________________
बन्धशतक प्रकरणम्
पयई उक्ट्ठिरसा सव्वुकिट्ठमि संकिलेसम्मि । वट्टंता चउगड्या बंधंति भाणियपगईओ ||६०२ ॥ बारस उक्किट्ठरसं तज्जोगिपगिट्ठया निबंधंति । सव्वुक्किट्ठकिलेसो एयाओ अइच्छिय पराओ ||६०३ || अन्नाओ बज्झती किंची तब्भावणा उ वित्तीओ । नेया आइमअंतिमसंघयणागीण भावणिया ॥ ६०४ ॥ एत्थेव सुए भणिया एयाणं तप्पओगसंकेसो । वट्टंता चउगइया उक्कोसरसं पकुव्वंति ॥ ६०५ ॥ भणियमुक्कोसमणुभागबंधसामित्तमिन्हि जहन्नस्स । अणुभागस्स वि बंधसामित्तं भणिउकामाह || ६०६ ॥ उक्तमुत्कृष्टानुभागबन्धस्वामित्वम्, इदानीं जघन्यानुभागबन्धस्वामित्वं बिभणिषुराह
चोद्दससरागचरिमे पंचमनियट्टि नियट्टिएक्कारं । सोलसमंर्दणुभागा संजमगुणपत्थिओ जय ॥७५॥
ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनां क्षपकसूक्ष्मसम्परायश्चरमसमये वर्त्तमानो जघन्यानुभागं बध्नाति । एता शुभप्रकृतयोऽशुभप्रकृतीनां च सर्वविशुद्ध एव जघन्यानुभागं बध्नाति, प्रस्तुतप्रकृतिबन्धकेषु त्वयमेव सर्वविशुद्ध इति भावः । अयं च हेतुरुत्तरत्रापि वाच्यः । पुरुषवेदसञ्ज्वलनचतुष्टयलक्षणप्रकृतिपञ्चकस्यैककस्मिन्नात्मीय
8.
गा.-७५
२२९