SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ गा.-१०१ बन्धशतकप्रकरणम् १०२ अणुभागपलिच्छेया एवं एयाण सत्तठाणाण । कारणकज्जविभागो जह होइ तहा निसामेह ॥१०५४॥ तत्थ किर जोगठाणाणि कारणं पयडिओ पएसा । तक्कजं तह ठिइबंधज्झवसायस्स ठाणाणि ॥१०५५॥ हुंतीह कारणं तह ठिईविसेसा उ तस्स कज्जंति । अणुभागज्झवसायट्ठाणाणि य कारणं हंति ॥१०५६॥ अणुभागो तक्कज्जं ई सत्तन्हं तु इह पयत्थाणं । अन्नोन्नं अप्पबहुत्तवित्तणत्थं इमं आह ॥१०५७॥ तदेवमत्र योगस्थानानि कारणम्, प्रकृतिप्रदेशाश्च तत्कार्यमित्युक्तम् । तथा स्थितिबन्धाध्यवसायस्थानानि कारणम्, स्थितिविशेषाश्च तत्कार्यम् । अनुभागबन्धस्थानानि कारणम्, अनुभागश्च तत्कार्यमित्यप्युक्तम् । अत एतेषां सप्तानामपि पदार्थानां परस्परमल्पबहुत्वं चिन्तयन्नाह सेढिअसंखेज्जइ जोगट्ठाणाणि हुंति सव्वाई। तेसिमसंखेज्जगुणो पयडीणं संगहो सव्वो ॥१०१॥ तासिमसंखेज्जगुणा ठिईविसेसा हवंति नायव्वा । ठिइबंधज्झवसाणाणि असंखगुणाणि एत्ताओ ॥१०२॥ ३२४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy