SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ गा.-९७ बन्धशतकप्रकरणम् जोगेणं पणवीसइबंधेण सहेव बज्झमाणेणं । उक्सबंधो लब्भइ छव्वीसइपभिइबंधेसु ॥९४१॥ नो लब्भइ भागाणं पउरत्ता नविय हेट्ठिमे बंधे । तेवीसइमे तत्थ य एयासि बंधविरहाओ ॥९४२॥ ते विय तेवीसपणवीसईयबंधा उ सम्मदिट्ठिस्स । न भवंति देवपज्जत्तमणुयपाओगबंधस्स ॥९४३॥ बंधग्गत्ताओ तस्स य तो एसिपि पंचवीसाए । पयडीणं भणियकमा तेवीसा पन्नवीसाए ॥९४४॥ बज्झमाणेणं समगं उक्कसजोगो उ सत्तविहबंधी । उक्किटुं पकरेई मिच्छट्टिी जिओ बंधं ॥९४५॥ इय उत्तरपयडीणं उक्किट्ठपएसबंधसामित्तं । वुत्तं संपइ इयरं पयडीणं बंधसामित्तं ॥९४६॥ कमपत्तं पि य मोत्तुं वइचित्तत्ताओ गंधकारा णं । भणिइणं केरिसओ जंतू उक्सपएसाणं ॥९४७॥ बंधं पकड़ तह केरिसो य इयराण कुणइ बंधंति । सामन्नलक्खणं इहय ताव दुन्हं पि भणेइ ॥९४८॥ तदेवमुत्तरप्रकृतीनामुत्कृष्टप्रदेशबन्धस्वामित्वमुक्तमिदानीं तासामेव जघन्यप्रदेशबन्धस्वामित्वं क्रमप्राप्तमप्यनभिधाय विचित्रत्वाद् ग्रन्थकारभणितीनां कीदृशो जन्तुरुत्कृष्ट प्रदेशबन्धं करोतीति कीदृशश्च जघन्यमित्येतत्सामान्यलक्षणं तावदाह ३०४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy