SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् गहणसमयम्मि जीवो उप्पाएइ उ गुणे सपच्चयओ । सव्वजियानंतगुणे कम्मपएसेसु सव्वेसु ॥१०९४॥ कम्माण पसा पुण सिद्धाण विणंतयम्मि भागम्मि । सव्वे वि हु वट्टंते अओ उ कम्मपएसाणं ॥ १०९५॥ अविभागपलिच्छेयाणंतगुणा हुंति इई सिद्धमिणं । एत्तो अप्पबहुत्तं गंथे जत्थत्थि तं आह ||१०९६ ॥ सुयपवरदिट्टिवाए गाहोत्तरद्वेण तत्थ सुयपवरं । उत्तमसुत्तं जं किर दिट्ठीवायाभिहं अंगं ॥ १०९७॥ तम्मि विसिमईया जिणगणहरपभिइया परिकर्हति । इय सेढिअसंखाईगाहाचउगंपि वक्खायं ॥ १०९८ ॥ तव्वक्खाणे य समत्थिओ उ एसो पएसबंधी त्ति । तस्स समीत्तीए गयं बंधविहाणाभिहं दारं ॥ १०९९॥ तब्भणणा उवओगा जोगविहीपभिइदारगाहदुगं । गंथारंभावसरे जं भणियं तंपि वक्खायं ॥ ११०० ॥ एत्तो तिन्नपइन्नो पकरणकारो इमस्स गंथस्स आहुवसंहरणत्थं एसो बंध गाहाहिं ॥११०१ ॥ व्याख्यातं प्रस्तुतगाथाचतुष्टयम् । तद्व्याख्याने च समाप्तः प्रदेशबन्धः, तत्समाप्तौ च भणितं बन्धविधानद्वारम्, तद्भणनेनैव | समाप्तं ग्रन्थप्रारम्भे यत्प्रतिज्ञातं 'उवयोगाजोगविहि' इत्यादि द्वारगाथाद्वयमिति । साम्प्रतं निष्प्रत्यवायनिस्तीर्णस्वप्रतिज्ञो ग्रन्थकार उपसंहरन्नाह गा.-१०३ १०४ ३३२
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy