________________
गा.-१२
बन्धशतकप्रकरणम्
जावइएण पवत्तइ अंसेणं तत्तिएण नाणंपि । नेयमओ मइसुयनाण अवहिनाणेहि मीसत्तं ॥१०५॥ नेयव्वं इय कारणवसओऽवहिनाणलेसमासज्ज । किंची अवहीदंसणउवओगो वि हु इहं भणिओ ॥१०६॥ इह मिस्सत्तं सद्दाणुवित्तिमासज्ज भन्नए एत्थ । परमत्थओ य एयस्स नाणगंधो वि न समत्थि ॥१०७॥ सम्मत्ते सुद्धे सइ इह नाणं सम्मयं पुणो सुत्ते । सासायणमाईण वि नाणं अंगीकयं नत्थि ॥१०८॥ इह नत्थि तस्सणंतरमेवुत्तंता अओ उ अन्नाणं । एवं च ठिएत्थत्थं तत्तं पुण केवली मुणइ ॥१०९॥ अह छगसत्तमअट्ठमनवमगदसिगारबारसगुणे य । पुव्विल्लुवओगछगं मणपज्जवनाणसंजुत्तं ॥११०॥ केवलियदुगं अंतिमगुणेसु दोसुं पि इन्हि जोगा उ । भन्नति गुणेसुं तत्थ ताव एगेसिमयमेयं ॥१११॥ उपयोगान् गुणस्थानेषु विचिन्त्य, साम्प्रतं तेष्वेव योगान् चिन्तयिषुरेकीयमतेन तावदाह
तिसु तेरस एगे दस नव जोगा हुंति सत्तसु गुणेसु । "एक्कारस य पमत्ते सत्त सजोगे अजोगेक्कं ॥१२॥
१. 'एक्कम्मि हुंति एक्कारस' इति चूर्णौ ।