________________
बन्धशतक
गा.-४६
न बध्यत एव । आहारकद्विकं त्वप्रमत्तयतिसम्बन्धिना विशुद्धसंयमेन बध्यत इति मिथ्यादृष्टेस्तदसम्भवः, शेषाः पुनः सप्तदशोत्तरं | शतं मिथ्यात्वादिहेतुभिर्मिथ्यादृष्टिना बध्यन्त एवेति गाथार्थः ॥४५॥
नन्वेता मिथ्यादृष्टिप्रायोग्याः सर्वा अपि प्रकृतयः उत्तरगुणस्थानेषु गच्छन्त्युत काश्चिदेवेत्याशङ्क्याह
सोलस मिच्छत्तंता पणुवीसं हुंति सासणंताओ ।
तित्थयराउदुसेसा अविरयंता उ मीसस्स ॥४६॥ मिथ्यात्वं नपुंसकवेदो नारकायुर्नरकद्विकम् एकद्वित्रिचतुरिन्द्रियजातयः हुण्डं सेवार्तम् आतपं स्थावरं सूक्ष्मम् अपर्याप्तकं साधारणमित्येताः षोडशप्रकृतयो मिथ्यात्वेऽन्तस्तत्र भावस्तदुत्तरत्राभाव इत्येवंलक्षणोऽन्तो यासां ता मिथ्यात्वान्ता मिथ्यात्वेनैव सहैता बध्यन्ते, नोत्तरत्र, मिथ्यात्वाभावान्मिथ्यादृष्टिगुणस्थानक एवैता व्यवच्छिद्यन्ते । उत्तरे सास्वादनादयो न बजन्तीति भावः । एता हि प्रायो नारकैकेन्द्रियविकलेन्द्रिययोग्यत्वादत्यशुभत्वाच्च मिथ्यादृष्टिरेव बनातीति । सप्तदशोत्तरशतादेतदपगमे शेषमेकोत्तरप्रकृतिशतमेवाविरत्यादिहेतुभिः सास्वादनो बध्नातीति । 'पणुवीसं हुंति सासणंताओ'त्ति स्त्यानद्धित्रिकं चत्वारोऽनन्तानुबन्धिनः स्त्रीवेदास्तिर्यगायुस्तिर्यग्द्विकं आद्यन्तवर्जानि पृथक् चत्वारि संस्थानसंहननानि उद्योतमप्रशस्तविहायोगतिः दुर्भगं दुःस्वरमनादेयं नीचैर्गोत्रमित्येताः पञ्चविंशतिप्रकृतयः सास्वादनेऽन्तो यासां ताः सास्वादनान्ताः, सास्वादन एवैता बध्नाति |
१५५