________________
बन्धशतक प्रकरणम्
अयराण सहस्स उ सत्तविभागीकयस्स दोभागा । पल्लसंखियभागेहिं हीणा जियअसन्निस्स ॥ ३७० ॥ पंचिदियस्स लब्भइ हीणट्टि तत्थहारगदुगस्स । सागरअंतोकोडीकोडीसंखेयगुणहीणा ॥ ३७१ ॥ जसकित्तीउच्चाणं अट्ठमुहुत्ता उ होइ हीणठिइ । अह एत्तो आऊणं एव जहन्नट्ठिद्धं वोच्छं ||३७२॥ दसवाससहस्साइं नारगदेवाउयाण विन्नेयं । खुड्डागभवपमाणं मणुतिरियाऊण उ जहन्नं ॥३७३॥ जहन्नठिइए अबाहा अंतमुहुत्तं तु होइ सव्वत्थ । इह जत्थ जत्थ पुव्वं पवन्निया सागरविभागा ॥ ३७४ ॥ तहिं सव्वत्थ वि पज्जोबायरएगिंदिओ त्ति विन्नेओ । सेसाणं जहसंभवमनियट्टिसहुमाउबंधगा ॥ ३७५ ।। भणिया ठिइओ अहसाइयाइपयडीण वन्नणादारं । मूलठिईई गाहाजुगेण पभणेड़ सुत्तई ॥ ३७६ ॥ साम्प्रतमस्या एव स्थिते: साद्यादिप्ररूपणार्थमाह
मूलठिईण जहण्णो सत्तण्हं साइयाइओ बंधो । सेसतिगे दुविगप्पो आउचक्के वि दुविगप्पो ॥५४॥
इह कर्मणां स्थितिबन्धश्चतुर्द्धा भवति, जघन्योऽजघन्य उत्कृष्टोऽनुत्कृष्टश्चेति । तत्र यस्मादन्यो हीनतरबन्धो नास्ति स जघन्यः । ततः परं समयवृद्धिमादौ कृत्वा यावदुत्कृष्टस्तावत्सर्वोऽप्यजघन्य इति । जघन्याजघन्यप्रकारद्वयेन सर्वेऽपि स्थिति -
Po
गा.-५४
१७२