________________
बन्धशतक
प्रकरणम्
वट्टेति णंतभागे समत्थपोग्गलनिकायरूवस्स । नो ताई दव्वाई दाउं लद्धुं तहा भोत्तुं ॥७१३ ॥ नो सक्कड़ तो भन्नड़ आइमयं अंतराइयचडकं । देसग्घाई जं पुण लोगपवत्ताणि दव्वाणि ॥ ७१४ ॥ नो देई नो लभए नो भुंजे नोवभुंजए तन्न । दाणलाभाइयाणं उदओ पुण किंतु तेसिं पि ॥ ७१५ ॥ गहणस्स धारणस्स य निव्विसयत्तं इहं समवसेअं । अहवा वि हु असक्काणुाणाओ वि विन्नेओ ॥७१६॥ विरियंतराइयं पि हु देसघाई जओ तदुदयम्मि । जीवा निगोयमाई किच्चा जा खीणमोहो ति ॥ ७१७॥ तित्थगराई ताव उ अप्पा बहुयाइया बहूभेया । तारतमेणं हुंति (य) संजलणा नोकसाया य ॥७१८॥ लद्धस्स चरित्तस्स उ मूलुत्तरगुणइयारभावाओ । देसघाई भवंती सुत्तम्मि इमं जओ भणियं ॥७१९ ॥ सव्वे वि य अइयारा संजलणाणं तु उदयओ हुंति । मूलच्छेज्जं पुण होइ बारसहं कसायाणं ॥७२०॥
अवसेसा पयडीओ अघाड्या घाइयाहि पलिभागा । ता एव पुन्नपावा सेसा पावा मुणेयव्वा ॥८२॥
भणितशेषा वेदनीयायुर्नामगोत्रप्रकृतयो ज्ञानदर्शनचारित्रादिगुणानां मध्ये न किञ्चिद् गुणं घातयन्तीत्यघातिन्य उच्यन्ते ।
गा.-८२
२५१