________________
गा.-१३
बन्धशतकप्रकरणम्
पंचमसत्तममाइसु बारसअंतेसु हुंति नव जोगा । मणवयणअट्ठ उरलं इय नव नणु अप्पमत्तस्स ॥११५॥ किं न भवे आहारगदुगंपि ई आह अयमभिप्पाओ । अपमत्तो वि पमत्तो होई आहारआरंभे ॥११६॥ निट्ठवणे वि य लद्धीउवजीवणया इहं इमे वि मया । पुव्विल्लनवाहारगदुगसहियेगारस पमत्ते ॥११७॥ जोगिम्मि सत्त सच्चं असच्चमोसं मणं तहा वयणं । उरलदुगं काओगो एक्कंतिमगं अजोगं ति ॥११८॥ जे पुण विरयाविरयप्पभिईण वि केइ बिति वेउव्वं । तह आहारगपारंभकालपरओ वि साहुस्स ॥११९॥ अपमत्तत्तंपि भणंति ते उ एवं पढंति इय गाहा । तेरस चउसु दसेगे इच्चाई तत्थ अयमत्थो ॥१२०॥ ये पुनर्देशविरतादीनामपि वैक्रियमिच्छन्ति, आहारकसमाप्त्युत्तरकाले च संयतस्याप्रमत्तभावमपीच्छन्ति, ते इत्थं पठन्ति
तेरस चउसु दसेगे पंचसु नव दोसु होंति एक्कारा । एक्कम्मि सत्त जोगा अजोगि ठाणं हवइ एक्कं ॥१३॥
तत्र पूर्वस्मिन् मते मिथ्यादृष्टिसास्वादनाविरतलक्षणेषु त्रिषु गुणस्थानेषु त्रयोदश योगा उक्ताः, अत्र तु चतुर्पु द्रष्टव्याः, - तच्चेह चतुर्थं प्रमत्तसंयतगुणस्थानं द्रष्टव्यम्, तत्राऽस्यैकादश योगाः पूर्वोक्ता एव वैक्रियतन्मिश्रद्विकेन सह तेऽपि त्रयोदश
६४