________________
बन्धशतक
प्रकरणम्
भन्नंति त तइए भवम्मि तित्थयरकम्मुणो उदओ । जो सो वि होड़ अंतोकोडाकोडी य मज्झमि ॥ ३५८ ॥ अन्ने भांति अस्सकइताणं अंतकोडिकोडी त्ति । बंधो जा तइयभवं तोत्थेऽह जहन्नठी वोच्छं ॥३५९॥ नाणंतरायदसगे दंसणचउगम्मि लोहसंजलणे । जहन्नेणंतमुहुत्तं ठी अंतमुहुत्तमाबाहा ॥ ३६० ॥ आबाहऊणिया पुण सा कम्मठिई उ कम्मनिस्सेगो । सव्वत्थ वि भणियव्वो पणनिंदअसायवेयणिए ॥ ३६१॥ अयरस्स सत्तभागीकयस्स उ भागतिगं ति पल्लस्स । अस्संखभागऊणं अंतमुहुत्तं च आबाहा ॥३६२॥ तयऊणा कम्मठिई कम्मनिसेगो त्ति एवमुत्तरओ । आबाहा य निसेगो भणियव्वो सायवेयणिए ॥ ३६३॥ बारस हुंति मुहुत्ता पल्लस्स असंखभागहीणं तु । सागरमेगं मिच्छे आइमबारसकसायाणं ॥३६४॥ पल्लासंखियभागेण ऊणिया सत्तभागविहियस्स । अयरस्स चऊभागा कमेण संजलणनामाणं ॥ ३६५॥ कोहमाणमायाणं मासदुगं मास अद्धमासो य । पुंवेए अट्ठ वरिसा सेसट्ठय नोकसाया य ॥३६६ ॥ पंचेव य जाईओ तिरिदुगसंठाणसंघयणसव्वे । मणुदुगओरालदुगे परघाउस्सासउज्जोए ॥ ३६७॥ आयवविहगगइदुगं जसवज्जतसाइवीसभेए उ । नामस्स य नव य धुवा नीयागोयं च छासट्ठी ॥३६८॥ पयडीणं अयरस्स उ सत्तविभागीकयस्स दो भागा । पल्लासंखियभागेहि हीणया विउविछक्कस्स ॥ ३६९ ॥
गा.-५२
५३
१७१