________________
गा.-९७
बन्धशतकप्रकरणम्
जोगेणं पणवीसइबंधेण सहेव बज्झमाणेणं । उक्सबंधो लब्भइ छव्वीसइपभिइबंधेसु ॥९४१॥ नो लब्भइ भागाणं पउरत्ता नविय हेट्ठिमे बंधे । तेवीसइमे तत्थ य एयासि बंधविरहाओ ॥९४२॥ ते विय तेवीसपणवीसईयबंधा उ सम्मदिट्ठिस्स । न भवंति देवपज्जत्तमणुयपाओगबंधस्स ॥९४३॥ बंधग्गत्ताओ तस्स य तो एसिपि पंचवीसाए । पयडीणं भणियकमा तेवीसा पन्नवीसाए ॥९४४॥ बज्झमाणेणं समगं उक्कसजोगो उ सत्तविहबंधी । उक्किटुं पकरेई मिच्छट्टिी जिओ बंधं ॥९४५॥ इय उत्तरपयडीणं उक्किट्ठपएसबंधसामित्तं । वुत्तं संपइ इयरं पयडीणं बंधसामित्तं ॥९४६॥ कमपत्तं पि य मोत्तुं वइचित्तत्ताओ गंधकारा णं । भणिइणं केरिसओ जंतू उक्सपएसाणं ॥९४७॥
बंधं पकड़ तह केरिसो य इयराण कुणइ बंधंति । सामन्नलक्खणं इहय ताव दुन्हं पि भणेइ ॥९४८॥ तदेवमुत्तरप्रकृतीनामुत्कृष्टप्रदेशबन्धस्वामित्वमुक्तमिदानीं तासामेव जघन्यप्रदेशबन्धस्वामित्वं क्रमप्राप्तमप्यनभिधाय विचित्रत्वाद् ग्रन्थकारभणितीनां कीदृशो जन्तुरुत्कृष्ट प्रदेशबन्धं करोतीति कीदृशश्च जघन्यमित्येतत्सामान्यलक्षणं तावदाह
३०४