________________
गा.-१०३
बन्धशतकप्रकरणम्
१०४
तेसिमसंखेज्जगुणा अणुभागे हुंति बंधठाणाणि । एत्तो अणंतगुणिआ कम्मपएसा मुणेयव्वा ॥१०३॥ अविभागपलिच्छेआ अणंतगुणिया हवंति इत्तो य ।
सुयपवरदिट्ठिवाए विसिट्ठमइओ परिकहति ॥१०४॥ एकस्याः समयप्रसिद्धाकाशश्रेणेरसङ्ख्येयभागे' यावन्तः प्रदेशास्तत्सङ्ख्यानि योगस्थानानि सर्वाण्यपि भवन्ति । तानि चोत्तरपक्षापेक्षया स्तोकानीति शेषः, यथा चैतान्येतावन्ति भवन्ति, तथाऽनन्तरगाथायां सविस्तरमुक्तमिति नेहोच्यते । तेभ्यश्च । योगस्थानेभ्योऽसङ्ख्येयगुणो ज्ञानावरणादिप्रकृतीनां सर्वोऽपि सङ्ग्रह: समुदायो मीलक इत्यर्थः । अयमत्र भावार्थ:-इह तावदावश्यकादिष्ववधिज्ञानदर्शनयोः क्षयोपशभेदादसङ्ख्येयभेदा उक्ताः "संखाइआओ खलु ओहीनाणस्स सवपयडीओ" इत्यादिवचनात् । ततश्चैतदावरणबन्धस्याऽपि एतावन्तो भेदा भवन्त्येव, बद्धस्यैव क्षयोपशमोपपत्तेरिति । तथाहि-अवधारणं कश्चित् जीवो देशक्षेत्रकालभावभेदादन्यादृशं बध्नाति कश्चित्तु अन्यादृशम्, उदेत्यपि कस्यचिदन्यथा कस्यचित्त्वन्यथेति । एवं
१. सङ्ख्यातीताः खल्ववधिज्ञानस्य सर्वाः प्रकृतयः ।
३२५