________________
बन्धशतक प्रकरणम्
इह जियगुणठाणगए उवओगदुगेवि एगमेवेयं । उवओगाभिहदारं एवं जोगे दुभे वि ॥२७॥ जोगभिहाणं दारं एगं चिय एत्थ होइ विन्नेयं । उवओगजोगवसओ जीवगुणा जं दुगं भणियं ॥ २८ ॥ जियगुणअणंतरे जं पच्छा वा मग्गणाइ भणियाई । दुसु ठाणेसुं ताइ वि दारत्तेणं न नेयाणि ॥२९॥ एवमुवओगजोगा दारदुगं वन्नियं सभेयं पि । अहुणा वन्नियदारक्कमेण निसुणेह भावत्थं ॥३०॥ इह उवओगा जोगा ठाणेसुं जीवगुणसरूवेसु । भणियव्वा तहि पढमं जीवद्वाणाणिमाणेह ॥३१॥ इह प्रथमगाथायां जीवगुणसञ्जितेषु स्थानेषु गाथा वक्ष्यत इत्युक्तम् । तथा द्वितीयगाथायामप्युपयोगविधयो येषु स्थानेषु जीवगुणस्थानलक्षणेषु यावन्तः सम्भवन्ति तेऽत्राभिधास्यन्त इत्युक्तम्, तत्र किं स्वरूपाणि कियन्ति च तावज्जीवस्थानानि भवन्ति, येषु गाथाभिरुपयोगादयोऽभिधास्यन्त इत्याह
एगिदिएस चत्तारि, होंति विगलिंदिएसु छच्चेव । पंचिदिए वि तहा, चत्तारि हवंति ठाणाणि ॥४॥
इह जीवन्ति जीविष्यन्ति इति जीवाः, तिष्ठन्ति जीवा एष्विति स्थानानि जीवानां स्थानानि जीवस्थानानि,
गा.-४
१७