________________
गा.-१०१
बन्धशतकप्रकरणम्
१०२
अणुभागपलिच्छेया एवं एयाण सत्तठाणाण । कारणकज्जविभागो जह होइ तहा निसामेह ॥१०५४॥ तत्थ किर जोगठाणाणि कारणं पयडिओ पएसा । तक्कजं तह ठिइबंधज्झवसायस्स ठाणाणि ॥१०५५॥ हुंतीह कारणं तह ठिईविसेसा उ तस्स कज्जंति । अणुभागज्झवसायट्ठाणाणि य कारणं हंति ॥१०५६॥
अणुभागो तक्कज्जं ई सत्तन्हं तु इह पयत्थाणं । अन्नोन्नं अप्पबहुत्तवित्तणत्थं इमं आह ॥१०५७॥ तदेवमत्र योगस्थानानि कारणम्, प्रकृतिप्रदेशाश्च तत्कार्यमित्युक्तम् । तथा स्थितिबन्धाध्यवसायस्थानानि कारणम्, स्थितिविशेषाश्च तत्कार्यम् । अनुभागबन्धस्थानानि कारणम्, अनुभागश्च तत्कार्यमित्यप्युक्तम् । अत एतेषां सप्तानामपि पदार्थानां परस्परमल्पबहुत्वं चिन्तयन्नाह
सेढिअसंखेज्जइ जोगट्ठाणाणि हुंति सव्वाई। तेसिमसंखेज्जगुणो पयडीणं संगहो सव्वो ॥१०१॥
तासिमसंखेज्जगुणा ठिईविसेसा हवंति नायव्वा । ठिइबंधज्झवसाणाणि असंखगुणाणि एत्ताओ ॥१०२॥
३२४