमाणेणं समगं पाविज्जइ उक्कसो इहं बंधो । उवरिमगेसुं पणवीसपभिइबंधेसु भागाणं ॥९३८॥ बाहुल्लत्ता नो लब्भई उ तह सेसगाण एयाण । मणुदुगपणिदिजाईओरालिअंगुवंगं च ॥९३९॥ परघूसासतसं पि य थिरपज्जंसुभा जसं ] च इयदसगं । जह जोगं पज्जत्तेगिदिय अपज्जत्तयतसाणं ॥९४०॥
३०३