SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ गा.-१०० बन्धशतकप्रकरणम् जेणं निद्दावेयाईयाण पाएण रयणिकालम्मि । उदओ होई कालावेक्खत्तं तह य नरएसुं ॥१०४२॥ तिरिमाणुसदेवेसुं एगतेणेव तेसि जोगाणि । नरगगइयाणि गईपभिईणि कम्माणि तम्मि भवे ॥१०४३॥ आगच्छंती उदयं भवआवेक्खत्तणं इमं कहियं । अणुपुवीए उदओ खेत्तावेक्खो मुणेयव्वो ॥१०४४॥ अहवा निदाउदओ एगोविहु पप्प गिम्हकालं तु । पुढवाइभवं खेत्तं सजलाईयं च संपप्प ॥१०४५॥ वट्टइ य विसेसेणं इईकालाइतिगवेक्खत्तं । अन्नत्थवि आजोज्जं बुहेहि उवलक्खणं चेयं ॥१०४६॥ तेण स एव हि निद्दा उदओ कस्सवि य माहिसे दहिए । वाइगणे य असिए तद्दव्वमवेक्ख जा निंदा ॥१०४७॥ नीरोगमणसमाहित्तणेण निंदाए जो भवे उदओ । भावावेक्खो स भवइ एवं अन्नं पि विन्नेयं ॥१०४८॥ सविवागो अविवागो दुविहो उदओ उ तत्थ सविवागो । नियनियरूवठियं जं कम्मं तेणेव रूवेणं ॥१०४९॥ उदयम्मी आगच्छइ सो सविवागो त्ति जह मणुस्सगई । पंचिंदियजाईवि य तब्भवपाओगकम्मुदओ ॥१०५०॥ जत्थ किर थिबुगसंकमसंकंतं अवरपयडिभावेणं । वेइज्जइ कम्मंसो होई अविवागउदओ त्ति ॥१०५१॥ जह तस्सेव नरस्स उ वेइज्जमाणेण माणुसगईए । रूवेणं नारयतिरिदेवगईणं भवे उदओ ॥१०५२॥ जोगा पयडिपएसा कसायजणियठिइए य बंधस्स । ठाणाणि य ठिइविसेसाणुभागज्झवसायठाणाणि ॥१०५३॥ ३२३
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy