SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् रेवाश्रित्यामी चिन्तिता इति न पौनरुक्त्यमाशङ्कनीयम् । आह-भवत्वेवं तथाऽप्यनुभावबन्धे विचार्ये प्रकृतीनां प्रत्ययनिरूपणमप्रस्तुतम् सत्यम्, किन्त्वेवं मन्यते यासां प्रकृतीनामिह | ये मिथ्यात्वादयः प्रत्यया उक्तास्तत्सम्बन्धिनोऽनुभागस्यापि त एव प्रत्यया द्रष्टव्यास्तदव्यतिरिक्तत्वात्तस्येति प्रकृतीनां | प्रत्ययनिरूपणद्वारेण तदनुभागस्यैव प्रत्यया निरूपिता द्रष्टव्या इति गाथार्थः ॥८४॥ भा० भाइ चउपच्चयाई गाहाए तत्थ किल एगं ॥ ७३१॥ सायं चउपच्चइयं मिच्छाविरईकसायजोगेहिं । हेऊहिं बज्झइ इह जइ भणियं तहवि एसत्थो ॥ ७३२॥ सायं मिच्छद्दिट्ठी बंधड़ ई मिच्छपच्चयं चेव । होइ तहिं च किर अविरयाईया ऊण तियगं पि ॥ ७३३ ॥ तत्थत्थि केवलं इह मिच्छत्तंऽतरगयत्तणानेव । एत्थं विवक्खिया एवमुत्तरत्था वि नायव्वा ॥ ७३४ ॥ तह मिच्छअभावे विहु अविरइमंतेसु सासणासु । सायं जेण निबज्झइ तो अविरयपच्चयं भणियं ॥७३५॥ एत्थवि उवरिमजोगपच्चयजुयलं तु गोणवित्तीए । गणयइ तह मिच्छत्तअविर भावा सजोगे || ७३६॥ सकसाएसु पमत्ताईसुं सुहुमंतएसु ठाणेसुं । बज्झइ कसायहेऊ इहई पि हु जोगऊजो ||७३७|| सोंतरगओ त्ति उवसममाईसुं जोगपच्चओ चेव । चउपच्चइयं सायं एत्थ इमा भावणाए कया ॥ ७३८ ॥ गा.-८४ २५७
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy